சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

6.004   तिरुनावुक्करचर्   तेवारम्

तिरुवतिकै वीरट्टाऩम् - अटैयाळत्तिरुत्ताण्टकम् अरुळ्तरु तिरुवतिकैनायकि उटऩुऱै अरुळ्मिकु वीरट्टाऩेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि
Audio: https://www.youtube.com/watch?v=Fhn2zaa0d8g  
चन्तिरऩै मा कङ्कैत् तिरैयाल् मोतच् चटामकुटत्तु इरुत्तुमे; चामवेत-
कन्तरुवम् विरुम्पुमे; कपालम् एन्तु कैयऩे: मॆय्यऩे; कऩकमेऩिप्
पन्तु अणवु मॆल्विरलाळ् पाकऩ् आमे; पचु एऱुमे; परमयोकि आमे;
ऐन्तलैय माचुणम् कॊण्टु अरै आर्क्कु(म्)मे;- अवऩ् आकिल् अतिकै वीरट्टऩ् आमे.


[ 1 ]


एऱु एऱि एऴ् उलकम् उऴितर्वाऩे; इमैयवर्कळ् तॊऴुतु एत्त इरुक्किऩ्ऱाऩे;
पाऱु एऱु पटुतलैयिल् पलि कॊळ्वाऩे; पट अरवम् तटमार्पिल् पयिल्वित्ताऩे;
नीऱु एऱु चॆऴुम् पवळक्कुऩ्ऱु ऒप्पाऩे; नॆऱ्‌ऱिमेल् ऒऱ्‌ऱैक्कण् निऱैवित्ताऩे;
आऱु एऱु चटैमुटि मेल् पिऱै वैत्ताऩे;-अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 2 ]


मुण्टत्तिऩ् पॊलिन्तु इलङ्कु नॆऱ्‌ऱियाऩे; मुतल् आकि नटु आकि मुटिवु आऩाऩे;
कण्टत्तिल् वॆण् मरुप्पिऩ् काऱैयाऩे; कतम् नाकम् कॊण्टु आटुम् काट्चियाऩे;
पिण्टत्तिऩ् इयऱ्‌कैक्कु ओर् पॆऱ्‌ऱियाऩे; पॆरु निलम्, नीर्, ती, वळि, आकाचम्, आकि
अण्टत्तुक्कु अप्पाल् आय् इप् पालाऩे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 3 ]


चॆय्यऩे; करियऩे, कण्टम्; पैङ्कण् वॆळ् ऎयिऱ्‌ऱु आटु अरवऩे; विऩैकळ् पोक
वॆय्यऩे; तण् कॊऩ्ऱै मिलैत्त चॆऩ्ऩिच् चटैयऩे; विळङ्कु मऴुच् चूलम् एन्तुम्
कैयऩे; कालङ्कळ् मूऩ्ऱु आऩाऩे; करुप्पु विल् तऩिक् कॊटुम् पूण् कामऱ्‌ काय्न्त
ऐयऩे; परुत्तु उयर्न्त आऩ् एऱ्‌ऱाऩे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 4 ]


पाटुमे, ऒऴियामे नाल्वेत(म्)मुम्; पटर्चटैमेल् ऒळि तिकऴप् पऩि वॆण्तिङ्कळ्
चूटुमे; अरै तिकऴत् तोलुम् पाम्पुम् चुऱ्‌ऱुमे; तॊण्टैवाय् उमै ओर् पाकम्
कूटुमे; कुटमुऴवम्, वीणै, ताळम्, कुऱुनटैय चिऱु पूतम् मुऴक्क, माक्कूत्तु
आटुमे; अम् तटक्कै अऩल् एन्तु(म्)मे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 5 ]


