சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Hebrew   Korean  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
2.080   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वरिय मऱैयार्, पिऱैयार्, मलै
பண் - कान्तारम्   (तिरुक्कटवूर् मयाऩम् पिरमपुरीचुवरर् मलर्क्कुऴल्मिऩ्ऩम्मै)
Audio: https://www.youtube.com/watch?v=5DoV13VV7ys
Audio: https://www.youtube.com/watch?v=oLtSekfKGMY
3.008   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चटै उटैयाऩुम्, नॆय् आटलाऩुम्,
பண் - कान्तारपञ्चमम्   (तिरुक्कटवूर् वीरट्टम् अमिर्तकटेचुवरर् अपिरामियम्मै)
Audio: https://www.youtube.com/watch?v=dbrDf_aphe0
4.031   तिरुनावुक्करचर्   तेवारम्   पॊळ्ळत्त कायम् आय पॊरुळिऩै,
பண் - चाळरपाणि   (तिरुक्कटवूर् वीरट्टम् अमिर्तकटेचुवरर् अपिरामियम्मै)
Audio: https://www.youtube.com/watch?v=9UeX47SUCUY
Audio: https://www.youtube.com/watch?v=mAbV4GbLfL8
4.107   तिरुनावुक्करचर्   तेवारम्   मरुळ्-तुयर् तीर अऩ्ऱु अर्च्चित्त
பண் - तिरुविरुत्तम्   (तिरुक्कटवूर् वीरट्टम् पाल्वण्णनातर् वेतनायकियम्मै)
Audio: https://www.youtube.com/watch?v=Koeyeluippo
5.037   तिरुनावुक्करचर्   तेवारम्   मलैक् कॊळ् आऩै मयक्किय
பண் - तिरुक्कुऱुन्तॊकै   (तिरुक्कटवूर् वीरट्टम् पिरमपुरीचुवरर् मलर्क्कुऴल्मिऩ्ऩम्मै)
Audio: https://www.youtube.com/watch?v=b3bfnHioldc
5.038   तिरुनावुक्करचर्   तेवारम्   कुऴै कॊळ् कातिऩर्, कोवण
பண் - तिरुक्कुऱुन्तॊकै   (तिरुक्कटवूर् मयाऩम् पिरमपुरीचुवरर् मलर्क्कुऴल्मिऩ्ऩम्मै)
Audio: https://www.youtube.com/watch?v=Mr5xSIsFphI
7.028   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   पॊटि आर् मेऩियऩे! पुरि
பண் - नट्टराकम्   (तिरुक्कटवूर् वीरट्टम् अमिर्तकटेचुवरर् अपिरामियम्मै)
Audio: https://www.youtube.com/watch?v=07d-sVIMhb4
7.053   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   मरु आर् कॊऩ्ऱै मति
பண் - पऴम्पञ्चुरम्   (तिरुक्कटवूर् मयाऩम् पिरमपुरीचुवरर् मलर्क्कुऴल्मिऩ्ऩम्मै)
Audio: https://www.youtube.com/watch?v=hftdKQrF0JI

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.080   वरिय मऱैयार्, पिऱैयार्, मलै  
पण् - कान्तारम्   (तिरुत्तलम् तिरुक्कटवूर् मयाऩम् ; (तिरुत्तलम् अरुळ्तरु मलर्क्कुऴल्मिऩ्ऩम्मै उटऩुऱै अरुळ्मिकु पिरमपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
वरिय मऱैयार्, पिऱैयार्, मलै ओर् चिलैया वणक्कि
ऎरिय मतिल्कळ् ऎय्तार्, ऎऱियुम् मुचलम् उटैयार्,
करिय मिटऱुम् उटैयार् कटवूर् मयाऩम् अमर्न्तार्;
पॆरिय विटैमेल् वरुवार् अवर् ऎम्पॆरुमाऩ् अटिकळे

[1]
मङ्कै मणन्त मार्पर्, मऴुवाळ् वलऩ् ऒऩ्ऱु एन्तिक्
कङ्कै चटैयिल् करन्तार् कटवूर् मयाऩम् अमर्न्तार्;
चॆङ्कण् वॆळ् एऱु एऱिच् चॆल्वम् चॆय्या वरुवार्,
अम् कै एऱिय मऱियार् अवर् ऎम्पॆरुमाऩ् अटिकळे

[2]
ईटु अल् इटपम् इचैय एऱि, मऴु ऒऩ्ऱु एन्ति,
काटु अतु इटमा उटैयार् कटवूर् मयाऩम् अमर्न्तार्;
पाटल् इचै कॊळ् करुवि पटुतम् पलवुम् पयिल्वार्,
आटल् अरवम् उटैयार् अवर् ऎम्पॆरुमाऩ् अटिकळे

