சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
2.063   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मिऩ्ऩुम् चटैमेल् इळवॆण् तिङ्कळ्
பண் - कान्तारम्   (तिरुअरिचिऱ्‌करैप्पुत्तूर् पटिक्काचळित्तवीचुवरर् अऴकम्मै)
Audio: https://www.youtube.com/watch?v=fbpfJzfaoqs
5.061   तिरुनावुक्करचर्   तेवारम्   मुत्तु ऊरुम् पुऩल् मॊय्
பண் - तिरुक्कुऱुन्तॊकै   (तिरुअरिचिऱ्‌करैप्पुत्तूर् पटिक्काचळित्तवीचुवरर् अऴकम्मै)
Audio: https://www.youtube.com/watch?v=vZRglV02Emc
7.009   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै
பண் - इन्तळम्   (तिरुअरिचिऱ्‌करैप्पुत्तूर् पटिक्काचुवैत्तवीचुवरर् अऴकम्मै)
Audio: https://www.youtube.com/watch?v=FgVItiMOny4

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.063   मिऩ्ऩुम् चटैमेल् इळवॆण् तिङ्कळ्  
पण् - कान्तारम्   (तिरुत्तलम् तिरुअरिचिऱ्‌करैप्पुत्तूर् ; (तिरुत्तलम् अरुळ्तरु अऴकम्मै उटऩुऱै अरुळ्मिकु पटिक्काचळित्तवीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मिऩ्ऩुम् चटैमेल् इळवॆण् तिङ्कळ् विळङ्कवे,
तुऩ्ऩुम् कटल् नञ्चु इरुळ् तोय् कण्टर् तॊल् मूतूर्
अऩ्ऩम् पटियुम् पुऩल् आर् अरिचिल् अलै कॊण्टु,
पॊऩ्ऩुम् मणियुम् पॊरु तॆऩ् करैमेल् पुत्तूरे.

[1]
मेवा अचुरर् मेवु ऎयिल् वेव, मलैविल्लाल्,
ए आर् ऎरि वॆङ्कणैयाल्, ऎय्ताऩ् ऎय्तुम् ऊर्
नावाल् नातऩ् नामम् ओति, नाळ्तोऱुम्,
पूवाल् नीराल् पूचुरर् पोऱ्‌ऱुम् पुत्तूरे.

[2]
पल् आर् तलै चेर् मालै चूटि, पाम्पुम् पूण्टु
ऎल्ला इटमुम् वॆण् नीऱु अणिन्तु, ओर् एऱु एऱि,
कल् आर् मङ्कै पङ्करेऩुम्, काणुङ्काल्,
पॊल्लार् अल्लर्; अऴकियर् पुत्तूर्प् पुऩितरे.
[3]
वरि एर् वळैयाळ् अरिवै अञ्च, वरुकिऩ्ऱ,
करि एर् उरिवै पोर्त्त कटवुळ् करुतुम् ऊर्
अरि एर् कऴऩिप् पऴऩम् चूऴ्न्तु, अङ्कु अऴकु आय
पॊरि एर् पुऩ्कु चॊरि पूञ्चोलैप् पुत्तूरे.

[4]
ऎऩ्पोटु, अरवम्, एऩत्तु ऎयिऱोटु, ऎऴिल् आमै,
मिऩ् पोल् पुरि नूल्, विरविप् पूण्ट वरैमार्पर्;
अऩ्पोटु उरुकुम् अटियार्क्कु अऩ्पर्; अमरुम् ऊर्-
पॊऩ्पोतु अलर् कोङ्कु ओङ्कु चोलैप् पुत्तूरे.

[5]
वळ्ळि मुलै तोय् कुमरऩ् तातै, वाऩ् तोयुम्
वॆळ्ळिमलै पोल् विटै ऒऩ्ऱु उटैयाऩ्, मेवुम् ऊर्
तॆळ्ळि वरु नीर् अरिचिल् तॆऩ्पाल्, चिऱैवण्टुम्
पुळ्ळुम् मलि पूम् पॊय्कै चूऴ्न्त पुत्तूरे.

[6]
निलम् तण्णीरोटु अऩल् काल् विचुम्पिऩ् नीर्मैयाऩ्,
चिलन्ति चॆङ्कण् चोऴऩ् आकच् चॆय्ताऩ्, ऊर्
अलन्त अटियाऩ् अऱ्‌ऱैक्कु अऩ्ऱु ओर् काचु ऎय्ति,
पुलर्न्त कालै मालै पोऱ्‌ऱुम् पुत्तूरे.

