![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
1.044
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
तुणि वळर् तिङ्कळ् तुळङ्कि பண் - तक्कराकम् (तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि) माऱ्ऱऱिवरतर् पालचुन्तरनायकियम्मै) Audio: https://www.youtube.com/watch?v=Ieof1SKHvNQ |
7.014
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ् பண் - तक्कराकम् (तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि) माऱ्ऱऱिवरतर् पालचुन्तरियम्मै) Audio: https://www.youtube.com/watch?v=XOG7u08TkQY |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
1.044  
तुणि वळर् तिङ्कळ् तुळङ्कि
पण् - तक्कराकम् (तिरुत्तलम् तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि) ; (तिरुत्तलम् अरुळ्तरु पालचुन्तरनायकियम्मै उटऩुऱै अरुळ्मिकु माऱ्ऱऱिवरतर् तिरुवटिकळ् पोऱ्ऱि )
तुणि वळर् तिङ्कळ् तुळङ्कि विळङ्क, चुटर्च्चटै चुऱ्ऱि मुटित्तु, पणि वळर् कॊळ्कैयर्, पारिटम् चूऴ, आर् इटमुम् पलि तेर्वर्; अणि वळर् कोलम् ऎलाम् चॆय्तु, पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ मणि वळर् कण्टरो, मङ्कैयै वाट मयल् चॆय्वतो इवर् माण्पे? | [1] |
कलै पुऩै माऩुरि-तोल् उटै आटै; कऩल् चुटराल् इवर् कण्कळ्; तलै अणि चॆऩ्ऩियर्; तार् अणि मार्पर्; तम् अटिकळ् इवर् ऎऩ्ऩ, अलै पुऩल् पूम् पॊऴिल् चूऴ्न्तु अमर् पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ इलै पुऩै वेलरो, एऴैयै वाट इटर् चॆय्वतो इवर् ईटे? | [2] |
वॆञ्चुटर् आटुवर्, तुञ्चु इरुळ्; मालै वेण्टुवर्; पूण्पतु वॆण्नूल्; नञ्चु अटै कण्टर्; नॆञ्चु इटम् आक नण्णुवर्, नम्मै नयन्तु; मञ्चु अटै माळिकै चूऴ्तरु पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ चॆञ्चुटर् वण्णरो, पैन्तॊटि वाटच् चितै चॆय्वतो इवर् चीरे? | [3] |
कऩ मलर्क्कॊऩ्ऱै अलङ्कल् इलङ्क, कऩल् तरु तूमतिक्कण्णि पुऩ मलर् मालै अणिन्तु, अऴकु आय पुऩितर् कॊल् आम् इवर् ऎऩ्ऩ, वऩमलि वण्पॊऴिल् चूऴ् तरु पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ मऩमलि मैन्तरो, मङ्कैयै वाट मयल् चॆय्वतो इवर् माण्पे? | [4] |
मान्तर् तम् पाल् नऱुनॆय् मकिऴ्न्तु आटि, वळर्चटै मेल् पुऩल् वैत्तु, मोन्तै, मुऴा, कुऴल्, ताळम्, ऒर् वीणै, मुतिर ओर् वाय् मूरि पाटि, आन्तैविऴिच् चिऱु पूतत्तार् पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ चान्तु अणि मार्परो, तैयलै वाटच् चतुर् चॆय्वतो इवर् चार्वे? | [5] |
नीऱु मॆय् पूचि, निऱै चटै ताऴ, नॆऱ्ऱिक्कण्णाल् उऱ्ऱु नोक्कि, आऱुअतु चूटि, आटु अरवु आट्टि, ऐविरल् कोवण आटै पाल् तरु मेऩियर् पूतत्तर्; पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ एऱु अतु एऱियर्; एऴैयै वाट इटर् चॆय्वतो इवर् ईटे? | [6] |
