पाण्टियऩ्कॊण्टाटप् पट्टर्पिराऩ्वन्ताऩॆऩ्ऱु ईण्टियचङ्कमॆटुत्तूत - वेण्टिय वेतङ्कळोति विरैन्तुकिऴियऱुत्ताऩ् पातङ्कळ्यामुटैयपऱ्ऱु.
|
[1.3] |
श्री आण्टाळ् तऩियऩ्कळ् पराचर पट्टर् अरुळिच्चॆय्ततु नीळा तुङ्क स्तन किरितटी सुप्तम् उत्पोत्य क्रुक्ष्णम् पारार्त्यम् स्वम् स्रुति सत सरस् सित्तमत्या पयन्ती स्वोच्चिष्टायाम् स्रजि निकळितम् यापलात् क्रुत्य पुङ्क्ते कोता तस्यै नम इतम् इतम् पूय एवास्तुपूय:
|
[474.1] |
नम्माऴ्वार्तऩियऩ् (आळवन्तार् अरुळिच्चॆय्ततु) माता पिता युवतयस् तनया विपूति: सर्वम् यतेव नियेमन मतन्वयानाम् आत्यस्य न: कुलपेतर् वकुळापिरामम् श्रीमत् ततङ्क्रि युकळम् प्रणमामि मूर्त्ना
|
[0.5] |
Go to Top |
कुरु परम्पैरतऩियऩ् (कूरत्ताऴ्वाऩ् अरुळिच्चॆय्ततु) लष्मी नात समारम्पाम् नातयामुन मत्यमाम् अस्मताचार्य पर्यन्ताम् वन्ते कुरु परम्पराम्
|
[0.3] |
Go to Top |
उटयवर्अरुळिच्चॆय्ततु इऩ्ऩमुतमूट्टुकेऩ्इङ्केवापैङ्किळिये! तॆऩ्ऩरङ्कम्पाटवल्लचीर्प्पॆरुमाळ् |पॊऩ्ऩञ् चिलैचेर् नुतलियर्वेळ्चेरलर्कोऩ् |ऎङ्कळ् कुलचेकरऩॆऩ्ऱेकूऱु
|
[647.1] |
उय्यक्कॊण्टार् अरुळिच्चॆय्ततु अऩ्ऩवयऱ्पुतुवैआण्टाळ् अरङ्कऱ्कुप् पऩ्ऩु तिरुप्पावैप् पल्पतियम् - इऩ्ऩिचैयाल् पाटिक्कॊटुत्ताळ् नऱ्पामालै पूमालै चूटिक्कॊटुत्ताळैच् चॊल्लु चूटिक्कॊटुत्तचुटर्क्कॊटिये! तॊल्पावै पाटिअरुळवल्लपल्वळैयाय्! नाटि नी वेङ्कटवऱ्कुकॆऩ्ऩैवितियॆऩ्ऱविम्माऱ्ऱम् नाम्कटवावण्णमेनल्कु.
|
[474.2] |
वेतान्त तेचिकऩ् तऩियऩ् (प्रह्मतन्त्र स्वतन्त्र जीयर् अरुळिच्चॆय्ततु) वटकलै सम्प्रतायम् रामानुज तयापात्रम् ज्ञाऩ वैराक्य पूषऩम् श्रीमत् वेङ्कटनातार्यम् वन्ते वेतान्त तेचिकम्
|
[0.1] |
Go to Top |
आऴ्वार्कळ् उटैयवर्तऩियऩ् (श्रीपराचर पट्टर् अरुळिच्चॆय्ततु) पूतम् सरस्च महताह्वय पट्ट नात श्रीपक्तिसार कुलेचकर योकिवाहान् पक्ताङ्क्रिरेणु परकाल यतीन्त्रमिस्रान् श्रीमत् पराङ्कुसनिम् प्रणेतास्मि नित्यम्
|
[0.4] |
Go to Top |
अल्लिनाळ् तामरैमेलारणङ्किऩिऩ्तुणैवि | मल्लिनाटाण्टमटमयिल् - मॆल्लियलाळ् आयर्कुलवेन्तऩाकत्ताळ् | तॆऩ्पुतुवै वेयर्पयन्त विळक्कु.