[3]
इऱै निऩ्ऱु इलङ्कु वळैयाळ् इळैयाळ् ऒरुपाल्
उटैयार्,
मऱै निऩ्ऱु इलङ्कु मॊऴियार्, मलैयार्, मऩत्तिऩ्
मिचैयार्
कऱै निऩ्ऱु इलङ्कु पॊऴिल् चूऴ् कटवूर् मयाऩम्
अमर्न्तार्;
पिऱै निऩ्ऱु इलङ्कु चटैयार् अवर् ऎम्पॆरुमाऩ्
अटिकळे

[4]
वॆळ्ळै ऎरुत्तिऩ् मिचैयार्, विरि तोटु ऒरु कातु
इलङ्कत्
तुळ्ळुम् इळमाऩ् मऱियार्, चुटर् पॊऩ् चटैकळ्
तुळङ्कक्
कळ्ळम् नकु वॆण्तलैयार् कटवूर् मयाऩम् अमर्न्तार्;
पिळ्ळै मतियम् उटैयार् अवर् ऎम्पॆरुमाऩ् अटिकळे

[5]
पॊऩ्तातु उतिरुम् मणम् कॊळ् पुऩै पूङ्कॊऩ्ऱै
पुऩैन्तार्,
ऒऩ्ऱा वॆळ् एऱु उयर्त्ततु उटैयार्, अतुवे ऊर्वार्
कऩ्ऱु आ इऩम् चूऴ् पुऱविऩ् कटवूर् मयाऩम्
अमर्न्तार्;
पिऩ् ताऴ्चटैयार्, ऒरुवर् अवर् ऎम्पॆरुमाऩ् अटिकळे

[6]
पाचम् आऩ कळैवार्, परिवार्क्कु अमुतम् अऩैयार्,
आचै तीरक् कॊटुप्पार्, अलङ्कल् विटै मेल् वरुवार्;
काचै मलर् पोल् मिटऱ्‌ऱार् कटवूर् मयाऩम् अमर्न्तार्;
पेच वरुवार्, ऒरुवर् अवर् ऎम्पॆरुमाऩ् अटिकळे

[7]
चॆऱ्‌ऱ अरक्कऩ् अलऱत् तिकऴ् चेवटि मॆल्विरलाल्
कल् कुऩ्ऱु अटर्त्त पॆरुमाऩ् कटवूर् मयाऩम्
अमर्न्तार्;
मऱ्‌ऱु ऒऩ्ऱु इणै इल् वलिय माचु इल् वॆळ्ळिमलै
पोल्
पॆऱ्‌ऱॊऩ्ऱु एऱि वरुवार् अवर् ऎम्पॆरुमाऩ् अटिकळे

[8]
वरु मा करियिऩ् उरियार्, वळर्पुऩ् चटैयार्, विटैयार्,
करुमाऩ् उरि तोल् उटैयार् कटवूर् मयाऩम्
अमर्न्तार्;
तिरुमालॊटु नाऩ् मुकऩुम् तेर्न्तुम् काण मुऩ्
ऒण्णाप्
पॆरुमाऩ् ऎऩवुम् वरुवार् अवर् ऎम्पॆरुमाऩ्
अटिकळे

[9]
तूय विटै मेल् वरुवार्, तुऩ्ऩार् उटैय मतिल्कळ्
काय वेवच् चॆऱ्‌ऱार् कटवूर् मयाऩम् अमर्न्तार्;
तीय करुमम् चॊल्लुम् चिऱु पुऩ् तेरर्, अमणर्,
पेय्, पेय्! ऎऩ्ऩ वरुवार् अवर् ऎम्पॆरुमाऩ्
अटिकळे

[10]
मरवम्पॊऴिल् चूऴ् कटवूर् मऩ्ऩु मयाऩम् अमर्न्त,
अरवम् अचैत्त, पॆरुमाऩ् अकलम् अऱियल् आकप्
परवुम् मुऱैये पयिलुम् पन्तऩ् चॆञ्चॊल् मालै,
इरवुम् पकलुम् परवि निऩैवार्, विऩैकळ् इलरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.008   चटै उटैयाऩुम्, नॆय् आटलाऩुम्,  
पण् - कान्तारपञ्चमम्   (तिरुत्तलम् तिरुक्कटवूर् वीरट्टम् ; (तिरुत्तलम् अरुळ्तरु अपिरामियम्मै उटऩुऱै अरुळ्मिकु अमिर्तकटेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
चटै उटैयाऩुम्, नॆय् आटलाऩुम्, चरि कोवण-
उटै उटैयाऩुम्, मै आर्न्त ऒण्कण् उमै केळ्वऩुम्,
कटै उटै नऩ्नॆटु माटम् ओङ्कुम् कटवूर्तऩुळ्
विटै उटै अण्णलुम् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[1]
ऎरितरु वार्चटैयाऩुम्; वॆळ्ळै ऎरुतु एऱियुम्;
पुरितरु मा मलर्क्कॊऩ्ऱै मालै पुऩैन्तु, एत्तवे,
करितरु कालऩैच् चाटिऩाऩुम् कटवूर्तऩुळ्
विरितरु तॊल्पुकऴ् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[2]
नातऩुम्, नळ् इरुळ् आटिऩाऩुम्, नळिर्पोतिऩ्कण्
पातऩुम्, पाय् पुलित्तोलिऩाऩुम्, पचु एऱियुम्,
कातलर् तण् कटवूरिऩाऩुम्, कलन्तु एत्तवे
वेतम् अतु ओतियुम् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[3]
मऴु अमर् चॆल्वऩुम्; माचु इलात पलपूतम् मुऩ्
मुऴवु, ऒलि याऴ्, कुऴल्, मॊन्तै कॊट्ट, मुतुकाट्टु इटैक्
कऴल् वळर् काल् कुञ्चित्तु आटिऩाऩुम् कटवूर् तऩुळ्
विऴवु ऒलि मल्किय वीरट्टाऩत्तु अरऩ् अल्लऩे?

