This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
ITRANS
Marati
Gujarathi
Oriya
Singala
Tibetian
Thai
Japanese
Urdu
Cyrillic/Russian
Spanish
Hebrew
Korean
Source book
0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100
अपयाम्पिकै चतकम् - अपयाम्पिकै पट्टर् ऎऩुम् किरुष्णचामि ऐयर्
कऱ्पक विनायकर् मलरटि! पोऱ्ऱि पोऱ्ऱि!
नम पार्वति पतये हर हर महा तेवा
तॆऩ् नाटु उटैय चिवऩे, पोऱ्ऱि!
कावाय् कऩकत् तिरळे पोऱ्ऱि!
कयिलै मलैयाऩे पोऱ्ऱि पोऱ्ऱि
वॆऱ्ऱि वेल् मुरुकऩुक्कु! अरोकरा
आति पराचक्तिक्कु! पोऱ्ऱि पोऱ्ऱि
अपयाम्पिकै पट्टरुक्कु ! पोऱ्ऱि पोऱ्ऱि
|
अपयाम्पिकै चतकम् अऩ्पाय् उरैक्क उपयचरणम् उतवुम् -चपै नटुवुळ् आटुकिऩ्ऱ ऐयऩ् मुतल् अऩ्पाक- -पॆऱ्ऱ ऒरु कोटुमुकत्तऩै ताऩै कुऱित्तु 0 |
|
पाताम् पुयत्तिऱ् चिऱुचतङ्कैप् पणियुञ् चिलम्पुङ् किण्किणियुम् पटर्पा टकमुन् तण्टैयुटऩ् पटियुङ् कॊलुचुन् तऴैत्तरुळुम् पीताम् परमुन् तुवळ् इटैयुम् पिरिया तरैञाण् मालैकळुम् पॆरुकुन् तरळ नवमणियुम् पुऩैयुङ् कुयमुम् इरुपुयमुम् पोता रमुत वचऩमॊऴि पुकलुम् वायुम् कयल्विऴियुम् पुण्ट रीकत् तिरुनुतलुम् पोऩ् पोऱ् चटैयुम् मतिमुकमुम् वाताटिय पे रिऩ्परच वतऩक् कॊटिये उऩै अटुत्तेऩ् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 1 |
|
अञ्चु मुकत्ति नवमुकत्ति आऱु मुकत्ति चतुर्मुकत्ति अलैयिल् तुयिलुम् माल्मुकत्ति अरुण मुकत्ति अम्परत्ति पञ्चा षरत्ति परिपुरत्ति पाचाङ् कुचत्ति नटुवऩत्ति पतुमा चऩत्ति चिवपुरत्ति पारत् तऩत्ति तिरिकुणत्ति कञ्च मुकत्ति कऱ्पकत्ति करुणा करत्ति तवकुणत्ति कयिला चऩत्ति नवकुणत्ति कान्तळ् मलर्पोल् चतुर्करत्ति मञ्चु निऱत्ति परम्परत्ति मतुरच् चिवत्ति मङ्कळत्ति मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 2 |
|
उच्चिक् किळिये अरुट्किळिये उणर्वुक् उणर्वाय् उयिर्क्कुयिराय् उतित्त किळिये परवॆळियिल् ऒळिवाऩ् पऴत्तै उऩ्ऩिवरुम् नऱ्चॊऱ् किळिये कतम्पवऩ नकरिल् वाऴुम् परैक्किळिये ञाऩक्किळिये मऱैवऩत्तिल् नटऩक् किळिये चिवक्किळिये पच्चैक् किळिये अऩ्पर्मति पटरुम् आवि ओटैयिऩिल् परवुङ् किळिये नितिक्किळिये पवऴक् किळिये पतिक्किळिये वच्रक् किळिये नवपीट वाचऱ् किळिये अरुळ्अमैयुम् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये . 3 |
Back to Top
|
पण्टु मऱैयिऩ् मुटिविऩुळ्ळे पऴुत्त पऴमे अरुट्पऴमे परिपा कत्तुप् पक्तर्नॆञ्चिल् पटर्न्त पऴमे नवमुटिमेल् ऎऩ्ऱुङ् कऩिन्त तिरुप्पऴमे इमैयोर् तेटित् तेटियुमे ऎट्टाप् पऴमे काचियिऩिल् ऎवर्ताम् तऩैये उणर्न्तोर्कळ् कण्टु पुचिक्कुम् पतिप्पऴमे करुणैप् पऴमे चिवप्पऴमे कयिला यत्तिल् अरऩ्मुटिमेल् कऩिन्त पऴमे कतिप्पऴमे मऩ्ऱुळ् मणक्कुम् अटियवर्क्कुम् मायो कियर्क्कुम् उतविनिऱ्कुम् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 4 |
|
तेऩे पाले चरुक्करैये तॆविट्टा अमुते कऱ्कण्टे चीऩि युटऩ्मुप् पऴच्चाऱ्ऱिल् चिऱन्त रचमे चॆम्पॊऩ्मलै माऩे मटले मटक्कॊटिये वळर्न्त वऩमे तिरुवतऩ मयिले कुयिले अऩ्परॆल्लाम् वारिच् चॊरियुम् मणिनितिये ऊऩे ऎऩ्ऱऩ् उयिरक्कुयिरे उळ्ळुम् पुऱम्पुम्. उऱुमॊऴिये ऒळिचेर् कऩकक् कऱ्पकमे उतित्त चुटरे तिरुप्परमे वाऩे वाऩिऩ् वळिक्कऩले वऩमे पूवे वरैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 5 |
|
पञ्चा परणि नवपूर्णि परणा परणि तवचरणि परमेस्वरिये ईस्वरीये पञ्चा क्षरत्ति पङ्कयत्ति ऎण्चाण् उटम्पिल् तॊण्णूऱ्ऱा यिचैन्त तत्तुवा तिकमुकमे इऱैयो ऩिटत्तिल् नटऩमिटुम् इमैयोर्क् करचे एकवॆळिक् कञ्चा चऩत्तिऩ् निलैयाळे करुणा लयत्तुळ् उऱैपवळे कऩ्ऩऱ् चिलैयुम् ऐङ्कणैयुम् करत्तिल् चिऱन्त परैत्तिरुवे अञ्चा णवङ्कळ् अकऩ्ऱटियार् मऩत्तुळ् उऱैयुम् अरुट्कटले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 6 |
|
ऎङ्कुम् निऱन्त अरुळ्मणिये एक मणिये ऒळिर्मणिये इऱैयो ऩिटत्तिल् नटऩमिटुम् इमैय मणिये नवमणिये कङ्कुल् पकलुम् कण्टवॆळिक् कलैनाऩ् कुटैय तिरुमणिये कण्णिऩ् मणिये पॊऩ्मणिये कमलाचऩत्तिल् वळर्मणिये तङ्कुम् अटियार् इतयमतिल् तऴैत्त मणिये तवमणिये तरणिक् कॊळियाय् इरवुपकल् ताऩे वळर्न्त तळिर्मणिये मङ्कुम् करुत्तै निलैनिऱुत्ति वतऩ वॆळियिल् पटर्मणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 7 |
Back to Top
|
अऴियच् चऩऩ अलैमुऴुतुम् अलैयुम् मऩत्तै निलैनिऱुत्ति आऱातार अटिनटुवुळ् अरुणा चलत्तिऩ् वेरिऩुळ्ळे चुऴियैत् तिऱन्तु वायुवताऱ् चूऴ्रे चकपू रकत्तालुन् तोऩ्ऱुङ् कुम्प कातियुटऩ् चोतिपटरुम् ञाऩवॆळि विऴियुन् तिऱक्कुम् मतिक्कुऴम्पु मिकुन्तु चुरक्कुम् नवक्किरक वॆळिया मेले वॆळिपटर्न्तु विम्मित् तऩैयाय्न् तिरुक्क अरुळ् वऴियैप् पॊरुत नायटियेऩ् मऩत्ता मरैयुळ् नीवरुवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 8 |
|
कण्णा रमुते उऩैऎऩतु कण्ताऩ् कळिक्क मॊऴिकुऴऱक् कतिक्क उयिरुम् उटल्पुळकङ् काणुम् परुवम् पॆऱुवेऩो विण्णा रमुते चिवपुरत्तिल् विळैन्त कऩिये तेऩ्कटले वीचिप् पटर्न्त कमलमतिल् वीऱ्ऱे यिरुक्कुम्, विऴिच्चुटरे पॆण्णा ऩतुवे आण्वटिवे पेणुम् अलिये पिऱङ्कॊलिये पेतै नायेऩ् इतयमतिऱ् पिरिया तिरुक्कुन् तवक्कॊऴुन्ते मण्णा टियवऩ् इटप्पाकम् वळरुम् कॊटिये मटमयिले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 9 |
|
तीरा मयक्कप् पिणिनोयैत् तीर्क्कुम् मरुन्ते अरुमरुन्ते तेवा तिकळुम् अऱियात किरुष्णऩ् आति चकोतरिये आरा तिप्पार् पूचिप्पार् अमैन्तुऩ् नाम मतैनिऩैप्पार् अटुत्तोर् इऩ्प चुकमऩैत्तुम अटैयुम् ऎऩवे मऱैविळम्प नेरायिरुन्तु, कळिप्पवळे नित्या ऩन्त चुकप्पॊरुळे नॆऱिये कुऱिये ऎऩैआळुम् निमिलि अमलै चुकत्ताळे वाराक् किऩिये तुट्टरिटर् मऩत्तै अऴिक्कुञ् चिऩत्ताळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 10 |
|
मॆय्यिऱ् पटर्न्त अरुट्कटले विळैयुम् ञाऩ मुळरियिऩिल् विरिवाय्प् पॊरुन्तुम् परनितिये विऩैयै अकऱ्ऱुम् पतम् उटैयाय् उय्युन् तवत्तोर् मेलोर्कळ् उऱुतियुटऩे मकिऴ् पतिये ओऩ्ऱाम् योक मुटिवतऩिल् ऒळियाय् वॆळियाय् उतित्तवळे चॆय्य कमलत् तयऩ्मऩैवि तिऩमुम् पणियुन् तिरुवरुळे तेका तेकक् कोटियॆलाञ् चिऱन्तु निऱैन्त चिऩ्मयमे वैयत् तटङ्का अरुळ्मलैये वरुण अरुण ऒळिमणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 11 |
Back to Top
|
