சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Spanish   Hebrew  

कम्पर् अरुळिय चरस्वति अन्ताति

आय कलैकळ् अऱुपत्तु नाऩ्किऩैयुम्
एय उणर्विक्कुम् ऎऩ्ऩम्मै –तूय
उरुप्पळिङ्कु पोल्वाळ् ऎऩ् उळ्ळत्तिऩ् उळ्ळे
इरुप्पळिङ्कु वारा(तु) इटर्.


पटिकनिऱमुम् पवळच् चॆव् वायुम्
कटि कमऴ्पून् तामरैपोऱ्‌ कैयुम् – तुटियिटैयुम्
अल्लुम् पकलुम् अऩवरतमुम् तुतित्ताल्
कल्लुम्चॊल् लातो कवि.


चीर्तन्त वॆळ्ळितऴ्प् पूङ्कम लाचऩत् तेविचॆञ्चॊल्
तार्तन्त ऎऩ्मऩत् तामरै याट्टि चरोरुकमेल्
पार्तन्त नातऩ् इचैतन्त वारणप् पङ्कयत्ताळ्
वार्तन्त चोतियुम् पोरुकत् ताळै वणङ्कुतुमे 1


वणङ्कुम् चिलैनुत लुम्कऴैत् तोळुम् वऩमुलैमेल्
चुणङ्कुम् पुतिय निलवॆऴु मेऩियुम् तोट्टुटऩे
पिणङ्कुम् करुन्तटङ् कण्कळुम् नोक्किप् पिरमऩऩ्पाल्
उणङ्कुम् तिरुमुऩ्ऱि लाय्मऱै नाऩ्कुम् उरैप्पवळे 2


Back to Top

उरैप्पार् उरैक्कुम् कलैकळॆल् लामॆण्णिल् उऩ्ऩैयऩ्ऱित्
तरैप्पाल् ऒरुवर् तरवल् लरोतण् तरळमुलै
वरैप्पाल् अमुतुतन् तिङ्कॆऩै वाऴ्वित्त मामयिले
विरैप्पा चटैमलर् वॆण्टा मरैप्पति मॆल्लियले 3


इयला ऩतुकॊण्टु निऩ्तिरु नामङ्कळ् एत्तुतऱ्‌कु
मुयलामै याल्तटु माऱुकिऩ् ऱेऩिन्त मूवुलकुम्
चॆयलाल् अमैत्त कलैमक ळेनिऩ् तिरुवरुळुक्(कु)
अयला विटामल् अटियेऩै युम्उवन्(तु) आण्टरुळे 4


अरुक्को तयत्तिऩुम् चन्तिरो तयमॊत्(तु) अऴकॆऱिक्कुम्
तिरुक्कोल नायकि चॆन्तमिऴ्प् पावै तिचैमुकत्ताऩ्
इरुक्कोतु नातऩुम् ताऩुमॆप् पोतुम् इऩितिरुक्कुम्
मरुक्कोल नाण्मल राळ्ऎऩ्ऩै याळुम् मटमयिले 5


मयिले मटप्पिटि येकॊटि येयिळ माऩ्पिणैये
कुयिले पचुङ्किळि येअऩ् ऩमेमऩक् कूरिरुट्कोर्
वॆयिले निलवॆऴु मेऩिमिऩ् ऩेयिऩि वेऱुतवम्
पयिलेऩ् मकिऴ्न्तु पणिवेऩ् उऩतुपॊऱ्‌ पातङ्कळे 6


Back to Top

पाताम् पुयत्तिल् पणिवार् तमक्कुप् पलकलैयुम्
वेतान्त मुत्तियुम् तन्तरुळ् पारति वॆळ्ळितऴ्प्पूञ्
चीताम् पुयत्तिल् इरुप्पाय् इरुप्पऎऩ् चिन्तैयुळ्ळे
एताम् पुवियिल् पॆऱलरि ताव(तु) ऎऩक्किऩिये 7


इऩिनाऩ् उणर्वतॆण् णॆण्कलैयाळै इलकुतॊण्टैक्
कऩिनाणुम् चॆव्वितऴ् वॆण्णिऱत्ताळै कमलअयऩ्
तऩिना यकियै अकिलाण् टमुम्पॆऱ्‌ऱ तायैमणप्
पऩिनाण् मलरुऱै पूवैयै आरणप् पावैयैये 8


पावुम् तॊटैयुम् पतङ्कळुम् चीरुम् पलवितमा
मेवुम् कलैकळ् वितिप्पा ळिटम्विति यिऩ्मुतिय
नावुम् पकर्न्ततॊल् वेतङ्कळ् नाऩ्कुम् नऱुङ्कमलप्
पूवुम् तिरुप्पतम् पूवाल् अणिपवर् पुन्तियुमे 9


