சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Hebrew   Korean  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.084   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पुऩैयुम् विरिकॊऩ्ऱैक् कटवुळ्, पुऩल्
பண் - कुऱिञ्चि   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=oCWjnKbTyZw
2.116   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कूऩल् तिङ्कळ् कुऱुङ्कण्णि काऩ्ऱ(न्)
பண் - चॆव्वऴि   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=Y6doJGVjkEM
4.071   तिरुनावुक्करचर्   तेवारम्   मऩैवि ताय् तन्तै मक्कळ्
பண் - तिरुनेरिचै   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=-RAZYkaFjcM
4.103   तिरुनावुक्करचर्   तेवारम्   वटिवु उटै मामलैमङ्कै पङ्का!
பண் - तिरुविरुत्तम्   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
Audio: https://www.youtube.com/watch?v=MMUx_48xcZA
5.083   तिरुनावुक्करचर्   तेवारम्   पाणत्ताल् मतिल् मूऩ्ऱुम् ऎरित्तवऩ्;
பண் - तिरुक्कुऱुन्तॊकै   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=bTyC-7PmnsI
6.022   तिरुनावुक्करचर्   तेवारम्   पारार् परवुम् पऴऩत्ताऩै, परुप्पतत्ताऩै,
பண் - तिरुत्ताण्टकम्   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=mbK6F7eIxSY
7.046   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   पत्तु ऊर् पुक्कु, इरन्तु,
பண் - कॊल्लिक्कौवाणम्   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) कायारोकणेचुवरर् नीलायताट्चियम्मै)
Audio: https://www.youtube.com/watch?v=P-LoRs-kJuE
7.101   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   पॊऩ् आम् इतऴि विरै
பண் -   (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) )

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.084   पुऩैयुम् विरिकॊऩ्ऱैक् कटवुळ्, पुऩल्  
पण् - कुऱिञ्चि   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पुऩैयुम् विरिकॊऩ्ऱैक् कटवुळ्, पुऩल् पाय
नऩैयुम् चटैमेल् ओर् नकुवॆण् तलै चूटि,
विऩै इल् अटियार्कळ् वितियाल् वऴिपट्टु,
कऩैयुम् कटल् नाकैक्कारोणत्ताऩे.

[1]
पॆण् आण् ऎऩ निऩ्ऱ पॆम्माऩ्, पिऱैच् चॆऩ्ऩि
अण्णामलै नाटऩ्, आरूर् उऱै अम्माऩ्-
मण् आर् मुऴवु ओवा माटम् नॆटुवीतिक्
कण् आर् कटल् नाकैक्कारोणत्ताऩे.

[2]
पारोर् तॊऴ, विण्णோर् पणिय, मतिल्मूऩ्ऱुम्
आरार् अऴलूट्टि, अटियार्क्कु अरुळ् चॆय्ताऩ्;
तेर् आर् विऴवु ओवाच् चॆल्वऩ्-तिरै चूऴ्न्त
कार् आर् कटल् नाकैक्कारोणत्ताऩे.

[3]
मॊऴि चूऴ् मऱै पाटि, मुतिरुम् चटैतऩ्मेल्
अऴि चूऴ् पुऩल् एऱ्‌ऱ अण्णल् अणिआय
पऴि चूऴ्विलर् आय पत्तर् पणिन्तु एत्त,
कऴि चूऴ् कटल् नाकैक्कारोणत्ताऩे.

[4]
आणुम् पॆण्णुम् आय् अटियार्क्कु अरुळ् नल्कि,
चेण् निऩ्ऱवर्क्कु इऩ्ऩम् चिन्तैचॆय वल्लाऩ्-
पेणि वऴिपाटु पिरियातु ऎऴुम् तॊण्टर्
काणुम् कटल् नाकैक्कारोणत्ताऩे.

[5]
एऩत्तु ऎयिऱोटुम् अरवम् मॆय् पूण्टु,
वाऩत्तु इळन्तिङ्कळ् वळरुम् चटै अण्णल्
ञाऩत् तुऱै वल्लार् नाळुम् पणिन्तु एत्त,
काऩल् कटल् नाकैक्कारोणत्ताऩे.

[6]
अरै आर् अऴल्नाकम् अक्कोटु अचैत्तिट्टु,
विरै आर् वरैमार्पिऩ् वॆण् नीऱु अणि अण्णल्
वरै आर्वऩ पोल वळरुम् वङ्कङ्कळ्
करै आर् कटल् नाकैक्कारोणत्ताऩे.

[7]
वलम् कॊळ् पुकऴ् पेणि, वरैयाल् उयर् तिण्तोळ्
इलङ्कैक्कु इऱै वाट अटर्त्तु, अङ्कु अरुळ्चॆय्ताऩ्-
पलम् कॊळ् पुकऴ् मण्णिल् पत्तर् पणिन्तु एत्त,
कलम् कॊळ् कटल् नाकैक्कारोणत्ताऩे.

[8]
तिरुमाल् अटि वीऴ, तिचै नाऩ्मुकऩ् एत्त,
पॆरुमाऩ् ऎऩ निऩ्ऱ पॆम्माऩ्; पिऱैच् चॆऩ्ऩिच्
चॆरु माल्विटै ऊरुम् चॆल्वऩ्-तिरै चूऴ्न्त
करुमाल् कटल् नाकैक्कारोणत्ताऩे.

[9]
नल्लार् अऱम् चॊल्ल, पॊल्लार् पुऱम्कूऱ,
अल्लार् अलर् तूऱ्‌ऱ, अटियार्क्कु अरुळ्चॆय्वाऩ्;
पल् आर् तलैमालै अणिवाऩ्-पणिन्तु एत्त,
कल् आर् कटल् नाकैक्कारोणत्ताऩे.