वऩ्ऩम् ऒऩ्ऱाय् इरण्टाकि वळर्न्तो रैन्ताय् ऎट्टाकि वाऩाय् वाऩिऩ् वळिक्कऩलाय् वऩमाय्प् पाराय् वकैऐन्ताय् पऩ्ऩुम् मऱैयोर् नाऩ्काकि परन्त चात्र मुटऩ् आऱाय् पतिणॆण् पुराण आकमङ्कळ् परिन्तो रिरुपत् तॆट्टाकि उऩ्ऩि नॆटुमाल् अयऩालुम् उलकै वकुक्क काप्पाऱ्ऱ उटऩे चङ्का रित्तिटवुम् उमैया ळॊटुतऩ् केळ्वऩुमाय् मऩ्ऩि नितमुम् आट्टिवैत्त मतलाय् इमवा ऩुटैमकळाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 12 |
|
तन्तै तायार् चुऱ्ऱत्तार् चकल वाऴ्वुम् उऩतरुळे तमियेऩ् चॆय्युम् विऩै उऩतु चटलम् उऩतु उयिर् उऩतु चिन्तैक् किचैन्त अटिमै ऎऩ्ऱु चॆकत्तिल् ऎवर्क्कुन् तॆरियाता चिन्ता मणिये ऎऩक्कु वरुञ् चॆयले उऩतु चॆयललवो चॊन्त अटिमै किटन्तलैयच् चुम्मा इरुन्ताल् उऩैविटुमो चोति वतऩ मणिविळक्के तुवात चान्तप् पॆरुवॆळिये मैन्तऩ् ऎऩवन् ताण्टरुळ्वाय् वऩच वतऩि नवचरणि मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 13 |
|
पेयेऩ् ऊमै विऴिक्कुरुटु पेणुञ् चॆविटु काल्मुटमाय्प् पिळ्ळै ऎऩवे ईऩ्ऱवर्क्कुप् पिरिय विटवुम् मऩमामो नायेऩ् चॆय्युम् विऩैमुऴुतुम् नलमाय् पञ्चुप् पॊऱिऎऩवे नकर्त्तिच् चिवत्तुळ् ऎऩतुळत्तै ञाऩप् पतियुळ् चेर्त्तरुळ्वाय् आये अमलै अरुट्कटले अकिला तार मुटिविळक्के अणङ्के इणङ्कुम् अटियवर्कट्(कु) अमुत ञाऩम् अरुळ् अरचे माये चॆकमो कऩमाऩ वटिवे मुटिवे मलैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 14 |
|
ऎण्ण अटङ्का तॆऩतुचॆऩ्मम् एट्टिल् ऎऴुति मुटियातु इटिप्पार् नीण्ट मरम्पोलुम् ऎमऩार् पतियिल् अटैन्तुटैन्तु पॆण्णिऩ् मयक्कम् विऩैमयक्कम् पिऱवि मयक्कम् तॊलैयातु पित्तर् चालप् पुलैयरुटऩ् पेय्कॊण् टटिमै अलैवेऩो वण्णक् कलैये कतिमुतले वऩचप् पतिये अतिमतुर वऩमे कऩमे योकियर्कळ् मऩमेय् कुटिये वारितिये मण्णिऱ् ककऩ मुटिनटुवुळ् वाता टियपे रॊळिविळक्के मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 15 |
Back to Top
|
पऱन्त पऱवै नाऱ्कालमाय्प् पटरुम् विलङ्कुम् ऊर्वऩमुम् पाणि तऩिल्वाऴ् चीवर्कळुम् पारिल् निलैयात् तापरमुम् पिऱन्त मऩितर् तेवरॊटु पिचका तॆटुत्त. चॆऩऩमतिल् पॆऱ्ऱ तायार् ऎत्तऩैयो पिऱवि मऩैयाळ् पुतल्वर्कळुम् निऱैन्त कोटा कोटिइतिल् निलैया ऩतुवुम् ऒऩ्ऱऱियेऩ् नीये तायॆऩ् ऱनुतिऩमुम् नॆऱिये अरुळिप् पिऱवियिऩि मऱन्तु विटमुम् उऩतुपय वऩच मलर्त्ताळ् ईन्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 16 |
|
चटत्तै ऎटुत्तु मयल् निकऴ्त्तित् तिकैप्पिल् उयिरुम् अकप्पटवुम् तेचा चार अति मोकत् तिरुक्किल् मऩमुम् उरुक्कमुटऩ् कटत्तै ऎऩतॆऩ् ऱपिमाऩक् करुमा मयिला रुटऩ्आचैक् कात लतऩिल् उयिर् मऱन्तु कलङ्कि तियङ्कि अलैवेऩो नटत्तै अऱियाप् परिपाक ऩाक्कि उऩ्ऱऩ् इरुपतत्तै नम्प मऩतिल् उऱुति यॊऩ्ऱाय् नाट्टि ऎऩैयो राळाक्कि मटत्तै अरिय वलिन्तऴैप्पाय् मतिवाळ् नुतले मलैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 17 |
|
कावे इलङ्कुम् पॊऩ्ऩिन्तिक् करैये इलङ्कुम् मयिलै नकर् कङ्कै मुतलाम् पुऩित नति करुतिप् पणियुम् मूतूरे पावे इलङ्कुङ् कविवाणर् पकरुम् मऱैवे ताकमङ्कळ् पयिलुम् वीतिक् कमुकिळ नीर् पायुम् वाऴै कुरुन्तेऱुम् आकवे इलङ्कु वयल् चूऴुम् अतिले नाऩा विरुकूषमुटऩ् अमुत रचमाय्क् कऩिपऴुक्कुम् अरुकिऱ् पऱवै यिऩञ् चूऴुम् मावे इलङ्कुम् अनुतिऩमुम् मरुवुङ् कयिलै निकराऩ मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 18 |
|
ऎऩ्ऩ मयक्कम् इतु पुतुमै इतै यारुटऩे याऩ् उरैप्पेऩ् ऎटुक्क मुटिया विऩैच् चुमैयै एऴैत् तलैमी तॆटुत्तेऱ्ऱि मऩ्ऩिप् पिऱक्क इटमुम् इऩ्ऱि वाकाय् नटक्क वऴियुम् इऩ्ऱि मयक्कक् कॊटुवेल् मुऩैक्काऩिल् वऩवे टर्कळ्चॆन् नायुटऩे ऎऩ्ऩै मऱिक्कक् कॊटुमैयुटऩ् ऎऴुन्ते उऴुवैप् पाय्न्तिटवुम इतिले मयङ्कि अलैन्तिटविट्(टु) ऎङ्के ऒळित्ताय् ईस्वरिये वऩ्ऩ मयिले ऎऩक्कुरैत्त वचऩ मतुपॊय् याऩ तॆऩ्ऩो मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 19 |
Back to Top
|
पाकु चेरुम् मॊऴियणङ्के पणत्तै अणियुञ् चतुर्तोळि पाति मतियुङ् कतिरणियुम् परम ञाऩ वॆळिच् चुटरे आकुम् परुवम् अऱिन्तॆऩ्ऱऩ् आवि नाळुम् उपयपतम् अटुत्तुक् कवितै चरन्तॊटुत्ते अमैन्तु पॊऴिय वरम्तरुवाय् एकु मयक्कत् तुट्टरुटऩ् इऩिता ऎऩैच् चेर्त् तकऱ्ऱाते इमवाऩ् अळित्त तिरुमकळे ऎङ्कुम् निऱैन्त पॆरुवॆळिये वाकु पॊरुन्तुङ् किरुष्णऩतु वरिचैत् तुणैवि चुकवतऩि मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 20 |
|
वितियिऩ् मुऱैमै ऎत्तऩैनाळ् विऩैयिऱ् पटुव तॆत्तऩैनाळ् विचुवाचिक्कक् कॊटुमैपल विळैयुम् पकैयुम् ऎत्तऩैनाळ् अतिक विऩैयुम् ऎत्तऩै नाळ् अऱ्प वाऴ्वुम् ऎत्तऩैनाळ् अतिले कुरोतित् तिरुप्पतॆल्लाम् अऴियुम् वकैयुम् ऎन्नाळो पॊतिकै मलैयऩ् अरिअयऩुम् पुकऴ् चेर् कामऩ् तिचैप्पालऩ् पोऱ्ऱुम् उऩ्ऱऩ् इरु चरणम् पॊरुन्ति मकिऴ्व तॆऩ्नाळो मतियै तरित्त मुकिल् वेणि मयिले कुयिले वाऩ्मणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 21 |
|
चिन्तामणियिऩ् पूचैचॆय्ताल् चॆकत्तिल् ऎवर्क्कुम् कुऱैवरुमो चॆल्वमुटऩे कल्विअरुळ् तिरळाय् विळैयुम् ऎऩ्पवॆल्लाम् मुऩ्ऱाऩाऩ पोतिलैये मुतल्वि उऩ्ऱऩ् अरुळुलकिल् मूऴ्कि कऩमाय् विऩैयिरुळुम् मुऱिय पटर्न्तु मऱैन्ततु पोल् इन्ता ऎऩवे नी कॊटुत्त इयल्पे यल्लाल् माऩिटरोटु एऱ्कै चेर्क्कै अवर् उरैत्त(तु) एताकिऩुम् उण् टोउरैयाय् मैन्ता ऎऩवे अमुतळित्त वकैयै नीयुम् मऱन्तायो मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 22 |
|
वॆकुनाट् पऴैय अटिमैयॆऩ मिकवुङ् कऩिन्ते अरुळ्अळित्तु वॆळियैक् काट्टिक् कळिप्पुटऩे विम्मि विऴिनीर् चॊरिन्तरुळत् तकुमॆय्ञ् ञाऩच् चारमॆलान् तन्तोम्, तन्तोम् ऎऩ्ऱुरैत्त ताय्ताऩ् मऱन्ताल् उलकिल्इऩित् ताऩ्आर् पकैआर् ऎऩ्चॆय्केऩ् पुकऴ्ना राणिये उऩ्ऩैविटप् पॊरुळुम् अरुळुम् वेऱुण्टो पॊल्ला तवऩे याऩालुम् पिळ्ळै इवऩॆऩ् ऱरुळ्पुरिवाय् वकुत्त चेयैप् पाल्कॊटुत्तु वळर्क्का तिरुक्कुम् ताय्उण्टो मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 23 |
Back to Top
|
चोत्र वऴियाल् वरुविऩैयुम् तॊक्कु वऴियाल् वरुविऩैयुम् तॊटरुञ् चट्चु वऴियालुम् चॊल्ना वुटऩे आक्राणम् पार्त्त वऴियिऱ् करणमतैप् पऱ्ऱि उयिरैक् कलङ्कटित्तुप् पण्णुम् विऩैयुम् वॆकु कोटि पाऴ्पो ऩतुवुम् वॆकुकोटि आऱ्ऱिल् करैत्त पुळिऎऩवे आयिऱ् ऱॊरुवर्क् कुतवियिऩ्ऱि अटियेऩ् मुऩ्ऩाळ् ऒरुवरुक्कुम् आका तवऩो अतै इऩित्ताऩ् माऱ्ऱ वकैयुम् अऱियायो वकुत्त ऎऩ्ऩैयुम् मऱन्तायो मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 24 |
