![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in Tamil Hindi/Sanskrit Telugu Malayalam Bengali Kannada English ITRANS Marati Gujarathi Oriya Singala Tibetian Thai Japanese Urdu Cyrillic/Russian Hebrew Korean
Selected thirumurai | thirumurai Thalangal | All thirumurai Songs |
Thirumurai |
3.066
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
वण्टु इरैक्कुम् मलर्क्कॊऩ्ऱै विरि பண் - पञ्चमम् (तिरुवेट्टक्कुटि तिरुमेऩियऴकीचुवरर् चान्तनायकियम्मै) Audio: https://www.youtube.com/watch?v=0sVAFKKhnjM |
Back to Top
तिरुञाऩचम्पन्त चुवामिकळ् तिरुक्कटैक्काप्पु
3.066  
वण्टु इरैक्कुम् मलर्क्कॊऩ्ऱै विरि
पण् - पञ्चमम् (तिरुत्तलम् तिरुवेट्टक्कुटि ; (तिरुत्तलम् अरुळ्तरु चान्तनायकियम्मै उटऩुऱै अरुळ्मिकु तिरुमेऩियऴकीचुवरर् तिरुवटिकळ् पोऱ्ऱि )
वण्टु इरैक्कुम् मलर्क्कॊऩ्ऱै विरि चटैमेल् वरि अरवम् कण्टु इरैक्कुम् पिऱैच् चॆऩ्ऩिक् कापालि कऩै कऴल्कळ् तॊण्टु इरैत्तुत् तॊऴुतु इऱैञ्च, तुळङ्कु ऒळि नीर्च् चुटर्प् पवळम् तॆण्तिरै(क्)कळ् कॊणर्न्तु ऎऱियुम् तिरु वेट्टक् कुटियारे. | [1] |
पाय् तिमिलर् वलैयोटु मीऩ् वारिप् पयिऩ्ऱु ऎङ्कुम् काचिऩियिल् कॊणर्न्तु अट्टुम् कैतल् चूऴ् कऴिक् काऩल् पोय् इरविल् पेयोटुम् पुऱङ्काट्टिल् पुरिन्तु, अऴकु आर् ती-ऎरि कै मकिऴ्न्तारुम् तिरु वेट्टक्कुटियारे. | [2] |
तोत्तिरमा मणल् इलिङ्कम् तॊटङ्किय आऩ् निरैयिऩ् पाल् पात्तिरमा आट्टुतलुम्, परञ्चोति परिन्तु अरुळि आत्तम् ऎऩ मऱै नाल्वर्क्कु अऱम् पुरि नूल् अऩ्ऱु उरैत्त, तीर्त्तम् मल्कु चटैयारुम् तिरु वेट्टक्कुटियारे. | [3] |
कलवम् चेर् कऴिक् काऩल् कतिर् मुत्तम् कलन्तु ऎङ्कुम् अलवऩ् चेर् अणै वारिक् कॊणर्न्तु ऎऱियुम् अकऩ् तुऱैवाय् निलवु अम् चेर् नुण् इटैय नेरिऴैयाळ् अवळोटुम् तिलकम् चेर् नॆऱ्ऱियिऩार् तिरु वेट्टक्कुटियारे. | [4] |
पङ्कम् आर् कटल् अलऱ, परुवरैयोटु अरवु उऴल, चॆङ्कण् माल् कटैय, ऎऴु नञ्चु अरुन्तुम् चिवमूर्त्ति; अङ्कम् नाल्मऱै नाल्वर्क्कु अऱम् पॊरुळिऩ् पयऩ् अळित्त तिङ्कळ् चेर् चटैयारुम् तिरु वेट्टक्कुटियारे. | [5] |
नावाय पिऱैच् चॆऩ्ऩि, नलम् तिकऴुम् इलङ्कु इप्पि, कोवात नित्तिलङ्कळ्, कॊणर्न्तु ऎऱियुम् कुळिर्काऩल् ए आरुम् वॆञ्चिलैयाल् ऎयिल् मूऩ्ऱुम् ऎरिचॆय्त तेवाति तेवऩार् तिरु वेट्टक्कुटियारे. | [6] |
पाल् निलवुम् पङ्कयत्तुप् पैङ्काऩल् वॆण्कु काऩ् निलवु मलर्प् पॊय्कैक् कैतल् चूऴ् कऴिक् काऩल् माऩिऩ् विऴि मलैमकळोटु ऒरु पाकम् पिरिवु अरियार् तेऩ् निलवु मलर्च्चोलैत् तिरु वेट्टक्कुटियारे. | [7] |
तुऱै उलवु कटल् ओतम् चुरिचङ्कम् इटऱिप् पोय्, नऱै उलवुम् पॊऴिल् पुऩ्ऩै नऩ्नीऴल् कीऴ् अमरुम् इऱै पयिलुम् इरावणऩ् तऩ् तलै पत्तुम् इरुपतु तोळ तिऱल् अऴिय अटर्त्तारुम् तिरु वेट्टक्कुटियारे. | [8] |
अरुमऱै नाऩ् मुकत्ताऩुम्, अकलिटम् नीर् एऱ्ऱाऩुम्, इरुवरुम् आय् अळप्पु अरिय ऎरि उरु आय् नीण्ट पिराऩ्; वरुपुऩलिऩ् मणि उन्ति मऱितिरै आर् चुटर्प् पवळत्- तिरु उरुविल् वॆण् नीऱ्ऱार् तिरु वेट्टक्कुटियारे. | [9] |
इकऴ्न्तु उरैक्कुम् चमणर्कळुम्, इटुम् पोर्वैच् चाक्कियरुम्, पुकऴ्न्तु उरैयाप् पाविकळ् चॊल् कॊळ्ळेऩ्मिऩ्, पॊरुळ् ऎऩ्ऩ! निकऴ्न्तु इलङ्कु वॆण्मणलिऩ् निऱैत् तुण्टप् पिऱैक्कऱ्ऱै तिकऴ्न्तु इलङ्कु चॆञ्चटैयार् तिरु वेट्टक्कुटियारे. | [10] |
तॆण्तिरै चेर् वयल् उटुत्त तिरु वेट्टक्कुटियारै, तण्टलै चूऴ् कलिक् काऴित् तमिऴ् ञाऩचम्पन्तऩ् ऒण् तमिऴ् नूल् इवै पत्तुम् उणर्न्तु एत्त वल्लार्, पोय्, उण्टु उटुप्पु इल् वाऩवरोटु, उयर्वाऩत्तु इरुप्पारे. | [11] |