[10]
करै आर् कटल् नाकैक्कारोणम् मेय
नरै आर् विटैयाऩै नविलुम् चम्पन्तऩ्
उरै आर् तमिऴ्मालै पाटुम् अवर् ऎल्लाम्
करैया उरु आकिक् कलि वाऩ् अटैवारे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.116   कूऩल् तिङ्कळ् कुऱुङ्कण्णि काऩ्ऱ(न्)  
पण् - चॆव्वऴि   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
कूऩल् तिङ्कळ् कुऱुङ्कण्णि काऩ्ऱ(न्) नॆटु वॆण् निला,
वेऩल् पूत्त(म्) मराम् कोतैयोटुम् विरावुम् चटै,
वाऩ नाटऩ्, अमरर् पॆरुमाऱ्‌कु इटम् आवतु
काऩल् वेलि कऴि चूऴ् कटल् नाकैक्कारोणमे.

[1]
विलङ्कल् ऒऩ्ऱु चिलैया मतिल् मूऩ्ऱु उटऩ् वीट्टिऩाऩ्,
इलङ्कु कण्टत्तु ऎऴिल् आमै पूण्टाऱ्‌कु इटम् आवतु
मलङ्कि ओङ्कि(व्) वरु वॆण्तिरै मल्किय माल्कटल्
कलङ्कल् ओतम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[2]
वॆऱि कॊळ् आरुम् कटल् कैतै, नॆय्तल्, विरि
पूम्पॊऴिल्
मुऱि कॊळ् ञाऴल्, मुटप्पुऩ्ऩै, मुल्लै(म्)मुकै,
वॆण्मलर्,
नऱै कॊळ् कॊऩ्ऱै(न्), नयन्तु ओङ्कु नातऱ्‌कु इटम्
आवतु
कऱै कॊळ् ओतम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[3]
वण्टु पाट(व्) वळर् कॊऩ्ऱै, मालै(म्) मतियोटु
उटऩ्
कॊण्ट कोलम्, कुळिर्कङ्कै तङ्कुम् कुरुळ्कुञ्चियु
उण्टुपोलुम् ऎऩ वैत्तु उकन्त(व्) ऒरुवऱ्‌कु इटम्
कण्टल् वेलि कऴि चूऴ् कटल् नाकैक्कारोणमे.

[4]
वार् कॊळ् कोलम् मुलै मङ्कै नल्लार् मकिऴ्न्तु
एत्तवे,
नीर् कॊळ् कोलच् चटै नॆटु वॆण् तिङ्कळ् निकऴ्वु
ऎय्तवे,
पोर् कॊळ् चूलप्पटै पुल्कु कैयार्क्कु इटम् आवतु
कार् कॊळ् ओतम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[5]
विटै अतु एऱि(व्) विट अरवु अचैत्त विकिर्तर् अवर्,
पटै कॊळ् पूतम्पल आटुम् परम् आयवर्,
उटै कॊळ् वेङ्कै उरि तोल् उटैयार्क्कु इटम्
आवतु
कटै कॊळ् चॆल्वम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[6]
पॊय्तु वाऴ्वु आर् मऩम् पाऴ्पटुक्कुम् मलर्प् पूचऩै
चॆय्तु वाऴ्वार्, चिवऩ् चेवटिक्के चॆलुम् चिन्तैयार्,
ऎय्त वाऴ्वार्; ऎऴिल् नक्कर्; ऎम्माऱ्‌कु इटम् आवतु
कैतल् वेलि कऴि चूऴ् कटल् नाकैक्कारोणमे.

[7]
पत्तु इरट्टि तिरळ् तोळ् उटैयाऩ् मुटिपत्तु इऱ,
अत्तु इरट्टि, विरलाल् अटर्त्तार्क्कु इटम् आवतु
मैत् तिरट्टि(व्) वरु वॆण्तिरै मल्किय माल्कटल्
कत्तु इरट्टुम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[8]
नल्ल पोतिल्(ल्) उऱैवाऩुम्, मालुम्, नटुक्कत्तिऩाल्,
अल्लर्, आवर् ऎऩ निऩ्ऱ पॆम्माऱ्‌कु इटम् आवतु
मल्लल् ओङ्कि(व्) वरु वॆण्तिरै मल्किय माल्कटल्
कल्लल् ओतम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[9]
उयर्न्त पोतिऩ्(ऩ्) उरुमत्तु उटै विट्टु
उऴल्वार्कळुम्,
पॆयर्त्त मण्टै इटु पिण्टमा उण्टु उऴल्वार्कळुम्,
नयन्तु काणा वकै निऩ्ऱ नातर्क्कु इटम् आवतु
कयम् कॊळ् ओतम् कऴि चूऴ् कटल् नाकैक्कारोणमे.

[10]
मल्कु तण् पूम् पुऩल् वाय्न्तु ऒऴुकुम् वयल् काऴियाऩ्
नल्ल केळ्वित् तमिऴ् ञाऩचम्पन्तऩ् नल्लार्कळ् मुऩ्
वल्ल आऱे पुऩैन्तु एत्तुम् कारोणत्तु वण् तमिऴ्
चॊल्लुवार्क्कुम् इवै केट्पवर्क्कुम् तुयर् इल्लैये.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.071   मऩैवि ताय् तन्तै मक्कळ्  
पण् - तिरुनेरिचै   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मऩैवि ताय् तन्तै मक्कळ् मऱ्‌ऱु उळ् चुऱ्‌ऱम् ऎऩ्ऩुम्
विऩैयुळे विऴुन्तु, अऴुन्ति, वेतऩैक्कु इटम् आकाते,
कऩैयुम् मा कटल् चूऴ् नाकै मऩ्ऩु कारोणत्ताऩै
निऩैयुमा वल्लीर् आकिल् उय्यल् आम्-नॆञ्चिऩीरे!