|
नाळो विऩैयो वीणाळो नाऩा तॊऴिलुक् काऩतुवे नलयञ्चेर् निट्टैक् कुतविवरुम् नाऴि यॊऩ्ऱा यिऩुम्इलैयो चूळैक् कुयवऩ् वितिवचत्ताल् तुक्क चुकमुम् तॊटर्न्तुवरत् तुऩ्मार्क् कत्ताल् वन्ततॆऩ्ऱुञ् चॊल्वार् पारिल् चूऴ्मऩितर् वेळैक् किचैन्त मॊऴिपेचि विऩैयिऱ् पुकुन्त चुकम् पोतुम् विऩैयै ऒऴित्ते अमलचुक वॆळियैप् पॊरुत्ति विऩैप्पिऱवि माळुम् पटिनी अरुळ् पुरिवाय् वालाम् पिकैये वाऩ्मणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 25 |
|
ऎन्तऩ् निऩैप्पुम् इऩिक्कटन्ते एक वॆळियिऩ् निलै तॊटर्न्ते इरवुम् पकलुम् अऱ्ऱ इटम् इऩिता कियपे रॊळिविळक्के चन्तिक् करैयिऩ् मुटिवेऱ्ऱित् तऩैयुन् तलैवऩ् अटिचेर्त्तुच् चाट्चात् कार पूरणमाय्च् चर्वा ऩन्त मायिरुक्क उऩ्तऩ् इरुताळ् मलर्क् करुणै ओळि चेर् कऩकक् किरिमुटिमेल् उतित्ताय् ऎऩतु विऩैयऱवुम् उमैये इमैयोर् करचाऩ मन्तिरक् कलैच्चि नवकोणम् वाऴुम् योक नायकिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 26 |
|
कामक् किरिपी टत्तऴकि कऩक चपैयिल् नटऩमिटुम् कात्यायऩिये कवुमारि कामेस् वरिये ईस्वरीये पूमि तेवि नाऩ्मुकवऩ् पुऩित मऩैवि इन्त्राणि पुकऴ्ना राणियुम् तिऩम्पणियुम् पूर्ण कलैये कतिमुतले चोमऩ् उतय मणिनुतले चुरुति ञाऩ मुटिमुतले तुवात चान्त निलैयाळे चुकमे ञाऩ मणिविळक्के वाम नयऩि अतिरूपि वऩ चाकिऩिये मामणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 27 |
Back to Top
|
मूलत् तुतिक्कुम् ञायिऱुमाय् मुळरि यितऴ्वाय्च् चतुर्मुकऩाय् मूल उन्तित् तिरुमालाय् मूळुङ् काल कालऩुमाय् मेलुऱ् ऱरुळुञ् चताचिवऩुम् विरियुम् इतऴॊऩ् ऱरुळ्परैयुम् वित्ता रमुमाय् उलकऩैत्तुम् विरिवाय् निऩ्ऱ विरिचुटरे ञालत् तमैन्त इरुपतमुम् नटऩच् चिलम्पुम् किण्किणियुम् नणुकिप् पॆरुकुम् इन्तुनति ञाऩ नतियाम् परमनति मालऱ् ऱवर्क्कुम्उतविनिऱ्कुम् मतुर वचऩि नवचरणि मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 28 |
|
एऩ्ऱाऩ् मयक्कत् तिरुविऩैयुम् मिटियुम् वकैयुम् पोतातो एऴै तऩैये पकैप्पवर्कळ् इरुमा निलत्तिऱ् चलुकैयुण्टाय् नाऩ्ऱाऩ् पॆरियऩ् ऎऩ्ऱुरैत्त नावुम् वायुम् अटैत्तॆमऩार् नकरिऱ् पयण माकिवर नटत्ताय् करुणैच् चुटर्विळक्के ताऩ्ऱाऩ् चॆय्त विऩैमुऴुतुम् तऩक्के यऩ्ऱि मऩक्कवलै तऩ्ऩाऱ् पोमो ऎऩ्मऩत्तुत् तळर्न्तु. पुऴुङ्कुम् ऎऩ्चॆय्केऩ् वाऩ्ऱाऩ् परवुम् तिरिपुरैये मॆळऩा तीत मलर्क्कॊटिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 29 |
|
कळ्ळ मयक्कन् तॊटरामल् कवलैप् पिणिकळ् अटरामल् कऩवै नऩवाय् तॊटर्न्तटर्न्तु करैय विऴियिऩ् पुऩलाऱाय्त् तुळ्ळि मऩन्ताऩ् मिकच् चलऩन् तॊटुत्तुत् तॊटुत्ते अलैयामल् चुकमाय् उऩ्ऱऩ् इरुपतत्तै तॊण्टऩ् मऩत्तुट्कॊण्टरुळ्वाय् उळ्ळपटिये मऩत्तटत्तिल् ऒऩ्ऱाय् वाऴुङ् कऩियमुते ओङ्का रत्तुक् कुळ्ळिरुन्ते उयर्न्त कमला चऩत्तरचे वळ्ळल् इटत्ति अरुळ्मयत्ति वऩच मुकत्ति कऩकचत्ति मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 30 |
|
पॆरियोर् ऎवरैप् पऴित्तेऩो पिरम तवत्तै अऴित्तेऩो पॆऱ्ऱ तायार् पचित्तिरुक्कप् पेणि वयिऱ्ऱै वळर्न्तेऩो अरिय तवत्तोर्क् किटैञ्चल्चॆय्ते अऱ्प रिटत्तिल् चेर्न्तेऩो अऱिया मैयिऩाल् ऎऩ्ऩ कुऱ्ऱम् आर्क्कुच् चॆय्ते ऩोअऱियेऩ् करिय विऩैताऩ् ऎऩतऱिवैक् कलङ्क वटित्तु मुटिच्चतैयुङ् करैक्क वुऩ्ऱऩ् करुणैयिऩाल् कटाक्षम् पॊरुन्त अरुळ्पुरिवाय् वरिविल् पुरुव मटमाऩे वतऩाम् पुयवा लाम्पिकैये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 31 |
Back to Top
|
कऩत्त मलैयै ऎटुत्तणुवाय्क् कालाल् ऊऩ्ऱि मीतुवैत्ताल् काल्ताऩ् ताङ्क वचमामो करुणा नितिये इऩिउऩतु चिऩत्तै मकऩ्मेऱ् पॊरुत्तिनिऩ्ऱाल् चिऱियेऩ् पॊऱुत्तु निलैप्पेऩो चिवैये उऩतु तयवुवरच् चॆय्वाय् इऩिअञ् चुकइऩमे तॊऩित्त मऱैयिऩ् मुटिविळक्के चोति वतऩच् चुटरॊळिये चुत्त वियोम मण्टलत्तिल् चुकमाय् वळरुम् तुरन्तिरिये मऩत्तुळ् अऴुक्कै अकऱ्ऱिउऩ्ऱऩ् मलर्प्पा तमतिल् चेर्त्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 32 |
|
किळिये अरुण वॊळिच्चुटरे किरुपा ऩऩमा मुऴुमतिये कॆटियाम् उऩ्ऱऩ् इरुपतङ्कळ् किटैक्कुम् वकैयुम् पॆऱुवेऩो ऒळियाय् इरुक्कुम् कऩकचपै ऒऩ्ऱे इरण्टे विपरितमे उरैक्कुङ् करुणा नितिमयिले उतित्त परम ऩुटऩ्आटुम् अळिया रमुते परम्परैये अणुविल् अणुवाय् अण्टपिण्टम् अमर्न्त चिवमे ञाऩवॆळिक्(कु) अरचे वेतत् तुट्पॊरुळे वळिये चुऴियिल् नटमिटुकण् मणिये ऎळियेऱ् किऩियरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 33 |
|
कवलैक् कटलिल् विऩैयलैयिल् कऩत्त मऩमाकिय मटुविल् कैनीच् चाक नीन्तऎऩ्ऱाल् करैताऩ् अटुत्तुक् किट्टविलै चवल मलैयिल् इटर्पटवुम् तकैयुम् वॆकुळि मकरमतु तावि वरवुम् कैपिटिक्कत् ताऩा तरवुम् इल्लामल् कुवळै विऴियिल् पुऩल्पॆरुकक् कोको ऎऩ याऩ् अऴुतुनिऩ्ऱाल् कुऱित्तुऩ् ऩरुळ्तो णियिल्एऱ्ऱिक् कॊण्टेकरैयिल् चेर्तरुळ्वाय् मवुऩच् चिवऩार् इटप्पाकम् वळरुम् करुणा नितिमयिले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 34 |
|
नल्लार् नटक्कुम् वकैअऱियेऩ् नाऩ् नाऩ् ऎऩवे उलकमतिल् नाटु वीटु माटुमक्कळ् नम्पु मऩैयाळ् वाऴ्वतऩिल् पॊल्ला वऱुमै पॊरुन्तिवरप् पुल्लर् तम्पाल् वरुन्तिनिऩ्ऱु पॊऴुतै वीणाक् कऴित्तॊऴित्तु पॊय्याम् उटलम् वीऴ्न्तुविटिल् ऎल्लाम् ऎऩतॆऩ् ऱिरुन्तवॆल्लाम् ऎळ्ळ ळवुम्पिऩ् तॊटर्वतिल्लै इवऱ्ऱिल् निऱुत्ति मयक्कुवतै याऩो अऱियेऩ् वितिवचत्ताल् वल्ला णवत्ताल् अऴियातॆऩ् मऩत्तिल् कुटिकॊण् टाण्टरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 35 |
Back to Top
|
अटियार् चॆय्युम् विऩैतऩक्कोर् अरुळ्चॆय् तुवन्तु काक्किलैयो याऩ्मात् तिरन्ताऩ् उऩ्ऱऩुक्के आका तवऩाय्प् पोऩेऩो पटिमेल् मुऩ्चॆय् तवक्कुऱैयो पत्तर् तमक्कु तीम्पुचॆय्त पापन् ताऩो अऱियामऱ् पलवाय् ऎऩ्ऱऩ् उयिर्मऱुकि मुटियाक् कलक्कङ् कॊळ्ळवैत्तु मूऴ्क अटित्ताल् ऎऩ्चॆय्केऩ्? मोच माऩ इरुविऩैयिल् मुळैत्ते ऎऴुन्त चॆऩऩमतै मटियक् करुणै इऩियरुळ्वाय् पुवऩै वालै तिरिपुरैये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 36 |
|
