பலன் தரும் பாடல்கள்
தினசரி வாழ்வியல் திருமுறை , California Thirumurai Group, USA
சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Spanish   Hebrew  

तिऩचरि वाऴ्वियल् तिरुमुऱै

कऱ्‌पक विनायकर् मलरटि! पोऱ्‌ऱि पोऱ्‌ऱि! नम पार्वति पतये हर हर महा तेवा
तॆऩ् नाटु उटैय चिवऩे, पोऱ्‌ऱि!
कावाय् कऩकत् तिरळे पोऱ्‌ऱि!
कयिलै मलैयाऩे पोऱ्‌ऱि पोऱ्‌ऱि

वॆऱ्‌ऱि वेल् मुरुकऩुक्कु! अरोकरा
आति पराचक्तिक्कु! पोऱ्‌ऱि पोऱ्‌ऱि

ऎऴुप्पुम् पोतु
8.106.8
कोऴि चिलम्पच् चिलम्पुङ् कुरुकॆङ्कुम्
एऴिल् इयम्प इयम्पुम्वॆण् चङ्कॆङ्कुम्
केऴिल् परञ्चोति केऴिल् परङ्करुणै
केऴिल् विऴुप्पॊरुळ्कळ् पाटिऩोम् केट्टिलैयो
वाऴिई तॆऩ्ऩ उऱक्कमो वाय्तिऱवाय्
आऴियाऩ् अऩ्पुटैमै आमाऱुम् इव्वाऱो
ऊऴि मुतल्वऩाय् निऩ्ऱ ऒरुवऩै
एऴैपङ् काळऩैये पाटेलोर् ऎम्पावाय्.

ऎऴुन्त पिऩ्
8.120.4 तिरुप्पळ्ळियॆऴुच्चि
इऩ्ऩिचै वीणैयर् याऴिऩर् ऒरुपाल्
इरुक्कॊटु तोत्तिरम् इयम्पिऩर् ऒरुपाल्
तुऩ्ऩिय पिणैमलर्क् कैयिऩर् ऒरुपाल्
तॊऴुकैयर् अऴुकैयर् तुवळ्कैयर् ऒरुपाल्
चॆऩ्ऩियिल् अञ्चलि कूप्पिऩर् ऒरुपाल्
तिरुप्पॆरुन् तुऱैयुऱै चिवपॆरु माऩे
ऎऩ्ऩैयुम् आण्टुकॊण् टिऩ्ऩरुळ् पुरियुम्
ऎम्पॆरु माऩ्पळ्ळि ऎऴुन्तरु ळाये.

पल् विळक्कु मुऩ्
11.002.1
कॊङ्कै तिरङ्कि नरम्पॆ ऴुन्तु
कुण्टुकण् वॆण्पऱ्‌ कुऴिव यिऱ्‌ऱुप्
पङ्कि चिवन्तिरु पऱ्‌कळ् नीण्टु
परटुयर् नीळ्कणैक् कालोर् वॆण्पेय्
तङ्कि यलऱि युलऱु काट्टिल्
ताऴ्चटै ऎट्टुत् तिचैयुम् वीचि
अङ्कङ् कुळिर्न्तऩ लाटुम् ऎङ्कळ्
अप्प ऩिटन्तिरु आलङ् काटे.

कऴिवुकळ् मुऩ्/पिऩ्
8.104.1 (line 29)
आण्टुकळ् तोऱुम् अटैन्तअक् कालै
ईण्टियुम् इरुत्तियुम् ऎऩैप्पल पिऴैत्तुम्
कालै मलमॊटु कटुम्पकऱ्‌ पचिनिचि
वेलै नित्तिरै यात्तिरै पिऴैत्तुम्

कुळिक्कुम् पॊऴुतु
1.032.2
तटम् कॊण्टतु ऒरु तामरैप् पॊऩ् मुटि तऩ् मेल्
कुटम् कॊण्टु अटियार् कुळिर् नीर् चुमन्तु आट्ट,
पटम् कॊण्टतु ऒरु पाम्पु अरै आर्त्त परमऩ्
इटम् कॊण्टु इरुन्ताऩ् तऩ् इटै मरुतु ईतो.

4.020.6
अळित्तुवन्तटि कैतॊऴुमवर् मेल्विऩैकॆटुम् ऎऩ्ऱि वैयकम्
कळित्तुवन् तुटऩे कलन्ताटक् कातलराय्क्
कुळित्तुमूऴ्कियुन् तूवियुङ्कुटैन् ताटुकोतैयर् कुञ्चि युट्पुकत्
तॆळिक्कुन् तीर्त्तमऱात् तिरुवारू रम्माऩे.

विपूति तरिक्कुम् पॊऴुतु
2.066.1

मन्तिर मावतु नीऱु वाऩवर् मेलतु नीऱु
चुन्तर मावतु नीऱु तुतिक्कप् पटुवतु नीऱु
तन्तिर मावतु नीऱु चमयत्ति लुळ्ळतु नीऱु
चॆन्तुवर् वायुमै पङ्कऩ् तिरुवाल वायाऩ् तिरुनीऱे.

आऱ्‌ऱ लटल्विटै येऱु माल वायाऩ्ऱिरु नीऱ्‌ऱैप्
पोऱ्‌ऱिप् पुकलि निलावुम् पूचुरऩ् ञाऩचम् पन्तऩ्
तेऱ्‌ऱित् तॆऩ्ऩ ऩुटलुऱ्‌ऱ तीप्पिणि यायिऩ तीरच्
चाऱ्‌ऱिय पाटल्कळ् पत्तुम् वल्लवर् नल्लवर् तामे.

ऒप्पऩै चॆय्युम् पॊऴुतु/मुऩ्/पिऩ्
6.067.1
आळाऩ अटियवर्कट् कऩ्पऩ् तऩ्ऩै
आऩञ्चुम् आटियैनाऩ् अपयम् पुक्क
ताळाऩैत् तऩ्ऩॊप्पा रिल्ला ताऩैच्
चन्तऩमुङ् कुङ्कुममुञ् चान्तुन् तोय्न्त
तोळाऩैत् तोळात मुत्तॊप् पाऩैत्
तूवॆळुत्त कोवणत्तै अरैयि लार्त्त
कीळाऩैक् कीऴ्वेळू राळुङ् कोवैक्
केटिलियै नाटुमवर् केटि लारे.

4.002.1

चुण्णवॆण् चन्तऩच् चान्तुञ् चुटर्त्तिङ्कट् चूळा मणियुम्
वण्ण उरिवै युटैयुम् वळरुम् पवळ निऱमुम्
अण्ण लरण्मुर णेऱुम् अकलम् वळाय अरवुम्
तिण्णऩ् कॆटिलप् पुऩलु मुटैया रॊरुवर् तमर्नाम्
अञ्चुवति यातॊऩ्ऱु मिल्लै अञ्च वरुवतु मिल्लै.

विळक्कु एऱ्‌ऱुम् पोतु
4.011.8
इल्लक विळक्कतु विरुळ्कॆ टुप्पतु
चॊल्लक विळक्कतु चोति युळ्ळतु
पल्लक विळक्कतु पलरुङ् काण्पतु
नल्लक विळक्कतु नमच्चि वायवे.

विळक्कु वैक्कुम् पोतु
8.109.1
मुत्तुनल् तामम्पू मालै तूक्कि
मुळैक्कुटम् तूपम्नल् तीपम् वैम्मिऩ्
चत्तियुम् चोमियुम् पार्मकळुम्
नामक ळोटुपल् लाण्टि चैमिऩ्
चित्तियुङ् कौरियुम् पार्प्पतियुम्
कङ्कैयुम् वन्तु कवरि कॊण्मिऩ्
अत्तऩ्ऐ याऱऩ्अम् माऩैप् पाटि
आटप्पॊऱ्‌ चुण्णम् इटित्तुम् नामे.


अर्क्कियम् कॊटुक्कुम् पोतु पाटवुम्

2.084.5
तोटॊरु कातऩाकि यॊरुका तिलङ्कु चुरिचङ्कु निऩ्ऱु पुरळक्
काटिट माकनिऩ्ऱु कऩलाटुम् ऎन्तै यिटमाय कातल् नकर्ताऩ्
वीटुटऩ् ऎय्तुवार्कळ् वितियॆऩ्ऱु चॆऩ्ऱु वॆऱिनीर् तॆळिप्प विरलाल्
नाटुट ऩाटुचॆम्मै यॊलिवॆळ्ळ मारु नऩिपळ्ळि पोलुम् नमर्काळ्.

नीर् कॊटुक्कुम् पोतु
5.099.1

पाव मुम्पऴि पऱ्‌ऱऱ वेण्टुवीर्
आविल् अञ्चुकन् ताटु मवऩ्कऴल्
मेव राय्मिक वुम्मकिऴ्न् तुळ्कुमिऩ्
काव लाळऩ् कलन्तरुळ् चॆय्युमे.

अपिटेकम् पोतु
3.001.1
आटि ऩाय्नऱु नॆय्यॊटु पाल्तयिर् अन्त णर्पिरि यातचिऱ्‌ ऱम्पलम्
नाटि ऩाय्इट मानऱुङ् कॊऩ्ऱै नयन्तवऩे
पाटि ऩाय्मऱै योटुपल् कीतमुम् पल्च टैप्पऩि काल्कतिर् वॆण्टिङ्कळ्
चूटि ऩाय्अरु ळाय्चुरुङ्कऎम तॊल्विऩैये.