[1]
वैयऩै, वैयम् उण्ट माल् अङ्कम् तोळ्मेल् कॊण्ट
चॆय्यऩै, चॆय्य पोतिल्-तिचै मुकऩ् चिरम् ऒऩ्ऱु एन्तुम्
कैयऩै, कटल् चूऴ् नाकैक् कारोणम् कोयिल् कॊण्ट
ऐयऩै, निऩैन्त नॆञ्चे! अम्म, नाम् उय्न्त आऱे!

[2]
निरुत्तऩै, निमलऩ् तऩ्ऩै, नीळ् निलम् विण्णिऩ् मिक्क
विरुत्तऩै, वेतवित्तै, विळै पॊरुळ् मूलम् आऩ
करुत्तऩै, कटल् चूऴ् नाकैक् कारोणम् कोयिल् कॊण्ट
ऒरुत्तऩै, उणर्तलाल् नाम् उय्न्तवा!-नॆञ्चिऩीरे!

[3]
मण् तऩै इरन्तु कॊण्ट मायऩोटु अचुरर् वाऩोर्
तॆण् तिरै कटैय वन्त तीविटम् तऩ्ऩै उण्ट
कण्टऩै, कटल् चूऴ् नाकैक् कारोणम् कोयिल् कॊण्ट
अण्टऩै, निऩैन्त नॆञ्चे! अम्म, नाम् उय्न्त आऱे!

[4]
निऱै पुऩल् अणिन्त चॆऩ्ऩि नीळ् निला, अरवम्, चूटि,
मऱै ऒलि पाटि, आटल् मयाऩत्तु मकिऴ्न्त मैन्तऩ्,
कऱै मलि कटल् चूऴ् नाकैक् कारोणम् कोयिल् कॊण्ट
इऱैवऩै, नाळुम् एत्त इटुम्पै पोय् इऩ्पम् आमे.

[5]
वॆम् पऩैक् करुङ्कै याऩै वॆरुव अऩ्ऱु उरिवै पोर्त्त
कम्पऩै, कालऱ्‌ काय्न्त कालऩै, ञालम् एत्तुम्
उम्पऩै, उम्पर् कोऩै, नाकैक् कारोणम् मेय
चॆम् पॊऩै, निऩैन्त नॆञ्चे! तिण्णम्, नाम् उय्न्त आऱे!

[6]
वॆङ् कटुङ् काऩत्तु एऴै तऩ्ऩॊटुम् वेटऩाय्च् चॆऩ्ऱु
अङ्कु अमर् मलैन्तु पार्त्तऱ्‌कु अटु चरम् अरुळिऩाऩै,
मङ्कैमार् आटल् ओवा मऩ्ऩु कारोणत्ताऩै,
कङ्कुलुम् पकलुम् काणप् पॆऱ्‌ऱु नाम् कळित्त आऱे!

[7]
तॆऱ्‌ऱिऩर् पुरङ्कळ् मूऩ्ऱुम् तीयिऩिल् विऴ ओर् अम्पाल्
चॆऱ्‌ऱ वॆञ्चिलैयर्; वञ्चर् चिन्तैयुळ् चेर्वु इलातार्
कऱ्‌ऱवर् पयिलुम् नाकैक् कारोणम् करुति एत्तप्-
पॆऱ्‌ऱवर् पिऱन्तार्; मऱ्‌ऱुप् पिऱन्तवर् पिऱन्तिलारे!

[8]
करु मलि कटल् चूऴ् नाकैक् कारोणर् कमल पातत्तु
ऒरुविरल् नुतिक्कु निल्लातु ऒण् तिऱल् अरक्कऩ् उक्काऩ्;
इरु तिऱ मङ्कैमारोटु ऎम्पिराऩ् चॆम्पॊऩ् आकम्
तिरुवटि तरित्तु निऱ्‌क, तिण्णम्, नाम् उय्न्तआऱे!

[9]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.103   वटिवु उटै मामलैमङ्कै पङ्का!  
पण् - तिरुविरुत्तम्   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु करुम्पऩैयाळम्मै उटऩुऱै अरुळ्मिकु मुल्लैवऩेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
वटिवु उटै मामलैमङ्कै पङ्का! कङ्कै वार्चटैयाय्!
कटि कमऴ् चोलै चुलवु कटल् नाकैक्कारोणऩे!
पिटि मतवारणम् पेणुम् तुरकम् निऱ्‌क, पॆरिय
इटि कुरल् वॆळ् ऎरुतु एऱुम् इतु ऎऩ्ऩैकॊल्? ऎम् इऱैये!

[1]
कऱ्‌ऱार् पयिल् कटल् नाकैक्कारोणत्तु ऎम् कण्णुतले!
विल्-ताङ्किय करम् वेल् नॆटुङ्कण्णि वियऩ् करमे;
नल्-ताळ् नॆटुञ् चिलै नाण् वलित्त(क्) करम् निऩ् करमे;
चॆऱ्‌ऱार् पुरम् चॆऱ्‌ऱ चेवकम् ऎऩ्ऩै कॊल्? चॆप्पुमिऩे!

[2]
तू मॆऩ् मलर्क्कणै कोत्तुत् तीवेळ्वि तॊऴिल् पटुत्त
कामऩ् पॊटिपटक् काय्न्त कटल् नाकैक्कारोण! निऩ्
नामम् परवि, नमच्चिवाय ऎऩ्ऩुम् अञ्चु ऎऴुत्तुम्
चाम् अऩ्ऱु उरैक्कत् तरुति कण्टाय्, ऎङ्कळ् चङ्करऩे!