[4]
चुटर् मणिच् चुण्णवॆण् नीऱ्‌ऱिऩाऩुम्, चुऴल्वु आयतु ओर्
पटम् मणि नाकम् अरैक्कु अचैत्त परमेट्टियुम्,
कटम् अणि मा उरित् तोलिऩाऩुम्, कटवूर्तऩुळ्
विटम् अणि कण्टऩुम् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[5]
पण् पॊलि नाल्मऱै पाटि आटि, पल ऊर्कळ् पोय्,
उण् पलि कॊण्टु उऴल्वाऩुम्; वाऩिऩ्(ऩ्) ऒळि मल्किय,
कण् पॊलि नॆऱ्‌ऱि, वॆण्तिङ्कळाऩुम्; कटवूर्तऩुळ्
वॆण्पॊटिपूप्चियुम् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[6]
चॆव् अऴल् आय्, निलऩ् आकि, निऩ्ऱ चिवमूर्त्तियुम्;
मुव् अऴल्, नाल्मऱै, ऐन्तुम्, आय मुऩिकेळ्वऩुम्;
कव्वु अऴल् वाय्क् कतनाकम् आर्त्ताऩ्-कटवूर्तऩुळ्
वॆव् अऴल् एन्तु कै वीरट्टाऩत्तु अरऩ् अल्लऩे?

[7]
अटि इरण्टु, ओर् उटम्पु, ऐञ्ञाऩ्कु-इरुपतुतोळ्, तच-
मुटि उटै वेन्तऩै मूर्क्कु अऴित्त मुतल् मूर्त्तियुम्;
कटि कमऴुम् पॊऴिल् चूऴुम् अम् तण् कटवूर्तऩुळ्
वॆटि तलै एन्तियुम् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[8]
वरै कुटैया मऴै ताङ्किऩाऩुम्, वळर् पोतिऩ्कण्
पुरै कटिन्तु ओङ्किय नाऩ्मुकत्ताऩ्, पुरिन्तु एत्तवे,
करै कटल् चूऴ् वैयम् काक्किऩ्ऱाऩुम् कटवूर्तऩुळ्
विरै कमऴ् पूम्पॊऴिल् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[9]
तेररुम्, माचु कॊळ् मेऩियारुम्, तॆळियाततु ओर्
आर् अरुञ्चॊल् पॊरुळ् आकि निऩ्ऱ ऎमतु आतियाऩ्;
कार् इळङ् कॊऩ्ऱै वॆण्तिङ्कळाऩुम् कटवूर्तऩुळ्
वीरमुम् चेर् कऴल् वीरट्टाऩत्तु अरऩ् अल्लऩे?

[10]
वॆन्त वॆण्नीऱु अणि वीरट्टाऩत्तु उऱै वेन्तऩै,
अन्तणर् तम् कटवूर् उळाऩै, अणि काऴियाऩ्
चन्तम् ऎल्लाम् अटिच् चात्त वल्ल मऱै ञाऩचम्-
पन्तऩ चॆन्तमिऴ् पाटि आट, कॆटुम्, पावमे.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.031   पॊळ्ळत्त कायम् आय पॊरुळिऩै,  
पण् - चाळरपाणि   (तिरुत्तलम् तिरुक्कटवूर् वीरट्टम् ; (तिरुत्तलम् अरुळ्तरु अपिरामियम्मै उटऩुऱै अरुळ्मिकु अमिर्तकटेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पॊळ्ळत्त कायम् आय पॊरुळिऩै, पोक मातर्
वॆळ्ळत्तै, कऴिक्क वेण्टिल्, विरुम्पुमिऩ्! विळक्कुत् तूपम्
उळ्ळत्त तिरि ऒऩ्ऱु एऱ्‌ऱि उणरुम् आऱु उणर वल्लार्
कळ्ळत्तैक् कऴिप्पर्पोलुम्, कटवूर्वीरट्टऩारे.

[1]
मण् इटैक् कुरम्पैतऩ्ऩै मतित्तु, नीर्, मैयल् ऎय्तिल्,
विण् इटैत् तरुमराचऩ् वेण्टिऩाल् विलक्कुवार् आर्?
पण् इटैच् चुवैकळ् पाटि आटिटुम् पत्तर्क्कु ऎऩ्ऱुम्
कण् इटै मणियर्पोलुम्, कटवूर्वीरट्टऩारे.