तूपम् काट्टुम् पोतु
4.001.6
चलम्पूवॊटु तूपम् मऱन्तऱियेऩ् तमिऴोटिचै पाटल् मऱन्तऱियेऩ्
नलन्तीङ्किलुम् उऩ्ऩै मऱन्तऱियेऩ् उऩ्ऩामम्ऎऩ् ऩाविल् मऱन्तऱियेऩ्
उलन्तार्तलै यिऱ्‌पलि कॊण्टुऴल्वाय् उटलुळ्ळुऱु चूलै तविर्त्तरुळाय्
अलन्तेऩ्अटि येऩ्अति कैक्कॆटिल वीरट्टा ऩत्तुऱै अम्माऩे.



उणवु ऊट्टल् (नॆय्वेत्तियम्)
7.061.1
आलन् ताऩुकन् तमुतुचॆय् ताऩै
आति यैअम रर्तॊऴु तेत्तुम्
चीलन् ताऩ्पॆरि तुम्मुटै याऩैच्
चिन्तिप् पारवर् चिन्तैयु ळाऩै
एल वार्कुऴ लाळ्उमै नङ्कै

अरुच्चऩै
10.119.2
यावर्क्कुमाम् इऱैवऱ्‌कु ऒरु पच्चिलै
यावर्क्कुमाम् पचुविऱ्‌कु ऒरु वायुऱै
यावर्क्कुमाम् उण्णुम्पोतु ऒरु कैप्पिटि
यावर्क्कुमाम् पिऱर्क्कु ऒरु इऩ्ऩुरै ताऩे.

1.069
पूवार्मलर्कॊण् टटियार्तॊऴुवार् पुकऴ्वार् वाऩोर्कळ्
मूवार्पुरङ्क ळॆरित्तवऩ्ऱु मूवर्क् करुळ्चॆय्तार्
तूमामऴैनिऩ् ऱतिरवॆरुवित् तॊऱुविऩ् ऩिरैयोटुम्
आमाम्पिणैवन् तणैयुञ्चारल् अण्णा मलैयारे.


कऱ्‌पूरम् काट्टुम् पॊऴुतु
10.309.10
कऱ्‌पऩै यऱ्‌ऱुक् कऩल्वऴि येचॆऩ्ऱु
चिऱ्‌पऩै ऎल्लाञ् चिरुट्टित्त पेरॊळिप्
पॊऱ्‌पऩै नाटिप् पुणर्मति योटुऱ्‌ऱुत्
तऱ्‌पर माकत् तकुन्तण् चमातिये.

उणवु उण्पतऱ्‌कु मुऩ्
5.001.1
अऩ्ऩम् पालिक्कुन् तिल्लैच्चिऱ्‌ ऱम्पलम्
पॊऩ्ऩम् पालिक्कु मेलुमिप् पूमिचै
ऎऩ्ऩम् पालिक्कु माऱुकण् टिऩ्पुऱ
इऩ्ऩम् पालिक्कु मोइप् पिऱविये.


नल्ल कल्वि कूटत्तिल् चेर
1.029.1
कल्वियाळर्, कऩकम् अऴल् मेऩि
पुल्कु कङ्कै पुरि पुऩ् चटैयाऩ् ऊर्,
मल्कु तिङ्कळ् पॊऴिल् चूऴ्, नऱैयूरिल्
चॆल्वर् चित्तीच्चुरम् चॆऩ्ऱु अटै नॆञ्चे!

कल्वि कऱ्‌क
3.048.5
नल्वि ऩैप्पय ऩाऩ्मऱै यिऩ्पॊरुळ्
कल्वि यायक रुत्तऩु रुत्तिरऩ्
चॆल्वऩ् मेय तिरुमऴ पाटियैप्
पुल्कि येत्तु मतुपुक ऴाकुमे.

7.056.5
कुऱ्‌ऱ मॊऩ्ऱटि यारिल राऩाऱ्‌
कूटु माऱुत ऩैक्कॊटुप् पाऩैक्
कऱ्‌ऱ कल्वियि लुम्मिऩि याऩैक्
काणप् पेणु मवर्क्कॆळि याऩै
मुऱ्‌ऱ अञ्चुन् तुऱन्तिरुप् पाऩै
मूव रिऩ्मुत लायवऩ् ऱऩ्ऩैच्
चुऱ्‌ऱु नीर्वयल् चूऴ्तिरु नीटूर्त्
तोऩ्ऱ लैप्पणि याविट लामे

कलै/तॊऴिल् कऱ्‌क
3.048.4
कलैयि ऩाऩ्मऱै याऩ्कति याकिय
मलैयि ऩाऩ्मरु वार्पुर मूऩ्ऱॆय्त
चिलैयि ऩाऩ्चेर् तिरुमऴ पाटियैत्
तलैयि ऩाल्वणङ् कत्तव माकुमे.

4.034.8
चॆल्वियैप् पाकङ् कॊण्टार् चेन्तऩै मकऩाक् कॊण्टार्
मल्लिकैक् कण्णि योटु मामलर्क् कॊऩ्ऱै चूटिक्
कल्वियैक् करैयि लात काञ्चिमा नकर्तऩ् ऩुळ्ळाल्
ऎल्लियै विळङ्क निऩ्ऱा रिलङ्कुमेऱ्‌ ऱळिय ऩारे.

कल्वि तुणै कै कॊटुक्क
8.104.38
कल्वि यॆऩ्ऩुम् पल्कटऱ्‌ पिऴैत्तुम्
चॆल्व मॆऩ्ऩुम् अल्ललिऱ्‌ पिऴैत्तुम्
नल्कुर वॆऩ्ऩुन् तॊल्विटम् पिऴैत्तुम् 40
पुल्वरम् पाय पलतुऱैप् पिऴैत्तुम्
तॆय्व मॆऩ्पतोर् चित्तमुण् टाकि

तूङ्कुम् मुऩ्
7.037.2
पऱक्कुमॆङ् किळ्ळैकाळ् पाटुमॆम् पूवैकाळ्
अऱक्कणॆऩ् ऩत्तकुम् अटिकळ्आ रूररै
मऱक्ककिल् लामैयुम् वळैकळ्निल् लामैयुम्
उऱक्कमिल् लामैयुम् उणर्त्तवल् लीर्कळे.

कर्प्प कालत्तिल्
याऩै मुतला ऎऱुम्पी ऱाय
ऊऩमिल् योऩियि ऩुळ्विऩै पिऴैत्तुम्
माऩुटप् पिऱप्पिऩुळ् माता उतरत्तु
ईऩमिल् किरुमिच् चॆरुविऩिऱ्‌ पिऴैत्तुम्
ऒरुमतित् ताऩ्ऱियिऩ् इरुमैयिऱ्‌ पिऴैत्तुम् 15

इरुमति विळैविऩ् ऒरुमैयिऱ्‌ पिऴैत्तुम्
मुम्मति तऩ्ऩुळ् अम्मतम् पिऴैत्तुम्
ईरिरु तिङ्कळिऱ्‌ पेरिरुळ् पिऴैत्तुम्
अञ्चु तिङ्कळिऩ् मुञ्चुतल् पिऴैत्तुम्
आऱु तिङ्कळिऩ् ऊऱलर् पिऴैत्तुम् 20

एऴु तिङ्कळिल् ताऴ्पुवि पिऴैत्तुम्
ऎट्टुत् तिङ्कळिऱ्‌ कट्टमुम् पिऴैत्तुम्
ऒऩ्पतिल् वरुतरु तुऩ्पमुम् पिऴैत्तुम्
तक्क तचमति तायॊटु ताऩ्पटुम्
तुक्क चाकरत् तुयरिटैप् पिऴैत्तुम्


नाळ् नट्चत्तिरम् चरियिल्लै ऎऩ्ऱाल्
ऎऩ्पॊटु कॊम्पॊटामै यिवैमार् पिलङ्क ऎरुतेऱि येऴै युटऩे
पॊऩ्पॊति मत्तमालै पुऩल्चूटि वन्तॆऩ् उळमे पुकुन्त अतऩाल्
ऒऩ्पतॊ टॊऩ्ऱॊटेऴु पतिऩॆट्टॊ टाऱुम् उटऩाय नाळ्क ळवैताम्
अऩ्पॊटु नल्लनल्ल ववैनल्ल नल्ल अटिया रवर्क्कु मिकवे.



तिरुमुऱै वेळ्वित् तिरुविऴा

तॆऩ् नाटु उटैय चिवऩे, पोऱ्‌ऱि!
ऎन् नाट्टवर्क्कुम् इऱैवा, पोऱ्‌ऱि!

तिरु अरुणकिरिनातर् अरुळिय कन्तर् अलङ्कारम् - 102
तिरुवटि युन्तण्टै युञ्चिलम् पुञ्चिलम् पूटुरुवप्
पॊरुवटि वेलुङ् कटम्पुन् तटम्पुयम् आऱिरण्टुम्
मरुवटि वाऩ वतऩङ्क ळाऱुम् मलर्क्कण्कळुङ्
कुरुवटि वाय्वन्तॆऩ् ऩुळ्ळङ् कुळिरक् कुतिकॊण्टवे.