[3]
पऴिवऴि ओटिय पाविप् पऱि तलैक् कुण्टर् तङ्कळ्
मॊऴिवऴि ओटिमुटिवेऩ्; मुटियामैक् कात्तुक् कॊण्टाय्;
कऴिवऴि ओतम् उलवु कटल् नाकैक्कारोण! ऎऩ्
वऴिवऴि आळ् आकुम् वण्णम् अरुळ्, ऎङ्कळ् वाऩवऩे!

[4]
चॆन्तुवर् वाय्क् करुङ्कण् इणै वॆण् नकैत् तेमॊऴियार्
वन्तु, वलम् चॆय्तु, मा नटम् आट, मलिन्त चॆल्वक्
कन्तम् मलि पॊऴिल् चूऴ् कटल् नाकैक्कारोणम् ऎऩ्ऱुम्
चिन्तै चॆय्वारैप् पिरियातु इरुक्कुम्, तिरुमङ्कैये.

[5]
पऩै पुरै कैम् मतयाऩै उरित्त परञ्चुटरे!
कऩैकटल् चूऴ्तरु नाकैक्कारोणत्तु ऎम् कण्णुतले!-
मऩै तुऱन्तु अल् उणा वल् अमण्कुण्टर् मयक्कै नीक्कि
ऎऩै निऩैन्तु आट्कॊण्टाय्क्कु ऎऩ्, इऩि याऩ् चॆयुम् इच्चैकळे?

[6]
चीर् मलि चॆल्वम् पॆरितु उटैय चॆम्पॊऩ् मा मलैये!
कार् मलि चोलै चुलवु कटल् नाकैक्कारोणऩे!-
वार् मलि मॆऩ् मुलैयार् पलि वन्तु इटच् चॆऩ्ऱु इरन्तु,
ऊर् मलि पिच्चै कॊण्टु उण्पतु मातिमैयो? उरैये!

[7]
वङ्कम् मलि कटल् नाकैक्कारोणत्तु ऎम् वाऩवऩे!
ऎङ्कळ् पॆरुमाऩ्! ओर् विण्णप्पम् उण्टु; अतु केट्टु अरुळीर्:
कङ्कै चटैयुळ् करन्ताय्; अक् कळ्ळत्तै मॆळ्ळ उमै-
नङ्कै अऱियिऩ् पॊल्लातु कण्टाय्, ऎङ्कळ् नायकऩे!

[8]
करुन्तटङ् कण्णियुम् ताऩुम् कटल् नाकैक्कारोणत्ताऩ्
इरुन्त तिरुमलै ऎऩ्ऱु इऱैञ्चातु अऩ्ऱु ऎटुक्कल् उऱ्‌ऱाऩ्
पॆरुन् तलैपत्तुम् इरुपतु तोळुम् पितिर्न्तु अलऱ
इरुन्तु अरुळिच् चॆय्तते; मऱ्‌ऱुच् चॆय्तिलऩ् ऎम् इऱैये.

[9]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
5.083   पाणत्ताल् मतिल् मूऩ्ऱुम् ऎरित्तवऩ्;  
पण् - तिरुक्कुऱुन्तॊकै   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पाणत्ताल् मतिल् मूऩ्ऱुम् ऎरित्तवऩ्;
पूणत् ताऩ् अरवु आमै पॊऱुत्तवऩ्;
काणत् ताऩ् इऩियाऩ् कटल् नाकैक्का-
रोणत्ताऩ् ऎऩ, नम् विऩै ओयुमे.

[1]
वण्टु अलम्पिय वार्चटै ईचऩै,
विण्तलम् पणिन्तु एत्तुम् विकिर्तऩै,
कण्टल् अम् कमऴ् नाकैक्कारोणऩै,
कण्टलुम्, विऩै आऩ कऴलुमे.

[2]
पुऩैयुम् मा मलर् कॊण्टु, पुरिचटै
नऩैयुम् मा मलर् चूटिय नम्पऩै,
कऩैयुम् वार्कटल् नाकैक्कारोणऩै,
निऩैयवे, विऩै आयिऩ नीङ्कुमे.

[3]
कॊल्लै माल्विटै एऱिय कोविऩै,
ऎल्लि मानटम् आटुम् इऱैवऩै,
कल्लिऩ् आर् मतिल् नाकैक्कारोणऩै,
चॊल्लवे, विऩै आऩवै चोरुमे.

[4]
मॆय्यऩै, विटै ऊर्तियै, वॆण्मऴुक्
कैयऩै, कटल् नाकैक्कारोणऩै,
मै अऩुक्किय कण्टऩै, वाऩवर्
ऐयऩै, तॊऴुवार्क्कु अल्लल् इल्लैये.

[5]
अलङ्कल् चेर् चटै आतिपुराणऩै,
विलङ्कल् मॆल्लियल् पाकम् विरुप्पऩै,
कलङ्कळ् चेर् कटल् नाकैक्कारोणऩै,
वलम् कॊळ्वार् विऩै आयिऩ मायुमे.

[6]
चिऩम् कॊळ् माल्करि चीऱिय एऱिऩै,
इऩम् कॊळ् वाऩवर् एत्तिय ईचऩै,
कऩम् कॊळ् मा मतिल् नाकैक्कारोणऩै,
मऩम् कॊळ्वार् विऩै आयिऩ मायुमे.

[7]
अन्तम् इल् पुकऴ् आयिऴैयार् पणिन्तु,
ऎन्तै! ईचऩ्! ऎऩ्ऱु एत्तुम् इऱैवऩै,
कन्त वार् पॊऴिल् नाकैक्कारोणऩै,
चिन्तै चॆय्यक् कॆटुम्, तुयर्; तिण्णमे.