[2]
पॊरुत्तिय कुरम्पैतऩ्ऩुळ् पॊय्न्नटै चॆलुत्तुकिऩ्ऱीா
ऒरुत्तऩै उणरमाट्टीर्; उळ्ळत्तिल् कॊटुमै नीक्कीर्
वरुत्तिऩ कळिऱुतऩ्ऩै वरुत्तुमा वरुत्त वल्लार्
करुत्तिऩिल् इरुप्पर्पोलुम्, कटवूर्वीरट्टऩारे.

[3]
पॆरुम्पुलर्कालै मूऴ्कि, पित्तर्क्कुप् पत्तर् आकि,
अरुम्पॊटु मलर्कळ् कॊण्टु, आङ्कु आर्वत्तै उळ्ळे वैत्तु
विरुम्पि, नल् विळक्कुत् तूपम् वितियिऩाल् इट वल्लार्क्कुक्
करुम्पिऩिल् कट्टि पोल्वार्, कटवूर्वीरट्टऩारे.

[4]
तलक्कमे चॆय्तु वाऴ्न्तु, तक्क आऱु ऒऩ्ऱुम् इऩ्ऱि,
विलक्कुवार् इलामैयाले, विळक्कत्तिल् कोऴि पोऩ्ऱेऩ्;
मलक्कुवार्, मऩत्तिऩुळ्ळे कालऩार् तमर्कळ् वन्तु
कलक्क नाऩ् कलङ्कुकिऩ्ऱेऩ् कटवूर्वीरट्टऩीरे!

[5]
पऴि उटै याक्कै तऩ्ऩिल् पाऴुक्के नीर् इऱैत्तु
वऴि इटै वाऴमाट्टेऩ्; मायमुम् तॆळियकिल्लेऩ्;
अऴिवु उटैत्तु आय वाऴ्क्कै ऐवराल् अलैक्कप्पट्टुक्
कऴि इटैत् तोणि पोऩ्ऱेऩ् कटवूर्वीरट्टऩीरे!

[6]
मायत्तै अऱियमाट्टेऩ्; मैयल् कॊळ् मऩत्तऩ् आकि,
पेय् ऒत्तु, कूकै आऩेऩ्; पिञ्ञका! पिऱप्पु ऒऩ्ऱु इल्ली!
नेयत्ताल् निऩैयमाट्टेऩ्; नीतऩे! नीचऩेऩ् नाऩ्
कायत्तैक् कऴिक्क माट्टेऩ् कटवूर्वीरट्टऩीरे!

[7]
पऱ्‌ऱु इला वाऴ्क्कै वाऴ्न्तु पाऴुक्के नीर् इऱैत्तेऩ्;
उऱ्‌ऱलाल् कयवर् तेऱार् ऎऩ्ऩुम् कट्टुरैयोटु ऒत्तेऩ्;
ऎऱ्‌ऱु उळेऩ्? ऎऩ् चॆय्केऩ्, नाऩ्? इटुम्पैयाल् ञाऩम् एतुम्
कऱ्‌ऱिलेऩ्; कळैकण् काणेऩ् कटवूर्वीरट्टऩीरे!

[8]
चेलिऩ् नेर्-अऩैय कण्णार् तिऱम् विट्टु, चिवऩुक्कु अऩ्पु आय्,
पालुम् नल्-तयिर् नॆय्योटु पलपल आट्टि, ऎऩ्ऱुम्
मालिऩैत् तविर निऩ्ऱ मार्क्कण्टऱ्‌कु आक अऩ्ऱु
कालऩै उतैप्पर् पोलुम्-कटवूर्वीरट्टऩारे.

[9]
मुन्तु उरु इरुवरोटु मूवरुम् आयिऩारुम्-
इन्तिरऩोटु तेवर् इरुटिकळ् इऩ्पम् चॆय्य,
वन्तु इरुपतुकळ् तोळाल् ऎटुत्तवऩ् वलियै वाट्टि
कन्तिरुवङ्कळ् केट्टार्-कटवूर्वीरट्टऩारे.