तिरु अरुणकिरिनातर् अरुळिय कन्तर् अनुपूति 17
याम् ओतिय कल्वियुम्, ऎम् अऱिवुम्
तामे पॆऱ, वेलवर् तन्ततऩाल्
पू मेल् मयल् पेாय् अऱम् मॆय्प् पुणर्वीर्
नामेल् नटवीर्, नटवीर् इऩिये

वॆऱ्‌ऱि वेल् मुरुकऩुक्कु! अरोकरा
आति पराचक्तिक्कु! पोऱ्‌ऱि पोऱ्‌ऱि

आरूर् अमर्न्त अरचे, पोऱ्‌ऱि!
चीर् आर् तिरुवैयाऱा, पोऱ्‌ऱि

तिरुवरुणैक् कलम्पकम्
चैवत्तिऩ् मेऱ्‌चमयम् वेऱिल्लै यतिऱ्‌चार् चिवमाम्
तॆय्वत्तिऩ् मेऱ्‌तॆय्व मिल् यॆऩुम् नाऩ्मऱैच् चॆम्पॊरुळ्
वाय्मै वैत्त चीर्तिरुत् तेवारमुम् तिरुवाचकमुम्
उय्वैत् तरच्चॆय्त नाल्वर् पॊऱ्‌ऱाळ् ऎम् उयिर्त्तुणैये.



-आम् तिरुमुऱै पाटल् # 1 कपिलतेव नायऩार् मूत्त नायऩार् तिरुइरट्टैमणिमालै
तिरुवाक्कुम् चॆय्करुमम् कैकूट्टुम् चॆञ्चॊल्
पॆरुवाक्कुम् पीटुम्पॆरुक्कुम् उरुवाक्कुम्
आतलाल् वाऩोरुम् आऩै मुकत्ताऩैक्
कातलाल् कूप्पुवर्तम् कै .


कुरु वणक्कम्
10 -आम् तिरुमुऱै पाटल् # 27 तिरुमूलर् तिरुमन्तिरम्
तॆळिवु कुरुविऩ् तिरुमेऩि काण्टल्
तॆळिवु कुरुविऩ् तिरुनामञ् चॆप्पल्
तॆळिवु कुरुविऩ् तिरुवार्त्तै केट्टल्
तॆळिवु कुरुवुरुच् चिन्तित्तल् ताऩे.

ऐम्पूतम्
8 -आम् तिरुमुऱै माणिक्क वाचकर् तिरुवाचकम्

पारिटै ऐन्ताय्प् परन्ताय्, पोऱ्‌ऱि!
नीरिटै नाऩ्काय् निकऴ्न्ताय्, पोऱ्‌ऱि!
तीयिटै मूऩ्ऱाय्त् तिकऴ्न्ताय्, पोऱ्‌ऱि!
वळियिटै इरण्टाय् मकिऴ्न्ताय्, पोऱ्‌ऱि!
वॆळियिटै ऒऩ्ऱाय् विळैन्ताय्, पोऱ्‌ऱि!

6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
ऎल्लाम् चिवऩ् ऎऩ्ऩ निऩ्ऱाय्, पोऱ्‌ऱि!
ऎरिचुटर् आय् निऩ्ऱ इऱैवा, पोऱ्‌ऱि!


8 -आम् तिरुमुऱै पाटल् # 1 माणिक्क वाचकर् तिरुवाचकम्
पार् उरु आय पिऱप्पु अऱ वेण्टुम्; पत्तिमैयुम् पॆऱ वेण्टुम्;
चीर् उरु आय चिवपॆरुमाऩे, चॆम् कमल मलर् पोल
आर् उरु आय ऎऩ् आर् अमुते, उऩ् अटियवर् तॊकै नटुवे,
ओर् उरु आय निऩ् तिरुवरुळ् काट्टि, ऎऩ्ऩैयुम् उय्यक्कॊण्टरुळे.

10 -आम् तिरुमुऱै पाटल् # 9 तिरुमूलर् तिरुमन्तिरम्
मणिकटल् याअऩै वार्कुऴल् मेकम्
अणिवण्टु तुम्पि वळैपे रिकैयाऴ्
तणिन्तॆऴु नातङ्कळ् ताम्इवै पत्तुम्
पणिन्तवर्क् कल्लतु पार्क्कऒण् णाते.
10 -आम् तिरुमुऱै पाटल् # 27 तिरुमूलर् तिरुमन्तिरम्
तॆळिवु कुरुविऩ् तिरुमेऩि काण्टल्
तॆळिवु कुरुविऩ् तिरुनामञ् चॆप्पल्
तॆळिवु कुरुविऩ् तिरुवार्त्तै केट्टल्
तॆळिवु कुरुवुरुच् चिन्तित्तल् ताऩे.

एकम्पत्तु उऱै ऎन्ताय्, पोऱ्‌ऱि!
पाकम् पॆण् उरु आऩाय्, पोऱ्‌ऱि

----------------------------------------------------

विळक्कु एऱ्‌ऱुम् पोतु
10.710.5
विळक्किऩै एऱ्‌ऱि वॆळियै अऱिमिऩ्
विळक्किऩिऩ् मुऩ्ऩै वेतऩै माऱुम्
विळक्कै विळक्कुम् विळक्कुटै यार्कळ्
विळक्किल् विळङ्कुम् विळक्कावर् तामे .

8.129.1
चोतिये! चुटरे! चूऴ् ऒळि विळक्के! चुरि कुऴल्, पणै मुलै मटन्तै
पातिये! परऩे! पाल् कॊळ् वॆळ् नीऱ्‌ऱाय्! पङ्कयत्तु अयऩुम्, माल्, अऱिया
नीतिये! चॆल्वत् तिरुप्पॆरुन्तुऱैयिल् निऱै मलर्क् कुरुन्तम् मेविय चीर्
आतिये! अटियेऩ् आतरित्तु अऴैत्ताल्, अतॆन्तुवे?' ऎऩ्ऱु, अरुळाये!

एकम्पत्तु उऱै ऎन्ताय्, पोऱ्‌ऱि!
पाकम् पॆण् उरु आऩाय्, पोऱ्‌ऱि

6.023.1
तूण्टु चुटर् अऩैय चोति कण्टाय्; तॊल् अमरर् चूळा मणिताऩ् कण्टाय्;
काण्टऱ्‌कु अरिय कटवुळ् कण्टाय्; करुतुवार्क्कु आऱ्‌ऱ ऎळियाऩ् कण्टाय्;
वेण्टुवार् वेण्टुवते ईवाऩ् कण्टाय्; मॆय्न् नॆऱि कण्टाय्; विरतम् ऎल्लाम्
माण्ट मऩत्तार् मऩत्ताऩ् कण्टाय्-मऱैक्काट्टु उऱैयुम् मणाळऩ् ताऩे.

12.010.2
कऱ्‌पऩै कटन्त चोति
करुणैये युरुव माकि
अऱ्‌पुतक् कोल नीटि
यरुमऱैच् चिरत्तिऩ् मेलाञ्
चिऱ्‌पर वियोम माकुन्
तिरुच्चिऱ्‌ऱम् पलत्तुळ् निऩ्ऱु
पॊऱ्‌पुटऩ् नटञ्चॆय् किऩ्ऱ
पूङ्कऴल् पोऱ्‌ऱि पोऱ्‌ऱि

कावाय् कऩकत् तिरळे पोऱ्‌ऱि!
कयिलै मलैयाऩे पोऱ्‌ऱि पोऱ्‌ऱि

7.083.1
अन्तियुम् नण्पकलुम् अञ्चुपतम् चॊल्लि,
मुन्ति ऎऴुम् पऴैय वल्विऩै मूटा मुऩ्,
चिन्तै परामरिया तॆऩ्तिरु आरूर् पुक्कु,
ऎन्तै पिराऩारै ऎऩ्ऱुकॊल् ऎय्तुवते?

ओम् अयऩे ऎऴुक
ओम्

3.089.5
मऱै कॊळुम् तिऱलिऩार् आकुतिप् पुकैकळ् वाऩ् अण्ट मिण्टि
चिऱै कॊळुम् पुऩल् अणि चॆऴु मति तिकऴ् मतिल् कॊच्चै तऩ्पाल्,
उऱैवु इटम् ऎऩ मऩम् अतु कॊळुम्, पिरमऩार् चिरम् अऱुत्त,
इऱैवऩतु अटि इणै इऱैञ्चि वाऴ्, नॆञ्चमे! अञ्चल्, नीये!

6.075.10
एवि, इटर्क्कटल् इटैप् पट्टु इळैक्किऩ्ऱेऩै इप् पिऱवि अऱुत्तु एऱ वाङ्कि, आङ्के
कूवि, अमरुलकु अऩैत्तुम् उरुविप् पोक,
कुऱियिल् अऱुकुणत्तु आण्टु कॊण्टार् पोलुम्
तावि मुतल् काविरि, नल् यमुऩै, कङ्कै, चरचुवति, पॊऱ्‌ऱामरैप् पुट्करणि, तॆण्नीर्क्
कोवियॊटु, कुमरि वरु तीर्त्तम् चूऴ्न्त कुटन्तैक् कीऴ्क्कोट्टत्तु ऎम् कूत्तऩारे.

4.004.8
आयिरम् तामरै पोलुम् आयिरम् चेवटियाऩुम्,
आयिरम् पॊऩ् वरै पोलुम् आयिरम् तोळ् उटैयाऩुम्,
आयिरम् ञायिऱु पोलुम् आयिरम् नीळ् मुटियाऩुम्,
आयिरम् पेर् उकन्ताऩुम्- आरूर् अमर्न्त अम्माऩे

4.031.4
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

5.001.1
अऩ्ऩम् पालिक्कुन् तिल्लैच्चिऱ्‌ ऱम्पलम्
पॊऩ्ऩम् पालिक्कु मेलुमिप् पूमिचै
ऎऩ्ऩम् पालिक्कु माऱुकण् टिऩ्पुऱ
इऩ्ऩम् पालिक्कु मोइप् पिऱविये.