पॊङ्कु इळ नाकम्, ओर् एकवटत्तोटु, आमै, वॆण्नूल्, पुऩै कॊऩ्ऱै, कॊङ्कु इळ मालै, पुऩैन्तु अऴकु आय कुऴकर्कॊल् आम् इवर् ऎऩ्ऩ, अङ्कु इळमङ्कै ओर् पङ्किऩर्; पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ चङ्कु ऒळि वण्णरो, ताऴ्कुऴल् वाटच् चतिर् चॆय्वतो इवर् चार्वे? | [7] |
ए वलत्ताल् विचयऱ्कु अरुळ्चॆय्तु, इरावणऩ्तऩ्ऩै ईटु अऴित्तु, मूवरिलुम् मुतल् आय् नटु आय मूर्त्तियै अऩ्ऱि मॊऴियाळ्; यावर्कळुम् परवुम् ऎऴिल् पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ तेवर्कळ् तेवरो, चेयिऴै वाटच् चितैचॆय्वतो इवर् चेर्वे? | [8] |
मेलतु नाऩ्मुकऩ् ऎय्तियतु इल्लै, कीऴतु चेवटि तऩ्ऩै नील् अतु वण्णऩुम् ऎय्तियतु इल्लै, ऎऩ इवर् निऩ्ऱतुम् अल्लाल्, आल् अतु मा मति तोय् पॊऴिल् पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ पाल् अतु वण्णरो, पैन्तॊटि वाटप् पऴि चॆय्वतो इवर् पण्पे? | [9] |
नाणॊटु कूटिय चायिऩरेऩुम् नकुवर्, अवर् इरुपोतुम्; ऊणॊटु कूटिय उट्कुम् नकैयाल् उरैकळ् अवै कॊळ वेण्टा; आणॊटु पॆण्वटिवु आयिऩर्, पाच्चिलाच्चिरामत्तु उऱैकिऩ्ऱ पूण् नॆटु मार्परो, पूङ्कॊटि वाटप् पुऩै चॆय्वतो इवर् पॊऱ्पे? | [10] |
अकम् मलि अऩ्पॊटु तॊण्टर् वणङ्क, आच्चिरामत्तु उऱैकिऩ्ऱ पुकै मलि मालै पुऩैन्तु अऴकु आय पुऩितर् कॊल् आम् इवर् ऎऩ्ऩ, नकै मलि तण्पॊऴिल् चूऴ्तरु काऴि नल्-तमिऴ् ञाऩचम्पन्तऩ् तकै मलि तण् तमिऴ् कॊण्टु इवै एत्त, चारकिला, विऩैताऩे. | [11] |
Back to Top
चुन्तरमूर्त्ति चुवामिकळ् तिरुप्पाट्टु
7.014  
वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ्
पण् - तक्कराकम् (तिरुत्तलम् तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि) ; (तिरुत्तलम् अरुळ्तरु पालचुन्तरियम्मै उटऩुऱै अरुळ्मिकु माऱ्ऱऱिवरतर् तिरुवटिकळ् पोऱ्ऱि )
वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ् नावुम् नॆञ्चमुम्; वञ्चम् ऒऩ्ऱु इऩ्ऱि उय्त्तऩऩ् तऩक्के, तिरुवटिक्कु अटिमै; उरैत्तक्काल्, उवमऩे ऒक्कुम्; पैत्त पाम्पु आर्त्तु ओर् कोवणत्तोटु पाच्चिलाच्चिरामत्तु ऎम् परमर् पित्तरे ऒत्तु ओर् नच्चिलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [1] |
अऩ्ऩैये! ऎऩ्ऩेऩ्; अत्तऩे! ऎऩ्ऩेऩ्; अटिकळे अमैयुम् ऎऩ्ऱु इरुन्तेऩ्; ऎऩ्ऩैयुम्, ऒरुवऩ् उळऩ् ऎऩ्ऱु करुति, इऱै इऱै तिरु अरुळ् काट्टार्; अऩ्ऩम् आम् पॊय्कै चूऴ्तरु पाच्चिलाच्चिरामत्तु उऱै अटिकळ् पिऩ्ऩैये अटियार्क्कु अरुळ् चॆय्वतु आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [2] |
उऱ्ऱपोतु अल्लाल् उऱुतियै उणरेऩ्; उळ्ळमे अमैयुम् ऎऩ्ऱु इरुन्तेऩ्; चॆऱ्ऱवर् पुरम् मूऩ्ऱु ऎरि ऎऴच् चॆऱ्ऱ, चॆञ्चटै, नञ्चु अटै कण्टर्, अऱ्ऱवर्क्कु अरुळ् चॆय् पाच्चिलाच्चिरामत्तु अटिकळ् ताम्, यातु चॊऩ्ऩालुम्, पॆऱ्ऱ पोतु उकन्तु, पॆऱाविटिल् इकऴिल्, इवर् अलातु इल्लैयो, पिराऩार्?. | [3] |