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.107   मरुळ्-तुयर् तीर अऩ्ऱु अर्च्चित्त  
पण् - तिरुविरुत्तम्   (तिरुत्तलम् तिरुक्कटवूर् वीरट्टम् ; (तिरुत्तलम् अरुळ्तरु वेतनायकियम्मै उटऩुऱै अरुळ्मिकु पाल्वण्णनातर् तिरुवटिकळ् पोऱ्‌ऱि )
मरुळ्-तुयर् तीर अऩ्ऱु अर्च्चित्त माणिमार्क्कण्टेयऱ्‌कु आय्-
इरुट्टिय मेऩि, वळैवाळ् ऎयिऱ्‌ऱु, ऎरि पोलुम् कुञ्चि,
चुरुट्टिय नाविल्-वॆङ् कूऱ्‌ऱम् पतैप्प उतैत्तु उङ्ङऩे
उरुट्टिय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[1]
पतत्तु ऎऴु मन्तिरम् अञ्चु ऎऴुत्तु ओतिप् परिविऩॊटुम्
इतत्तु ऎऴु माणितऩ् इऩ् उयिर् उण्ण वॆकुण्टु अटर्त्त
कतत्तु ऎऴु कालऩैक् कण् कुरुतिप् पुऩल् आऱु ऒऴुक
उतैत्तु ऎऴु चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[2]
करप्पु उऱु चिन्तैयर् काण्टऱ्‌कु अरियवऩ्; कामऩैयुम्
नॆरुप्पु उमिऴ् कण्णिऩऩ्; नीळ् पुऩल् कङ्कैयुम्, पॊङ्कु अरवुम्,
परप्पिय चॆञ्चटैप् पाल्वण्णऩ्; कालऩैप् पण्टु ऒरु काल्
उरप्पिय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[3]
मऱि(त्) तिकऴ् कैयिऩऩ्; वाऩवर्कोऩै मऩम् मकिऴ्न्तु
कुऱित्तु ऎऴु माणितऩ् आर् उयिर् कॊळ्वाऩ् कॊतित्त चिन्तै,
कऱुत्तु ऎऴु मूइलैवेल् उटै, कालऩैत् ताऩ् अलऱ
उऱुक्किय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[4]
कुऴै(त्) तिकऴ् कातिऩऩ्; वाऩवर्कोऩैक् कुळिर्न्तु ऎऴुन्तु
पऴक्कमॊटु अर्च्चित्त माणितऩ् आर् उयिर् कॊळ्ळ वन्त,
तऴल् पॊति मूइलैवेल् उटै, कालऩैत् ताऩ् अलऱ
उऴक्किय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[5]
पालऩुक्कु आय् अऩ्ऱु पाऱ्‌कटल् ईन्तु, पणैत्तु ऎऴुन्त
आलिऩिऩ् कीऴ् इरुन्तु आरणम् ओति, अरु मुऩिक्कु आय्,-
चूलमुम् पाचमुम् कॊण्टु तॊटर्न्तु अटर्न्तु ओटि वन्त
कालऩैक् काय्न्त पिराऩ्कटवूर् उऱै उत्तमऩे.

[6]
पटर्चटैक् कॊऩ्ऱैयुम्, पऩ्ऩकमालै, पणि कयिऱा
उटैतलै कोत्तु, उऴल् मेऩियऩ्; उण्पलिक्कु ऎऩ्ऱु उऴल्वोऩ्;
चुटर् पॊति मूइलैवेल् उटैक् कालऩैत् तुण्टम् अता
उटऱिय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[7]
वॆण् तलै मालैयुम्, कङ्कै, करोटि, विरिचटैमेल्
पॆण्टु अणि नायकऩ्; पेय् उकन्तु आटुम् पॆरुन्तकैयाऩ्;
कण् तऩि नॆऱ्‌ऱियऩ्; कालऩैक् काय्न्तु, कटलिऩ् विटम्
उण्टु अरुळ् चॆय्त पिराऩ्कटवूर् उऱै उत्तमऩे

[8]
केऴल् अतु आकिक् किळऱिय केचवऩ् काण्पु अरितु आय्,
वाऴि नल् मा मलर्क्कण् इटन्तु इट्ट अम् माल् अवऱ्‌कु अऩ्ऱु
आऴियुम् ईन्तु(व्), अटु तिऱल् कालऩै अऩ्ऱु अटर्त्तु(व्),
ऊऴियुम् आय पिराऩ्कटवूर् उऱै उत्तमऩे.

[9]
तेऩ् तिकऴ् कॊऩ्ऱैयुम्, कूविळमालै, तिरुमुटिमेल्
आऩ् तिकऴ् ऐन्तु उकन्तु आटुम् पिराऩ्; मलै आर्त्तु ऎटुत्त
कूऩ् तिकऴ् वाळ् अरक्कऩ् मुटिपत्तुम् कुलैन्तु विऴ
ऊऩ्ऱिय चेवटियाऩ्कटवूर् उऱै उत्तमऩे.

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.037   मलैक् कॊळ् आऩै मयक्किय  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुक्कटवूर् वीरट्टम् ; (तिरुत्तलम् अरुळ्तरु मलर्क्कुऴल्मिऩ्ऩम्मै उटऩुऱै अरुळ्मिकु पिरमपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मलैक् कॊळ् आऩै मयक्किय वल्विऩै
निलैक्कॊळ् आऩै निऩैप्पुऱु, नॆञ्चमे!
कॊलैक् कै याऩैयुम् कॊऩ्ऱिटुम् आतलाल्,
कलैक् कैयाऩै कण्टीर्-कटवूररे.

[1]
वॆळ्ळि माल्वरै पोल्वतु ओर् आऩैयार्;
उळ्ळ आऱु ऎऩै उळ् पुकुम् आऩैयार्;
कॊळ्ळम् आकिय कोयिलुळ् आऩैयार्;
कळ्ळ आऩैकण्टीर्- कटवूररे.