4.092.7
कळित्तुक् कलन्ततु ओर् कातल् कचिवॊटु काविरिवाय्क्
कुळित्तुत् तॊऴुतु मुऩ् निऩ्ऱ इप् पत्तरैक् कोतु इल् चॆन्तेऩ्
तॆळित्तु, चुवै अमुतु ऊट्टि, अमरर्कळ् चूऴ् इरुप्प
अळित्तु, पॆरुञ्चॆल्वम् आक्कुम्-ऐयाऱऩ् अटित्तलमे.

चिन्तिप्पु अरियऩ; चिन्तिप्पवर्क्कुच् चिऱन्तु चॆन्तेऩ्
मुन्तिप् पॊऴिवऩ; मुत्ति कॊटुप्पऩ; मॊय्त्तु इरुण्टु
पन्तित्तु निऩ्ऱ पऴविऩै तीर्प्पऩ-पाम्पु चुऱ्‌ऱि
अन्तिप्पिऱै अणिन्तु आटुम् ऐयाऱऩ् अटित्तलमे.


6.094.8
आ आकि, आविऩिल् ऐन्तुम् आकि, अऱिवु आकि, अऴल् आकि, अवियुम् आकि,
ना आकि, नावुक्कु ओर् उरैयुम् आकि, नातऩाय्, वेतत्तिऩ् उळ्ळोऩ् आकि,
पू आकि, पूवुक्कु ओर् नाऱ्‌ऱम् आकि, पुक्कुळाल् वाचम् आय् निऩ्ऱाऩ् आकि,
ते आकि, तेवर् मुतलुम् आकि, चॆऴुञ्चुटर् आय्, चॆऩ्ऱु अटिकळ् निऩ्ऱ आऱे!.

8.122.10
तन्ततु, उऩ् तऩ्ऩै; कॊण्टतु, ऎऩ् तऩ्ऩै; चङ्करा! आर् कॊलो, चतुरर्?
अन्तम् ऒऩ्ऱु इल्ला आऩन्तम् पॆऱ्‌ऱेऩ्; यातु नी पॆऱ्‌ऱतु ऒऩ्ऱु, ऎऩ्पाल्?
चिन्तैये कोयिल् कॊण्ट ऎम्पॆरुमाऩ्! तिरुप्पॆरुन्तुऱै उऱै चिवऩे!
ऎन्तैये! ईचा! उटल् इटम् कॊण्टाय्; याऩ् इतऱ्‌कु इलऩ्, ओर् कैम्माऱे!

10.104.27
तॆळिवु कुरुविऩ् तिरुमेऩि काण्टल्
तॆळिवु कुरुविऩ् तिरुनामञ् चॆप्पल्
तॆळिवु कुरुविऩ् तिरुवार्त्तै केट्टल्
तॆळिवु कुरुवुरुच् चिन्तित्तल् ताऩे.

तिरु अरुणकिरिनातर् अरुळिय कन्तर् अनुपूति-15
मुरुकऩ्, कुमरऩ्, कुकऩ्, ऎऩ्ऱु मॆாऴिन्तु
उरुकुम् चॆयल् तन्तु, उणर्वु ऎऩ्ऱु अरुळ्वाय्
पॆாरु पुङ्कवरुम्, पुवियुम् परवुम्
कुरुपुङ्कव, ऎण् कुण पञ्चरऩे

8.110.2
नाऩ् आर्? ऎऩ् उळ्ळम् आर्? ञाऩङ्कळ् आर्? ऎऩ्ऩै यार् अऱिवार्
वाऩोर् पिराऩ् ऎऩ्ऩै आण्टिलऩेल्? मति मयङ्कि
ऊऩ् आर् उटै तलैयिल् उण् पलि तेर् अम्पलवऩ्
तेऩ् आर् कमलमे चॆऩ्ऱु ऊताय्; कोत्तुम्पी!

उऱुतियेऱ्‌ऱल्

कलैचैच् चॆङ्कऴुनीर् विनायकर् पिळ्ळैत् तमिऴ्
उरुकुम् अटियार् अळ्ळूऱ उळ्ळे ऊऱुम् तेऩ् वरुक
उण्णत् तॆविट्टाच् चिवाऩन्त ऒळिये वरुक
पुलऩ् वऴिपोय् तिरुकुम् उळत्तार् निऩैविऩिक्कुम् चेयोय् वरुक
ऎमैयाण्ट चॆल्वा वरुक
उमैयीऩ्ऱ चिऱुवा वरुक
इणैविऴियाल् परुकुम् अमुते वरुक
उयिर्प् पैङ्कूऴ् तऴैक्कक् करुणैमऴैपरप्पु मुकिले वरुक
नऱुम्पाके वरुक
वरैकिऴित्त मुरुक वेट्कु मुऩ् उतित्त मुतल्वा
वरुक वरुकवे
मूरिक् कलैचैच् चॆङ्कऴुनीर् मुऩिये वरुक वरुकवे.

तिरुप्पुकऴ् # 3
उम्पर्तरुत् तेनुमणिक् ...... कचिवाकि
ऒण्कटलिऱ्‌ ऱेऩमुतत् ...... तुणर्वूऱि
इऩ्परचत् तेपरुकिप् ...... पलकालुम्
ऎऩ्ऱऩुयिर्क् कातरवुऱ्‌ ...... ऱरुळ्वाये
तम्पितऩक् काकवऩत् ...... तणैवोऩे
तन्तैवलत् तालरुळ्कैक् ...... कऩियोऩे
अऩ्पर्तमक् काऩनिलैप् ...... पॊरुळोऩे
ऐन्तुकरत् ताऩैमुकप् ...... पॆरुमाळे.

विनायकर् कारिय चित्ति मालै

पन्तम् अकऱ्‌ऱुम् अनन्तकुणप् परप्पुम् ऎवऩ्पाल् उतिक्कुमो
ऎन्त उलकुम् ऎवऩिटत्तिल् ईण्टि इरुन्तु करक्कुमो
चन्तमऱै आकमङ् कलैकळ् अऩैत्तुम् ऎवऩ्पाल् तकवरुमो
अन्त इऱैयाम् कणपतियै कूरत् तॊऴुकिऩ्ऱोम्.

12 -आम् तिरुमुऱै पाटल् # 133 चेक्किऴार् तिरुमलैच् चरुक्कम्
आरङ् कण्टिकै आटैयुङ् कन्तैये
पार मीचऩ् पणियल तॊऩ्ऱिलार्
ईर अऩ्पिऩर् यातुङ् कुऱैविलार्
वीर मॆऩ्ऩाल् विळम्पुन् तकैयतो.

6.094 6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
इरु निलऩ् आय्, ती आकि, नीरुम् आकि, इयमाऩऩाय्, ऎऱियुम् काऱ्‌ऱुम् आकि,
अरु निलैय तिङ्कळ् आय्, ञायिऱु आकि, आकाचम् आय्, अट्ट मूर्त्ति आकि,
पॆरु नलमुम् कुऱ्‌ऱमुम् पॆण्णुम् आणुम् पिऱर् उरुवुम् तम् उरुवुम् तामे आकि,
नॆरुनलै आय्, इऩ्ऱु आकि, नाळै आकि, निमिर् पुऩ्चटै अटिकळ् निऩ्ऱ आऱे!

8.137.2
विटै विटातु उकन्त विण्णवर् कोवे! विऩैयऩेऩुटैय मॆय्प् पॊरुळे!
मुटै विटातु, अटियेऩ् मूत्तु, अऱ मण् आय्, मुऴुप् पुऴुक् कुरम्पैयिल् किटन्तु,
कटैपटावण्णम् कात्तु, ऎऩै आण्ट कटवुळे! करुणै मा कटले!
इटैविटातु, उऩ्ऩैच् चिक्कॆऩप् पिटित्तेऩ्; ऎङ्कु ऎऴुन्तरुळुवतु, इऩिये?

4 -आम् तिरुमुऱै पाटल् # 4 तिरुनावुक्करचर् तेवारम्
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

5.001.1
अऩ्ऩम् पालिक्कुन् तिल्लैच्चिऱ्‌ ऱम्पलम्
पॊऩ्ऩम् पालिक्कु मेलुमिप् पूमिचै
ऎऩ्ऩम् पालिक्कु माऱुकण् टिऩ्पुऱ
इऩ्ऩम् पालिक्कु मोइप् पिऱविये.

10 -आम् तिरुमुऱै पाटल् # 2 तिरुमूलर् तिरुमन्तिरम्
वेट्टवि युण्णुम् विरिचटै नन्तिक्कुक्
काट्टवुम् यामिलम् कालैयुम् मालैयुम्
ऊट्टवि यावऩ उळ्ळङ् कुळिर्विक्कुम्
पाट्टवि काट्टुतुम् पाल्अवि यामे.

12 -आम् तिरुमुऱै पाटल् # 133 चेक्किऴार् तिरुमलैच् चरुक्कम्
आरङ् कण्टिकै आटैयुङ् कन्तैये
पार मीचऩ् पणियल तॊऩ्ऱिलार्
ईर अऩ्पिऩर् यातुङ् कुऱैविलार्
वीर मॆऩ्ऩाल् विळम्पुन् तकैयतो.


4 -आम् तिरुमुऱै पाटल् # 4 तिरुनावुक्करचर् तेवारम्
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
कऱ्‌ऱवर्कळ् उण्णुम् कऩिये, पोऱ्‌ऱि!
कऴल् अटैन्तार् चॆल्लुम् कतिये, पोऱ्‌ऱि!
अऱ्‌ऱवर्कट्कु आर् अमुतम् आऩाय्, पोऱ्‌ऱि!
अल्लल् अऱुत्तु अटियेऩै आण्टाय्, पोऱ्‌ऱि!
मऱ्‌ऱु ऒरुवर् ऒप्पु इल्ला मैन्ता, पोऱ्‌ऱि!
वाऩवर्कळ् पोऱ्‌ऱुम् मरुन्ते, पोऱ्‌ऱि!
चॆऱ्‌ऱवर् तम् पुरम् ऎरित्त चिवऩे,
पोऱ्‌ऱि! तिरुमूलट्टाऩऩे, पोऱ्‌ऱि पोऱ्‌ऱि!.