ऎङ्कुम् चरियाय् नी इरुन्ते एऱ्ऱल् कुऱैच्चल् पेतकऱ्ऱि ऎऩ्ऩा रुयिरै इप्पिऱप्पिल् ऎटुत्ताट् टियतुम् अऱियेऩे चङ्कम् आऴि तरित्तवळे चकल उयिर्क्कुम् उयिरक्कुयिराय् ताऩाय् इरुन्त तवप्पॊरुळे तमियेऩ् चॆय्त विऩैमुऴुतुम् मङ्कुम् पटिये नी पार्त्तु मटङ्काक् ककऩप् पॆरुवॆळियिल् माऱा तरुणक् कमलमतिल् वाऴक् करुणै नीअरुळ्वाय् वङ्कङ् कॊऴिक्कुम् पॊऩ्ऩिनति वळर्न्त पुऩला रिचैन्तुवरु मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 37 |
|
ओल मिटवुम् अमलैयुन्ताऩ् उऱुति मऩतिऱ् पॊरुन्तविल्लै ऒरुना ऴिकैया यिऩुम्मिटियऩ् उपय पतत्तै निऩैत्ततिल्लै कालम् अऱिन्तु निऩतटियार् करुतु मॊऴियुम् केट्टतिल्लै कऩवा कियचम् चारमॆऩुङ् कटलि ऩिटै वीऴन् तलैमोत नील इरुळिल् विऴिक्कुरुटाय् निऩ्ऱे मयङ्किक् किटैप्पेऩै नीताऩ् किरुपै पॊरुन्तियुऩ्ऱऩ् नॆऱिताऩ् अळित्तु निलैवैप्पाय् वालै वटिवे ककऩमुटि वाऩ तिरुवे मलैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 38 |
|
आण्ट वळुम्नी यामाकिल् अऴकु तुरैच्चि नीयाकिल् अरुणऩ् निऱत्ति नीयाकिल् अमुत चिवत्ति नीयाकिल् पूण्ट इमया चलत्तिऩ्उयर् पॊऩ्ऩे नीताऩामाकिल् पुकऴ्न्ते ऎऩक्कुऩ् अरुळ्मुलैप्पाल् पुचिक्कक् कॊटुत्त तायाकिल् नीण्ट पुकऴ्उऩ् चमयमॆऩुम् नॆऱितन् ततुवुम् निचमाकिल् निलत्तिल् ऎऩैये पकैत्तकऱ्ऱ नेरिट्टिरुप्पार् पेरुटलम् माण्टु विटवे अरुळ्पुरिवाय् वारा किऩिये अरुळ्मणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 39 |
Back to Top
|
अलैयिल् तुरुम्पाय् मऩम् अलैय अऩलिल् मॆऴुकाय् मऩम् उरुक अळिन्त पऴम् पोल् उटल् तळर अरुवि विऴिकळ् पुऩल् चॊरिय कलैयिल् अऱिवुम् पिचकि निऩ्ऱ कलक्क मतऩै अकऱ्ऱिऒरु कऩञ् चेर् उऩ्ऱऩ् इणैयटियैक् काण वचङ् कॊण् टिरुक्कवैप्पाय् चिलैयैप् पिटित्त करत्तऴकि चिवत्ति तवत्ति पवम्अकऱ्ऱि चॆयमे तरित्त मऩोकरत्ति चिन्ता मणि रत्ति ऩापरणि मलैयिल् उतित्त नवपीट वाचम् उऱैमा येस्वरीये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 40 |
|
उटलुम् पकैक्क अकम् पकैक्क ऒक्कप् पिऱन्तार् मऩैयाट्टि उटऩे पकैक्क ऊर्पकैक्क ऒऴिन्त पॆरियोर्कळुम् पकैक्कक् कटलुम् पकैक्क निलम् पकैक्कक् कऩल्काल् ककऩ मुटऩ् पकैक्क करुति इरुक्कुम् वेळैइतैक् कण्टा योऎ௭ऩ् मातावे चटलन् तऩैये पकैप्पतल्लाल् चर्व मूल मुतल्विउऩैत् ताऩे पकैक्क इक्कयवर् तम्मा लामो तार्कुऴले अटलम् परैये उऩैअटुत्तेऩ् वन्तॆऩ् ऱऩैनी कात्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 41 |
|
उऱ्ऱार् पॆऱ्ऱार् तमै वेण्टेऩ् ऊऴि विऩैयाल् वरुम्पॊरुळुम् उटलुम् वेण्टेऩ् चॆऴित्तिरुक्कुम् ऊरुम् उलकु मतैवेण्टेऩ् चऱ्ऱा यिऩुम्इव् वुलकिलुळ्ळे तऩुवा तिकळुम् वरल्वेण्टेऩ् तऩ्ऩै अऱिय अऱिवरुळुन् ताये उऩ्ऱऩ् इरुपतङ्कळ् पॆऱ्ऱार् अटिऎऩ् चिरमतऩिल् पिरिया तिरुक्कुम् वकै वेण्टिप् पिटित्तेऩ् ऎऩतु मऩवुऱुति पिचका तिरुक्क वरम् अरुळ्वाय् मऱ्ऱा रैयुम्नाऩ् नम्पविल्लै वरैयिऩ् मकळे उऩैअटुत्तेऩ् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 42 |
|
ऒऩ्ऱो टॊऩ्ऱु नॆरुङ्कि इन्त उटलै विलक्कि उयिर्नॆकिऴ उऱ्ऱकाल मतऩिल् ऎऩक्(कु) उऩतु पतङ्कळ् ऎतिराक निऩ्ऱे ऎऩक्कुऩ् अरुळ्अळिप्पाय् नितिये करुणैक् कटल्मयिले नेरिल् अमैन्त तऱ्परैये नित्या ऩन्त माऩवळे अऩ्ऱे अऩैत्तुम् ऒऩ्ऱाक अरऩा रिटत्तिल् इरुप्पवळे अटर्विल् पुरुव मणिनुतले अमुते ऎऩ्ऱऩ् अकत्तुयिरे मऩ्ऱे पॊरुन्तुम् इरुपातम् मऱवा तिरुक्क वरम्अरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 43 |
Back to Top
|
ऐम्पत् तोराम् अक्षरत्ति अकिलाण् टत्ति अन्तरत्ति अमल चुकत्ति अरुळ्मयत्ति अरुनट निऱत्ति अम्परत्ति ऎण्पत् तोराम् पतङ्कटन्त एक वॆळिच्चि कारणत्ति इमया चलत्तिल् वन्तरुळि इरुना ऴिकैनॆऱ् कॊण्टुलकिल् उम्प रटियार्क् कऱम् वळर्त्त उमैये अरुळ्वा रितिमाते उऩतु पतत्तै अटियेऩुम् उरैत्तु मकिऴ वरम्अरुळ्वाय् मण्पूत् तलरुङ् कमलमतिल् वळरुङ् कऩमे कॊटिअऩमे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 44 |
|
मण्णाल् करकन् तऩैप्पिटित्तु वारि यॆटुत्तुत् तलैमीतु वैत्ते आटुम् पूचारि मऩम्पोल् ऎऩतु मऩम्उवन्तु अण्णा तिरुन्तु कुऱिपार्त्ते अचैया तिरुक्किल् अचैन्तुरुकि अमुत तारै ऒऴुकिवर अतऩुट् पॊऴुतैच् चॆलुत्त अरुळ् ऒण्णाङ् ककऩ मुटिप् पॊरुळे उळ्ळच् चिवमे नवरचमे ऒऩ्ऱा यूक मऩत्तुयिराय् उयिरुक् कुयिराय् इरुन्तवळे वण्णा लयमे ञाऩवॆळि वऩमे ऎऩैवन् ताण्टरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 45 |
|
अवका लत्तिल् मऩमुम्ऎऩक्(कु) अटङ्का तॆऴुन्ते ऎऴुन्तुविम्मि अकत्तैप् पटैत्ते उऩतुतिरु वरुळन् ताति तऩैमऱन्तु पवमा मयला रुटऩ्चेर्न्तु पण्णुम् विऩैनाऩ् ऎऩ्चॊल्केऩ् पार्क्कप् पोऩाल् अतऱ्कॊरुवर् पकैयार् उऱवार् उलकमतिल् चिवमा यिरुन्त चमुत्तिरत्तैत् तिरिपाय् निऩैक्कु मितऩ्वलुमै तेय्त्ते उऩतु तिरुवरुळैत् तिऱमाय् पॆऱवे वरमळिप्पाय् मवुऩा तीत अलर्कॊटिये वऩमू लिकैये पूरणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 46 |
|
विऩैयिऩ् पयऩे पयऩ् अतऩै वॆऱुत्तु तऱिक्कप् पोकातो वॆय्योऩ् उतयत् तॆतिर्पऩियुम् विम्मिच् चुरन्तु वळर्न्तिटुमो निऩैयुम् निऩैप्पुम् अतऱ्काति नीयुम् उऩतु पतियोऩुम् निचमाय् ऎऩतु वचमाऩाल् निल्ला तॆन्त वॆव्विऩैयुम् तऩैये अऱिन्ताल् इऩ्पतुऩ्पत् तटैताऩ् वन्ताल् अतुनिकरो तकैवोर् इवैकट् कञ्चुवारो ताये मिकुन्त चवुन्तरिउऩ् मऩैये अऱियक् करुणैपुरि मणिना तन्तत् तऩिच्चुटरे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 47 |
Back to Top
|
कऩिन्तु कऩिन्तुऩ् ऱऩैप्पाटिक् कचिन्ते इरुकण् पुऩल्पॆरुकक् कातु उपयम् उऩतरुळाम् कतैयै केट्क उऩतटियार् इऩन्ताऩ् उऱवाय् मऩम् पुतैय ऎन्त नाळुम् अवर्इरुन्त इटत्तै इरुताळ् चुऱ्ऱिवर इरवुम् पकलुम् निऩतरुळै निऩैत्त पटिये चिन्तै चॆय्युम् नॆऱियै उतवि ऎऩैक्काप्पाय् नित्या ऩन्तप् पऴम्पॊरुळे निमिलि अमलै पुकऴ्विमलि वऩैन्त चटलत् तॊऴिल्उऩतु अटिक्के इतमाय् अरुळ्पुरिवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 48 |
|
कुलन्ताऩ् नलन्ताऩ् कुटियिलुळ्ळ कुणन्ताऩ् कऩन्ताऩ् ऎमतॆऩवे कॊळ्ळुम् कयवर्क् कतुवचऩङ् कुलवुम् उन्तऩ् इरुपतत्तैच् चिलन्ति यिऴैपोल् अऱिवुरुकच् चॆकत्तिल् कण्टु पिटित्तवर्क्कुच् चॆकतू षणिप्पुम् नकैप्पुम्ऎऩ्ऩ चॆय्युम् अवरै मलर्क्कॊटिये अलर्न्त मुळरि मुकत्ताळ्उऩ् अटिमै याऩ नायेऩै यार्ताऩ् नकैत्तुप् पऴित्तुम्ऎऩ्ऩ आति किरुष्णऩ् ऱऩ्तुणैवि मलर्न्त मऩमार् अटियवर्पाल् वळरुम् ऒळिचेर् निलमाते मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 49 |
|