[2]
ञाऩम् आकिय नऩ्कु उणर् आऩैयार्;
ऊऩै वेव उरुक्किय आऩैयार्;
वेऩल् आऩै उरित्तु उमै अञ्चवे,
काऩ आऩैकण्टीर्-कटवूररे.

[3]
आलम् उण्टु अऴकु आयतु ओर् आऩैयार्;
नीलमेऩि नॆटुम् पळिङ्कु आऩैयार्;
कोलम् आय कॊऴुञ् चुटर् आऩैयार्;
काऩ आऩैकण्टीर्-कटवूररे.

[4]
अळित्त आऩ् अञ्चुम् आटिय आऩैयार्;
वॆळुत्त नीळ्कॊटि एऱु उटै आऩैयार्
ऎळित्त वेऴत्तै ऎळ्कुवित्त आऩैयार्;
कळित्त आऩैकण्टीर्-कटवूररे.

[5]
विटुत्त माल्वरै विण् उऱ आऩैयार्;
तॊटुत्त माल्वरै तूयतु ओर् आऩैयार्;
कटुत्त कालऩैक् काय्न्ततु ओर् आऩैयार्;
कटुत्त आऩैकण्टीर्-कटवूररे.

[6]
मण् उळारै मयक्कु उऱुम् आऩैयार्;
ऎण् उळार् पलर् एत्तिटुम् आऩैयार्;
विण् उळार् पलरुम्(म्) अऱि आऩैयार्;
कण्णुळ् आऩैकण्टीर्-कटवूररे.

[7]
चिऩक्कुम् चॆम्पवळत्तिरळ् आऩैयार्;
मऩक्कुम् वल्विऩै तीर्त्तिटुम् आऩैयार्;
अऩैक्कुम् अऩ्पु उटैयार् मऩत्तु आऩैयार्;
कऩैक्कुम् आऩैकण्टीर्-कटवूररे.

[8]
वेतम् आकिय वॆञ् चुटर् आऩैयार्;
नीतियाल् निलऩ् आकिय आऩैयार्;
ओति ऊऴि तॆरिन्तु उणर् आऩैयार्;
कातल् आऩैकण्टीर्-कटवूररे.

[9]
नीण्ट मालॊटु नाऩ्मुकऩ्ताऩुम् आय्,
काण्टुम् ऎऩ्ऱु पुक्कार्कळ् इरुवरुम्
आण्ट आर् अऴल् आकिय आऩैयार्;
काण्टल् आऩैकण्टीर्-कटवूररे.

[10]
अटुत्तु वन्त इलङ्कैयर् मऩ्ऩऩै
ऎटुत्त तोळ्कळ् इऱ नॆरित्त आऩैयार्;
कटुत्त कालऩैक् काय्न्ततु ओर् आऩैयार्;
कटुक्कै आऩैकण्टीर्-कटवूररे.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.038   कुऴै कॊळ् कातिऩर्, कोवण  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुक्कटवूर् मयाऩम् ; (तिरुत्तलम् अरुळ्तरु मलर्क्कुऴल्मिऩ्ऩम्मै उटऩुऱै अरुळ्मिकु पिरमपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
कुऴै कॊळ् कातिऩर्, कोवण आटैयर्,
उऴैयर्ताम्-कटवूरिऩ् मयाऩत्तार्;
पऴैय तम् अटियार् चॆय्युम् पावमुम्
पिऴैयुम् तीर्प्पर्, पॆरुमाऩ् अटिकळे.

[1]
उऩ्ऩि वाऩवर् ओतिय चिन्तैयिल्
कऩ्ऩल्, तेऩ् कटवूरिऩ् मयाऩत्तार्;
तऩ्ऩै नोक्कित् तॊऴुतु ऎऴुवार्क्कु ऎलाम्
पिऩ्ऩै ऎऩ्ऩार्, पॆरुमाऩ् अटिकळे.

[2]
चूलम् एन्तुवर्, तोल् उटै आटैयर्,
आलम् उण्टु अमुते मिकत् तेक्कुवर्,
कालकालर्-कटवूर् मयाऩत्तार्;
मालै मार्पर्, पॆरुमाऩ् अटिकळे.

[3]
इऱैवऩार्, इमैयोर् तॊऴु पैङ्कऴल्
मऱवऩार्-कटवूरिऩ् मयाऩत्तार्;
अऱवऩार्, अटियार् अटियार् तङ्कळ्
पिऱवि तीर्प्पर्, पॆरुमाऩ् अटिकळे.

[4]
कत्तु काळि कतम् तणिवित्तवर्,
मत्तर्ताम्-कटवूरिऩ् मयाऩत्तार्;
ऒत्तु ऒव्वातऩ चॆय्तु उऴल्वार्, ऒरु
पित्तर्काणुम्, पॆरुमाऩ् अटिकळे.

