| சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
ITRANS
Gujarathi
Marati
Oriya
Singala
Tibetian
Thai
Japanese
Urdu
Cyrillic/Russian
Spanish
Hebrew
Korean
नातमुऩिकळ् अरुळिच् चॆय्ततु पाण्टिय पट्टर् अरुळिच् चॆय्तवै पाण्टियऩ्कॊण्टाटप् पट्टर्पिराऩ्वन्ताऩॆऩ्ऱु
मुतल् आयिरम्
पॆरियाऴ्वार्
तिरुप्पल्लाण्टु
Songs from 1.0 to 12.0 ( तिरुविल्लिपुत्तूर् )
पल्लाण्टु पल्लाण्टु पल्लायिरत्ताण्टु
पलकोटिनूऱायिरम्
मल्लाण्टतिण्तोळ्मणिवण्णा. उऩ्
चॆव्वटिचॆव्वितिरुक्काप्पु.
[1.0]
कुरुमुक मऩतीत्य प्राक वेताऩचेषाऩ्
नरपतिपरिक्लुप्तम् चूल्कमातातुकामक
च्वचुरममरवन्त्यम् रङ्कऩातच्य चाक्षात्
त्विजकुलतिलकम् तम् विष्णुचित्तम् नमामि
[1.1]
मिऩ्ऩार्तटमतिळ्चूऴ् विल्लिपुत्तूरॆऩ्ऱु ऒरुकाल्
चॊऩ्ऩार्कऴऱ्कमलम्चूटिऩोम् - मुऩ्ऩाळ्
किऴियऱुत्ताऩॆऩ्ऱुरैत्तोम्, कीऴ्मैयिऩिऱ्चेरुम्
वऴियऱुत्तोम् नॆञ्चमे. वन्तु
[1.2]
ईण्टियचङ्कमॆटुत्तूत - वेण्टिय
वेतङ्कळोति विरैन्तुकिऴियऱुत्ताऩ्
पातङ्कळ्यामुटैयपऱ्ऱु.
[1.3]
अटियोमोटुम् निऩ्ऩॊटुम् पिरिवु इऩ्ऱि
आयिरम् पल्लाण्टु
विटिवाय् निऩ् वल मार्विऩिल् वाऴ्किऩ्ऱ
मङ्कैयुम् पल्लाण्टु
वटिवार् चोति वलत्तु उऱैयुम् चुटर्
आऴियुम् पल्लाण्टु
पटैपोर् पुक्कु मुऴङ्कुम् अप् पाञ्च
चऩ्ऩियमुम् पल्लाण्टे
[2.0]
वाऴाट्पट्टु निऩ्ऱीर् उळ्ळीरेल् वन्तु
मण्णुम् मणमुम् कॊण्मिऩ्
कूऴाट्पट्टु निऩ्ऱीर्कळै ऎङ्कळ्
कुऴुविऩिऱ् पुकुतलॊट्टोम्
एऴाट्कालुम् पऴिप्पु इलोम् नाङ्कळ्
इराक्कतर् वाऴ् इलङ्कै
पाऴाळ् आकप् पटै पॊरुताऩुक्कुप्
पल्लाण्टु कूऱुतुमे
[3.0]
एटु निलत्तिल् इटुवतऩ् मुऩ्ऩम् वन्तु
ऎङ्कळ् कुऴाम् पुकुन्तु
कूटु मऩम् उटैयीर्कळ् वरम्पु ऒऴि
वन्तु ऒल्लैक् कूटुमिऩो
नाटुम् नकरमुम् नऩ्कु अऱिय नमो
नारायणाय ऎऩ्ऱु
पाटु मऩम् उटैप् पत्तरुळ्ळीर् वन्तु
पल्लाण्टु कूऱुमिऩे
[4.0]
अण्टक् कुलत्तुक्कु अतिपति आकि
अचुरर् इराक्कतरै
इण्टक् कुलत्तै ऎटुत्तुक् कळैन्त
इरुटिकेचऩ् तऩक्कु
तॊण्टक् कुलत्तिल् उळ्ळीर् वन्तु अटितॊऴुतु
आयिर नामम् चॊल्लिप्
पण्टैक् कुलत्तैत् तविर्न्तु पल्लाण्टु पल्