नीर्मेल् कुमिऴि याम् उटलै निलैयाम् ऎऩवे कयवरॆल्लाम् निऩ्ऱु पुवियिल् तऩम्तेटि नीळ मयक्काल् मिकवाटिप् पार्मेल् पॆरियोर् तमैप्पऴित्तुप् पण्णुम् विऩैकळ् वॆकुकोटि पावि यर्कळ्पाऱ् चेरातुऩ् पतमे कतियाय्प् पतित्तुवैप्पाय् कार्मेल् पॊरुतु मतिक्कतिरे कऩका परणि मणिप्पिऱैये ककऩ मुटियिल् वळर्तॆऴुन्त कञ्चा चऩत्तु निलैयाळे वार्मेऱ् पॊरुतु मलर्कुयत्ति वाऩिल् वळरुम् मुकिल्वेणि मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 50 |
|
एऴै ऎऩैये काक्कवकै ऎटुत्त उऩ्ऱऩ् इतयमॆलाम् इरङ्कि इरङ्किच् चलित्तुमति ऎऩैये कुऱिक्कप् पॊरुन्तिलैयो चूऴ उऩ्ऱऩ् इरुपतत्तैच् चुकमाय् मऩतिल् पॊरुत्ति इऩ्ऩञ् चॊन्त अटिमै याक्किलैयो चुम्मा इरुप्प तॆऩ्वकैयो आऴि यमुतै अटुत्तवरुक्(कु) अकत्तिऱ् पचियुम् उण्टामो अमुतम् वरुषम् पॊऴिन्तिटिल्ऎऩ् अतिट्ट मतिलोर् कुटैयाक वाऴप् पिटित्ताल् उऩ्ऩैऎऩ्ऩाल् वचऩित् तिटवाक् किऩैत्तरुवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 51 |
Back to Top
|
कॊटुङ्कै तऩ्ऩाल् ऎटुत्तचिऱु कुऴन्तै तऩैत्ताय् ऎऱिवाळो कोपङ् कॊण्टाल् याऩ् निकरो कुलवुङ् करुणै निलैयाळे अटङ्कि उऩतु कोपमॆलाम् अकऱ्ऱि ऎऩतु परितापम् अऱिन्तुऩ् ऩरुळैप् पालित्ते आळ्वाय् वेत विऴुप्पॊरुळे तॊटङ्कुम् परमऩ् इटप्पाकत्तु ऒळिर मणिये अणिप्पणिये तॊलैयाच् चॆऩऩ अलैअकलत् तोऱ्ऱुम् उऩतु तुणैप्पातम् अटङ्कत् तॆरिय मऩम् अटङ्क वारिक् करुणै पॊऴिन्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 52 |
|
काऩ लतऩै पुऩलाकक् करुति निऩैक्कुम् माऩतुपोल् कवलै युटऩे कुटुम्पम्ऎऩुम् कऩवा कियपॊय् मायैतऩिल् ईऩ रुटऩे इरुन्तुचॊल्लि ऎल्लाम् ऎमतॆऩ् ऱॊयिलाक इऱुमाप् पटैन्तु मऩम्वीणा यिरिन्तु कलङ्कित् तिरियुमैयो नाऩ्नाऩ् ऎऩवे मकिऴ्न्तिरुन्त नटत्तै यकलच् चिवपुरत्तिल् नातऩ् चुऴल्कळ् उणर्विऩुळ्ळे नटु वाऴ्न् तिरुक्क अरुळ्पुरिवाय् वाऩा ऩन्तत् तवक्कॊटिये वऩच मुकत्ति वाळ्नुतले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 53 |
|
निलम्काल् ककऩम् कटल्अऩलुम् नीळ इरुन्त नॆऱिच्चुटरे निरवि उलकॆङ् किऩुम्उयिराय् निऱैन्ते इरुन्त तवप्पॊरुळे पलका लमुम्उऩ् इरुपतङ्कळ् पाटिप् पाटिक् कचिन्तुरुकिप् परवुम् विऴिकळ् पुऩल् आऱाय्प् पॆरुकि. ऎऩतु मऩम्उरुकक् कलैयुम्, निलैयुम्, तॆरिन्तिरुक्कक् कऩवाय् उलकम् मऱन्तिरुक्कक् कपिलैप् पचुवुङ् कतऱिमिकक् कऩ्ऱैत् तेटि वरुवतुपोल् मलमा याति अकलऎऩ्पाल् वन्तुऩ् ऩरुट्पाल् तन्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 54 |
|
ऎन्त नाळुम् उऩतरुट्पे रऴकै अऱिविल् ऒरुपिटिया यिरुत्ति मकिऴ्न्तु कऩककिरि एऱि मुतल्वऩ् ईचऩतु चिन्तै मिकुन्तु पुकऴ्न्तुवरच् चॆल्व मुटऩे कल्विवरच् चॆकचा लङ्कळ् तमैक्कटन्तु चिऱ्चॊरूप मऩम् पुणर्न्तु वन्तुऩ् ऩात मुटियरुळुम् मॆळऩा ऩन्तच् चुटर्विळक्के माला कियकिरुष् णऩ्तुणैवि वऩच मलरिऩ् निलैयाळे मैन्तऩिटम्वन् तॆऩैक्काप्पाय् मणिये योक ऒळिमणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 55 |
Back to Top
|
कॊञ्चुम् किळिये अरुळ्पऴुत्त कॊम्पे कतम्प वऩत्तिल्वळर् कुयिले इमया चलत्तिल्वरुङ् कॊटिवाऩ् मतिये पेरॊळिये अञ्चु तॊऴिलुक् कतिकारि अतिमो कऩमे मामायै अमुत वचऩि नाऩ्मऱैक्कुम् अटङ्का तकण्ट पॆरुवॆळिये विञ्चु पुकऴ्चेर् तिरुमकळुम् वेतऩ् मऩैया ळॊटुनितमुम् मिकुन्तु पणियुम् अरिअयऩुम् विपुतर् मुऩिवर् मऱैयोर्कळ् वञ्चियेउऩ् पतङ्काण वकैयुम् अऱियार् वळमयिले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 56 |
|
एतो कऩ्म विवकारम् इतऩाल् उयर्त्ति ताऴ्त्तिऎऩ इऱन्तुम् पिऱन्तुम् नरकमतिल् इरुन्तु मऩतु चञ्चलिक्कप् पेता पेतम् मिकप्पेचि पॆरुमै चिऱुमै इतऩाले पॆऱ्ऱ चुकम्ताऩ् इऩिप्पोतुम् पिरिया तुऩ्ऱऩ् इरुचरण वेतान् तवरुट् कमलमतै विरुताप् पिटित्तुक् करुतिनिऱ्क वॆट्ट वॆळियोऩ् एकऩुटऩ् विळङ्कक् करुणै निलैअरुवाय् माता वेमॆय्ञ् ञाऩमुते मऱैयिऩ् मुटियिल् वळर्पवळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 57 |
|
चोऱ्ऱु तुरुत्ति वॆकु पुऴुक्कळ् चुकमा यॆऩ्ऱऩ् अकम् ऎऩवे चॊल्लि वळरुङ् करुङ्काटु चूळैक् कुयवऩ् उत्तियिऩाल् पार्त्तुप् पिटित्त पऴम्पाण्टम् पकैत्ते एमऩ् ऱाऩुटैक्कुम् पऩङ्काट् टिलुऱै नरिनाय्कळ् परुन्तुम् विरुन्ताय् अरुन्तिमकिऴ् ऊऱ्ऱै पिणत्तै ऎऩतॆऩवे उकन्तु निऩ्ऱ चुकम् पोतुम् उऩतु पतङ्कळ् ऎऩ्मऩत्तुळ् उऱवे करुणै मिकअळिप्पाय् माऱ्ऱॊऩ् निल्ला अरुट्कऩक वरैयिऩ् मुटिमेल् वळर्पवळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 58 |
|
ऎटुत्त. चॆऩ्ऩम् इऱक्कुमुऩ्ऩे ऎऩ्चिन् तैयुळ्नी वरवेण्टुम् इरवुम् पकलुम् उऩतटियै एत्तुम् वरम् नी तरल्वेण्टुम् अटुत्तुक् कलक्कुम्. इरुविऩैकळ् अऱवे चिवत्तिल् उऱवेण्टुम् अऩुट्टा ऩाति तऩ्ऩै इऴन्(तु) अमल चुकत्तै पॆऱवेण्टुम् तॊटुत्त पटिये ऎऩैच्चार्न्तु तूक्कि ऎटुत्तु नटुवणैयिल् चुकमा यिरुप्प वरम्अरुळ्वाय् तुवात चान्त निलैयाळे मटुत्त कऩत्ति निऩ्मयत्ति मटले करुणैक् कटलाळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 59 |
Back to Top
|
उन्तिक् कमलत् तुऱैपवळे ओङ्का रत्ति चतुर्कोणत्(तु) ऒळिरुम् इतय निलैयाळे उमैये कमला चऩमणिये चिन्तित् तिटवे अऱुकोणञ् चॆऱिन्त मऩैयिऩ् निलैयाळे चॆयमो किऩिये टाकिऩिये चिन्ता मणिये योकिऩिये चन्तित् तिटवे उऩ्ऩिरुताळ् तऩैये अरुळ्वाय् तऱ्परैये चकल मकवाऩ् तिरुक्किरुष्ण चामि तुणैवि पार्वतिये वन्तित् तिटवे तेवरॆलाम् मकिऴत् तोऱ्ऱुम् मलर्कॊटिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 60 |
|
मुकम्पार्त् तॊरुवर् पेचामल् मुऩिवोर् मुऩ्ऩे अरक्कर्पोल् मुटियप् पऴित्त पऴिप्पाले मुऩैयुम् मऴुङ्कि ऎऩ्ऱऩुयिर् अकन्ताऩ् उरुकुम् इऩिअतैत्ताऩ् आरो टुरैप्पऩ् अरुट्कटले अतिक विऩैयेऩ् अऱ्परुक्के अऩैत्तुम् वचिय माकुमैयो चकन्ताऩ् नकैत्ताल् ञाऩिऎऩ्पर् तमियेऩ् परुवम् पॊरुन्तामल् ताये उऩैयाऩ् वेण्टुम् वरम् तयैचॆय् तिरुत्ति ऎऩतुळत्तिल् मकऩाम् ऎऩवे अरुळ्पुरिवाय् वटिवे ञाऩ मऱैमुटिवे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 61 |
|
अरचे ऎऩ्ऱऩ् अकत्तुयिरे अमुते करुणै मतिनुतले अकण्टा कारप् पॆरुवॆळिये अमल चुकमे अन्तरमे उरैचेर् मऱैयिऩ् मुटिमुतले उणर्वे उणर्विऩ् ऒळिच्चुटरे ओता वऱिया अतिचयमे उमैये इमैयोर्क् करचाऩ तरैचेर् तण्टैच् चिलम्पणियुन् ताळि पणिकळ् अणितोळि तरुणम् इतुवे चिवपुरत्ति चर्वा ऩन्त परम्परत्ति वरिचै इमया चलत्तिलुऱै मयिले ऎऩक्कुऩ् अरुळ्पुरिवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 62 |