[8]
करुवऩै, कटल् नाकैक्कारोणऩै,
इरुवरुक्कु अऱिवु ऒण्णा इऱैवऩै,
ऒरुवऩै, उणरार् पुरम्मूऩ्ऱु ऎय्त
चॆरुवऩै, तॊऴत् तीविऩै तीरुमे.

[9]
कटल् कऴि तऴि नाकैक्कारोणऩ् तऩ्,
वटवरै ऎटुत्तु आर्त्त अरक्कऩै
अटर ऊऩ्ऱिय, पातम् अणैतर,
तॊटर अञ्चुम्, तुयक्कु अऱुम् कालऩे.

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
6.022   पारार् परवुम् पऴऩत्ताऩै, परुप्पतत्ताऩै,  
पण् - तिरुत्ताण्टकम्   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पारार् परवुम् पऴऩत्ताऩै, परुप्पतत्ताऩै, पैञ्ञीलियाऩै,
चीरार् चॆऴुम् पवळक्कुऩ्ऱु ऒप्पाऩै, तिकऴुम् तिरुमुटिमेल्-तिङ्कळ् चूटिप्
पेर् आयिरम् उटैय पॆम्माऩ् तऩ्ऩै, पिऱर् तऩ्ऩैक् काट्चिक्कु अरियाऩ् तऩ्ऩै,-
कार् आर् कटल् पुटै चूऴ् अम् तण्
नाकैक्-कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[1]
विण्णோर् पॆरुमाऩै, वीरट्ट(ऩ्)ऩै, वॆण् नीऱु मॆय्क्कु अणिन्त मेऩियाऩै,
पॆण्णाऩै, आणाऩै, पेटियाऩै, पॆरुम्पऱ्‌ऱात्तण् पुलियूर् पेणिऩाऩै,
अण्णामलैयाऩै, आऩ् ऐन्तुआटुम् अणि आरूर् वीऱ्‌ऱिरुन्त अम्माऩ् तऩ्ऩै,
कण् आर् कटल् पुटै चूऴ् अम् तण्
नाकैक्-कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[2]
चिऱै आर् वरिवण्टु तेऩे पाटुम् तिरु मऱैक्काट्टु ऎन्तै चिवलोक(ऩ्)ऩै,
मऱै आऩ्ऱ वाय् मूरुम् कीऴ् वेळूरुम् वलि वलमुम् तेवूरुम् मऩ्ऩि अङ्के
उऱैवाऩै, उत्तमऩै, ऒऱ्‌ऱियूरिल् पऱ्‌ऱि आळ्किऩ्ऱ परमऩ् तऩ्ऩै,-
कऱै आर् कटल् पुटै चूऴ् अम् तण् नाकैक् कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[3]
अऩ्ऩम् आम् पॊय्कै चूऴ् अम्पराऩै, आच्चिराम(न्) नकरुम् आऩैक्कावुम्,
मुऩ्ऩमे कोयिलाक् कॊण्टाऩ् तऩ्ऩै, मू उलकुम् ताऩ् आय मूर्त्ति तऩ्ऩै,
चिऩ्ऩम् आम् पल् मलर्कळ् अऩ्ऱे चूटिच् चॆञ्चटैमेल् वॆण्मतियम् चेर्त्तिऩाऩै,-
कऩ्ऩि अम्पुऩ्ऩै चूऴ् अम् तण्
नाकैक्कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[4]
नटै उटैय नल् ऎरुतु ऒऩ्ऱु ऊर्वाऩ् तऩ्ऩै; ञाऩप् पॆरुङ्कटलै; नल्लूर् मेय,
पटै उटैय मऴुवाळ् ऒऩ्ऱु एन्तिऩाऩै; पऩ्मैये पेचुम् पटिऱऩ् तऩ्ऩै;
मटै इटैये वाळै उकळुम् पॊय्कै मरुकल् वाय्च् चोति मणि कण्ट(ऩ्)ऩै;-
कटै उटैय नॆटुमाटम् ओङ्कु नाकैक्कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[5]
पुलम् कॊळ् पून् तेऱल् वाय्प् पुकलिक् कोऩै; पूम्पुकार्क् कऱ्‌पकत्तै; पुऩ्कूर् मेय,
अलङ्कल् अम् कऴऩि चूऴ् अणि नीर्क् कङ्कै अविर् चटैमेल् आतरित्त, अम्माऩ् तऩ्ऩै;
इलङ्कु तलैमालै पाम्पु कॊण्टे, एकाचम्   इट्टु इयङ्कुम् ईचऩ् तऩ्ऩै;-
कलङ्कल् कटल् पुटै चूऴ् अम् तण्
नाकैक्कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[6]
पॊऩ् मणि अम् पूङ्कॊऩ्ऱै मालैयाऩै, पुण्णियऩै, वॆण् नीऱु पूचिऩाऩै,
चिल्मणिय मू इलैय चूलत्ताऩै, तॆऩ् चिराप्पळ्ळिच् चिवलोक(ऩ्)ऩै,
मऩ् मणियै, वाऩ् चुटलै ऊराप् पेणि वल् ऎरुतु ऒऩ्ऱु एऱुम् मऱै वल्लाऩै,-
कल् मणिकळ् वॆण् तिरै चूऴ् अम् तण्
नाकैक् कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[7]
वॆण्तलैयुम् वॆण्मऴुवुम् एन्तिऩाऩै, विरि कोवणम् अचैत्त वॆण् नीऱ्‌ऱाऩै,
पुण् तलैय माल्याऩै उरि पोर्त्ताऩै, पुण्णियऩै, वॆण् नीऱु अणिन्ताऩ् तऩ्ऩै
ऎण् तिचैयुम् ऎरि आट वल्लाऩ् तऩ्ऩै, एकम्पम् मेयाऩै, ऎम्माऩ् तऩ्ऩै,-
कण्टल् अम् कऴऩि चूऴ् अम् तण् नाकैक् कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[8]
चॊल् आर्न्त चोऱ्‌ऱुत् तुऱैयाऩ् तऩ्ऩै; तॊल्-नरकम् नऩ्नॆऱियाल्-तूर्प्पाऩ् तऩ्ऩै;
विल्लाऩै; मीयच्चूर् मेविऩाऩै, वेतियर्कळ् नाल्वर्क्कुम् वेतम् चॊल्लि,
पॊल्लातार् तम् अरणम् मूऩ्ऱुम् पॊऩ्ऱ, पॊऱि अरवम् मार्पु आरप् पूण्टाऩ् तऩ्ऩै;
कल्लालिऩ् कीऴाऩै;- कऴि चूऴ् नाकैक् कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[9]
मऩै तुऱन्त वल् अमणर् तङ्कळ् पॊय्युम्, माण्पु उरैक्कुम् मऩक् कुण्टर् तङ्कळ् पॊय्युम्,
चिऩै पॊतिन्त चीवरत्तर् तङ्कळ् पॊय्युम्, मॆय्   ऎऩ्ऱु करुताते, पोत, -नॆञ्चे!-
पऩैउरियैत् तऩ् उटलिल् पोर्त्त ऎन्तै-अवऩ् पऱ्‌ऱे पऱ्‌ऱु आकक् काणिऩ् अल्लाल्,
कऩैकटलिऩ् तॆण्कऴि चूऴ् अम् तण् नाकैक्कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे?.

