![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
Gujarathi
Oriya
Singala
Tibetian
Thai
Urdu
Cyrillic/Russian
Hebrew
Korean
Back to Top
मूत्त पिळ्ळैयार् तिरुमुम्मणिक्कोवै
11.025 मूत्त पिळ्ळैयार् तिरुमुम्मणिक्कोवै ( )
अतिरावटिकळ् मूत्त पिळ्ळैयार् तिरुमुम्मणिक्कोवै
11.025  
मूत्त पिळ्ळैयार् तिरुमुम्मणिक्कोवै
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
ऒरुनॆटुङ् कङ्कै इरुङ्कुऱुम् पैम्पुकर्
मुम्मुकच् चॆन्नुति नालिणर् वॆळ्निणक्
कुटऱ्पुलवु कमऴुम् अटऱ्कऴुप् पटैयवऩ्
मतलै मामतन् तुवऩ्ऱिय कतऩुटैक्
कटतटक् कपोलत् तोरिट मरुप्पिऩ्
करण्टक उतरत्तु मुरण्तरु कुऴवितऩ्
चेवटि युकळम् अल्लतु
यावैयुम् इलम्इऩि इरुनिलत् तिटैये.
[1]
निलन्तुळङ्क मेरुत् तुळङ्क नॆटुवाऩ्
तलन्तुळङ्कच् चप्पाणि कॊट्टुम् कलन्तुळङ्कॊळ्
कामारि ईऩ्ऱ करुङ्कैक् कटतटत्तु
मामारि ईऩ्ऱ मणि.
[2]
मणिचिन्तु कङ्कैतऩ् माऩक् कुरुळैयै वाळरक्कर्
अणिचिन्त वॆऩ्ऱऎम् ऐयर्क्क किळङ्कऩ्ऱै अङ्करुम्पिऩ्
तुऩिचिन्त वाय्प्पॆय्त पोतकत् तैत्तॊटर्न् तोर्पिऱवित्
पिणिचिन्तु काऩ्मुऩै यैप्पिटित् तोर्क्किल्लै पेतुऱले.
[3]
पेतुऱु तकैयम् अल्लम् तीतुऱच्
चॆक्कर्क् कुञ्चिक् करुनिऱत् तॊक्कऩ्
नाप्पण्
पुक्कवण् इरुम्पॊऱित् तटक्कैयुम्
मुरणिय पॆरुन्तोळ्
कॊट्ट नावि तेवितऩ्
मट्टुकु तॆरियल् अटिमणन् तऩमे.
[4]
मेय उरुमिटऱ्ऱर् वॆळ्ळॆयिऱ्ऱर् तिण्चेऩै
ऒय मणियूचल् आटिऩ्ऱे पाय
मऴैचॆविक्काऱ् ऱुन्तिय वाळमर्क्कण् ऎन्तै
तऴैचॆविक्काऱ् ऱुन्तत् तळर्न्तु.
[5]
उन्तत् तळरा वळैत्तऩम् मुऩ्ऩम्मिऩ् ऒटैनॆऱ्ऱिच्
चन्तत् तळरा ऒरुतऩित् तॆव्वर्तन् ताळिरियूर्
विन्तत् तळरा मरुङ्कुऱ् किळिपॆऱ्ऱ वेऴक्कऩ्ऱिऩ्
मन्तत् तळरा मलर्च्चर णङ्कळ् वऴुत्तुमिऩे.
[6]
मिऩ्ऩॆटुङ् कॊण्टल् अन्नॆटु मुऴक्कत्तु
ऒवऱ विळङ्किय तुळैक्कैक् कटवुळै
याम्मिक वऴुत्तुव तॆवऩो अवऩेल्
पिऱन्ततिव् वुलकिऩ् पॆरुमू तातै
उरन्तरु चिरमरिन् तवऱ्के वरैन्ततु
मेरुच् चिमैयत्तु मीमिचै
वारिच् चॆल्वऩ् मकळ्मकऩ् मॊऴिये.
[7]
मॊऴियिऩ् मऱैमुतले मुन्नयऩत् तेऱे
कऴिय वरुपॊरुळे कण्णे चॆऴिय
कलालयऩे ऎङ्कळ् कणपतिये निऩ्ऩै
अलालैयऩे चूऴातॆऩ् अऩ्पु.
[8]
अऩ्पु तवच्चुऱ्ऱत् तारऴल् कॊण्टॆयिल् मूऩ्ऱॆरिय
वऩ्पुत वत्तुन्तै माट्टुकिऩ् ऱाऩ्मतञ् चूऴ्मरुप्पिऱ्
कऩ्पु तवक्करत् ताळमिट् टोटिक् कटुनटैयिट्
किऩ्पु तवच्चॆऩ्ऱु नीयऩ्ऱु कात्त तियम्पुकवे.
[9]
कववुमणिक् केटकक् कङ्कणक् कवैवल्ना
अऱैकऴल् अवुणरॊटु पॊरुत ञाऩ्ऱुनिऩ्
पुऴैक्करम् उयिर्त्त अऴऱ्पेर् ऊतै
वरैनऩि कीऱि मूरि
अञ्चॆऱु पुलर्त्तुम् ऎऩ्पर्
मञ्चेऱु कयिलै मलैकिऴ वोये.
[10]
मलैचूऴ्न् तिऴिकिऩ्ऱ माचुणम्पॊऱ् पाऱैत्
तलैचूऴ्न्तु ताऩिऩैप्प तॊक्कुम् कलैचूऴ्
तिरण्टकङ्कॊळ् पेरऱिवऩ् तिण्वयिऱ्ऱिऩ् उम्पर्क्
करण्टकङ्कॊळ् कालुयिर्क्कुङ् कै.