7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
कुरुम्पै मुलै मलर्क् कुऴलि कॊण्ट तवम् कण्टु, कुऱिप्पिऩॊटुम् चॆऩ्ऱु, अवळ् तऩ् कुणत्तिऩै नऩ्कु अऱिन्तु,
विरुम्पु वरम् कॊटुत्तु, अवळै वेट्टु, अरुळिच्चॆय्त विण्णवर्कोऩ्; कण् नुतलोऩ्; मेविय ऊर् विऩविल्
अरुम्पु अरुके चुरुम्पु अरुव, अऱुपतम् पण् पाट, अणि मयिल्कळ् नटम् आटुम् अणि पॊऴिल् चूऴ् अयलिल्
करुम्पु अरुके करुङ्कुवळै कण्वळरुम्, कऴऩिक् कमलङ्कळ् मुकम् मलरुम्, कलय नल्लूर् काणे

10 -आम् तिरुमुऱै पाटल् # 23 तिरुमूलर् तिरुमन्तिरम्
एटङ्कै नङ्कै इऱैऎङ्कळ् मुक्कण्णि
वेटम् पटिकम् विरुम्पुम्वॆण् टामरै
पाटुम् तिरुमुऱै पार्प्पति पातङ्कळ्
चूटुमिऩ् चॆऩ्ऩि वाय्त्तोत्तिरङ्कळ् चॊल्लुमे.

तिरुमुरुकाऱ्‌ऱुप्पटै - 5

उऩ्ऩै ऒऴिय ऒरुवरैयुम् नम्पुकिलेऩ्
पिऩ्ऩै ऒरुवरैयाऩ् पिऩ्चॆल्लेऩ् - पऩ्ऩिरुकैक्
कोलप्पा! वाऩोर् कॊटियविऩै तीर्त्तरुळुम्
वेलप्पा! चॆन्तिल् वाऴ्वे!


12.010.2
कऱ्‌पऩै कटन्त चोति
करुणैये युरुव माकि
अऱ्‌पुतक् कोल नीटि
यरुमऱैच् चिरत्तिऩ् मेलाञ्
चिऱ्‌पर वियोम माकुन्
तिरुच्चिऱ्‌ऱम् पलत्तुळ् निऩ्ऱु
पॊऱ्‌पुटऩ् नटञ्चॆय् किऩ्ऱ
पूङ्कऴल् पोऱ्‌ऱि पोऱ्‌ऱि

तिरुक्कुण्टम्
मुक्कण् नोक्कम्

3 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
तुञ्चलुम् तुञ्चल् इलात पोऴ्तिऩुम्,
नॆञ्चु अकम् नैन्तु, निऩैमिऩ्, नाळ्तॊऱुम्,
वञ्चकम् अऱ्‌ऱु! अटि वाऴ्त्त, वन्त कूऱ्‌ऱु
अञ्च उटैत्तऩ, अञ्चु ऎऴुत्तुमे.

कळैकलै नीक्कुतल्
4.031.4
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

7 -आम् तिरुमुऱै पाटल् # 2 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
कच्चु एर् पाम्पु ऒऩ्ऱु कट्टि निऩ्ऱु, इटुकाट्टु ऎल्लियिल् आटलैक् कवर्वऩ्;
तुच्चेऩ् ऎऩ् मऩम् पुकुन्तिरुक्किऩ्ऱमै चॊल्लाय्, तिप्पिय मूर्त्ती!
वैच्चे इटर्कळैक् कळैन्तिट वल्ल मणिये! माणिक्क वण्णा!
नच्चेऩ्, ऒरुवरै, नाऩ् उम्मै अल्लाल्; नाट्टियत्ताऩ् कुटि नम्पी!

7 -आम् तिरुमुऱै पाटल् # 5 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
नल् इचै ञाऩचम्पन्तऩुम् नावुक्कु-अरचरुम् पाटिय नल्-तमिऴ्मालै
चॊल्लियवे चॊल्लि एत्तु उकप्पाऩै; तॊण्टऩेऩ् अऱियामै अऱिन्तु,
कल् इयल् मऩत्तैक् कचिवित्तु, कऴल् अटि काट्टि, ऎऩ् कळैकळै अऱुक्कुम्
वल् इयल् वाऩवर् वणङ्क निऩ्ऱाऩै; वलि वलम् तऩिल् वन्तु कण्टेऩे.

तिरुक्कुण्टत्तिल् नॆरुप्पिटल् वऴिपाटु
1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
उण्णामुलै उमैयाळॊटुम् उटऩ् आकिय ऒरुवऩ्,
पॆण् आकिय पॆरुमाऩ्, मलै तिरु मा मणि तिकऴ,
मण् आर्न्तऩ अरुवित्तिरळ् मऴलै मुऴवु अतिरुम्
अण्णामलै तॊऴुवार् विऩै वऴुवा वणम् अऱुमे.

4 -आम् तिरुमुऱै पाटल् # 4 तिरुनावुक्करचर् तेवारम्
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

परम्पॊरुळै ऎऴुन्तरुळच् चॆय्तल्
9 -आम् तिरुमुऱै पाटल् # 6 तिरुमाळिकैत् तेवर् तिरुविचैप्पा
नीऱणि पवळक् कुऩ्ऱमे निऩ्ऱ
नॆऱ्‌ऱिक्कण् उटैयतोर् नॆरुप्पे
वेऱणि पुवऩ पोकमे योक
वॆळ्ळमे मेरुविल् वीरा
आऱणि चटैऎम् अऱ्‌पुतक् कूत्ता
अम्पॊऩ्चॆय् अम्पलत् तरचे
एऱणि कॊटिऎम् ईचऩे उऩ्ऩैत्
तॊण्टऩेऩ् इचैयुमा ऱिचैय.

8 -आम् तिरुमुऱै पाटल् # 5 माणिक्क वाचकर् तिरुवाचकम्
निलम्, नीर्, नॆरुप्पु, उयिर्, नीळ् विचुम्पु, निला, पकलोऩ्,
पुलऩ् आय मैन्तऩोटु, ऎण् वकैयाय्प् पुणर्न्तुनिऩ्ऱाऩ्;
उलकु एऴ् ऎऩ, तिचै पत्तु ऎऩ, ताऩ् ऒरुवऩुमे
पल आकि, निऩ्ऱवा तोळ् नोक्कम् आटामो!


1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
अङ्कमुम् वेतमुम् ओतुम् नावर् अन्तणर् नाळुम् अटि परव,
मङ्कुल्मति तवऴ् माट वीति मरुकल् निलाविय मैन्त! चॊल्लाय्
चॆङ्कयल् आर् पुऩल् चॆल्वम् मल्कु चीर् कॊळ् चॆङ्काट्टङ्कुटि अतऩुळ्
कङ्कुल् विळङ्कु ऎरि एन्ति आटुम् कणपतियीच्चुरम् कामुऱवे

6 -आम् तिरुमुऱै 6.018 (तिरुप्पूवणम् )

वटि एऱु तिरिचूलम् तोऩ्ऱुम् तोऩ्ऱुम्;
वळर् चटैमेल् इळमतियम् तोऩ्ऱुम् तोऩ्ऱुम्;
कटि एऱु कमऴ् कॊऩ्ऱैक् कण्णि तोऩ्ऱुम्;
कातिल् वॆण् कुऴैतोटु कलन्तु तोऩ्ऱुम्;
इटि एऱु कळिऱ्‌ऱु उरिवैप्पोर्वै तोऩ्ऱुम्;
ऎऴिल् तिकऴुम् तिरुमुटियुम् इलङ्कित् तोऩ्ऱुम्
पॊटि एऱु तिरुमेऩि पॊलिन्तु तोऩ्ऱुम्
पॊऴिल् तिकऴुम् पूवणत्तु ऎम् पुऩितऩार्क्के.


6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
वाऩवऩ् काण्; वाऩवर्क्कुम् मेल् आऩाऩ् काण्; वटमॊऴियुम् तॆऩ् तमिऴुम् मऱैकळ् नाऩ्कुम्
आऩवऩ् काण्; आऩ् ऐन्तुम् आटिऩाऩ् काण्; ऐयऩ् काण्; कैयिल् अऩल् एन्ति आटुम्
काऩवऩ् काण्; काऩवऩुक्कु अरुळ् चॆय्ताऩ् काण्; करुतुवार् इतयत्तुक् कमलत्तु ऊऱुम्
तेऩ् अवऩ् काण्; चॆऩ्ऱु अटैयाच् चॆल्वऩ् ताऩ् काण्; चिवऩ् अवऩ् काण् चिवपुरत्तु ऎम् चॆल्वऩ् ताऩे.

6 -आम् तिरुमुऱै पाटल् # 6 तिरुनावुक्करचर् तेवारम्
तामरैयाऩ् तऩ् तलैयैच् चाय्त्ताऩ् कण्टाय्; तकवु उटैयार् नॆञ्चु इरुक्कै कॊण्टाऩ् कण्टाय्;
पू मलराऩ् एत्तुम् पुऩितऩ् कण्टाय्! पुणर्च्चिप् पॊरुळ् आकि निऩ्ऱाऩ् कण्टाय्;
ए मरुवु वॆञ्चिलै ऒऩ्ऱु एन्ति कण्टाय्; इरुळ् आर्न्त कण्टत्तु इऱैवऩ् कण्टाय्;
मा मरुवुम् कलै कैयिल् एन्ति कण्टाय् मऴपाटि मऩ्ऩुम् मणाळऩ् ताऩे.