लायिरत्ताण्टु ऎऩ्मिऩे
[5.0]
Back to Top
ऎन्तै तन्तै तन्तै तन्तै तम् मूत्तप्पऩ्
एऴ्पटिकाल् तॊटङ्कि
वन्तु वऴिवऴि आट्चॆय्किऩ्ऱोम् तिरु
वोणत् तिरुविऴविल्
अन्तियम् पोतिल् अरियुरु आकि
अरियै अऴित्तवऩैप्
पन्तऩै तीरप् पल्लाण्टु पल्लायिरत्
ताण्टु ऎऩ्ऱु पाटुतुमे
[6.0]
तीयिऱ् पॊलिकिऩ्ऱ चॆञ्चुटर् आऴि
तिकऴ् तिरुच्चक्करत्तिऩ्
कोयिऱ् पॊऱियाले ऒऱ्ऱुण्टु निऩ्ऱु
कुटिकुटि आट्चॆय्किऩ्ऱोम्
मायप् पॊरुपटै वाणऩै आयिरन्
तोळुम् पॊऴि कुरुति
पायच् चुऴऱ्ऱिय आऴि वल्लाऩुक्कुप्
पल्लाण्टु कूऱुतुमे
[7.0]
नॆय्यिटै नल्लतोर् चोऱुम् नियतमुम्
अत्ताणिच् चेवकमुम्
कै अटैक्कायुम् कऴुत्तुक्कुप् पूणॊटु
कातुक्कुक् कुण्टलमुम्
मॆय्यिट नल्लतोर् चान्तमुम् तन्तु ऎऩ्ऩै
वॆळ्ळुयिर् आक्कवल्ल
पैयुटै नाकप्पकैक् कॊटियाऩुक्कुप्
पल्लाण्टु कूऱुवऩे
[8.0]
उटुत्तुक् कळैन्त निऩ् पीतक आटै
उटुत्तु कलत्ततु उण्टु
तॊटुत्त तुऴाय्मलर्चूटिक् कळैन्तऩ
चूटुम् इत्तॊण्टर्कळोम्
विटुत्त तिचैक् करुमम् तिरुत्तित् तिरु
वोणत् तिरुविऴविल्
पटुत्त पैन् नाकऩैप् पळ्ळि कॊण्टाऩुक्कुप्
पल्लाण्टु कूऱुतुमे
[9.0]
ऎन्नाळ् ऎम्पॆरुमाऩ् उऩ्तऩक्कु अटि
योम् ऎऩ्ऱु ऎऴुत्तुप्पट्ट
अन्नाळे अटियोङ्कळ् अटिक्कुटिल्
वीटुपॆऱ्ऱु उय्न्ततु काण्
चॆन्नाळ् तोऱ्ऱित् तिरु मतुरैयिऱ्
चिलै कुऩित्तु ऐन्तलैय
पैन्नाकत् तलैप् पाय्न्तवऩे उऩ्ऩैप्
पल्लाण्टु कूऱुतुमे
[10.0]
Back to Top
अल्वऴक्कु ऒऩ्ऱुम् इल्ला अणि कोट्टियर्
कोऩ् अपिमाऩतुङ्कऩ्
चॆल्वऩैप् पोल तिरुमाले नाऩुम्
उऩक्कुप् पऴ अटियेऩ्
नल् वकैयाल् नमो नारायणा ऎऩ्ऱु
नामम् पल परवि
पल् वकैयालुम् पवित्तिरऩे उऩ्ऩैप्
पल्लाण्टु कूऱुवऩे
[11.0]
पल्लाण्टु ऎऩ्ऱु पवित्तिरऩैप् पर
मेट्टियैच् चार्ङ्कम् ऎऩ्ऩुम्
विल् आण्टाऩ् तऩ्ऩै विल्लिपुत्तूर् विट्टु
चित्तऩ् विरुम्पिय चॊल्
नल् आण्टु ऎऩ्ऱु नविऩ्ऱु उरैप्पार् नमो
नारायणाय ऎऩ्ऱु
पल्लाण्टुम् परमात्मऩैच् चूऴ्न्तिरुन्तु
एत्तुवर् पल्लाण्टे
[12.0]
Other Prabandhams:
send corrections and suggestions to admin-at-sivaya.org
This page was last modified on Tue, 30 Dec 2025 15:34:57 +0000