[10]
नॆटियाऩुम् मलरवऩुम् नेटि आङ्के नेर्   उरुवम् काणामे चॆऩ्ऱु निऩ्ऱ
पटियाऩै, पाम्पुरमे कातलाऩै, पाम्पु अरैयोटु आर्त्त पटिऱऩ् तऩ्ऩै,
चॆटि नाऱुम् वॆण् तलैयिल् पिच्चैक्कु ऎऩ्ऱु चॆऩ्ऱाऩै, निऩ्ऱियूर् मेयाऩ् तऩ्ऩै,-
कटि नाऱु पूञ्चोलै अम् तण्
नाकैक्-कारोणत्तु ऎञ्ञाऩ्ऱुम् काणल् आमे.

[11]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.046   पत्तु ऊर् पुक्कु, इरन्तु,  
पण् - कॊल्लिक्कौवाणम्   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु नीलायताट्चियम्मै उटऩुऱै अरुळ्मिकु कायारोकणेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पत्तु ऊर् पुक्कु, इरन्तु, उण्टु, पलपतिकम् पाटि, | पावैयरैक् किऱि पेचिप् पटिऱु आटित् तिरिवीर्;
चॆत्तार् तम् ऎलुम्पु अणिन्तु चे एऱित् तिरिवीर्; | चॆल्वत्तै मऱैत्तु वैत्तीर्; ऎऩक्कु ऒरु नाळ् इरङ्कीर्;
मुत्तु आरम्, इलङ्कि-मिळिर् मणिवयिरक् कोवै-|अवै, पूणत् तन्तु अरुळि, मॆय्क्कु इऩिता नाऱुम्
कत्तूरि कमऴ् चान्तु पणित्तु अरुळ वेण्टुम् | कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[1]
वेम्पिऩॊटु तीम् करुम्पु विरवि ऎऩैत् तीऱ्‌ऱि, | विरुत्ति नाऩ् उमै वेण्ट, तुरुत्ति  पुक्कु अङ्कु इरुन्तीर्;
पाम्पिऩॊटु पटर् चटैकळ् अवै काट्टि वॆरुट्टिप् | पकट्ट नाऩ् ऒट्टुवऩो? पल    कालुम् उऴऩ्ऱेऩ्;
चेम्पिऩोटु चॆङ्कऴु नीर् तण् किटङ्किल्-तिकऴुम् |तिरु आरूर् पुक्कु इरुन्त तीवण्णर्   नीरे;
काम्पिऩॊटु नेत्तिरङ्कळ् पणित्तु अरुळ वेण्टुम् | कटल् नाकैक्कारोणम् मेवि   इरुन्तीरे! .

[2]
पूण्पतु ओर् इळ आमै; पॊरुविटै ऒऩ्ऱु एऱि,| पॊल्लात वेटम् कॊण्टु,  ऎल्लारुम् काणप्
पाण् पेचि, पटुतलैयिल् पलि कॊळ्कै तविरीर्;| पाम्पिऩॊटु पटर् चटै मेल् मति   वैत्त पण्पीर्;
वीण् पेचि मटवार् कै वॆळ्वळैकळ् कॊण्टाल्,| वॆऱ्‌पु अरैयऩ् मटप्पावै   पॊऱुक्कुमो? चॊल्लीर्
काण्पु इऩिय मणि माटम् निऱैन्त नॆटुवीतिक् | कटल् नाकैक्कारोणम् मेवि      इरुन्तीरे! .

[3]
विट्टतु ओर् चटै ताऴ, वीणै विटङ्कु आक,| वीति विटै एऱुवीर्; वीण् अटिमै   उकन्तीर्;
तुट्टर् आयिऩ पेय्कळ् चूऴ नटम् आटिच्| चुन्तरराय्त् तू मतियम् चूटुवतु चुवण्टे?
वट्टवार् कुऴल् मटवार् तम्मै मयल् चॆय्तल् | मा तवमो? मातिमैयो? वाट्टम्    ऎलाम् तीरक्
कट्टि ऎमक्कु ईवतु ताऩ् ऎप्पोतु? चॊल्लीर्| कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[4]
मिण्टाटित् तिरि तन्तु, वॆऱुप्पऩवे चॆय्तु,| विऩैक्केटु पल पेचि, वेण्टियवा तिरिवीर्;
तॊण्टाटित् तिरिवेऩैत् तॊऴुम्पु तलैक्कु एऱ्‌ऱुम् | चुन्तरऩे! कन्तम् मुतल् आटै  आपरणम्
पण्टारत्ते ऎऩक्कुप् पणित्तु अरुळ वेण्टुम्;| पण्टु ताऩ् पिरमाणम् ऒऩ्ऱु उण्टे? नुम्मैक्
कण्टार्क्कुम् काण्पु अरितु आय्क् कऩल् आकि निमिर्न्तीर्| कटल् नाकैक्कारोणम् मेवि इरुन्तीरे!