6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
इरु निलऩ् आय्, ती आकि, नीरुम् आकि, इयमाऩऩाय्, ऎऱियुम् काऱ्‌ऱुम् आकि,
अरु निलैय तिङ्कळ् आय्, ञायिऱु आकि, आकाचम् आय्, अट्ट मूर्त्ति आकि,
पॆरु नलमुम् कुऱ्‌ऱमुम् पॆण्णुम् आणुम् पिऱर् उरुवुम् तम् उरुवुम् तामे आकि,
नॆरुनलै आय्, इऩ्ऱु आकि, नाळै आकि, निमिर् पुऩ्चटै अटिकळ् निऩ्ऱ आऱे!.

6 -आम् तिरुमुऱै पाटल् # 7 तिरुनावुक्करचर् तेवारम्
ऎल्ला उलकमुम् आऩाय्, नीये; एकम्पम् मेवि इरुन्ताय्, नीये;
नल्लारै नऩ्मै अऱिवाय्, नीये; ञाऩच्चुटर् विळक्कु आय् निऩ्ऱाय्, नीये;
पॊल्ला विऩैकळ् अऱुप्पाय्, नीये; पुकऴ्च् चेवटि ऎऩ्मेल् वैत्ताय्, नीये;
चॆल्वाय चॆल्वम् तरुवाय्, नीये तिरु ऐयाऱु अकलात चॆम्पॊऩ्चोती!.

6 -आम् तिरुमुऱै पाटल् # 7 तिरुनावुक्करचर् तेवारम्
पऱ्‌ऱि निऩ्ऱ पावङ्कळ् पाऱ्‌ऱ वेण्टिल्, परकतिक्कुच् चॆल्वतु ऒरु परिचु वेण्टिल्,
चुऱ्‌ऱि निऩ्ऱ चूऴ् विऩैकळ् वीऴ्क्क वेण्टिल्, चॊल्लुकेऩ्; केळ्: नॆञ्चे, तुञ्चा वण्णम्!
उऱ्‌ऱवरुम् उऱु तुणैयुम् नीये ऎऩ्ऱुम्, उऩ्ऩै अल्लाल् ऒरु तॆय्वम् उळ्केऩ् ऎऩ्ऱुम्,
पुऱ्‌ऱु अरवक् कच्चु आर्त्त पुऩिता! ऎऩ्ऱुम्, पॊऴिल् आरूरा! ऎऩ्ऱे, पोऱ्‌ऱा निल्ले!.


6 -आम् तिरुमुऱै पाटल् # 3 तिरुनावुक्करचर् तेवारम्
निलै पॆऱुमाऱु ऎण्णुतियेल्, नॆञ्चे! नी वा! नित्तलुम् ऎम्पिराऩुटैय कोयिल् पुक्कु,
पुलर्वतऩ् मुऩ् अलकिट्टु, मॆऴुक्कुम् इट्टु, पूमालै पुऩैन्तु एत्ति, पुकऴ्न्तु पाटि,
तलै आरक् कुम्पिट्टु, कूत्तुम् आटि, चङ्करा, चय! पोऱ्‌ऱि पोऱ्‌ऱि! ऎऩ्ऱुम्,
अलै पुऩल् चेर् चॆञ्चटै ऎम् आती! ऎऩ्ऱुम्, आरूरा! ऎऩ्ऱु ऎऩ्ऱे, अलऱा निल्ले!

6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
अरवु अणैयाऩ् चिन्तित्तु अरऱ्‌ऱुम्(म्) अटि;
अरुमऱैयाऩ् चॆऩ्ऩिक्कु अणि आम् अटि;
चरवणत्ताऩ् कैतॊऴुतु चारुम्(म्) अटि;
चार्न्तार्कट्कु ऎल्लाम् चरण् आम् अटि;
परवुवार् पावम् पऱैक्कुम्(म्) अटि;
पतिऩॆण्कणङ्कळुम् पाटुम्(म्) अटि;
तिरै विरवु तॆऩ् कॆटिल नाटऩ्(ऩ्)अटि
तिरुवीरट्टाऩत्तु ऎम् चॆल्वऩ्(ऩ्) अटि.

8 -आम् तिरुमुऱै पाटल् # 3 माणिक्क वाचकर् तिरुवाचकम्
अम्मैये! अप्पा! ऒप्पु इला मणिये! अऩ्पिऩिल् विळैन्त आर् अमुते!
पॊय्म्मैये पॆरुक्कि, पॊऴुतिऩैच् चुरुक्कुम्, पुऴुत् तलैप् पुलैयऩेऩ् तऩक्कु,
चॆम्मैये आय चिवपतम् अळित्त चॆल्वमे! चिवपॆरुमाऩे!
इम्मैये, उऩ्ऩैच् चिक्कॆऩप् पिटित्तेऩ्; ऎङ्कु ऎऴुन्तरुळुवतु, इऩिये?

1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
नऩ्ऱु उटैयाऩै, तीयतु इलाऩै, नरै-वॆळ् एऱु
ऒऩ्ऱु उटैयाऩै, उमै ऒरु पाकम् उटैयाऩै,
चॆऩ्ऱु अटैयात तिरु उटैयाऩै, चिराप्पळ्ळिक्-
कुऩ्ऱु उटैयाऩै, कूऱ, ऎऩ् उळ्ळम् कुळिरुमे.

6 -आम् तिरुमुऱै पाटल् # 8 तिरुनावुक्करचर् तेवारम्
पेर् आयिरम् परवि वाऩोर् एत्तुम् पॆम्माऩै, पिरिवु इला अटियार्क्कु ऎऩ्ऱुम्
वारात चॆल्वम् वरुविप्पाऩै, मन्तिरमुम् तन्तिरमुम् मरुन्तुम् आकित्
तीरा नोय् तीर्त्तु अरुळ वल्लाऩ् तऩ्ऩै, तिरिपुरङ्कळ् ती ऎऴत् तिण् चिलै कैक् कॊण्ट
पोराऩै, पुळ्ळिरुक्कु वेळूराऩै, पोऱ्‌ऱाते आऱ्‌ऱ नाळ् पोक्किऩेऩे!.

3 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
वीटु अलाल् अवाय् इलाअय्, विऴुमियार्कळ् निऩ्कऴल्
पाटल् आलवाय् इलाय्! परव निऩ्ऱ पण्पऩे!
काटु अलाल् अवाय् इलाय्! कपालि! नीळ्कटि(म्) मतिल्
कूटल् आलवायिलाय्! कुलायतु ऎऩ्ऩ कॊळ्कैये?

3 -आम् तिरुमुऱै पाटल् # 2 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
पट्टु इचैन्त अल्कुलाळ् पावैयाळ् ऒर्पाकमा
ऒट्टु इचैन्ततु अऩ्ऱियुम्, उच्चियाळ् ऒरुत्तिया,
कॊट्टु इचैन्त आटलाय्! कूटल् आलवायिलाय्!
ऎट्टु इचैन्त मूर्त्तियाय्! इरुन्त आऱु इतु ऎऩ्ऩैये?

3 -आम् तिरुमुऱै पाटल् # 3 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
कुऱ्‌ऱम् नी! कुणङ्कळ् नी! कूटल् आलवायिलाय्!
चुऱ्‌ऱम् नी! पिराऩुम् नी! तॊटर्न्तु इलङ्कु चोति नी!
कऱ्‌ऱ नूल् करुत्तुम् नी! अरुत्तम्, इऩ्पम्, ऎऩ्ऱु इवै
मुऱ्‌ऱुम् नी! पुकन्तु मुऩ् उरैप्पतु ऎऩ्, मुक(म्)मऩे?

मुतिरुम् नीर्च् चटैमुटि मुतल्व! नी मुऴङ्कु अऴल्
अतिर वीचि आटुवाय्! अऴकऩ् नी! पुयङ्कऩ् नी!
मतुरऩ् नी! मणाळऩ् नी! मतुरै आलवायिलाय्!
चतुरऩ् नी! चतुर्मुकऩ् कपालम् एन्तु चम्पुवे!

कोलम् आय नीळ्मतिळ् कूटल् आलवायिलाय्!
पालऩ् आय तॊण्टु चॆय्तु, पण्टुम् इऩ्ऱुम् उऩ्ऩैये,
नीलम् आय कण्टऩे! निऩ्ऩै अऩ्ऱि, नित्तलुम्,
चीलम् आय चिन्तैयिल् तेर्वतु इल्लै, तेवरे.

पॊऩ् तयङ्कु-इलङ्कु ऒळि(न्) नलम् कुळिर्न्त पुऩ्चटै
पिऩ् तयङ्क आटुवाय्! पिञ्ञका! पिऱप्पु इली!
कॊऩ्ऱै अम् मुटियिऩाय्! कूटल् आलवायिलाय्!
निऩ्ऱु इयङ्कि आटले निऩैप्पते नियममे

आति अन्तम् आयिऩाय्! आलवायिल् अण्णले!
चोति अन्तम् आयिऩाय्! चोतियुळ् ऒर् चोतियाय्!
कीतम् वन्त वाय्मैयाल् किळर् तरुक्किऩार्क्कु अल्लाल्,
ओति वन्त वाय्मैयाल् उणर्न्तु उरैक्कल् आकुमे?