|
ऒऩ्ऱे ककऩ मुटिमुतले ऒळिये वॆळिये अकण्टितमे उलका चारङ् कटन्तुनिऩ्ऱ उमैये अमल चुकप् पॊरुळे ऎऩ्ऱे उलकम् अऩैत्तुयिर्क्कुम् इरवुम् पकलुम् ऎङ्कॆङ्कुम् इरुना ऴिकै नॆऱ् कॊण्टुलकै इचैय वळर्त्त मलर्क्कॊटिये तऩ्ऱे मूला तारमुतल् तावुम् पुरुव नटुवरैयिल् तऴैत्त परमे निरामयमे चाका वेकाप् पूरणमे मऩ्ऱे नटऩम् इटुम्चरण मयिले, कुयिले, चिवपतिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 63 |
Back to Top
|
आय्न्त उऩ्ऱऩ् अरुळ्नूलै अटुत्ते इऴैयैत् तॊटुत्तॆटुत्तु अतऩैक् कयिऱा कवेमुऱुक्कि अलैयुम् मऩत्तै इऱुक्कियुऩ्ऱऩ् तोय्न्त चिवक्काल् तऩैप्पूट्टित् तॊण्णूऱ् ऱाऱु करुविमयल् तॊटुत्त चटत्तै इकऴ्न्तुऩतु तुवात चान्त वॆळितऩिले पाय्न्त पटिये कुटियाकप् पलचॊप् पऩमुम् कण्टुविटप् पतत्तै कटन्ते इतत्तुटऩे परम ऩार्न्त चिवपुरत्तिल् वाय्न्त वाञ्चै युटऩ् पुकऴुम् वाऩे वाऩोर् तॊऴुन्तेऩे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 64 |
|
अरुळुक् कऱिवा यिरुन्ततॆय्वम् अमर्न्त तिरुनाट् कॊटियेऱि अलङ्का रमुमाच् चित्तमॆऩुम् अमैके टकत्तिल् ऎऴुन्तरुळि मरुळुम् मऩतैप् पलिकॊटुत्तु वरिचै युटऩे नटुवीति वरैयिऱ् पलवाम् अतिचयङ्कळ् वकैताऩ् उरैक्क मुटियातु चुरुळप् पिरिया रतम्एऱिच् चोति वतऩ ऒळिताण्टिच् चुत्त वियोम निलैयतिऩिल् चुकमाय् निऱत्तिक् कॊटियिऱक्कि मरुळऱ् ऱिरुक्क अरुळ्पुरिवाय् वालाम् पिकैये कारणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 65 |
|
ऊचि नुऩियिल् मऩतैउऩ्ऩि उयर्न्त मऩितर् मयिर्पतिऩा(ऱु) ऒऩ्ऱुम् नुऴैया इटत्तिल्तमर् ऒटुङ्कि अटङ्किक् कुऱिपार्क्किल् काचिप् पुऩलुम् निऱैन्त कङ्कैक् करैयुङ् कटन्तु तिरैकटन्तु कऩक मणियिऩ् ऒलिकटन्तु करुणैक् कटलुन् ताऩ्कटन्तु पेचुम् परुवम् उरैकटन्तु पॆरुमै चिऱुमै तमैक्कटन्तु पेयि ऩुटऩे पेयऩुमाय्प् पिरमै कॊण्टे अऱिवऴिन्तु वाचित् तटमे कटन्तुनिऩ्ऱ मॆळऩा ऩन्तम् ऎऩक्करुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 66 |
|
चॆल्लुम् मऩमुम् अटङ्कियपिऩ् चॆऩ्ऱे उमैप् परुवमतु चेर वरवे अऱिवऴिन्तु चॆकत्तोर् नकैत्तुप् पकैत्तिटवुम् अल्लि मुळरित् तटन्ताण्टि अरुण वुतय रविताण्टि अटङ्कि यिरुक्कच् चिवपुरत्तिल् अटियेऩ् कुटियाय् निलैक्कअरुळ् नल्ल कमल मुकत्ताळे नन्ति विटैयोऩ् इटत्ताळे नऱुमा मलर्च्चॆञ् चटैयाळे नतिकळ् पॆरुकुम् पतत्ताळे वल्ल परैये परम्परैये मॆळऩा तीत मोकऩमे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 67 |
Back to Top
|
अटर्न्त ककऩ मुटियिऩिलोर् अमुत नतिताऩ् पॆरुकिवर अतऩैप् पुचित्तुप् पचितणित्तु अटियेऩ् मऩन्ताऩ् लयमाकत् तॊटर्न्तु चिवमे अनुक्रकित्तुत् तॊल्लै विऩैयैप् पऱक्कटित्तुत् तॊलयाच् चॆऩऩ वऴितॊलैत्तुच् चुकमा यिरुक्क अरुळ् पुरिवाय् पटर्न्त अरुण मणिनुतले परम चुकवा ऩन्तमतिल् पावम् अकऩ्ऱ मऩत्तुळ्वळर् पत्मा चऩिये वाऩ्मणिये मटन्तैप् परुवम् उटैयाळे वळर्मिऩ् कॊटिपोल् इटैयाळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 68 |
|
अणुवुक् कणुवाय् यिरुक्कुम्उऩै अऱिय वचमो अरुट्कटले यार्ताऩ् अऱिवार् अरिपिरमऩ् अवराल् अऱिया अतिचयत्ताय् कुणमऱ् ऱकऩ्ऱ निरञ्चऩमे कुऱियऱ् ऱिरुन्त परम्परमे कॊळ्ळैप् पिऱवि तऩैयकऱ्ऱुङ्. कॊटिये ककऩ मिऩ्कॊாटिये कणुवऱ् ऱकण्ट अरुट्करुम्पे कण्णिऩ् मणिये मणियिऩ्ऩुळ्ळे कलङ्का तिरुन्त ऒळिच्चुटरे करुणैक् कटले नवमणिये मणमुऱ् ऱॊळिर्पूङ् कमलमिचै वळरुन् तिरुवे मलैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 69 |
|
नॆञ्चिऱ् चपलम् पॊरुन्तातु निलैयै अऱिवाल् उणर्न्तॊऩ्ऱाय् निऩ्ऩै निऩैक्कप् पॊऩ्ऩतऩिल् नॆऱिमाऱ् ऱुयरुम् वण्मैऎऩप् पञ्चुप् पॊऱिपोऱ् पवम्अकलप् पलवाम् निऩैवु कळुम्अकलप् परिन्तॆऩ् पाल्वन् तरुळ्पुरिवाय् परमा ऩन्त चुकप्पॊरुळे अञ्चुम् उटला इरुप्पवळे आऱुङ् कटन्त परम्परैये अमुत वचऩ तिरुक्किरुष्णऩ् आतित् तुणैवि अन्तरिये वञ्चि नवमो कऩरूपि वतऩाम् पुयत्ति अरुळ्मयत्ति मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 70 |
|
पच्चै मुऴुप्पॊऩ् ऩिऱमुटऩे पळिङ्कु पवळ मुटऩ् नीलम् परुत्त मेक मुटऩ्आऱाय्प् परवि यिरुक्कुम् पचुङ्किळिये अच्च मऱवे अतऩ्मीतिल् अरुण उतय रविकोटि अकण्टा कार रूपमताय् अमर्न्त चिवमो कऩमाते चॆच्चै यतऩ्मेल् अणिच्चिलम्पुञ् चिऱुकिण्किणित्तण् टैकळॊलिक्कच् चिवऩो टिरुक्कुङ् कॊलुमुकत्तैच् चिऱियेऩ् काण अरुळ्पुरिवाय् वच्च उऩतु पॊरुळ्ऎऩक्कु वरत्ताऱ् करुत्तिल् उरैत्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 71 |
Back to Top
|
अणङ्के नवपी टाचऩिये अरुळे उतय मतिच् चुटरे आका यत्तिल् मुळैत्तॆऴुन्ते अलर्न्त मुळरि निलैयाळे इणङ्कुम् अटियार् निऩैत्तपटि इचैन्त पुवऩत् तवमणिये एका कारमाकऎऩै ऎटुत्तुऩ्ऩरुळैक् कॊटुत्ताळ्वाय् पिणङ्कु मलमा यातितऩिऱ् पिरिय विटवुम् माट्टाये पेरा यिरत्ति तवपुरत्ति पेचा मोऩक् कॊटिमटले मणङ्कोण्टिरुक्कुङ् कुऴलाळे वन्तॆऩ् ऱऩैयाट्कॊण्टरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 72 |
|
कुटुम्पम् ऎऩुमैक् कटल्तऩिले कुलवुम् उटला कियतोणि कुऱित्ते पिरमऩ् वकुत्तवकै कॊळ्ळ मेऱ्काल् कीऴ्कालाय्त् तटम्पुक् कियतोर् नाळैयिले तटुत्तु वऴियोर् चुऴलटिक्कत् ताऱु माऱा यॊरुमुटुक्किल् ताऩे ऒतुङ्किक् किटक्कुमैयो तिटम्पुक् किटवे नेर्काऱ्ऱाल् चेर्न्तु वरवे करैऒतुङ्कच् चऱ्ऱे तयवाय्प् पार्त्तरुळ्वाय्च् चॆञ्चॊऱ् किचैन्त तिरुमाते मटम्पार् मुटिविल् नटऩमिटुम् मतिचूटियपे रॊळि विळक्के मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 73 |
|
कल्लाक् कयवर् मुकम्पार्त्तुक् कात्तुक् किटन्तु विऴिप्पुऩलाय्क् करैयक् करैय इतम्पेचिक् कलङ्कित् तिरियुम् कटैयेऩै नल्लार् पतत्तुक् काऩऎऴिल् नटत्तै अऱिय ऎऩतुमति नम्प उऱुति अरुळ्पुरिवाय् ञाऩ ऩन्तच् चुटर्विळक्के पॊल्ला वऱुमै तऩैअकऱ्ऱिप् पॊऴुतै मऱैत्तुच् चरमेकम् पॊऴियुम् वकैपोऱ् कविमारि पॊऴिय मॊऴिनल् वाक्कळित्ते वल्ला ऩाक्कि ऎऩैआळ्वाय् वालाम् पिकैये नारणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 74 |
|
