![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
4.032
तिरुनावुक्करचर्
तेवारम्
उरित्तिट्टार्; आऩैयिऩ् तोल् उतिर பண் - तिरुनेरिचै (तिरुप्पयऱ्ऱूर् तिरुप्पयत्तीचुवरर् कावियङ्कण्णियम्मै) Audio: https://www.youtube.com/watch?v=4bt4zrxddYA |
Back to Top
तिरुनावुक्करचर् तेवारम्
4.032  
उरित्तिट्टार्; आऩैयिऩ् तोल् उतिर
पण् - तिरुनेरिचै (तिरुत्तलम् तिरुप्पयऱ्ऱूर् ; (तिरुत्तलम् अरुळ्तरु कावियङ्कण्णियम्मै उटऩुऱै अरुळ्मिकु तिरुप्पयत्तीचुवरर् तिरुवटिकळ् पोऱ्ऱि )
उरित्तिट्टार्; आऩैयिऩ् तोल् उतिर आऱु ऒऴुकि ओट; विरित्तिट्टार्; उमैयाळ् अञ्चि विरल् वितिर्त्तु अलक्कण् नोक्कित् तरित्तिट्टार्; चिऱितु पोतु; तरिक्किलर् आकित् तामुम् चिरित्तिट्टार्; ऎयिऱु तोऩ्ऱ;-तिरुप् पयऱ्ऱूरऩारे. | [1] |
उवन्तिट्टु अङ्कु उमै ओर् पाकम् वैत्तवर्; ऊऴि ऊऴि पवर्न्तिट्ट परमऩार् ताम् मलैच्चिलै नाकम् एऱ्ऱि, कवर्न्तिट्ट पुरङ्कळ् मूऩ्ऱुम् कऩल्-ऎरि आकच् चीऱि, चिवन्तिट्ट कण्णर् पोलुम्-तिरुप् पयऱ्ऱूरऩारे. | [2] |
नङ्कळुक्कु अरुळतु ऎऩ्ऱु नाल्मऱै ओतुवार्कळ् तङ्कळुक्कु अरुळुम् ऎङ्कळ् तत्तुवऩ्; तऴलऩ्; तऩ्ऩै; ऎङ्कळुक्कु अरुळ्चॆय्! ऎऩ्ऩ निऩ्ऱवऩ्; नाकम् अञ्चुम् तिङ्कळुक्कु अरुळिच् चॆय्तार्-तिरुप् पयऱ्ऱूरऩारे. | [3] |
पार्त्तऩुक्कु अरुळुम् वैत्तार्; पाम्पु अरै आट वैत्तार् चात्तऩै मकऩा वैत्तार्; चामुण्टि चाम वेतम् कूत्तॊटुम् पाट वैत्तार्; कोळ् अरा, मतियम्, नल्ल तीर्त्तमुम्, चटैमेल् वैत्तार्-तिरुप् पयऱ्ऱूरऩारे. | [4] |
मूवकै मूवर्पोलुम्; मुऱ्ऱु मा नॆऱ्ऱिक्कण्णर् ना वकै नावर्पोलुम्; नाल्मऱै ञाऩम् ऎल्लाम् आ वकै आवर्पोलुम्; आतिरैनाळर् पोलुम्; तेवर्कळ् तेवर् पोलुम्-तिरुप् पयऱ्ऱूरऩारे. | [5] |
ञायिऱुआय्, नमऩुम् आकि, वरुणऩाय्, चोमऩ् आकि, ती अऱा निरुति वायुत् तिप्पि(य) ईचाऩऩ् आकि, पेय् अऱाक् काट्टिल् आटुम् पिञ्ञकऩ्, ऎन्तै पॆम्माऩ्, ती अऱाक् कैयर् पोलुम्-तिरुप् पयऱ्ऱूरऩारे. | [6] |
आवि आय्, अवियुम् आकि, अरुक्कम् आय्, पॆरुक्कम् आकि, पावियार् पावम् तीर्क्कुम् परमऩाय्, पिरमऩ् आकि, कावि अम् कण्णळ् आकिक् कटल्वण्णम् आकि निऩ्ऱ तेवियैप् पाकम् वैत्तार्- तिरुप् पयऱ्ऱूरऩारे. | [7] |
तन्तैयाय्, तायुम् आकि, तरणि आय्, तरणि उळ्ळार्क्कु ऎन्तैयुम् ऎऩ्ऩ निऩ्ऱ एऴ् उलकु उटऩुम् आकि, ऎन्तै! ऎम्पिराऩे! ऎऩ्ऱु ऎऩ्ऱु उळ्कुवार् उळ्ळत्तु ऎऩ्ऱुम् चिन्तैयुम् चिवमुम् आवार्- तिरुप् पयऱ्ऱूरऩारे. | [8] |
पुलऩ्कळैप् पोक नीक्कि, पुन्तियै ऒरुङ्क वैत्तु(व्) इऩङ्कळैप् पोक निऩ्ऱु, इरण्टैयुम् नीक्कि, ऒऩ्ऱु आय् मलङ्कळै माऱ्ऱ वल्लार् मऩत्तिऩुळ् पोकम् आकिच् चिऩङ्कळैक् कळैवर् पोलुम्-तिरुप् पयऱ्ऱूरऩारे. | [9] |
मूर्त्ति तऩ् मलैयिऩ् मीतु पोकाता, मुऩिन्तु नोक्कि, पार्त्तुत् ताऩ् पूमि मेलाल् पाय्न्तु, उटऩ् मलैयैप् पऱ्ऱि, आर्त्तिट्टाऩ् मुटिकळ् पत्तुम् अटर्त्तु नल् अरिवै अञ्चत् तेत्तॆत्ता ऎऩ्ऩक् केट्टार्-तिरुप् पयऱ्ऱूरऩारे. | [10] |