नाच् चिल पेचि, नमर् पिऱर् ऎऩ्ऱु, नऩ्ऱु तीतु ऎऩ्किलर्; मऱ्ऱु ओर् पूच्चु इलै; नॆञ्चे! पॊऩ् विळै कऴऩिप् पुळ् इऩम् चिलम्पुम् आम् पॊय्कैप् पाच्चिलाच्चिरामत्तु अटिकळ् ऎऩ्ऱु इवर् ताम् पलरैयुम् आट्कॊळ्वर्; परिन्तु ओर् पेच्चु इलर्; ऒऩ्ऱैत् तर इलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [4] |
वरिन्त वॆञ्चिलैयाल् अन्तरत्तु ऎयिलै वाट्टिय वकैयिऩरेऩुम्, पुरिन्त अन् नाळे पुकऴ् तक्क; अटिमै पोकुम् नाळ् वीऴुम् नाळ् आकिप् परिन्तवर्क्कु अरुळ्चॆय् पाच्चिलाच्चिरामत्तु अटिकळ् ताम्, यातु चॊऩ्ऩालुम्, पिरिन्तु इऱैप् पोतिल् पेर्वते आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [5] |
चॆटित् तवम् चॆय्वार् चॆऩ्ऱुऴिच् चॆल्लेऩ्; तीविऩै चॆऱ्ऱिटुम् ऎऩ्ऱु अटित्तवम् अल्लाल् आरैयुम् अऱियेऩ्; आवतुम् अऱिवर्, ऎम् अटिकळ्; पटैत्तलैच् चूलम् पऱ्ऱिय कैयर्, पाच्चिलाच्चिरामत्तु ऎम् परमर्, पिटित्त वॆण्नीऱे पूचुवतु आऩाल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [6] |
कैयतु कपालम्; काटु उऱै वाऴ्क्कै; कट्टङ्कम् एन्तिय कैयर्; मॆय्यतु पुरिनूल्; मिळिरुम् पुऩ्चटै मेल् वॆण्तिङ्कळ् चूटिय विकिर्तर्; पै अरवु अल्कुल् पावैयर् आटुम् पाच्चिलाच्चिरामत्तु ऎम् परमर्; मॆय्यरे ऒत्तु ओर् पॊय् चॆय्वतु आकिल्, इवर् अलातु इल्लैयो, पिराऩार्?. | [7] |
निणम् पटुम् उटलै निलैमै ऎऩ्ऱु ओरेऩ्; नॆञ्चमे तञ्चम् ऎऩ्ऱु इरुन्तेऩ्; कणम् पटिन्तु एत्ति, कङ्कुलुम् पकलुम् करुत्तिऩाल् कैतॊऴुतु ऎऴुवेऩ्; पणम् पटुम् अरवम् पऱ्ऱिय कैयर्, पाच्चिलाच्चिरामत्तु ऎम् परमर्, पिणम् पटु काट्टिल् आटुवतु आकिल्, इवर् अलातु इल्लैयो, पिराऩार्?. | [8] |
कुऴैत्तु वन्तु ओटिक् कूटुति, नॆञ्चे! कुऱ्ऱेवल् नाळ्तॊऱुम् चॆय्वाऩ्; इऴैत्त नाळ् कटवार्; अऩ्पिलरेऩुम्, ऎम्पॆरुमाऩ्! ऎऩ्ऱु ऎप्पोतुम् अऴैत्तवर्क्कु अरुळ् चॆय् पाच्चिलाच्चिरामत्तु अटिकळ् ताम्, यातु चॊऩ्ऩालुम्, पिऴैत्ततु पॊऱुत्तु ऒऩ्ऱु ईकिलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्?. | [9] |
तुणिप्पटुम् उटैयुम् चुण्ण वॆण्नीऱुम् तोऱ्ऱमुम् चिन्तित्तुक् काणिल्, मणिप् पटु कण्टऩै वायिऩाल् कूऱि, मऩत्तिऩाल्-तॊण्टऩेऩ् निऩैवेऩ्; पणिप् पटुम् अरवम् पऱ्ऱिय कैयर्, पाच्चिलाच्चिरामत्तु ऎम् परमर्, पिणिप्पट आण्टु, पणिप्पु इलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [10] |
ऒरुमैये अल्लेऩ्, ऎऴुमैयुम् अटियेऩ्; अटियवर्क्कु अटियऩुम् आऩेऩ्; उरिमैयाल् उरियेऩ्; उळ्ळमुम् उरुकुम्; ऒण् मलर्च् चेवटि काट्टाय्; अरुमै आम् पुकऴार्क्कु अरुळ् चॆयुम् पाच्चिलाच्चिरामत्तु ऎम् अटिकळ्, पॆरुमैकळ् पेचिच् चिऱुमैकळ् चॆय्यिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [11] |
एचिऩ अल्ल; इकऴ्न्तऩ अल्ल; ऎम्पॆरुमाऩ्! ऎऩ्ऱु ऎप्पोतुम् पायिऩ पुकऴाऩ्, पाच्चिलाच्चिरामत्तु अटिकळै अटि तॊऴप् पल्-नाळ् वायिऩाल् कूऱि मऩत्तिऩाल् निऩैवाऩ्, वळ वयल् नावल् आरूरऩ्, पेचिऩ पेच्चैप् पॊऱुक्किलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? . | [12] |