Go to top
ऒऴित्तिटुमे, उळ्कुवार् उळ्ळत्तु उळ्ळ उऱु पिणियुम् चॆऱु पकैयुम्; ऒऱ्‌ऱैक्कण्णाल्
विऴित्तिटुमे, कामऩैयुम् पॊटि आय् वीऴ; वॆळ्ळप् पुऩल् कङ्कै चॆञ्चटैमेल्
इऴित्तिटुमे; एऴ् उलकुम् ताऩ् आकु(म्)मे; इयङ्कुम् तिरिपुरङ्कळ् ओर् अम्पि(ऩ्)ऩाल्
अऴित्तिटुमे; आति मा तवत्तु उळाऩे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 6 ]


कुऴलोटु, कॊक्करै, कैत्ताळम्, मॊन्तै, कुऱळ्पूतम् मुऩ् पाटत् ताऩ् आटु(म्)मे;
कऴल् आटु तिरुविरलाल् करणम्चॆय्तु, कऩविऩ् कण् तिरु उरुवम् ताऩ् काट्टु(म्)मे;
ऎऴिल् आरुम् तोळ् वीचि नटम् आटु(म्)मे;- ईमप् पुऱङ्काट्टिल् एमम्तोऱुम्
अऴल् आटुमे अट्टमूर्त्ति आमे;-अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 7 ]


माल् आकि मतम् मिक्क कळिऱुतऩ्ऩै वतैचॆय्तु, मऱ्‌ऱु अतऩिऩ् उरिवै कॊण्टु,
मेलालुम् कीऴालुम् तोऩ्ऱा वण्णम्, वॆम् पुलाल् कै कलक्क, मॆय् पोर्त्ताऩे;
कोलालम् पट वरै नट्टु, अरवु चुऱ्‌ऱि, कुरैकटलैत् तिरै अलऱ, कटैन्तु कॊण्ट
आलालम् उण्टु इरुण्ट कण्टत्ताऩे;-अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 8 ]


चॆम्पॊऩाल् चॆय्तु अऴकु पॆय्ताल् पोलुम् चॆञ्चटै ऎम्पॆरुमाऩे; तॆय्वम् नाऱुम्
वम्पिऩ् नाळ्मलर्क् कून्तल् उमैयाळ् कातल् मणवाळऩे; वलङ्कै मऴुवाळ(ऩ्)ऩे:
नम्पऩे; नाल्मऱैकळ् तॊऴ निऩ्ऱाऩे; नटुङ्कातार् पुरम् मूऩ्ऱुम् नटुङ्कच् चॆऱ्‌ऱ
अम्पऩे; अण्ट कोचत्तु उळाऩे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 9 ]


ऎऴुन्त तिरै नतित् तुवलै नऩैन्त तिङ्कळ् इळनिलात् तिकऴ्किऩ्ऱ वळर्चटैयऩे;
कॊऴुम् पवळच्चॆङ्कऩिवाय्क् कामक्कोट्टि
कॊङ्कै इणै अमर् पॊरुतु कोलम् कॊण्ट
तऴुम्पु उळवे; वरैमार्पिल् वॆण्नूल् उण्टे; चान्तमॊटु चन्तऩत्तिऩ् अळऱु तङ्कि
अऴुन्तिय चॆन्तिरु उरुविल् वॆण् नीऱ्‌ऱाऩे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 10 ]


Go to top
नॆटियाऩुम् नाऩ्मुकऩुम् नेटिक् काणा नीण्टाऩे; नेर् ऒरुवर् इल्लाताऩे;
कॊटि एऱु कोल मा मणिकण्ट(ऩ्)ऩे; कॊल् वेङ्कै अतळऩे; कोवणवऩे;
पॊटि एऱु मेऩियऩे; ऐयम् वेण्टिप् पुवलोकम् तिरियुमे; पुरिनूलाऩे;
अटियारै अमरुलकम् आळ्विक्कु(म्)मे;- अवऩ् आकिल् अतिकैवीरट्टऩ् आमे.


