![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
9.007
चेन्तऩार्
तिरुविचैप्पा
चेन्तऩार् - तिरुविटैक्कऴि பண் - (तिरुविटैक्कऴि ) Audio: https://www.youtube.com/watch?v=1vuwyId6-SU Audio: https://www.youtube.com/watch?v=6tWeIEDg-M0 Audio: https://www.youtube.com/watch?v=6vC6iwpjUVg |
Back to Top
चेन्तऩार् तिरुविचैप्पा
9.007  
चेन्तऩार् - तिरुविटैक्कऴि
पण् - (तिरुत्तलम् तिरुविटैक्कऴि ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मालुला मऩम्तन्(तु) ऎऩ्कैयिल् चङ्कम् वव्विऩाऩ् मलैमकळ् मतलै मेलुलान् तेवर् कुलमुऴु ताळुम् कुमरवेळ् वळ्ळितऩ् मणाळऩ् चेलुलाङ् कऴऩित् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ वेलुलान् तटक्कै वेन्तऩ्ऎऩ् चेन्तऩ् ऎऩ्ऩुम् ऎऩ् मॆल्लियल् इवळे. | [1] |
इवळैवा रिळमॆऩ् कॊङ्कैपीर् पॊङ्क ऎऴिल् कवर्न् ताऩ्इळङ् काळै कवळमा करिमेल् कवरिचूऴ् कुटैक्कीऴ्क् कऩकक्कुऩ् ऱॆऩवरुम् कळ्वऩ् तिवळमा ळिकैचूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कुवळैमा मलर्क्कण् नङ्कैयाऩैक्कुम् कुऴकऩ्नल् अऴकऩ्नङ् कोवे. | [2] |
कोविऩैप् पवळक् कुऴमणक् कोलक् कुऴाङ्कळ् चूऴ्कोऴिवॆल् कॊटियोऩ् कावल्नऱ् चेऩैयॆऩ् ऩक्काप् पवऩ्ऎऩ् पॊऩ्ऩै मेकलै कवर्वाऩे तेविऩ्नऱ् ऱलैवऩ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ तूविनऱ् पीलि मामयिल् ऊरुम् चुप्पिर मण्णियऩ् ताऩे. | [3] |
ताऩमर् पॊरुतु ताऩवर् चेऩै मटियच्चूर् मार्पिऩैत् तटिन्तोऩ् माऩमर् तटक्कै वळ्ळल्तऩ् पिळ्ळै मऱैनिऱै चट्टऱम् वळरत् तेऩमर् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कोऩमर् कूत्तऩ् कुलविळङ् कळिऱॆऩ् कॊटिक्किटर् पयप्पतुङ् कुणमे ! | [4] |
कुणमणिक् कुरुळैक् कॊव्वैवाय् मटन्तै पटुमिटर् कुऱिक्कॊळात(तु) अऴको मणमणि मऱैयोर् वाऩवर् वैयम् उय्यमऱ्(ऱु) अटियऩेऩ् वाऴत् तिणमणि माटत् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कणमणि पॊरुनीर्क् कङ्कैतऩ् चिऱुवऩ् कणपति पिऩ्ऩिळङ् किळैये. | [5] |
किळैयिळङ् चेयक् किरितऩै कीण्ट आण्टकै केटिल्वेऱ् चॆल्वऩ् वळैयिळम् पिऱैच्चॆञ् चटैअरऩ् मतलै कार्निऱ माल्तिरु मरुकऩ् तिळैयिळम् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ मुळैयिळङ् कळि(ऱु)ऎऩ् मॊय्कुऴऱ् चिऱुमिक्(कु) अरुळुङ्कॊल् मुरुकवेळ् परिन्ते. | [6] |
परिन्तचॆञ् चुटरो परितियो मिऩ्ऩो पवळत्तिऩ् कुऴवियो पचुम्पॊऩ् चॊरिन्तचिन् तुरमो तूमणित् तिरळो चुन्तरत्(तु) अरचितु ऎऩ्ऩत् तॆरिन्तवै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ वरिन्तवॆञ् चिलैक्कै मैन्तऩै अञ्चॊल् मैयल्कॊण्(टु) ऐयऱुम् वकैये. | [7] |
वकैमिकुम् अचुरर् माळवन्(तु) उऴिञै वाऩमर् विळैत्तता ळाळऩ् पुकैमिकुम् अऩलिऱ् परम्पॊटि पटुत्त पॊऩ्मलै विल्लितऩ् पुतल्वऩ् तिकैमिकु कीर्त्तित् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ तॊकैमिकु नामत् तवऩ्तिरु वटिक्(कु)ऎऩ् तुटियिटै मटल्तॊटङ् किऩळे. | [8] |
तॊटङ्किऩळ् मटलॆऩ्(ऱु) अणिमुटित् तॊङ्कल् पुऱइतऴ् आकिलुम् अरुळाऩ् इटङ्कॊळक् कुऱत्ति तिऱत्तिलुम् इऱैवऩ् मऱत्तॊऴिल् वार्त्तैयुम् उटैयऩ् तिटङ्कॊळ्वै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ मटङ्कलै मलरुम् पऩ्ऩिरु नयऩत्(तु) अऱुमुकत्(तु) अमुतिऩै मरुण्टे. | [9] |
मरुण्टुऱै कोयिल् मल्कुनऩ् कुऩ्ऱप् पॊऴिल्वळर् मकिऴ्तिरुप् पिटवूर् वॆरुण्टमाऩ् विऴियार्क्(कु) अरुळ्चॆया विटुमे विटलैये ऎवर्क्कुम् मॆय् अऩ्पर् तॆरुण्टवै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कुरुण्टपूङ् कुञ्चिप् पिऱैच्चटै मुटिमुक् कण्णुटैक् कोमळक् कॊऴुन्ते. | [10] |
कॊऴुन्तिरळ् वायार् ताय्मॊऴि याकत् तूय्मॊऴि अमरर्को मकऩैच् चॆऴुन्तिरळ् चोतिच् चॆप्पुऱैच् चेन्तऩ् वाय्न्तचॊल् इवैचुवा मियैये चॆऴुन्तटम् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ ऎऴुङ्कतिर् ऒळियै एत्तुवार् केट्पार् इटर्कॆटुम् मालुला मऩमे. | [11] |