कऱै इलङ्कु कण्टऩे! करुत्तु इलाक् करुङ्कटल्-
तुऱै इलङ्कै मऩ्ऩऩैत् तोळ् अटर ऊऩ्ऱिऩाय्!
मऱै इलङ्कु पाटलाय्! मतुरै आलवायिलाय्!
निऱै इलङ्कु नॆञ्चिऩाल् निऩैप्पते नियममे.

ता वण(व्) विटैयिऩाय्! तलैमै आक, नाळ्तॊऱुम्
कोवण(व्) उटैयिऩाय्! कूटल् आलवायिलाय्!
ती वणम् मलर्मिचैत् तिचैमुकऩुम्, मालुम्, निऩ्
तू वणम्(म्) अळक्किलार्, तुळक्कम् ऎय्तुवार्कळे

तेऱ्‌ऱम् इल् विऩैत्तॊऴिल्-तेररुम् चमणरुम्
पोऱ्‌ऱु इचैत्तु, निऩ् कऴल् पुकऴ्न्तु पुण्णियम् कॊळा
कूऱ्‌ऱु उतैत्त ताळिऩाय्! कूटल् आलवायिलाय्!
नाल्-तिचैक्कुम् मूर्त्ति आकि निऩ्ऱतु ऎऩ्ऩ नऩ्मैये?

पोय नीर् वळम् कॊळुम् पॊरु पुऩल् पुकलियाऩ्-
पाय केळ्वि ञाऩचम्पन्तऩ्-नल्ल पण्पिऩाल्,
आय चॊल्लिऩ् मालैकॊण्टु, आलवायिल् अण्णलैत्
तीय तीर ऎण्णुवार्कळ् चिन्तै आवर्, तेवरे

3 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
माऩिऩ् नेर् विऴि मातराय्! वऴुतिक्कु मा पॆरुन्तेवि! केळ्
पाल् नल् वाय् ऒरु पालऩ् ईङ्कु इवऩ् ऎऩ्ऱु नी परिवु ऎय्तिटेल्!
आऩैमामलै आति आय इटङ्कळिल् पल अल्लल् चेर्
ईऩर्कट्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

4 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
चॊल्-तुणै वेतियऩ्, चोति वाऩवऩ्,
पॊऩ्तुणैत् तिरुन्तु अटि पॊरुन्तक् कैतॊऴ,
कल्-तुणैप् पूट्टि ओर् कटलिल् पाय्च्चिऩुम्,
नल्-तुणै आवतु नमच्चिवायवे!

पूविऩुक्कु अरुङ् कलम् पॊङ्कु तामरै;
आविऩुक्कु अरुङ् कलम् अरऩ् अञ्चु आटुतल्;
कोविऩुक्कु अरुङ् कलम् कोट्टम् इल्लतु;
नाविऩुक्कु अरुङ् कलम् नमच्चिवायवे!

विण् उऱ अटुक्किय विऱकिऩ् वॆव् अऴल्
उण्णिय पुकिल्, अवै ऒऩ्ऱुम् इल्लै आम्;
पण्णिय उलकिऩिल् पयिऩ्ऱ पावत्तै
नण्णि निऩ्ऱु अऱुप्पतु नमच्चिवायवे!

इटुक्कण् पट्टु इरुक्किऩुम्, इरन्तु यारैयुम्,
विटुक्किऱ्‌पिराऩ्! ऎऩ्ऱु विऩवुवोम् अल्लोम्;
अटुक्कऱ्‌ कीऴ्क् किटक्किऩुम्, अरुळिऩ्, नाम् उऱ्‌ऱ
नटुक्कत्तैक् कॆटुप्पतु नमच्चिवायवे!

वॆन्त नीऱु अरुङ् कलम्, विरतिकट्कु ऎलाम्;
अन्तणर्क्कु अरुङ् कलम् अरुमऱै, आऱु अङ्कम्;
तिङ्कळुक्कु अरुङ् कलम् तिकऴुम् नीळ् मुटि
नङ्कळुक्कु अरुङ् कलम् नमच्चिवायवे.!

चलम् इलऩ्; चङ्करऩ्; चार्न्तवर्क्कु अलाल्
नलम् इलऩ्; नाळ्तॊऱुम् नल्कुवाऩ्, नलऩ्;
कुलम् इलर् आकिलुम्, कुलत्तिऱ्‌कु एऱ्‌पतु ओर्
नलम् मिकक् कॊटुप्पतु नमच्चिवायवे!

वीटिऩार्, उलकिऩिल् विऴुमिय तॊण्टर्कळ्
कूटिऩार्, अन् नॆऱि; कूटिच् चॆऩ्ऱलुम्,
ओटिऩेऩ्; ओटिच् चॆऩ्ऱु उरुवम् काण्टलुम्,
नाटिऩेऩ्; नाटिऱ्‌ऱु, नमच्चिवायवे!

इल् अक विळक्कु अतु इरुळ् कॆटुप्पतु;
चॊल् अक विळक्कु अतु चोति उळ्ळतु
पल् अक विळक्कु अतु पलरुम् काण्पतु;
नल् अक विळक्कु अतु नमच्चिवायवे!

मुऩ्नॆऱि आकिय मुतल्वऩ् मुक्कणऩ्-
तऩ् नॆऱिये चरण् आतल् तिण्णमे;
अन् नॆऱिये चॆऩ्ऱु अङ्कु अटैन्तवर्क्कु ऎलाम्
नऩ् नॆऱि आवतु नमच्चिवायवे!

माप्पिणै तऴुविय मातु ओर् पाकत्तऩ्
पूप् पिणै तिरुन्तु अटि पॊरुन्तक् कैतॊऴ,
नाप् पिणै तऴुविय नमच्चिवायप् पत्तु
एत्त वल्लार्तमक्कु इटुक्कण् इल्लैये.

7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
परवुम् परिचु ऒऩ्ऱु अऱियेऩ् नाऩ् पण्टे उम्मैप् पयिलातेऩ्;
इरवुम् पकलुम् निऩैन्तालुम् ऎय्त निऩैयमाट्टेऩ्, नाऩ्-
करवु इल् अरुवि कमुकु उण्ण, तॆङ्कु अम् कुलैक्कीऴ्क् करुप्पालै
अरवम् तिरैक् काविरिक् कोट्टत्तु ऐयाऱु उटैय अटिकळो!

7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
इऱैकळोटु इचैन्त इऩ्पम्, इऩ्पत्तोटु इचैन्त वाऴ्वु,
पऱै किऴित्तऩैय पोर्वै पऱ्‌ऱि याऩ् नोक्किऩेऱ्‌कु,
तिऱै कॊणर्न्तु ईण्टि, तेवर्, चॆम्पॊऩुम् मणियुम् तूवि,
अऱै कऴल् इऱैञ्चुम् आरूर् अप्पऩे! अञ्चिऩेऩे.

तिरुत्तॊण्टर् तॊकै

1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
मऱै उटैयाय्! तोल् उटैयाय्! वार्चटै मेल् वळरुम्
पिऱै उटैयाय्! पिञ्ञकऩे! ऎऩ्ऱु उऩैप् पेचिऩ् अल्लाल्,
कुऱै उटैयार् कुऱ्‌ऱम् ओराय्! कॊळ्कैयिऩाल् उयर्न्त
निऱै उटैयार् इटर् कळैयाय् नॆटुङ्कळम् मेयवऩे!


1 -आम् तिरुमुऱै पाटल् # 2 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
काविऩै इट्टुम्, कुळम्पल तॊट्टुम्, कऩि मऩत्ताल्,
ए विऩैयाल् ऎयिल् मूऩ्ऱु ऎरित्तीर् ऎऩ्ऱु, इरुपॊऴुतुम्,
पूविऩैक् कॊय्तु, मलर् अटि पोऱ्‌ऱुतुम्, नाम् अटियोम्;
तीविऩै वन्तु ऎमैत् तीण्टप्पॆऱा; तिरुनीलकण्टम्!

2 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
वेय् उऱु तोळि पङ्कऩ्, विटम् उण्ट कण्टऩ्,
मिकनल्ल वीणै तटवि,
माचु अऱु तिङ्कळ् कङ्कै मुटिमेल् अणिन्तु, ऎऩ्
उळमे पुकुन्त अतऩाल्
ञायिऱु, तिङ्कळ्, चॆव्वाय्, पुतऩ् वियाऴम्, वॆळ्ळि,
चऩि, पाम्पु इरण्टुम्, उटऩे
आचु अऱुम्; नल्ल नल्ल; अवै नल्ल नल्ल,
अटियार् अवर्क्कु मिकवे.

1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
नाळ् आय पोकामे, नञ्चु अणियुम् कण्टऩुक्के
आळ् आय अऩ्पु चॆय्वोम्; मट नॆञ्चे! अरऩ् नामम्
केळाय्! नम् किळै किळैक्कुम् केटु पटात् तिऱम् अरुळिक्
कोळ् आय नीक्कुमवऩ्-कोळिलि ऎम्पॆरुमाऩे.

7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
नीळ निऩैन्तु अटियेऩ् उमै नित्तलुम् कै तॊऴुवेऩ्;
वाळ् अऩ कण् मटवाळ् अवळ् वाटि वरुन्तामे,
कोळिलि ऎम्पॆरुमाऩ्! कुण्टैयूर्च् चिल नॆल्लुप् पॆऱ्‌ऱेऩ्;
आळ् इलै; ऎम्पॆरुमाऩ्, अवै अट्टित्तरप् पणिये!