[7]
इत् तेर् एक, इम् मलै पेर्प्पऩ् ऎऩ्ऱु एन्तुम्
पत्तु ओर्वायाऩ् वरैक्कीऴ् अलऱ, पातम्ताऩ्
वैत्तु, आर् अरुळ् चॆय् वरतऩ् मरुवुम्(म्) ऊर् आऩ
पुत्तूर् काणप् पुकुवार् विऩैकळ् पोकुमे.

[8]
मुळ् आर् कमलत्तु अयऩ्, माल्, मुटियोटु अटि तेट,
ऒळ् आर् ऎरि आय् उणर्तऱ्‌कु अरियाऩ् ऊर्पोलुम्
कळ् आर् नॆय्तल्, कऴुनीर्, आम्पल्, कमलङ्कळ्,
पुळ् आर् पॊय्कैप् पूप्पल तोऩ्ऱुम् पुत्तूरे.

[9]
कै आर् चोऱु कवर् कुण्टर्कळुम्, तुवरुण्ट
मॆय् आर् पोर्वै मण्टैयर्, चॊल्लु मॆय् अल्ल;
पॊय्या मॊऴियाल् अन्तणर् पोऱ्‌ऱुम् पुत्तूरिल्
ऐया! ऎऩ्पार्क्कु, ऐयुऱवु इऩ्ऱि अऴकु आमे.

[10]
नऱवम् कमऴ् पूङ् काऴि ञाऩचम्पन्तऩ्,
पॊऱि कॊळ् अरवम् पूण्टाऩ् आण्ट पुत्तूर्मेल्,
चॆऱि वण्तमिऴ् चॆय् मालै चॆप्प वल्लार्कळ्,
अऱवऩ् कऴल् चेर्न्तु, अऩ्पॊटु इऩ्पम् अटैवारे.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.061   मुत्तु ऊरुम् पुऩल् मॊय्  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुअरिचिऱ्‌करैप्पुत्तूर् ; (तिरुत्तलम् अरुळ्तरु अऴकम्मै उटऩुऱै अरुळ्मिकु पटिक्काचळित्तवीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मुत्तु ऊरुम् पुऩल् मॊय् अरिचिऱ्‌करैप्
पुत्तूरऩ्(ऩ्) अटि पोऱ्‌ऱि! ऎऩ्पार् ऎलाम्
मॊय्त्तु ऊरुम् पुलऩ् ऐन्तॊटु पुल्किय
मैत्तु ऊरुम् विऩै माऱ्‌ऱवुम् वल्लरे.

[1]
पिऱैक्कणिच् चटै ऎम्पॆरुमाऩ् ऎऩ्ऱु-
कऱैक् कणित्तवर् कण्ट वणक्कत्तु आय्
उऱक् कणित्तु-उरुका मऩत्तार्कळैप्
पुऱक्कणित्तिटुम्, पुत्तूर्प् पुऩितऩे.

[2]
अरिचिलिऩ् करैमेल्, अणि आर्तरु
पुरिचै, नम् तिरुप् पुत्तूर्प् पुऩितऩैप्
परिचॊटुम् परविप् पणिवार्क्कु ऎलाम्
तुरिचु इल् नऩ्नॆऱि तोऩ्ऱिटुम्; काण्मिऩे!

[3]
वेतऩै(म्), मिकु वीणैयिल् मेविय
कीतऩै, किळरुम् नऱुङ्कॊऩ्ऱै अम्-
पोतऩै, पुऩल् चूऴ्न्त पुत्तूरऩै,
नातऩै(न्), निऩैन्तु ऎऩ् मऩम् नैयुमे.

[4]
अरुप्पुप् पोल् मुलैयार् अल्लल् वाऴ्क्कै मेल्
विरुप्पुच् चेर् निलै विट्टु, नल् इट्टम् आय्,
तिरुप् पुत्तूरऩैच् चिन्तैचॆयच् चॆय,
करुप्पुच् चाऱ्‌ऱिलुम् अण्णिक्कुम्; काण्मिऩे!

[5]
पाम्पॊटु(म्) मतियुम् पटर् पुऩ् चटैप्
पूम्पुऩलुम् पॊतिन्त पुत्तूर् उळाऩ्,
नाम् पणिन्तु अटि पोऱ्‌ऱिट, नाळ्तॊऱुम्
चाम्पल् ऎऩ्पु तऩक्कु अणि आकुमे.