पुन्तियिल् कूरिरुळ् नीक्कुम् पुतिय मतियमॆऩ्को
अन्तियिल् तोऩ्ऱिय तीपमॆऩ् कोनल् अरुमऱैयोर्
चन्तियिल् तोऩ्ऱुम् तपऩऩॆऩ् कोमणित् ताममॆऩ्को
उन्तियिल् तोऩ्ऱुम् पिराऩ्पुयम् तोयुम् ऒरुत्तियैये 10


Back to Top

ऒरुत्तियै ऒऩ्ऱुम् इलाऎऩ् मऩत्तिऩ् उवन्तुतऩ्ऩै
इरुत्तियै वॆण्कम लत्तिरुप् पाळैयॆण् णॆण्कलैतोय्
करुत्तियै ऐम्पुल ऩुङ्कलङ् कामल् करुत्तै यॆल्लाम्
तिरुत्तियै याऩ्मऱ वेऩ्तिचै नाऩ्मुकऩ् तेवियैये 11


तेवरुम् तॆय्वप् पॆरुमाऩुम् नाऩ्मऱै चॆप्पुकिऩ्ऱ
मूवरुम् ताऩवर् आकियुळ् ळोरुम् मुऩिवररुम्
यावरुम् एऩैय ऎल्ला उयिरुम् इतऴ्वॆळुत्त
पूवरुम् मातिऩ् अरुळ्कॊण्टु ञाऩम् पुरिकिऩ्ऱते 12


पुरिकिऩ्ऱ चिन्तैयिऩ् ऊटे पुकुन्तु पुकुन्तिरुळै
अरिकिऩ्ऱ(तु) आय्किऩ्ऱ ऎल्ला अऱिविऩ् अरुम्पॊरुळैत्
तॆरिकिऩ्ऱ इऩ्पम् कऩिन्तूऱि नॆञ्चम् तॆळिन्तुमुऱ्‌ऱ
विरिकिऩ्ऱ(तु) ऎण्णॆण् कलैमाऩ् उणर्त्तिय वेतमुमे 13


वेतमुम् वेतत्तिऩ् अन्तमुम् अन्तत्तिऩ् मॆय्प्पॊरुळाम्
पेतमुम् पेतत्तिऩ् मार्क्कमुम् मार्क्कप् पिणक्कऱुक्कुम्
पोतमुम् पोत उरुवाकि ऎङ्कुम् पॊतिन्तविन्तु
नातमुम् नातवण् टार्क्कुम् वॆण्टामरै नायकिये 14


Back to Top

नायकम् आऩ मलरकम् आवतुम् ञाऩइऩ्पच्
चेयकम् आऩ मलरकम् आवतुम् तीविऩैया
लेअकम् माऱि विटुम्अकम् आवतुम् ऎव्वुयिर्क्कुम्
तायकम् आवतुम् तातार् चुवेत चरोरुकमे 15


चरोरुक मेतिरुक् कोयिलुम् कैकळुम् ताळिणैयुम्
उरोरुक मुम्तिरु अल्कुलुम् नापियुम् ओङ्किरुळ्पोल्
चिरोरुकम् चूऴ्न्त वतऩमुम् नाट्टमुम् चेयितऴुम्
ऒरोरुकम् ईररै मात्तिरै याऩ उरैमकट्के 16


करुन्ता मरैमलर् कण्ता मरैमलर् कामरुताळ्
अरुन्ता मरैमलर् चॆन्ता मरैमलर् आलयमात्
तरुन्ता मरैमलर् वॆण्टा मरैमलर् ताविलॆऴिल्
पॆरुन्ता मरैमणक् कुङ्कलैक् कूट्टप् पिणैतऩक्के 17


तऩक्के तुणिपॊरुळ् ऎण्णुम्तॊल् वेतम् चतुर्मुकत्तोऩ्
ऎऩक्के चमैन्त अपिटेकम् ऎऩ्ऩुम् इमैयवर्ताम्
मऩकेतम् माऱ्‌ऱुम् मरुन्तॆऩ्प चूटुमलर् ऎऩ्पऩ्याऩ्
कऩक्केच पन्तिक् कलैमङ्कै पात कमलङ्कळे 18


Back to Top

कमलन् तऩिलिरुप् पाळ्विरुप् पोटङ् करङ्कुवित्तुक्
कमलङ् कटवुळर् पोऱ्‌ऱुमॆऩ् पूवैकण् णिऱ्‌करुणैक्
कमलन् तऩैक्कॊण्टु कण्टॊरुकाल्तम् करुत्तुळ्वैप्पार्
कमलङ् कऴिक्कुम् कलैमङ्कै आरणि कारणिये 19


कारणऩ् पाकमुम् चॆऩ्ऩियुम् चेर्तरु कऩ्ऩियरुम्
नारणऩ् आकम् अकलात् तिरुवुम्ओर् नाऩ्मरुप्पु
वारणऩ् तेवियुम् मऱ्‌ऱुळ्ळ तॆय्व मटन्तैयरुम्
आरणप् पावै पणित्तकुऱ्‌ ऱेवल् अटियवरे 20