7 -आम् तिरुमुऱै पाटल् # 2 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
ऎङ्केऩुम् इरुन्तु उऩ् अटियेऩ् उऩै निऩैन्ताल्,
अङ्के वन्तु ऎऩ्ऩॊटुम् उटऩ् आकि निऩ्ऱु अरुळि,
इङ्के ऎऩ् विऩैयै अऱुत्तिट्टु, ऎऩै आळुम्
कङ्का नायकऩे! कऴिप्पालै मेयाऩे! .

7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
पॊऩ् चॆय्त मेऩियिऩीर्; पुलित्तोलै अरैक्कु अचैत्तीर्;
मुऩ् चॆय्त मू ऎयिलुम्(म्) ऎरित्तीर्; मुतुकुऩ्ऱु अमर्न्तीर्;
मिऩ् चॆय्त नुण् इटैयाळ् परवै इवळ् तऩ् मुकप्पे,
ऎऩ् चॆय्त आऱु, अटिकेळ्! अटियेऩ् इट्टळम् कॆटवे?

7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
पॊऩ् आर् मेऩियऩे! पुलित्तोलै अरैक्कु अचैत्तु,
मिऩ् आर् चॆञ्चटै मेल् मिळिर् कॊऩ्ऱै अणिन्तवऩे!
मऩ्ऩे! मामणिये! मऴपाटियुळ् माणिक्कमे!
अऩ्ऩे! उऩ्ऩै अल्लाल् इऩि यारै निऩैक्केऩे?.

निरै अवि (पूराऩाहति)
7 -आम् तिरुमुऱै पाटल् # 1 चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
चॆम्पॊऩ् मेऩि वॆण् नीऱु अणिवाऩै, करिय कण्टऩै, माल् अयऩ् काणाच्
चम्पुवै, तऴल् अङ्कैयिऩाऩै, चामवेतऩै, तऩ् ऒप्पु इलाऩै,
कुम्प माकरियिऩ्(न्) उरियाऩै, कोविऩ् मेल् वरुम् कोविऩै, ऎङ्कळ्
नम्पऩै, नळ्ळाऱऩै, अमुतै, नायिऩेऩ् मऱन्तु ऎऩ् निऩैक्केऩे? .

4 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
पत्तऩाय्प् पाट माट्टेऩ्; परमऩे! परम योकी!
ऎत्तिऩाल् पत्ति चॆय्केऩ्? ऎऩ्ऩै नी इकऴवेण्टा;
मुत्तऩे! मुतल्वा! तिल्लै अम्पलत्तु आटुकिऩ्ऱ
अत्ता! उऩ् आटल् काण्पाऩ् अटियऩेऩ् वन्त आऱे!

3 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
एऩ ऎयिऱु, आटु अरवॊटु, ऎऩ्पु, वरि आमै, इवै पूण्टु, इळैञराय्,
काऩ वरि नीटु उऴुवै अतळ् उटैय पटर् चटैयर् काणि ऎऩल् आम्
आऩ पुकऴ् वेतियर्कळ् आकुतियिऩ् मीतु पुकै पोकि, अऴकु आर्
वाऩम् उऱु चोलै मिचै माचु पट मूचुम् मयिलाटुतुऱैये.

4 -आम् तिरुमुऱै पाटल् # 4 तिरुनावुक्करचर् तेवारम्
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

10 -आम् तिरुमुऱै पाटल् # 2 तिरुमूलर् तिरुमन्तिरम्
वेट्टवि युण्णुम् विरिचटै नन्तिक्कुक्
काट्टवुम् यामिलम् कालैयुम् मालैयुम्
ऊट्टवि यावऩ उळ्ळङ् कुळिर्विक्कुम्
पाट्टवि काट्टुतुम् पाल्अवि यामे.

5 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
पॆरुकल् आम्, तवम्; पेतैमै तीरल् आम्;
तिरुकल् आकिय चिन्तै तिरुत्तल् आम्;
परुकल् आम्, परम् आयतु ओर् आऩन्तम्-
मरुकलाऩ् अटि वाऴ्त्ति वणङ्कवे.

5.001.1
अऩ्ऩम् पालिक्कुन् तिल्लैच्चिऱ्‌ ऱम्पलम्
पॊऩ्ऩम् पालिक्कु मेलुमिप् पूमिचै
ऎऩ्ऩम् पालिक्कु माऱुकण् टिऩ्पुऱ
इऩ्ऩम् पालिक्कु मोइप् पिऱविये.

12.010.2
कऱ्‌पऩै कटन्त चोति
करुणैये युरुव माकि
अऱ्‌पुतक् कोल नीटि
यरुमऱैच् चिरत्तिऩ् मेलाञ्
चिऱ्‌पर वियोम माकुन्
तिरुच्चिऱ्‌ऱम् पलत्तुळ् निऩ्ऱु
पॊऱ्‌पुटऩ् नटञ्चॆय् किऩ्ऱ
पूङ्कऴल् पोऱ्‌ऱि पोऱ्‌ऱि

5 -आम् तिरुमुऱै पाटल् # 7 तिरुनावुक्करचर् तेवारम्
वाऴ्त्त वायुम्, निऩैक्क मट नॆञ्चुम्,
ताऴ्त्तच् चॆऩ्ऩियुम्, तन्त तलैवऩैच्
चूऴ्त्त मा मलर् तूवित् तुतियाते
वीऴ्त्तवा, विऩैयेऩ् नॆटुङ् कालमे!

6.032 6 -आम् तिरुमुऱै पाटल् # 1 तिरुनावुक्करचर् तेवारम्
कऱ्‌ऱवर्कळ् उण्णुम् कऩिये, पोऱ्‌ऱि!
कऴल् अटैन्तार् चॆल्लुम् कतिये, पोऱ्‌ऱि!
अऱ्‌ऱवर्कट्कु आर् अमुतम् आऩाय्, पोऱ्‌ऱि!
अल्लल् अऱुत्तु अटियेऩै आण्टाय्, पोऱ्‌ऱि!
मऱ्‌ऱु ऒरुवर् ऒप्पु इल्ला मैन्ता, पोऱ्‌ऱि!
वाऩवर्कळ् पोऱ्‌ऱुम् मरुन्ते, पोऱ्‌ऱि!
चॆऱ्‌ऱवर् तम् पुरम् ऎरित्त चिवऩे,
पोऱ्‌ऱि! तिरुमूलट्टाऩऩे, पोऱ्‌ऱि पोऱ्‌ऱि!


1 -आम् तिरुमुऱै पाटल् # 1 तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
कुरवम् कमऴ् नऱु मॆऩ् कुऴल् अरिवै अवळ् वॆरुव,
पॊरु वॆङ्करि पट वॆऩ्ऱु, अतऩ् उरिवै उटल् अणिवोऩ्,
अरवुम्, अलैपुऩलुम्, इळमतियुम्, नकुतलैयुम्,
विरवुम् चटै अटिकट्कु इटम् विरि नीर् वियलूरे.

तिरुप्पॊऱ्‌ चुण्णम्
मुत्तु अणि कॊङ्कैकळ् आट आट, मॊय् कुऴल् वण्टु इऩम् आट आट,
चित्तम् चिवऩॊटुम् आट आट, चॆम् कयल् कण् पऩि आट आट,
पित्तु ऎम्पिराऩॊटुम् आट आट, पिऱवि पिऱरॊटुम् आट आट,
अत्तऩ् करुणैयॊटु आट आट, आट, पॊऱ्‌चुण्णम् इटित्तुम्, नामे!

9 -आम् तिरुमुऱै पाटल् # 11 चेन्तऩार् तिरुप्पल्लाण्टु
कुऴल् ऒलि याऴ्ऒलि कूत्तॊलि एत्तॊलि
ऎङ्कुम् कुऴाम्पॆरुकि
विऴवॊलि विण्णळ वुञ्चॆऩ्ऱु विम्मि
मिकुतिरु वारूरिऩ्
मऴविटै याऱ्‌कु वऴिवऴि आळाय्
मणञ्चॆय् कुटिप्पिऱन्त
पऴवटि यारॊटुङ् कूटिऎम् माऩुक्के
पल्लाण्टु कूऱुतुमे.

तिरुनावुक्कु अरचर्वळर् तिरुत्तॊण्टिऩ् नॆऱिवाऴ
वरुञाऩत् तवमुऩिवर् वाकीचर् वाय्मैतिकऴ्
पॆरुनामच् चीर्परवल् उऱुकिऩ्ऱेऩ् पेरुलकिल्
ऒरुनावुक्कु उरैचॆय्य ऒण्णामै उणरातेऩ्

493 चितम्परम् तिरुप्पुकऴ्
ऎऴुकटल् मणलै अळविटि ऩतिक
मॆऩतिटर् पिऱवि ...... अवतारम्
इऩियुऩ तपय मॆऩतुयि रुटलु
मिऩियुटल् विटुक ...... मुटियातु
कऴुकॊटु नरियु मॆरिपुवि मऱलि
कमलऩु मिकवु ...... मयर्वाऩार्
कटऩुऩ तपय मटिमैयु ऩटिमै
कटुकियु ऩटिकळ् ...... तरुवाये
विऴुतिक ऴऴकि मरकत वटिवि
विमलिमु ऩरुळु ...... मुरुकोऩे
विरितल मॆरिय कुलकिरि नॆरिय
विचैपॆऱु मयिलिल् ...... वरुवोऩे
ऎऴुकटल् कुमुऱ अवुणर्क ळुयिरै
यिरैकॊळुम् अयिलै ...... युटैयोऩे
इमैयवर् मुनिवर् परविय पुलियु
रिऩिल्नट मरुवु ...... पॆरुमाळे.

तिरुवटि विण्णप्पम्



This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai for daily chores