[5]
ऎरि कॊळ् मेऩि इळम्पिऱै वैत्तवर्,
करियर्ताम्-कटवूरिऩ् मयाऩत्तार्;
अरियर्, अण्टत्तु उळोर् अयऩ् मालुक्कुम्;
पॆरियर्काणुम्, पॆरुमाऩ् अटिकळे.

[6]
अणङ्कु पाकत्तर्, आरण नाल्मऱै
कणङ्कळ् चेर् कटवूरिऩ् मयाऩत्तार्;
वणङ्कुवार् इटर् तीर्प्पर्, मयक्कु उऱुम्
पिणम् कॊळ् काटर् - पॆरुमाऩ् अटिकळे.

[7]
अरवु कैयिऩर्, आति पुराणऩार्-
मरवु चेर् कटवूरिऩ् मयाऩत्तार्;
परवुवार् इटर् तीर्प्पर्, पणि कॊळ्वर्,
पिरमऩ् माऱ्‌कुम् पॆरुमाऩ् अटिकळे.

[8]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.028   पॊटि आर् मेऩियऩे! पुरि  
पण् - नट्टराकम्   (तिरुत्तलम् तिरुक्कटवूर् वीरट्टम् ; (तिरुत्तलम् अरुळ्तरु अपिरामियम्मै उटऩुऱै अरुळ्मिकु अमिर्तकटेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पॊटि आर् मेऩियऩे! पुरि नूल् ऒरुपाल् पॊरुन्त,
वटि आर् मू इलै वेल्, वळर् कङ्कै इऩ् मङ्कैयॊटुम्,
कटि आर् कॊऩ्ऱैयऩे! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
अटिकेळ्! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[1]
पिऱै आरुम् चटैयाय्! पिरमऩ् तलैयिल् पलि कॊळ्
मऱै आर् वाऩवऩे! मऱैयिऩ् पॊरुळ् आऩवऩे!
कऱै आरुम् मिटऱ्‌ऱाय्! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
इऱैवा! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[2]
अऩ्ऱु आलिऩ्(ऩ्) निऴल् कीऴ् अऱम् नाल्वर्क्कु अरुळ् पुरिन्तु,
कॊऩ्ऱाय्, कालऩ्; उयिर् कॊटुत्ताय्, मऱैयोऩुक्कु; माऩ्
कऩ्ऱु आरुम् करवा! कटवूर्त् तिरु वीरट्टत्तुळ्
ऎऩ् तातै! पॆरुमाऩ्! ऎऩक्कु आर् तुणै, नी अलते? .

[3]
पोर् आरुम् करियिऩ्(ऩ्) उरि पोर्त्तुप् पॊऩ् मेऩियिऩ् मेल्,
वार् आरुम् मुलैयाळ् ऒरुपाकम् मकिऴ्न्तवऩे!
कार् आरुम् मिटऱ्‌ऱाय्! कटवूर् तऩुळ् वीरट्टाऩत्तु
आरा ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[4]
मै आर् कण्टत्तिऩाय्! मतमा उरि पोर्त्तवऩे!
पॊय्यातु ऎऩ् उयिरुळ् पुकुन्ताय्! इऩ्ऩम् पोन्तु अऱियाय्!
कै आर् आटु अरवा! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
ऐया! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[5]
मण्, नीर्, ती, वॆळि, काल्, वरु पूतङ्कळ् आकि, मऱ्‌ऱुम्
पॆण्णோटु आण् अलियाय्, पिऱवा उरु आऩवऩे!
कण् आरुम् मणिये! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
अण्णा! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[6]
ऎरि आर् पुऩ्चटै मेल् इळ नाकम् अणिन्तवऩे!
नरि आरुम् चुटलै नकु वॆण् तलै कॊण्टवऩे!
करि आर् ईर् उरियाय्! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
अरियाय्! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[7]
वेऱा उऩ् अटियेऩ्, विळङ्कुम् कुऴैक् कातु उटैयाय्!
तेऱेऩ्, उऩ्ऩै अल्लाल्; चिवऩे! ऎऩ् चॆऴुञ्चुटरे!
काऱु आर् वॆण्मरुप्पा! कटवूर्त् तिरु वीरट्टत्तुळ्
आऱु आर् चॆञ्चटैयाय्! ऎऩक्कु आर् तुणै, नी अलते? .

