![]() | சிவய.திருக்கூட்டம் sivaya.org Please set your language preference by clicking language links. Or with Google |
This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
Gujarathi
Oriya
Singala
Tibetian
Thai
Urdu
Cyrillic/Russian
Hebrew
Korean
Back to Top
चिवपॆरुमाऩ् तिरुमुम्मणिक्कोवै
11.024 चिवपॆरुमाऩ् तिरुमुम्मणिक्कोवै ( )
इळम्पॆरुमाऩ् अटिकळ् चिवपॆरुमाऩ् तिरुमुम्मणिक्कोवै
11.024  
चिवपॆरुमाऩ् तिरुमुम्मणिक्कोवै
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मुतल्वऩ् वकुत्त मतलै माटत्तु
इटवरै ऊऩ्ऱिय कटवुट् पाण्टिऱ्
पळ्ळिच् चॆम्पुयल् उळ्विऴु तूऱीइप्
पुत्तेळ् निवन्त मुत्त माच्चुटर्
ऎऱिवळि ऎटुप्पिऩुम् चिऱुनटुक् कुऱानिऩ्
अटिनिऴल् अळियवो वैत्त मुटिमिचै
इलङ्कुवळैत् तऩिपोतु विरित्त
अलङ्कुकतिर् ऒलियल्नी अणिन्ततॆऩ् माऱे.
[1]
माऱु तटुत्त मणिक्कङ्कै तिङ्कळिऩ्
कीऱु तटुप्पक् किटक्कुमे नीऱटुत्त
चॆन्ताऴ् वरैयिऩ् तिरळ्पोल् तिरुमेऩि
ऎन्ताय्निऩ् चॆऩ्ऩि इटै.
[2]
इटैतरिल् याम्ऒऩ् ऱुणर्त्तुवतु उण्टिमै योर्चिमैयत्
तटैतरु मूरिमन् तारम् विराय्नति वॆण्णिलविऩ्
तॊटैतरु तुण्टङ् किटक्किऩुम् तॊण्टर् ऒतुक्कियिट्ट
पुटैतरु पुल्लॆरुक् कुञ्चॆल्लु मोनिऩ् पुरिचटैक्के.
[3]
चटैये
नीरकम् ततुम्पि नॆरुप्पुक्कलिक् कुम्मे
मिटऱे
नञ्चकम् तुवऩ्ऱि अमिर्तुपिलिऱ् ऱुम्मे
वटिवे
मिळियॆरि कवैइत् तळिर्तयङ् कुम्मे
अटिये
मटङ्कल्मतम् चीऱि मलर्पऴिक् कुम्मे
अक़्ताऩ्ऱु
इऩैयऎऩ् ऱऱिकिलम् यामे मुऩैतवत्
तलैमूऩ्ऱु वकुत्त तऩित्ताळ्
कॊलैयूऩ्ऱु कुटुमि नॆटुवे लोये.
[4]
वेलै मुकटुम् विचुम्पकटुम् कैकलन्त
कालैनीर् ऎङ्के करन्तऩैयाल्
मालैप् पिऱैक्कीऱा कण्मुतला पॆण्पाका ऐयो
इऱैक्कूऱाय् ऎङ्कट् कितु.
[5]
इतुनीर् ऒऴिमिऩ् इटैतन् तुमैयिमै यत्तरचि
पुतुनीर् मणत्तुम् पुलियत ळेयुटै पॊङ्कुकङ्कै
मुतुनीर् कॊऴित्त इळमणल् मुऩ्ऱिल्मॆऩ् तोट्टतिङ्कळ्
चॆतुनीर् ततुम्पत् तिवळञ्चॆय् चॆञ्चटैत् तीवण्णरे.
[6]
वण्णम्
अञ्चुतलै कवैइप् पवळ माल्वरै
मञ्चुमिऩ् विलकिप् पकल्चॆकुक् कुम्मे
ऎऩ्ऩै
पऴमुटैच् चिऱुकलत् तिटुपलि पॆय्वोळ्
नॆञ्चकम् पिणिक्कुम् वञ्चमो उटैत्ते
अक़्ताऩ्ऱु
मुळैयॆयिऱ्ऱुक् कुरुळै इऩ्तुयिल् ऎटुप्प
नटुङ्कुतलैच् चिऱुनिला वितिर्क्कुम्कॊटुम्पिऱैत्
तेमुऱु मुतिर्चटै इऱैव
मामुऱु कॊळ्कै मायमो उटैत्ते.