अटिवेतम् नाऱुम् चिऱप्पार्न्त वेतम् अऩैत्तिऩुक्कुम्
मुटिवे तवळ मुळरिमिऩ्ऩे मुटिया इरत्तिऩ
वटिवे मकिऴ्न्तु पणिवार् तमतु मयल् इरविऩ्
विटिवे अऱिन्तॆऩ्ऩै आळ्वार् तलन्तऩिल् वेऱिलैये 21


वेऱिलै यॆऩ्ऱुऩ् अटियारिऱ्‌ कूटि विळङ्कुनिऩ्पेर्
कूऱिलै याऩुम् कुऱित्तुनिऩ् ऱेऩ्ऐम् पुलक्कुऱुम्पर्
माऱिलै कळ्वर् मयक्कामल् निऩ्मलर्त्ताळ् नॆऱियिल्
चेऱिलै ईन्तरुळ् वॆण्टा मरैमलर्च् चेयिऴैये 22


Back to Top

चेतिक्क लाम्तर्क्क मार्क्कङ्कळ् ऎव्वॆवर् चिन्तऩैयुम्
चोतिक्क लामुऱप् पोतिक्क लाम्चॊऩ्ऩ तेतुणिन्तु
चातिक्क लामिकप् पेतिक्क लाम्मुत्ति ताऩॆय्तलाम्
आतिक् कलामयिल् वल्लिपॊऱ्‌ ऱाळै अटैन्तवरे 23


अटैयाळ नाण्मलर् अङ्कैयिल् एटुम् मणिवटमुम्
उटैयाळै नुण्णिटै यॊऩ्ऱुमिलाळै उपनिटतप्
पटैयाळै ऎव्वुयि रुम्पटैप् पाळैप् पतुमनऱुम्
तॊटैयाळै अल्लतु मऱ्‌ऱिऩि यारैत् तॊऴुवतुवे 24


तॊऴुवार् वलम्वरु वार्तुतिप् पार्तम् तॊऴिल्मऱन्तु
विऴुवार् अरुमऱै मॆय्तॆरि वार्इऩ्प मॆय्पुळकित्(तु)
अऴुवार् इऩुङ्कण्णीर् मल्कुवार् ऎऩ्कण्णिऩ् आवतॆऩ्ऩै
वऴुवात चॆञ्चॊऱ्‌ कलैमङ्कै पालऩ्पु वैत्तवरे 25


वैक्कुम् पॊरुळुम्इल् वाऴ्क्कैप् पॊरुळुमऱ्‌ ऱॆप्पॊरुळुम्
पॊय्क्कुम् पॊरुळऩ्ऱि नीटुम् पॊरुळल्ल पूतलत्तिऩ्
मॆय्क्कुम् पॊरुळुम् अऴियाप् पॊरुळुम् विऴुप्पॊरुळुम्
उय्क्कुम् पॊरुळुम् कलैमा(तु) उणर्त्तुम् उरैप्पॊरुळे 26


Back to Top

पॊरुळाल् इरण्टुम् पॆऱलाकुम् ऎऩ्ऱ पॊरुळ्पॊरुळो
मरुळात चॊऱ्‌कलै वाऩ्पॊरु ळोपॊरुळ् वन्तुवन्तित्(तु)
अरुळाय् विळङ्कु मवर्क्कॊळि याय्अऱि यातवरुक्(कु)
इरुळाय् विळङ्कु नलङ्किळर् मेऩि इलङ्किऴैये 27


इलङ्कुम् तिरुमुकम् मॆय्यिऱ्‌ पुळकम् ऎऴुम्विऴिनीर्
मलङ्कुम् पऴुतऱ्‌ऱ वाक्कुम् पलिक्कुम् मऩमिकवे
तुलङ्कुम् मुऱुवल् चॆयक्कळि कूरुम् चुऴल्पुऩल्पोल्
कलङ्कुम् पॊऴुतु तॆळियुञ्चॊल् माऩैक् करुतिऩर्क्के 28


करियार् अळकमुम् कण्णुम् कतिर्मुलैक् कण्णुञ्चॆय्य
चरियार् करमुम् पतमुम् इतऴुम् तवळनऱुम्
पुरियार्न्त तामरै युम्तिरु मेऩियुम् पूण्पऩवुम्
पिरियावॆन् नॆञ्चिऩुम् नाविऩुम् निऱ्‌कुम् पॆरुन्तिरुवे 29


पॆरुन्तिरु वुम्चय मङ्कैयुम् आकियॆऩ् पेतै नॆञ्चिल्
इरुन्तरु ळुम्चॆञ्चॊल् वञ्चियैप् पोऱ्‌ऱिलॆल् लावुयिर्क्कुम्
पॊरुन्तिय ञाऩम् तरुम्इऩ्प वेतप् पॊरुळरुळुम्
तिरुन्तिय चॆल्वम् तरुम् अऴियाप्पॆरुम् चीर्तरुमे 30


Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

saraswathi anthathi