[11]
कालतु कैयतु कण्णतु तीयतु कार्मतनीर्
मेलतु कीऴतु नूलतु वॆऱ्पतु पॊऱ्पमैतीम्
पालतु तेऩतु ताऩतु मॆऩ्मॊऴिप् पावैमुप्पूण्
वेलतु वाळतु नाऩ्मऱैक् किऩ्ऱ विटुचुटर्क्के.
[12]
चुटर्प्पिऴम्पु तऴैत्त अऴऱ्ऱऩि नॆटुवेल्
चेय्मू वुलकमुम् वलम्वर वेअक्
कॊऩ्ऱैयम् पटलै तुऩ्ऱुचटैक् कणिन्त
ऒङ्किरुन् तातैयै वळाअय् माङ्कऩि
अळ्ळल् तीञ्चुवै अरुन्तिय
वळ्ळऱ् किङ्कॆऩ् मऩङ्कऩिन् तिटुमे.
[13]
इक्कयङ्कॊळ् मूवलयञ् चूऴेऴ् तटवरैकळ्
तिक्कयङ्कळ् पेर्न्ताटच् चॆङ्कीरै पुक्कियङ्कु
तेऩाट वण्टाटच् चॆङ्कीरै आटिऩ्ऱे
वाऩाटऩ् पॆऱ्ऱ वरै.
[14]
पॆऱ्ऱमॆल् लोति चिलम्पिऩ् मकळ्पॆऱप् पिच्चुकन्त
मऱ्ऱवळ् पिच्चऩ् मयङ्कऩ्मुऩ् ऩोऩ्पिऩ् ऩिणैमैमिकक्
कऱ्ऱवऩ् ऐयऩ् पुऱङ्काट् टिटैनटम् आट्टुकन्तो
चॆऱ्ऱवॆण् तन्तत् तवऩ्नम्मै आट्कॊण्टु चॆय्तऩवे.
[15]
चॆय्तरु पॊलम्पटै मॊय्तरु परूउक्कुरुळै
वॆळ्ळॆयिऱु पॊतिन्त वळ्ळुकिर्त् तिरळ्वाय्प्
पॆरुन्तिरट् पुऴैक्कै
मण्मुऴै वऴङ्कुम् तिण्मुरण् एऱ्ऱिऩ्
पऩैयटर्प् पाकऩ् ऱऩति णैयटि
नॆटुम्पॊऱ् चरणम् एत्त
इटुम्पैप् पௌवम् इऩिनीङ् कलमे.
[16]
अलङ्कल् मणिकऩकम् उन्ति अरुवि
विलङ्कल् मिचैयिऴिव तॊक्कुम् पलऩ्कऩिकळ्
उण्टळैन्त कोऩ्मकुटत् तॊण्कटुक्कैत् तातळैन्तु
वण्टणैन्तु चोरुम् मतम्.
[17]
मतन्तन्त मॆऩ्मॊऴि मामलै याट्टि मटङ्कल्कॊऩ्ऱै
मतन्तन्त मुक्कण् णरऱ्कुमुऩ् ईऩ्ऱवम् मामलैपोल्
मतन्तन्त कुम्पक् कुऴविमन् तारप्पॊऩ् ऩाट्टिरुन्तु
मतन्तन्त चॆम्मलऩ् ऱोवैयम् उय्य वळर्किऩ्ऱते.
[18]
वळर्तरु कवट्टिऩ् किळरॊळिक् कऱ्पकप्
पॊतुम्पर्त् तुम्पि ऒऴिविऩ् ऱोच्चुम्
पारिटैक् कुऱुनटैत् तोटि ञाङ्कर्
इट्ट माङ्कऩि
मुऴुवतुम् विऴुङ्किय मुळैप्पऩैत् तटक्कै
ऎन्तै अल्लतु मऱ्ऱु यावुळ
चिन्तै चॆय्युम् तेवतै नमक्के.
[19]
केळुऱ्ऱि याऩ्तळर ऒट्टुमे किम्पुरिप्पूण्
वाळुऱ्ऱ केयूर वाळरक्कर् तोळुऱ्
ऱऱुत्तॆऱिन्तु कॊऩ्ऱऴित्तव् अङ्कयङ्कण् मीण्टे
इऱुत्तॆऱिन्तु कॊऩ्ऱऴित्त एऱु.
[20]
एऱु तऴीइयवॆम् पुत्तेळ् मरुकवॆङ् कुन्तवळ
नीऱु तऴीइयऎण् तोळवऩ् चॆल्ववण् टुण्णनॆक्क
आऱु तऴीइय करतलत् तैयनिऩ् ऱऩ्ऩै अल्लाल्
वेऱु तऴीइत्तॊऴु मोवणङ् कात वियऩ्चिरमे.
[21]
चिरमे
विचुम्पु पोत उयरि इरण्
टचुम्पु पॊऴि युम्मे
करमे
वरैत्तिरण् मुरणिय इरैत्तु विऴुम्मे
पुयमे
तिचैविळिम्पु किऴियच् चॆऩ्ऱु चॆऱिक्कुमे
अटिये
इटुम्तॊऱुम् इव्वुल कम्यॆपरुम्मे
आयिऩुम्
अञ्चुटर्प् पिऴम्पु तऴीइ
नॆञ्चकत् तॊटुङ्कुमो नॆटुम्पणैच् चूरे.
[22]
चूर्तन्त पॊऱ्कुवट्टिऩ् चूळिकैयिऩ् वाऩयिर्त्तु
वार्तन् तॆऴुमतियम् मऩ्ऩुमे चीर्तन्त
मामतलै वाऩ्मतियङ् कॊम्पु वयिऱुतित्त
कोमतलै वाण्मतियङ् कॊम्पु.
[23]
This page was last modified on Sun, 09 Mar 2025 21:44:56 +0000