சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.037   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   अरवच् चटै मेल् मति,
பண் - तक्कराकम्   (तिरुप्पऩैयूर् चवुन्तरेचर् पॆरियनायकियम्मै)
Audio: https://www.youtube.com/watch?v=1ag87KOK2-I
7.087   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   माट माळिकै कोपुरत्तॊटु मण्टपम्
பண் - चीकामरम्   (तिरुप्पऩैयूर् चवुन्तरेचर् पॆरियनायकियम्मै)
Audio: https://www.youtube.com/watch?v=L0HnSKSQwqk

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.037   अरवच् चटै मेल् मति,  
पण् - तक्कराकम्   (तिरुत्तलम् तिरुप्पऩैयूर् ; (तिरुत्तलम् अरुळ्तरु पॆरियनायकियम्मै उटऩुऱै अरुळ्मिकु चवुन्तरेचर् तिरुवटिकळ् पोऱ्‌ऱि )
अरवच् चटै मेल् मति, मत्तम्,
विरविप् पॊलिकिऩ्ऱवऩ् ऊर् आम्
निरविप् पल तॊण्टर्कळ् नाळुम्
परविप् पॊलियुम् पऩैयूरे.

[1]
ऎण् ऒऩ्ऱि निऩैन्तवर् तम्पाल्
उळ् निऩ्ऱु मकिऴ्न्तवऩ् ऊर् आम्
कळ् निऩ्ऱु ऎऴु चोलैयिल् वण्टु
पण् निऩ्ऱु ऒलि चॆय् पऩैयूरे.

[2]
अलरुम् ऎऱि चॆञ्चटै तऩ् मेल्
मलरुम् पिऱै ऒऩ्ऱु उटैयाऩ् ऊर्
चिलर् ऎऩ्ऱुम् इरुन्तु अटि पेण,
पलरुम् परवुम् पऩैयूरे.

[3]
इटि आर् कटल् नञ्चु अमुतु उण्टु
पॊटि आटिय मेऩियिऩाऩ् ऊर्
अटियार् तॊऴ, मऩ्ऩवर् एत्त,
पटियार् पणियुम् पऩैयूरे.

[4]
अऱै आर् कऴल् मेल् अरवु आट,
इऱै आर् पलि तेर्न्तवऩ् ऊर् आम्
पॊऱैयार् मिकु चीर् विऴ मल्क,
पऱैयार् ऒलिचॆय् पऩैयूरे.

[5]
अणियार् तॊऴ वल्लवर् एत्त,
मणि आर् मिटऱु ऒऩ्ऱु उटैयाऩ् ऊर्
तणि आर् मलर् कॊण्टु इरु पोतुम्
पणिवार् पयिलुम् पऩैयूरे.

[6]
अटैयातवर् मू ऎयिल् चीऱुम्
विटैयाऩ्, विऱल् आर् करियिऩ् तोल्
उटैयाऩ् अवऩ्, ऒण् पलपूतप्
पटैयाऩ् अवऩ्, ऊर् पऩैयूरे.

[7]
इलकुम् मुटिपत्तु उटैयाऩै
अल्लल् कण्टु अरुळ् चॆय्त ऎम् अण्णल्,
उलकिल् उयिर् नीर् निलम् मऱ्‌ऱुम्
पल कण्टवऩ्, ऊर् पऩैयूरे.

[8]
वरम् मुऩ्ऩि मकिऴ्न्तु ऎऴुवीर्काळ्!
चिरम् मुऩ् अटि ताऴ वणङ्कुम्
पिरमऩॊटु माल् अऱियात
परमऩ् उऱैयुम् पऩैयूरे!

[9]
अऴि वल् अमणरॊटु तेरर्
मॊऴि वल्लऩ चॊल्लिय पोतुम्,
इऴिवु इल्लतु ऒरु चॆम्मैयिऩाऩ् ऊर्
पऴि इल्लवर् चेर् पऩैयूरे.

[10]
पार् आर् विटैयाऩ् पऩैयूर् मेल्
चीर् आर् तमिऴ् ञाऩचम्पन्तऩ्
आरात चॊल् मालैकळ् पत्तुम्
ऊर् ऊर् निऩैवार् उयर्वारे.

[11]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.087   माट माळिकै कोपुरत्तॊटु मण्टपम्  
पण् - चीकामरम्   (तिरुत्तलम् तिरुप्पऩैयूर् ; (तिरुत्तलम् अरुळ्तरु पॆरियनायकियम्मै उटऩुऱै अरुळ्मिकु चवुन्तरेचर् तिरुवटिकळ् पोऱ्‌ऱि )
माट माळिकै कोपुरत्तॊटु मण्टपम् वळरुम् वळर् पॊऴिल्
पाटल् वण्टु अऱैयुम् पऴऩत् तिरुप् पऩैयूर्,
तोटु पॆय्तु, ऒरु कातिऩिल् कुऴै तूङ्क, तॊण्टर्कळ् तुळ्ळिप् पाट, निऩ्ऱु
आटुम् आऱु वल्लार् अवरे अऴकियरे.