[5]
इलव इतऴ् वाय् उमैयोटु ऎरुतु एऱि, पूतम् | इचै पाट, इटु पिच्चैक्कु ऎच्चु उच्चम् पोतु,
पल अकम् पुक्कु, उऴितर्वीर्; पट्टोटु चान्तम्| पणित्तु अरुळातु इरुक्किऩ्ऱ परिचु ऎऩ्ऩ पटिऱो?
उलवु तिरैक् कटल् नञ्चै, अऩ्ऱु, अमरर् वेण्ट | उण्टु अरुळिच् चॆय्ततु, उमक्कु इरुक्क ऒण्णातु इटवे;
कलव मयिल् इयलवर्कळ् नटम् आटुम् चॆल्वक्| कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[6]
तूचु उटैय अकल् अल्कुल्-तूमॊऴियाळ् ऊटल्| तॊलैयात कालत्तु ओर् चॊल्पाटु आय् वन्तु,
तेचु उटैय इलङ्कैयर् कोऩ् वरै ऎटुक्क अटर्त्तु,| तिप्पिय कीतम् पाट, तेरॊटु वाळ् कॊटुत्तीर्;
नेचम् उटै अटियवर्कळ् वरुन्तामै अरुन्त,| निऱै मऱैयोर् उऱै वीऴिमिऴलै  तऩिल् नित्तल्
काचु अरुळिच् चॆय्तीर्; इऩ्ऱु ऎऩक्कु अरुळ वेण्टुम् | कटल् नाकैक्कारोणम् मेवि   इरुन्तीरे! .

[7]
माऱ्‌ऱम् मेल् ऒऩ्ऱु उरैयीर्; वाळा नीर् इरुन्तीर्;| वाऴ्विप्पऩ् ऎऩ आण्टीर्; वऴि अटियेऩ्, उमक्कु;
आऱ्‌ऱवेल्-तिरु उटैयीर्; नल्कूर्न्तीर् अल्लीर्;| अणि आरूर् पुकप् पॆय्त अरु नितियम्   अतऩिल्-
तोऱ्‌ऱम् मिकु मुक्कूऱ्‌ऱिल् ऒरु कूऱु वेण्टुम्;| तारीरेल्, ऒरु पॊऴुतुम् अटि ऎटुक्कल्   ऒट्टेऩ्;
काऱ्‌ऱु अऩैय कटुम् परिमा एऱुवतु वेण्टुम्| कटल् नाकैक्कारोणम् मेविइरुन्तीरे! .

[8]
मण्णुलकुम् विण्णुलकुम् उ(म्)मते आट्चि;| मलै अरैयऩ् पॊऩ् पावै,   चिऱुवऩैयुम्, तेऱेऩ्;
ऎण्णिलि उण् पॆरु वयिऱऩ् कणपति ऒऩ्ऱु अऱियाऩ्;| ऎम्पॆरुमाऩ्! इतु तकवो?      इयम्पि अरुळ् चॆय्वीर्!
तिण्णॆऩ ऎऩ् उटल् विरुत्ति तारीरे आकिल्,| तिरुमेऩि वरुन्तवे वळैक्किऩ्ऱेऩ्;   नाळै,
कण्णऱैयऩ्, कॊटुम्पाटऩ् ऎऩ्ऱु उरैक्क वेण्टा | कटल् नाकैक्कारोणम्     मेवि इरुन्तीरे! .

[9]
मऱि एऱु करतलत्तीर्; मातिमैयेल् उटैयीर्;| मा नितियम् तरुवऩ् ऎऩ्ऱु वल्लीराय् आण्टीर्;
किऱि पेचि, कीऴ्वेळूर् पुक्कु, इरुन्तीर्; अटिकेळ्!| किऱि उम्माल् पटुवेऩो? तिरु आणै   उण्टेल्,
पॊऱि विरवु नल् पुकर् कॊळ् पॊऩ् चुरिकै मेल् ओर्| पॊऩ् पूवुम् पट्टिकैयुम् पुरिन्तु     अरुळ वेण्टुम्;
कऱि विरवु नॆय्चोऱु मुप्पोतुम् वेण्टुम्| कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[10]
पण् मयत्त मॊऴिप् परवै चङ्किलिक्कुम् ऎऩक्कुम् | पऱ्‌ऱु आय पॆरुमाऩे! मऱ्‌ऱु आरै   उटैयेऩ्?
उळ् मयत्त उमक्कु अटियेऩ् कुऱै तीर्क्क वेण्टुम्;| ऒळि मुत्तम्, पूण् आरम्, ऒण्     पट्टुम्, पूवुम्,
कण् मयत्त कत्तूरि, कमऴ् चान्तुम्, वेण्टुम् |कटल् नाकैक्कारोणम् मेवि इरुन्तीर्!   ऎऩ्ऱु
अण् मयत्ताल् अणि नावल् आरूरऩ् चॊऩ्ऩ | अरुन्तमिऴ्कळ् इवै वल्लार्    अमरुलकु आळ्पवरे .