अरिपिर्म् माति तेवरोटुम् आऴि कटैय विटम्पिऱक्क अतऩाऱ् पयन्ते अपयमिट अपयङ् कात्तोऩ् करियुरित्तोऩ् ऎरियप् पुरत्तै नकैत्तॆरित्तोऩ् इऱैयोऩ् ऎऩ्पर् अऱियातार् इऱैयोऩ् उटलिल् नीपाति इरुन्ते चॆय्त विवकारम् तॆरिया तुलकम् अऱियातो चिवऩार् तमक्कोर् तॊऴिल्एतु तेकम् नीउऩ् तॊऴिल्ऎऩवे चॆप्पु मऱैकळ् अनुतिऩमुम् वरिविल् तरित्त मलर्क्कॊटिये वन्तॆऩ् ऱऩैया तरित्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 75 |
Back to Top
|
इऱैवि इरुन्त अतिचयत्तै ऎवराल् अऱिय वचमाकुम् ईचऩ् तऩक्कुळ् ताऩऱिवार् इरुमा निलत्तोर् अऱियारे निऱैयुङ् कटलुम् निलम्पवऩम् नॆरुप्पु ककऩम् अऱियाते निऩ्ऩै अऱिन्तार् पिऱप्पिऱप्पु निलत्तिल् तिरुम्प मुळैयारे अऱैयञ् चिलम्पु मिकऒलिक्क अमुत किरणच् चॆञ्चरणि अटियेऩ् अऱिवुक् कोरऱिवाय् अमैन्ते इरुन्त परम्परैये मऱैयिऩ् मुटियिल् नटऩमिटुम् वऩच मलर्प्पूम् पतत्ताळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 76 |
|
करुत्तो चॆलुत्तच् चल्लटैक्कण् कळैप्पोऱ् कलङ्कि मयङ्कुमैयो कऩविल् ऎवर्क्कुम् उपकारङ् करुति ऩाऱ्पोल् काणलुऱ्ऱेऩ् परुत्त इरुळिल् विऴिक्कुरुटऩ् पातै अऱिन्तु नटप्पाऩो पतिये ऎऩतु मतिविऩैयाल् पटुम्पा टिवैनाऩ् एतुचॊल्वेऩ् ऒरुत्तर् उतविकळुङ् काणेऩ् उऩैये अटैन्तेऩ् ऒळिच्चुटरे उतित्त कतिर्मुऩ् इरुळ्पोलुम् ओट्टि विऩैयै वाट्टिटुवाय् वरुत्तम् अऱिन्त तायेउऩ् मलर्पा तत्तिल् वीऴ्न्तटुत्तेऩ् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 77 |
|
चत्त परिच मॊटु रूपम् तरित्त रचमा कऩक्कन्तम् तावुम् पॊऱिकळ् ताम्अऱियुन् तऩैये अऱियुम् करणमतु उऱ्ऱ उयिर्ताऩ् इवैअऱियुम् उयिर्ताऩ् अऱियुम् अतुचाक्षि उकन्त चाक्षि तऩै अऱिय ऒरुवर् तमैयुम् नाऩ्काणेऩ् मुऱ्ऱ अऱिवै उटैयोर्ताम् मुतलाञ् चाक्षि तऩैयऱिन्तु मोका वेचन् तऩैक्कटन्त मुऩिवर् आऩोर् इरुपतङ्कळ् वैत्तॆऩ् चिरचिल् तियाऩमुटऩ्, मकिऴ्न्ते यिरुक्कुम् वकैअरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 78 |
|
तऩतॆऩ् ऱिरुप्पर् उलकमतिल् तन्तै यॊटुताय् तऩतामो तऩन्ताऩ् तऩतो अकम्तऩतो तऴुवुम् मऩैयाळ् तऩतामो ऎऩतॆऩ् ऱिरुन्त पाऴुम्उटल् इतुताऩ् तऩतो मऩम्तऩतो ऎल्लाम् उलक विरुत्तियिऩाल् इतम्पोऱ् करविल् इचैन्तिरुप्प उऩतु पतत्तै याऩ्पिटित्तेऩ् उणर्न्तॊत्तिरुक्क वकैयॆटुत्तेऩ् उटलुम् मऩमुम् विऩैवचत्ताल् ऒटुङ्कि तळर्न्तु तुटिक्कुमैयो मऩतिऩ् नीङ्कि ऎऩ तुवच माकक् करुणै यतुपुरिवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 79 |
Back to Top
|
काण वेण्टुम् इरुपतत्तैक् कळिक्क वेण्टुम् अनुतिऩमुम् कवलैक् कटला कियविऩैकळ् करैय वेण्टुम् ऎऩैअकऩ्ऱु तोण वेण्टुम् तिरुक्किरुष्णऩ् तुणैवि उऩतु तिरुक्करुणै तोऱ्ऱ वेण्टुम् नटुवणैयिल् तुवात चान्त वॆळियिल्मऩम् पूण वेण्टुम् अरुळमुतम् पुचिक्क वेण्टुम् ऎऩतुटलुम् पुकऴ वेण्टुम् अरुट्कवितै पॊऴिय ऎऩक्कुऩ् अरुळ्पुरिवाय् वाऩ मतिये अपरञ्चि मऩैयिल् इरुन्त चवन्तरिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 80 |
|
अत्तु वितमे चिवपुरमे अणुविल् अणुवे अकण्टितमे अमुतच् चिवमे अऴकॊऴुकुम् अरुण नुतले नवनितिये मुत्तर् अऱिवे कऩकमुटि मोऩप् पतिये अतिरचत्तिऩ् मुक्य रचमे नवमुटियिल् मुटिन्त परमे तिरुप्परैये चुत्त वॆळिये वॆळिक्कुनटु चूऴ्न्त ऒळिये ऒळिक्कुमुऩन् तोयुन् तिरैये तिरैक्कुम् अप्पाल् तोऩ्ऱुम् वॆळिये वळिक्कऩले मत्त मतऩप् पिरपञ्च वटिवे इमय मलैमकळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 81 |
|
मरुत निलत्तोऩ् ऒरुपालिल्, वन्तु वणङ्कक् कऩल्मऱलि वरुणऩ्, निरुति कुपेरऩॊटु वायु मुटिविल् ईचाऩऩ् पॊरुन्ति वणङ्क अमरर्मुटि पुऩैयुम् पतत्ति अरुळ्मयत्ति पूमा तॊटुवा णियुम् वणङ्कुम् पॊऩ्ऩा परणम् अणिपुयत्ति करुतुम् अटियार् निऩैविऩुळ्ळुङ् कलन्त वतऩि कल्याणि कामक् किरिपी टाचऩिये कऩ्ऩि उमैये कारणिये वरुनऱ् परुव माक्किऎऩै वळर्चे वटिक्का ळाक्किटुवाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 82 |
|
तक्क तिरिको णाचऩत्ति चकल पुवऩ माऩचत्ति चर्व पूतमाऩ चत्ति चकला कमङ्क ळाऩचत्ति तिक्के उटैयाय् अमर्न्तवळे तिरिको णाती तप्पॊरुळे चॆम्पॊऱ् कलचत् तऩत्तऴकि तिव्य चोति मयमाऩ पुक्के अटियार् चिन्तऩैयिल् पुकऴ्न्तु नटऩ मिटुञ्चरणि पूतम् ऐन्ताय् नातान्तप् पॊरुळाय् इरुन्त मलर्कॊटिये मक्कुम् ऎऩतु मऩच्चलऩम् माऱ्ऱिक् करुणै मिकुन्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 83 |
Back to Top
|
अऩैत्तुम् अकण्ट मुटिविलॊऩ्ऱाय् अरुळाय् पऴुत्त तवप्पॊरुळे अकिल पोक तऩुकरण माऩ चुकमे अऱ्पुतमे चॆऩित्त पिऱवित् तुयरऱुक्कुञ् चीर्वाळ् पिटित्त करत्तऴकि तिऩमुम् उऩैये पणिन्तवर्कळ् चिन्तै निलैया यिरुप्पवळे कऩत्त मयिटा चुरऩ् चिरत्तैक् कलङ्क उतैत्त पतत्ताळे करुणैक् कटले परनितिये कण्मूऩ् ऱुटैय कऱ्पकमे मऩत्तुळ्, चलऩम् अऱक्करुति मलर्च् चेवटियै अळित्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 84 |
|
तुरङ्कम् पतिऩा ऱङ्कुलमे चुकमाय् नटऩ मिटुञ्चरणि तॊलैया वॆळिये वॆळिमुतले चुयम्पि रकाच निलैयाळे इरङ्कुम् अटियार् चिन्तैयुळ्ळे इऩिताय् वळरुम् वारितिये इलकुम् निऩैवुम् उटैयवळे ईऩ रकम्विट्टिरुप्पवळे अरङ्क मुटिविल् नटुवणैयिल् अमुतलाय्च् चॊरियुम् अरुळ्नतिये अमल चुकत्तै अटियेऩुम् अटैयुम् अऱिवु तरल् वेण्टुम् वरङ्कळ् इऩिवन् तरुळ्पुरिवाय् वऩचाचऩत्तुळ् इरुप्पवळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 85 |
|
उम्पर् मुऩिवर् मुतलोर्क्कुम् उणर्तऱ् करिता यिरुप्पवळे ओता वेतम् उणर्पवळे उयिरुक् कुयिरे ऒळिक्कॊळिये अम्पु पटर्न्त विऴिप् पॊरुळे अरव मुटियिल् इरुप्पवळे अरऩार् तिऩमुम् निऩैत्तरुळुम् अटिया रुळ्ळत्तुळ् मणिविळक्के कुम्प मुऩिक्कुम् वियाचरुक्कुम् कुलवु नवचित् तातिकट्कुम् कुऱित्त चऩाका तियर्कट्कुम् कुऱिप्पै अरुळुम् निलैयाळे वम्पिल् पऴुत्त रचक्कऩिये मतमो किऩिये योकिऩिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 86 |
|
तॊन्त विऩैयाय् इरुन्तकऩ्मम् तॊलैक्कु मरुन्ताय् इरुन्तवळे तुक्क चुकमा यिरुन्ततऩैत् तुटैक्कुङ् कतियाय् इरुप्पवळे अन्त कऩुमा यिरुन्तुम्अवर्क्(कु) अतिका लऩुमा यिरुप्पवळे अरियुम् अयऩा यिरुन्तुम् अवरक्(कु) अप्पा लाकि इरुप्पवळे मुन्ति नटुवा यिरुन्तुम्अतऩ् मुतलाय् मुटिवा यिरुप्पवळे मुत्तर् चिवमा यिरुन्तुम्अरुळ् मोऩप् पतिया यिरुप्पवळे वन्तित् तिटनी वन्तॆऩक्कोर् वऴियैक् काट्टि आतरिप्पाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 87 |
Back to Top
|