[8]
अयऩोटु अऩ्ऱु अरियुम्(म्) अटियुम् मुटि काण्पु अरिय
पयऩे! ऎम् परऩे! परम् आय परञ्चुटरे!
कयम् आरुम् चटैयाय्! कटवूर्त् तिरु वीरट्टत्तुळ्
अयऩे! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[9]
कार् आरुम् पॊऴिल् चूऴ् कटवूर्त् तिरु वीरट्टत्तुळ्
एर् आरुम्(म्) इऱैयैत् तुणैया ऎऴिल् नावलर्कोऩ्-
आरूरऩ्(ऩ्) अटियाऩ्, अटित्तॊण्टऩ्-उरैत्त तमिऴ्
पारोर् एत्त वल्लार् परलोकत्तु इरुप्पारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.053   मरु आर् कॊऩ्ऱै मति  
पण् - पऴम्पञ्चुरम्   (तिरुत्तलम् तिरुक्कटवूर् मयाऩम् ; (तिरुत्तलम् अरुळ्तरु मलर्क्कुऴल्मिऩ्ऩम्मै उटऩुऱै अरुळ्मिकु पिरमपुरीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मरु आर् कॊऩ्ऱै मति चूटि, माणिक्कत्तिऩ् मलै पोल
वरुवार्, विटै मेल् मातोटु मकिऴ्न्तु पूतप्पटै चूऴ;
तिरुमाल्, पिरमऩ्, इन्तिरऱ्‌कुम्, तेवर्, नाकर्, ताऩवर्क्कुम्,
पॆरुमाऩ्-कटवूर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[1]
विण्णோर् तलैवर्; वॆण् पुरिनूल् मार्पर्; वेतकीतत्तर्;
कण् आर् नुतलर्; नकुतलैयर्; कालकालर्; कटवूरर्;
ऎण्णार् पुरम् मूऩ्ऱु ऎरिचॆय्त इऱैवर्; उमै ओर् ऒरुपाकम्,
पॆण् आण् आवर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[2]
कायुम् पुलियिऩ् अतळ् उटैयर्; कण्टर्; ऎण्तोळ् कटवूरर्;
तायुम् तन्तै, पल् उयिर्क्कुम्, तामे आऩ तलैवऩार्;
पायुम् विटै ऒऩ्ऱु अतु एऱिप् पलि तेर्न्तु उण्णुम् परमेट्टि
पेय्कळ् वाऴुम् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[3]
नऱै चेर् मलर् ऐङ्कणै याऩै नयऩत् तीयाल् पॊटि चॆय्त
इऱैयार् आवर्; ऎल्लार्क्कुम् इल्लै ऎऩ्ऩातु अरुळ् चॆय्वार्;
पऱै आर् मुऴवम् पाट्टोटु पयिलुम् तॊण्टर् पयिल् कटवूर्प्
पिऱै आर् चटैयार् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[4]
कॊत्तु आर् कॊऩ्ऱै मति चूटि, कोळ् नाकङ्कळ् पूण् आक,
मत्त याऩै उरि पोर्त्तु, मरुप्पुम् आमैत् तालियार्;
पत्ति चॆय्तु पारिटङ्कळ् पाटि आटप् पलि कॊळ्ळुम्
पित्तर् कटवूर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[5]
तुणि वार् कीळुम् कोवणमुम् तुतैन्तु, चुटलैप् पॊटि अणिन्तु,
पणि मेल् इट्ट पाचुपतर्; पञ्चवटि मार्पिऩर्; कटवूर्त्
तिणिवु आर् कुऴैयार्; पुरम् मूऩ्ऱुम् तीवाय्प् पटुत्त चेवकऩार्;
पिणि वार् चटैयार् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[6]
कार् आर् कटलिऩ् नञ्चु उण्ट कण्टर्; कटवूर् उऱै वाणर्;
तेर् आर् अरक्कऩ् पोय् वीऴ्न्तु चितैय विरलाल् ऊऩ्ऱिऩार्;
ऊर् ताऩ् आवतु, उलकु एऴुम् उटैयार्क्कु ऒऱ्‌ऱियूर्, आरूर्;
पेर् आयिरवर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[7]
वाटा मुलैयाळ् तऩ्ऩोटुम् मकिऴ्न्तु, काऩिल् वेटुवऩाय्क्
कोटु आर् केऴल् पिऩ् चॆऩ्ऱु, कुऱुकि, विचयऩ् तवम् अऴित्तु,
नाटा वण्णम् चॆरुच् चॆय्तु, आव नाऴि निलै अरुळ् चॆय्
पीटु आर् चटैयार् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[8]
वेऴम् उरिप्पर्; मऴुवाळर्; वेळ्वि अऴिप्पर्; चिरम् अऱुप्पर्;
आऴि अळिप्पर्, अरितऩक्कु; आऩ् अञ्चु उकप्पर्; अऱम् उरैप्पर्;
एऴैत् तलैवर्; कटवूरिल् इऱैवर्; चिऱु माऩ्मऱिक् कैयर्;
पेऴैच् चटैयर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[9]
माटम् मल्कु कटवूरिल् मऱैयोर् एत्तुम् मयाऩत्तु,
पीटै तीर अटियारुक्कु अरुळुम् पॆरुमाऩ् अटिकळ् चीर्
नाटि, नावल् आरूरऩ् नम्पि चॊऩ्ऩ नल्-तमिऴ्कळ्
पाटुम् अटियार्, केट्पार् मेल्, पावम् आऩ पऱैयुमे.

[10]
Back to Top

This page was last modified on Sun, 09 Mar 2025 21:46:14 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list column name thalam lang hindi string value %E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%81%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AE%9F%E0%AE%B5%E0%AF%82%E0%AE%B0%E0%AF%8D