[11]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7.101   पॊऩ् आम् इतऴि विरै  
पण् -   (तिरुत्तलम् तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
पॊऩ् आम् इतऴि विरै मत्तम् पॊङ्कु कङ्कै पुरिचटैमेल्
मुऩ्ऩा अरवम् मतियमुम् चॆऩ्ऩि वैत्तल् मूर्क्कु अऩ्ऱे!-
तुऩ्ऩा मयूरम् चोलैतॊऱुम् आट, तूरत् तुणैवण्टु
तॆऩ्ऩा ऎऩ्ऩुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[1]
वरैक्कै वेऴम् उरित्तुम् अरऩ् नटमाट्टु आऩाल् मऩैतोऱुम्
इरक्कै ऒऴियीर्; पऴि अऱियिल्, एऱ्‌ऱै विऱ्‌ऱु नॆल् कॊळ्वीर्!-
मुरैक् कै पवळक्काल् काट्ट, मूरिच् चङ्कत्तॊटु मुत्तम्
तिरैक् कै काट्टुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[2]
पुल्लुम् पॆऱुमे, विटै? पुणरच् चटैमेल् ऒरु पॆण् पुक वैत्तीर्!
इल्लम् तोऱुम् पलि ऎऩ्ऱाल्, इरक्क इटुवार् इटुवारे?-
मुल्लै मुऱुवल् कॊटि ऎटुप्प, कॊऩ्ऱै मुकम् मोतिरम् काट्ट,
चॆल्लुम् पुऱविऩ् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[3]
माण्टार् ऎलुम्पुम् कलुम्पुम् ऎलाम् मालै आक मकिऴ्न्तु अरुळि,
पूण् तार् पॊऱि आटु अरवु आमै, पुरम् मूऩ्ऱु ऎरित्तीर्, पॊरुळ् आक-
तूण्टा विळक्कु मणि माट वीतितोऱुम् चुटर् उय्क्क,
चेण् तार् पुरिचैत् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[4]
ऒरुवर्क्कु ऒरुवर् अरितु आकिल्, उटै वॆण्तलै कॊण्टु ऊर् ऊरऩ्
इरुवर्क्कु ऒरुवर् इरन्तु उण्टाल् ऎळिते? चॊल्लीर्-ऎत्तऩैयुम्
परु वऩ् कऩकम् कऱ्‌पूरम् पकर्न्त मुकन्तु पप्परवर्
तॆरुविल् चिन्तुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[5]
तो(ट्)टै उटुत्त कातु उटैयीर्! तोलै उटुत्तुच् चोम्पाते
आटै उटुत्तुक् कण्टक्काल् अऴकितु अऩ्ऱे! अरितु अऩ्ऱु(व्)-
ओटै उटुत्त कुमुतमे उळ् अम् कै मऱिप्प, पुऱम् कै अऩम्
चेटै उटुत्तुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[6]
कटु नञ्चु उण्टु, इरक्कवे, कण्टम् कऱुत्ततु; इक् कालम्-
विटुम् नञ्चु उण्टु-नाकत्तै वीट्टिल् आट्टै वेण्टा, नी!-
कॊटु मञ्चुकळ् तोय् नॆटुमाटम् कुलवु मणि माळिकैक्कुऴाम्
इटु मिञ्चु इतै चूऴ् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[7]
पळ्ळम् पाऱुम् नऱुम् पुऩलैच् चूटि, पॆण् ओर्पाकमा,
वॆळ्ळै नीऱे पूचुवीर्; मेयुम् विटैयुम् पायुमे?-
तॊळ्ळै आम् नल् करत्तु आऩै चुमन्तु वङ्कम् चुङ्कम् इटत्
तॆळ्ळुम् वेलैत् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[8]
मत्तम् कवरुम् मलर्क्कॊऩ्ऱैमालै मेल् माल् आऩाळै
उय्त्तु अङ्कु अवरुम् उरैचॆय्ताल् उमक्के अऩ्ऱे, पऴि? उरैयीर्-
मुत्तम् कवरुम् नकै इळैयार् मूरित् ताऩै मुटिमऩ्ऩर्
चित्तम् कवरुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[9]
मऱै अऩ्ऱु आलिऩ् कीऴ् नाल्वर्क्कु अळित्तीर्; कळित्तार् मतिल् मूऩ्ऱुम्
इऱैयिल् ऎरित्तीर्; एऴ् उलकुम् उटैयार् इरन्तु ऊण् इऩितेताऩ्?-
तिऱै कॊण्टु अमरर् चिऱन्तु इऱैञ्चित् तिरुक्कोपुरत्तु नॆरुक्क, मलर्च्
चिऱैवण्टु अऱैयुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[10]
तेर् आर् वीतित् तॆऩ्नाकैत् तिरुक्कारोणत्तु इऱैयाऩैच्
चीर् आर् माटत् तिरु नावलूर्क् कोऩ्चिऱन्त वऩ्तॊण्टऩ्
आरा अऩ्पोटु उरैचॆय्त अञ्चॊटु अञ्चुम् अऱिवार्कळ्,
वार् आर् मुलैयाल् उमै कणवऩ् मतिक्क इरुप्पार्, वाऩ् अकत्ते.

[11]
Back to Top

This page was last modified on Sun, 09 Mar 2025 21:46:14 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list column name thalam lang hindi string value %E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%81%E0%AE%A8%E0%AE%BE%E0%AE%95%E0%AF%88%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AE%BE%E0%AE%B0%E0%AF%8B%E0%AE%A3%E0%AE%AE%E0%AF%8D+%28%E0%AE%A8%E0%AE%BE%E0%AE%95%E0%AE%AA%E0%AF%8D%E0%AE%AA%E0%AE%9F%E0%AF%8D%E0%AE%9F%E0%AE%BF%E0%AE%A9%E0%AE%AE%E0%AF%8D%29