[6]
कऩल् अङ्कैतऩिल् एन्ति, वॆङ्काट्टु इटै
अऩल् अङ्कु ऎय्ति, निऩ्ऱु, आटुवर्; पाटुवर्;
पिऩल् अम् चॆञ्चटैमेल् पिलयम् तरु
पुऩलुम् चूटुवर् पोलुम्-पुत्तूररे.

[7]
काऱ्‌ऱिलुम् कटितु आकि नटप्पतु ओर्
एऱ्‌ऱिऩुम्(म्) इचैन्तु एऱुवर्; ऎऩ्पॊटु
नीऱ्‌ऱिऩै अणिवर्; निऩैवुआय्त् तमै,
पोऱ्‌ऱि! ऎऩ्पवर्क्कु अऩ्पर्-पुत्तूररे.

[8]
मुऩ्ऩुम् मुप्पुरम् चॆऱ्‌ऱऩर् आयिऩुम्
अऩ्ऩम् ऒप्पर्, अलन्तु अटैन्तार्क्कु ऎलाम्;
मिऩ्ऩुम् ऒप्पर्, विरिचटै; मेऩि चॆम्-
पॊऩ्ऩुम् ऒप्पर्-पुत्तूर् ऎम् पुऩितरे.

[9]
चॆरुत्तऩाल्-तऩ तेर् चॆल उय्त्तिटुम्
करुत्तऩाय्क् कयिलै ऎटुत्ताऩ् उटल्,
परुत्त तोळ् कॆटप् पातत्तु ऒरुविरल्
पॊरुत्तिऩार्-पॊऴिल् आर्न्त पुत्तूररे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.009   मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै  
पण् - इन्तळम्   (तिरुत्तलम् तिरुअरिचिऱ्‌करैप्पुत्तूर् ; (तिरुत्तलम् अरुळ्तरु अऴकम्मै उटऩुऱै अरुळ्मिकु पटिक्काचुवैत्तवीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै उरित्तीर्; ऎरित्तीर्, वरु मुप्पुरङ्कळ्;
चिलैक्कुम् कॊलैच् चे उकन्तु एऱु ऒऴियीर्; चिल्पलिक्कु इल्कळ् तॊऱुम् चॆलवु ऒऴियीर्
कलैक् कॊम्पुम् करि मरुप्पुम्(म्) इटऱि, कलवम् मयिल् पीलियुम् कार् अकिलुम्
अलैक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे! .

[1]
अरु मलरोऩ् चिरम् ऒऩ्ऱु अऱुत्तीर्; चॆऱुत्तीर्, अऴल् चूलत्तिल् अन्तकऩै;
तिरुमकळ् कोऩ् नॆटुमाल् पल नाळ् चिऱप्पु आकिय पूचऩै चॆय् पॊऴुतिल्,
ऒरु मलर् आयिरत्तिल् कुऱैवा, निऱैवु आक ओर् कण्मलर् चूट्टलुमे,
पॊरु विऱल् आऴि पुरिन्तु अळित्तीर् पॊऴिल् आर् तिरुप्पुत्तूर्प् पुऩितऩीरे!.

[2]
तरिक्कुम् तरै, नीर्, तऴल्, काऱ्‌ऱु, अन्तरम्, चन्तिरऩ्, चविता, इयमाऩऩ्, आऩीर्;
चरिक्कुम् पलिक्कुत् तलै अङ्कै एन्ति, तैयलार् पॆय्य, कॊळ्वतु तक्कतु अऩ्ऱाल्
मुरिक्कुम् तळिर्च् चन्तऩत्तॊटु, वेयुम्, मुऴङ्कुम् तिरैक् कैकळाल् वारि मोति
अरिक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे! .

[3]
कॊटि उटै मुम्मतिल् वॆन्तु अऴिय, कुऩ्ऱम् विल्ला, नाणियिऩ् कोल् ऒऩ्ऱि(ऩ्)ऩाल्
इटिपट ऎय्तु ऎरित्तीर्, इमैक्कुम् अळविल्; उमक्कु आर् ऎतिर्? ऎम्पॆरुमाऩ्!
कटि पटु ङ्कणैयाऩ्, करुप्पुच् चिलैक् कामऩै, वेवक् कटैक् कण्णि(ऩ्)ऩाल्
पॊटि पट नोक्कियतु ऎऩ्ऩै कॊल्लो? पॊऴिल् आर् तिरुप्पुत्तूर्प् पुऩितऩीरे!