[ 11 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location: तिरुवतिकै वीरट्टाऩम्
1.046   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कुण्टैक् कुऱळ् पूतम् कुऴुम,
Tune - तक्कराकम्   (तिरुवतिकै वीरट्टाऩम् अतिकैनातर् (ऎ) वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.001   तिरुनावुक्करचर्   तेवारम्   कूऱ्‌ऱु आयिऩ आऱु विलक्ककिलीर्- कॊटुमैपल
Tune - कॊल्लि   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.002   तिरुनावुक्करचर्   तेवारम्   चुण्णवॆण् चन्तऩच् चान्तुम्, चुटर्त्
Tune - कान्तारम्   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.010   तिरुनावुक्करचर्   तेवारम्   मुळैक्कतिर् इळम् पिऱै मूऴ्क,
Tune - कान्तारम्   (तिरुवतिकै वीरट्टाऩम् )
4.024   तिरुनावुक्करचर्   तेवारम्   इरुम्पु कॊप्पळित्त याऩै ईर्
Tune - कॊप्पळित्ततिरुनेरिचै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.025   तिरुनावुक्करचर्   तेवारम्   वॆण् निला मतियम् तऩ्ऩै
Tune - तिरुनेरिचै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.026   तिरुनावुक्करचर्   तेवारम्   नम्पऩे! ऎङ्कळ् कोवे! नातऩे!
Tune - तिरुनेरिचै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.027   तिरुनावुक्करचर्   तेवारम्   मटक्किऩार्; पुलियिऩ्तोलै; मा मणि
Tune - तिरुनेरिचै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.028   तिरुनावुक्करचर्   तेवारम्   मुऩ्पु ऎलाम् इळैय कालम्
Tune - तिरुनेरिचै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
4.104   तिरुनावुक्करचर्   तेवारम्   माचु इल् ऒळ्वाळ् पोल्
Tune - तिरुविरुत्तम्   (तिरुवतिकै वीरट्टाऩम् कायारोकणेचुवरर् नीलायताट्चियम्मै)
5.053   तिरुनावुक्करचर्   तेवारम्   कोणल् मा मति चूटि,
Tune - तिरुक्कुऱुन्तॊकै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
5.054   तिरुनावुक्करचर्   तेवारम्   ऎट्टु नाळ्मलर् कॊण्टु, अवऩ्
Tune - तिरुक्कुऱुन्तॊकै   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
6.003   तिरुनावुक्करचर्   तेवारम्   वॆऱि विरवु कूविळनल्-तॊङ्कलाऩै, वीरट्टत्ताऩै,
Tune - एऴैत्तिरुत्ताण्टकम्   (तिरुवतिकै वीरट्टाऩम् )
6.004   तिरुनावुक्करचर्   तेवारम्   चन्तिरऩै मा कङ्कैत् तिरैयाल्
Tune - अटैयाळत्तिरुत्ताण्टकम्   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
6.005   तिरुनावुक्करचर्   तेवारम्   ऎल्लाम् चिवऩ् ऎऩ्ऩ निऩ्ऱाय्,
Tune - पोऱ्‌ऱित्तिरुत्ताण्टकम्   (तिरुवतिकै वीरट्टाऩम् )
6.006   तिरुनावुक्करचर्   तेवारम्   अरवु अणैयाऩ् चिन्तित्तु अरऱ्‌ऱुम्(म्)
Tune - कुऱिञ्चि   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)
6.007   तिरुनावुक्करचर्   तेवारम्   चॆल्वप् पुऩल् कॆटिल वीरट्ट(म्)मुम्,
Tune - काप्पुत्तिरुत्ताण्टकम्   (तिरुवतिकै वीरट्टाऩम् )
7.038   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   तम्माऩै अऱियात चातियार् उळरे?
Tune - कॊल्लिक्कौवाणम्   (तिरुवतिकै वीरट्टाऩम् वीरट्टाऩेचुवरर् तिरुवतिकैनायकि)

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song