पूतम् ऐन्तुम् चतुर्क्करणम् पुलऩो रैन्तुम् पॊऱिकळ् पत्तुम् पुकऴुम् वित्या तत्तुवङ्कळ् पॊरुन्तो रेऴुम् चिवम् ऐन्तुम् पेता पेतम् ऒरेऴिल् पिटित्त तेकक्. कॊटियिऩिऱ् पिऱन्तुम् पिऱन्ते इऱन्तिऱन्तु पेय्पोल् तिरिन्ते पॊय्पेचिक् कात लुटैय मऩत्तैयुऩ्ऱऩ् करुणै विऴि कॊण्टिऩि नोक्किक् कवलै तणिय वरम् अरुळ्वाय् कण्णे ऎऩतु कण्मणिये वात मकऩ्ऱ पॆरुवॆळियिल् वळरुम् नटऩत् ताण्टवत्ति मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 88 |
|
आरा रकमुम् नीयाऩाय् आरा अमुतुम् नीयाऩाय् आरा रुयिरुम् नीयाऩाय् यावर् पॊरुळुम् नीयाऩाय् पेरा यिरमुम् उटैयाळे पेता पेतम् पेचिऎऩ्ऩ पॆरुमै चिऱुमै नीयाऩाय् पिरिया अरुळुम् नीयाऩाय् नारा यणिये पूरणिये नळिऩा चऩत्तुळ् नटिप्पवळे नाट्टम् अऱिया तवरुळत्तुम् नटऩम् पुरिन्ते निऱ्किलैयो वारा किऩिये तयैपुरिवाय् वालाम् पिकैये पलवकैये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 89 |
|
तट्टा तुऩतु मॊऴिकेट्टुत् तमियेऩ् पिऴैक्कुम् वऴितेटित् तयैचॆय् वतुम्उऩ् कटऩ्अलवो ताये करुणैक् कोर्मुतले कट्टा यिरुक्कुम् उलकाय्तर् कलङ्किप् पिरिय अरुळ्पुरिवाय् कमला चऩिये मामणिये करुणा नितिये कऱ्पकमे मुट्टा तिरुन्त चलऩमिवै मुऴुतुम् तुटैप्पाय् मुऴुमुतले मुऩिवर् पुकऴुन् तिरुक्किरुष्ण मूर्त्ति तुणैवि मोकऩमे वट्टा कायत् तॊळिर्चुटरे वालाम् पिकैये वन्ताळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 90 |
|
तत् वा तीतच् चुटर्विळक्के तमियेऩ् उयिरायिरुप्पवळे चर्व लोक तयापरिये चाक्षात् कार माऩवळे चित्त मोऩत् तटियार्तञ् चिन्तै यिटैयिल् कुटियाऩ चेषापरणि मलर्च् चरणि तिरुवे अरुवे तिकऴुरुवे वित्ता यटियिऱ् कऩकचपै मेलाय्च् चुकमाय् कुण्टलियाय् विळङ्का निऱ्कुम् अरुट्कऩिये मेलोर् कीऴोर् तॊऴुपवळे वऱ्ऱा तुलवुम् अरुट्कटले मकिऴ्न् तॆऩ् ऱऩैवन् ताण्टुकॊळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 91 |
Back to Top
|
अम्मा उऩैये अटुत्तवर्कट्(कु) अऩैत्तुम् उलक वचियम्उण्टाम् अष्टाङ् काति योकमुटऩ् अटियुम् मुटियुम् कवऩम्उण्टाम् तम्माऱ् चापा नुक्रकमुम् चकल मूर्त्ति करमाकुम् चटमे वॆकुनाळ् नरैतिरैकळ् तमैये अकऱ्ऱित् तऩियिरुक्कुम् चुम्मा अवर्कळ् विरल् अचैन्ताल् तॊटर्न्ती रॆऴुपार् चुऴऩ्ऱुरुळुम् तुक्क चुकमुम् अणुकातु चुकरू पाति अरुळमैयुम् अम्मा अतैत्ताऩ् एतुचॊल्वेऩ् वाक्कु मऩतुक् कटङ्काते मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 92 |
|
पॊऩ्ऩे निऱैन्त पुतुमलरे पुकऴ्चेर् मऱैयिऩ् पॊरुळ् अणङ्के पॊऱ्ऱा मरैप्पूङ् कमलमतिल् पुकऴ्न्ते यिरुक्कुम् पोतकमे मिऩ्ऩे पवऴक् कॊटिवटिवे मेकम् अऩैय करुङ्कुऴले विळङ्कु नवपीटाचऩिये वित्ताय् मरमाय् मऱैमुटियिल् मुऩ्ऩे पऴुत्त कतिप्पऴमे मुतिर्न्त मॊऴियिऱ् पटर्न्तकॊटि मुतले नुतले कुटियाक मुटिवा यिरुन्त मोकऩमे अऩ्ऩे पॊरुन्त अरुळळिक्कुम् वालाम् पिकैये वाऩ्मणिये मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 93 |
|
तूल चूक्म कारणमे तॊलैयाक् करुणै वारितिये तुवात चान्त वॆळितऩिले चुकमा यिरुक्कुम् निरन्तरमे मेलाम् तवत्तुक् कतिकारि विरिन्त कमल नटुप्पीटम् वियापित् तॊळियाय् वॆळियतऩ्मेल् वॆळिया यिरुन्त मॆय्प्पॊरुळे आल काल विटम्अरुन्तुम् अरऩार् इटप्पाक कत्तिल्वळर् अमुते तेक वॊळिमयमे अरुणाम् पुयत्तिरि यम्पिकैये वालाम् पिकैये उऩैयटुत्तेऩ् वन्तॆऩ् ऱऩैनी कात्तरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 94 |
|
मूऩ्ऱे यॆऴुत्ता यिरुप्पवळे मुऩैमे लॆऴुत्ते पतिऩैन्ता मुतला यिरुपत् तॆट्टाक मुटिवा यिरुन्त मोकऩमे नीण्ट चमया चारमुमाय् नॆऱियन् तरमाय् मुकमाकि निकऴा तारक् कुण्टलियाय् निऩ्ऱे यिरुन्त नेरिऴैये पूण्ट अटियर् अकन्तोऱुम् पॊऩ्ऩम् पलमाय् नटऩमिटुम् पॊरुळे अरुळे ऎऩैयाळुम् पॊऩ्ऩे कण्णि ऩुण् मणिये माण्ट कुरुवाय् वन्तवळे मरुवुञ् चुकत्तैत् तन्तवळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 95 |
Back to Top
|
आऱु चमयम् कटन्तुनिऩ्ऱ अरुण नितिये चुन्तरिये आचा पाचम् अकऩ्ऱवर्पाल् अरुळा यिरुन्त अरुन्ततिये तेऱुम् पतिऩॆऩ् पुराणमुमाय्त् तिचैती षैयुमाय् निऩ्ऱवळे तिक्के उटैयाय्त् तरित्तवळे चॆकमे वटिवाय् निऩ्ऱवळे कूऱुम् जम्पत् तॊऩ्ऱतिलुङ् कोटा कोटि मन्तिरमुम् कुऱिक्कुम् अऩन्त वेतमुमाय् कुऱिप्पाय् इरुन्त परमाते माऱि ऎऩतु मलम्अऱवे वन्ते अटिमै कॊण्टरुळ्वाय् मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 96 |
|
मुक्कट् परमर् इटप्पाक मुतलाय् मुळैत्तुत् तऴैत्तवळे मुऩ्ऩम् अवऩै ईऩ्ऱवळे मुटिविल् अवऩै आण्टवळे चॆक्कर् इळमा मतिवतऩत् तॆळिविऱ् ऱॆळिवे तेऩ्मॊऴिये तेवि याति परञ्चोति श्री पी टाति यरुळाति पक्कत् तुणैये पार्वतिये परमेस् वरिये कारणिये पञ्चा क्षरिये उलकेऴुम् पटैत्त ताये पैङ्कळिये मक्कळ् तमैप्पोल् ऎऩैक्काक्क वकैनी अरुळ्वाय् वळमयिले मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 97 |
|
तिल्लै यतऩुळ् नटऩमिटुन् तिरुवे अरुवे तिकऴ्उरुवे तॆळिन्त परमे चिऱ्परमे चॆकचूत् तिरमे नाऩ्मऱैये अल्लैत् तॊलैक्कुम् अरुमरुन्ते अमुता ऩन्तक् कटऱ्पॆरुक्के अऱिवुक् कऱिवाय् इरुक्कुम्उऩै अऩैत्तुन् तुतिक्कुम् अरुळ्परैये ऎल्लै कटन्त परवॆळिये इचैपुट् कळमे अकण्टितमे इतत्तुक् कितमा यिरुप्पवळे इरवु पकलाय् ऒळिर्पवळे वल्ल चोमऩ् चूटियिटम् वळरुम् वाऴ्वे ऎऩ्कोवे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 98 |
|
अणियुङ् कऩक ऒळिमलैये अमुत नतिये अरुट्कटले अतिका राति तेवतैये अकण्ट मुटिविल् ऒळिर्चुटरे पणियुम् अणियुम् पुयत्ताळे पराना तान्त मटत्ताळे पऴकुम् अटियार् इतयत्तुळ् परवि यिरुक्कुम् पऩिमॊऴिये तुणियु मऩता किययोकि तॊटरुम् पटिये तॊटर्पवळे तूङ्का तुऱक्क माऩवळे तॊलैयाच् चुकमुम् आऩवळे मणियङ् किरणि विळैयाटि वळरुङ् कॊलुवीऱ् ऱिरुप्पवळे मयिला पुरियिल् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 99 |
Back to Top
|
नाऩ्वे ऱॆऩनी वेऱाऩाय् नाऩा वेतप् पॊरुळाऩाय् नायेऩ् इऩिया रुटऩ्पेचि नण्णुङ् कुऱैयैप् पोक्कुवतु ताऩ् वेतान्त मुटिवाऩाल् तऩक्कोर् चॆयलुम् उण्टामो चर्वाऩन्त चक्करत्ति चट्कोणत्ति चतुर्क्करत्ति तेऩ्वे ऱुरुचि उण्टामो तीपत् तोळिवे ऱुण्टामो तेकम् उयिरुम् उयिरुक्कुयिराय्च् चिवमे यॊऩ्ऱाय् आऩाये वाऩ्वे ऱुण्टो तिरुक्किरुष्णऩ् वळरुन् तुणैवि नीउरैयाय् मयिला पुरियुम् वळरीचऩ् वाऴ्वे अपयाम् पिकैत्ताये. 100 |
Back to Top
This page was last modified on Sat, 20 Jul 2024 00:11:37 +0000