[4]
वणङ्कित् तॊऴुवार् अवर्, माल्, पिरमऩ्, मऱ्‌ऱुम् वाऩवर्, ताऩवर्, मा मुऩिवर्;
उणङ्कल्-तलैयिल् पलि कॊण्टल् ऎऩ्ऩे? उलकङ्कळ् ऎल्लाम् उटैयीर्, उरैयीर्!
इणङ्किक् कयल् चेल् इळवाळै पाय, इऩक्कॆण्टै तुळ्ळ, कण्टिरुन्त अऩ्ऩम्
अणङ्किक् कुणम् कॊळ् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे!

[5]
अकत्तु अटिमै चॆयुम् अन्तणऩ् ताऩ्, अरिचिल् पुऩल् कॊण्टु वन्तु आट्टुकिऩ्ऱाऩ्,
मिकत् तळर्वु ऎय्ति, कुटत्तैयुम् नुम् मुटि मेल् विऴुत्तिट्टु, नटुङ्कुत(ल्)लुम्,
वकुत्तु अवऩुक्कु, नित्तल् पटियुम् वरुम् ऎऩ्ऱु ऒरु काचिऩै निऩ्ऱ नऩ्ऱिप्
पुकऴ्त्तुणै कैप् पुकच् चॆय्तु उकन्तीर् पॊऴिल् आर् तिरुप्पुत्तूर्प् पुऩितऩीरे! .

[6]
पऴिक्कुम् पॆरुन् तक्कऩ् ऎच्चम् अऴिय, पकलोऩ् मुतलाप् पलतेवरैयुम्
तॆऴित्तिट्टु, अवर् अङ्कम् चितैत्तरुळुम् चॆय्कै ऎऩ्ऩै कॊलो? मै कॊळ् चॆम्  मिटऱ्‌ऱीर्!
विऴिक्कुम् तऴैप् पीलियॊटु एलम् उन्ति, विळङ्कुम् मणि मुत्तॊटु पॊऩ् वरऩ्ऱि,
अऴिक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे!

[7]
पऱैक्कण् नॆटुम् पेय्क् कणम् पाटल् चॆय्य, कुऱळ् पारिटङ्कळ् पऱै ताम् मुऴक्क,
पिऱैक् कॊळ् चटै ताऴ, पॆयर्न्तु, नट्टम्, पॆरुङ्काटु अरङ्कु आक निऩ्ऱु, आटल्  ऎऩ्ऩे?
कऱैक् कॊळ् मणिकण्टमुम्, तिण्तोळ्कळुम्, करङ्कळ्, चिरम् तऩ्ऩिलुम्, कच्चुम् आकप्
पॊऱिक् कॊळ् अरवम् पुऩैन्तीर्, पलवुम्; पॊऴिल् आर् तिरुप्पुत्तूर्प् पुऩितऩीरे!

[8]
मऴैक् कण् मटवाळै ओर्पाकम् वैत्तीर्; वळर् पुऩ्चटैक् कङ्कैयै वैत्तु  उकन्तीर्;
मुऴैक् कॊळ् अरवॊटु ऎऩ्पु अणिकलऩा, मुऴुनीऱु मॆय् पूचुतल् ऎऩ्ऩैकॊलो?
कऴैक् कॊळ् करुम्पुम्, कतलिक्कऩियुम्, कमुकिऩ् पऴुक्कायुम्, कवर्न्तु कॊण्टु इट्टु,
अऴैक्कुम् पुऩल् चेर् अरिचिल् तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे!

[9]
कटिक्कुम्(म्) अरवाल् मलैयाल् अमरर् कटलैक् कटैय, ऎऴु काळकूटम्
ऒटिक्कुम्(म्), उलकङ्कळै ऎऩ्ऱु अतऩै उमक्के अमुतु आक उण्टीर्; उमिऴीर्
इटिक्कुम् मऴै वीऴ्त्तु इऴित्तिट्टु, अरुवि इरुपालुम् ओटि, इरैक्कुम् तिरैक् कै
अटिक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे!

[10]
कार् ऊर् मऴै पॆय्तु(प्) पॊऴि अरुविक् कऴैयोटु अकिल् उन्तिट्टु इरुकरैयुम्
पोर् ऊर् पुऩल् चेर् अरिचिल्-तॆऩ्करैप् पॊऴिल् आर् तिरुप्पुत्तूर्प् पुऩितर् तम्मै,
आरूरऩ् अरुन्तमिऴ् ऐन्तिऩॊटु ऐन्तु अऴकाल् उरैप्पार्कळुम् केट्पवरुम्,
चीर् ऊर् तरु तेवर् कणङ्कळॊटुम् इणङ्कि, चिवलोकम् अतु ऎय्तुवरे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list