![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
3.023
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
उरुविऩ् आर् उमैयॊटुम् ऒऩ्ऱि பண் - कान्तारपञ्चमम् (तिरुविऱ्कोलम् (कूवम्) पुरान्तकेचुवरर् पुरान्तरियम्मै) Audio: https://www.youtube.com/watch?v=y6pwZwmsJhI |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
3.023  
उरुविऩ् आर् उमैयॊटुम् ऒऩ्ऱि
पण् - कान्तारपञ्चमम् (तिरुत्तलम् तिरुविऱ्कोलम् (कूवम्) ; (तिरुत्तलम् अरुळ्तरु पुरान्तरियम्मै उटऩुऱै अरुळ्मिकु पुरान्तकेचुवरर् तिरुवटिकळ् पोऱ्ऱि )
उरुविऩ् आर् उमैयॊटुम् ऒऩ्ऱि निऩ्ऱतु ओर् तिरुविऩाऩ्; वळर्चटैत् तिङ्कळ् कङ्कैयाऩ्; वॆरुवि वाऩवर् तॊऴ, वॆकुण्टु नोक्किय चॆरुविऩाऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [1] |
चिऱ्ऱिटै उमै ऒरुपङ्कऩ्; अङ्कैयिल् उऱ्ऱतु ओर् ऎरियिऩऩ्; ऒरु चरत्तिऩाल्, वॆऱ्ऱि कॊळ् अवुणर्कळ् पुरङ्कळ् वॆन्तु अऱच् चॆऱ्ऱवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [2] |
ऐयऩ्; नल् अतिचयऩ्; अयऩ् विण्णோर् तॊऴुम् मै अणि कण्टऩ्; आर् वण्णम्, वण्णवाऩ्; पै अरवु अल्कुलाळ् पाकम् आकवुम्, चॆय्यवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [3] |
वितैत्तवऩ्, मुऩिवरुक्कु अऱम्; मुऩ् कालऩै उतैत्तु अवऩ् उयिर् इऴन्तु उरुण्टु वीऴ्तरप् पुतैत्तवऩ्; नॆटु नकर्प्-पुरङ्कळ् मूऩ्ऱैयुम् चितैत्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [4] |
मुन्तिऩाऩ्, मूवरुळ् मुतल्वऩ् आयिऩाऩ्, कॊन्तु उलाम् मलर्प्पॊऴिल् कूकम् मेविऩाऩ्, अन्ति वाऩ्पिऱैयिऩाऩ्, अटियर् मेल् विऩै चिन्तुवाऩ्, उऱैवु इटम् तिरु विऱ्कोलमे. | [5] |
तॊकुत्तवऩ्, अरुमऱै अङ्कम्; आकमम् वकुत्तवऩ्; वळर् पॊऴिल् कूकम् मेविऩाऩ्; मिकुत्तवऩ्; मिकुत्तवर् पुरङ्कळ् वॆन्तु अऱच् चॆकुत्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [6] |
विरित्तवऩ्, अरुमऱै; विरिचटै वॆळ्ळम् तरित्तवऩ्; तरियलर् पुरङ्कळ् आचु अऱ ऎरित्तवऩ्; इलङ्कैयर् कोऩ् इटर् पटच् चिरित्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे. | [7] |
तिरि तरु पुरम् ऎरिचॆय्त चेवकऩ्, वरि अरवॊटु मति चटैयिल् वैत्तवऩ्, अरियॊटु पिरमऩतु आऱ्ऱलाल् उरुत् तॆरियलऩ्, उऱैवु इटम् तिरु विऱ्कोलमे. | [9] |
चीर्मै इल् चमणॊटु, चीवरक् कैयर् नीर्मै इल् उरैकळ् कॊळ्ळातु, नेचर्क्कु पार् मलि पॆरुञ् चॆल्वम् परिन्तु नल्किटुम् चीर्मैयिऩाऩ् इटम् तिरु विऱ्कोलमे. | [10] |
कोटल् वॆण्पिऱैयऩै, कूकम् मेविय चेटऩ चॆऴु मतिल् तिरु विऱ्कोलत्तै, नाट वल्ल तमिऴ् ञाऩचम्पन्तऩ पाटल् वल्लार्कळुक्कु इल्लै, पावमे. | [11] |