|
[504.2] |
Go to Top |
(अऴकिय मणवाळऩ् अरुळिच्चॆय्ततु) तॆऩ्कलै सम्प्रतायम् श्रीचैलेच तयापात्रम् तीपक्त्याति कुणार्णवम् यतीन्त्र प्रवणम् वन्ते रम्यजामातरम् मुनिम्
|
[0.2] |
Go to Top |
नातमुऩिकळ् अरुळिच् चॆय्ततु कुरुमुक मऩतीत्य प्राक वेताऩचेषाऩ् नरपतिपरिक्लुप्तम् चूल्कमातातुकामक च्वचुरममरवन्त्यम् रङ्कऩातच्य चाक्षात् त्विजकुलतिलकम् तम् विष्णुचित्तम् नमामि
|
[1.1] |
पाण्टिय पट्टर् अरुळिच् चॆय्तवै मिऩ्ऩार्तटमतिळ्चूऴ् विल्लिपुत्तूरॆऩ्ऱु ऒरुकाल् चॊऩ्ऩार्कऴऱ्कमलम्चूटिऩोम् - मुऩ्ऩाळ् किऴियऱुत्ताऩॆऩ्ऱुरैत्तोम्, कीऴ्मैयिऩिऱ्चेरुम् वऴियऱुत्तोम् नॆञ्चमे. वन्तु
|
[1.2] |
तिरुक्कण्णमङ्कैयाण्टाऩ्अरुळियतु कोलच्चुरिचङ्कैमायऩ्चॆव्वायिऩ्कुणम्विऩवुम् चीलत्तऩळ् | तॆऩ्तिरुमल्लिनाटि | चॆऴुङ्कुऴल्मेल् मालत्तॊटै तॆऩ्ऩरङ्करुक्कीयुम्मतिप्पुटैय चोलैक्किळि | अवळ्तूयनऱ्पातम्तुणैनमक्के.
|
[504.1] |
Go to Top |
चॊल्लिऩ् तॊकैकॊण् टुऩतटिप् पोतुक्कुत् तॊण्टुचॆय्युम्, नल्लऩ्पर् एत्तमुऩ् नाममॆल् लामॆऩ्ऱऩ् नाविऩुळ्ळे अल्लुम् पकलुम् अमरुम् पटिनल्कु अऱुचमयम् वॆल्लुम् परम, इरामा ऩुच! इतॆऩ् विण्णप्पमे.
|
[3777.3] |
नयन्तरु पेरिऩ्प मॆल्लाम् पऴुतॆऩ्ऱु नण्णिऩर्पाल् चयन्तरु कीर्त्ति इरामा ऩुचमुऩि ताळिणैमेल्, उयर्न्त कुणत्तुत् तिरुवरङ् कत्तमुतु, ओङ्कुम्अऩ्पाल् इयम्पुम्, कलित्तुऱै अन्ताति ओत इचैनॆञ्चमे!
|
[3777.2] |
वेतप्पिराऩ्पट्टर् अरुळिच्चॆय्तवै मुऩ्ऩै विऩैयकल मूङ्किऱ् कुटियमुतऩ् पॊऩ्ऩङ् कऴऱ्कमलप् पोतिरण्टुम्, - ऎऩ्ऩुटैय चॆऩ्ऩिक् कणियाकच् चेर्त्तिऩेऩ्, तॆऩ्पुलत्तार्क् कॆऩ्ऩुक् कटवुटैयेऩ् याऩ्.
|
[3777.1] |
पट्टर्अरुळिच्चॆय्तवै वाऩ्तिकऴुम्चोलैमतिळरङ्कर् वण्पुकऴ्मेल् आऩ्ऱतमिऴ्मऱैकळायिरमुम् - ईऩ्ऱ मुतल्ताय्चटकोपऩ् मॊय्म्पाल्वळर्त्त इतत्ताय्इरामुऩुचऩ्.
|
[2675.5] |
अऩन्ताऴ्वाऩ्अरुळिच्चॆय्ततु एय्न्तपॆरुङ्कीर्त्तियिरामाऩुचमुऩितऩ् वाय्न्तमलर्प्पातम्वणङ्कुकिऩ्ऱेऩ् - आय्न्तपॆरुञ्च् चीरार्चटकोपऩ्चॆन्तमिऴ्वेतम्तरिक्कुम् पेरातवुळ्ळम्पॆऱ.
|
[2675.4] |
चॊट्टैनम्पिकळ्अरुळिच्चॆय्ततु मऩत्तालुम्वायालुम् वण्कुरुकूर्पेणुम् इऩत्तारैयल्लातिऱैञ्चेऩ् - तऩत्तालुम् एतुङ्कुऱैविलेऩ् ऎन्तैचटकोपऩ् पातङ्कळ्यामुटैयपऱ्ऱु.
|
[2675.3] |
ईच्वरमुऩिकळ्अरुळिच्चॆय्ततु तिरुवऴुतिनाटॆऩ्ऱुम् तॆऩ्कुरुकूरॆऩ्ऱुम् मरुविऩियवण्पॊरुनलॆऩ्ऱुम् - अरुमऱैकळ् अन्तातिचॆय्ताऩटियिणैये ऎप्पॊऴुतुम् चिन्तियाय्नॆञ्चे! तॆळिन्तु.
|
[2675.2] |