[1]
नाऱु चॆङ्कऴु नीर्मलर् नल्ल मल्लिकै चण्पकत्तॊटु,
चेऱु चॆय् कऴऩिप् पऴऩत् तिरुप् पऩैयूर्,
नीऱु पूचि, नॆय् आटि, तम्मै निऩैप्पवर् तम् मऩत्तर् आकि निऩ्ऱु,
आऱु चूट वल्लार् अवरे अऴकियरे.

[2]
चॆङ्कण् मेतिकळ् चेटु ऎऱिन्तु तटम् पटितलिऩ् चेल् इऩत्तॊटु
पैङ्कण् वाळैकळ् पाय् पऴऩत् तिरुप् पऩैयूर्,
तिङ्कळ् चूटिय चॆल्वऩार्, अटियार् तम्मेल् विऩै तीर्प्पराय् विटिल्
अङ्कु इरुन्तु उऱैवार् अवरे अऴकियरे.

[3]
वाळै पाय,-मलङ्कु, इळङ्कयल्, वरिवराल्, उकळुम्-कऴऩियुळ्
पाळै ऒण् कमुकम् पुटै चूऴ् तिरुप् पऩैयूर्,
तोळुम् आकमुम् तोऩ्ऱ, नट्टम् इट्टु आटुवार्; अटित्तॊण्टर् तङ्कळै
आळुम् आऱु वल्लार्; अवरे अऴकियरे.

[4]
कॊङ्कैयार् पलरुम् कुटैन्तु आट, नीर्क् कुवळै मलर्तर,
पङ्कयम् मलरुम् पऴऩत् तिरुप् पऩैयूर्,
मङ्कै पाकमुम् माल् ऒर्पाकमुम् ताम् उटैयवर्; माऩ् मऴुविऩॊटु
अङ्कैत् ती उकप्पार्; अवरे अऴकियरे.

[5]
काविरि पुटै चूऴ् चोणाट्टवर् ताम् परविय करुणै अम् कटल्; अप्
पा विरि पुलवर् पयिलुम् तिरुप् पऩैयूर्,
मा विरि मट नोक्कि अञ्च, मतकरि उरि पोर्त्तु उकन्तवर्;
आविल् ऐन्तु उकप्पार्; अवरे अऴकियरे.

[6]
मरङ्कळ् मेल् मयिल् आल, मण्टपम् माट माळिकै कोपुरत्तिऩ् मेल्
तिरङ्कल् वऩ् मुकवऩ् पुकप् पाय् तिरुप् पऩैयूर्,
तुरङ्क वाय् पिळन्ताऩुम्, तू मलर्त् तोऩ्ऱलुम्, अऱियामल्-तोऩ्ऱि निऩ्ऱु,
अरङ्किल् आट वल्लार् अवरे अऴकियरे.

[7]
मण् ऎलाम् मुऴवम् अतिर्तर, माट माळिकै कोपुरत्तिऩ् मेल्,
पण् याऴ् मुरलुम् पऴऩत् तिरुप् पऩैयूर्,
वॆण्निलाच् चटै मेविय-विण्णवरॊटु मण्णवर् तॊऴ-
अण्णल् आकि निऩ्ऱार् अवरे अऴकियरे.

[8]
कुरक्कु इऩम् कुति कॊळ्ळ, तेऩ् उक, कुण्टु तण् वयल् कॆण्टै पाय्तर,
परक्कुम् तण्कऴऩिप् पऴऩत् तिरुप् पऩैयूर्,
इरक्कम् इल्लवर् ऐन्तॊटु ऐन्तलै तोळ् इरुपतु ताळ् नॆरित
अरक्कऩै अटर्त्तार् अवरे अऴकियरे.

[9]
वञ्चि नुण् इटै मङ्कै पङ्किऩर्-मा तवर् वळरुम्, वळर् पॊऴिल्,
पञ्चिऩ् मॆल् अटियार् पयिलुम्-तिरुप् पऩैयूर्,
वञ्चियुम् वळर् नावलूरऩ्वऩप्पकै अवळ् अप्पऩ्, वऩ्तॊण्टऩ्
चॆञ्चॊल् केट्टु उकप्पार् अवरे अऴकियरे.

[10]
Back to Top

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list