[7]
उटैतलैयिऩ् कोवै ऒरुवटमो कॊङ्कै
पुटैमलिन्त वॆळ्ळॆरुक्कम् पोतो चटैमुटिमेल्
मुऩ्ऩाळ् पूत्त मुकिऴ्निलवो मुक्कणा
इऩ्ऩनाळ् कण्टतिवळ्.
[8]
इवळ्अप् पऩिमाल् इमैयत् तणङ्कुकऱ् ऱैच्चटैमेल्
अवळ्अप्पुत् तेळिर् उलकिऱ् करचि अतुकॊण्टॆऩ्ऩै
ऎवळुक्कु नीनल्ल तारैमुऩ् ऎय्तिऱ्ऱॆऱ् ऱेयितुकाण्
तवळप्पॊटिच्चॆक्कर् मेऩिमुक् कण्णुटैच् चङ्करऩे.
[9]
करतलम् नुऴैत्त मरकतक् कपाटत्तु
अयिल्वऴङ्कु मुटुमिक् कयिलै नाटनिऩ्
अणङ्कुतुयिल् ऎटुप्पिऱ् पिणङ्कुनिलाप् पिणैयल्
यामे कण्टतुम् इलमे तामा
मूवा ऎक़्कमुम् मुरणुम्
ऒवातु पयिऱ्ऱुम् उलकम्माल् उळते.
[10]
उळरॊळिय कङ्कै ऒलितिरैकळ् मोत
वळरॊळितेय्न्तु उळ्वळैन्त तॊक्कुम् किळरॊळिय
पेतैक् करुङ्कट् पिणाविऩ् मणाळऩार्
कोतैप् पिऱैयिऩ् कॊऴुन्तु.
[11]
कॊऴुन्तिरळ् तॆण्णिल वञ्चिनिऩ् कूरिरुळ् वार्पळिङ्किऩ्
चॆऴुन्तिरळ् कुऩ्ऱकञ् चॆऩ्ऱटैन् ताल्ऒक्कुन् तॆव्वर्नॆञ्चत्
तऴुन्तिरळ् कण्टत् तवळप् पॊटिच्चॆक्कर् मेऩिनिऩ्ऱोर्
ऎऴुन्तिरळ् चोति पिऴम्पुम्ऎऩ् उळ्ळत् तिटङ्कॊण्टवे.
[12]
कॊण्टल् कारॆयिऱ्ऱुच् चॆम्मरुप् पिऱालिऩ्
पुण्पटु चिमैयत्तुप् पुलवुनाऱु कुटुमि
वरैयोऩ् मरुक पुऩलाळ् कॊऴुन
इळैयोऩ् तातै मुतुकाट्टुप् पॊरुननिऩ्
नीऱाटु पॊलङ्कऴल् परव
वेऱाङ्कु कवर्क्कुमो वीटुतरु नॆऱिये.
[13]
नॆऱिविरवु कॊऩ्ऱै नॆटुम्पटऱ्कीऴ्क् कङ्कै
ऎऱितिरैकळ् ईर्त्तॆऱ्ऱ एऱिप् पॊऱिपितिर
ईऱ्ऱराक् कण्पटुक्कुम् इण्टैच् चटैच्चॆङ्कण्
एऱ्ऱराल् तीरुम् इटर्.
[14]
इटर्तरु तीविऩैक् कॆळ् किनै वार्क्कुनिऩ् ईरटियिऩ्
पुटैतरु तामरैप् पोतुकॊ लाम्चरण् पोऴरुविप्
पटर्तरु कॊम्पैप् पवळवण् णापरु मातैमुयङ्
कटैतरु चॆञ्चुटर्क् कऱ्ऱैयॊक् कुञ्चटै अन्तणऩे.
[15]
अन्त णाळर् चॆन्तॊटै ओऴुक्कमुम्
अटलोर् पयिऱ्ऱुम्निऩ् चुटर्मॊऴि आण्मैयुम्
अवुणर् नऩ्ऩाट् टिऱैवऩ् आकिक्
कुऱुनॆटुन् ताऩै परप्पित् तऱुकण्
माल्विटै अटरत् ताळ्निमिर्न् तुक्क
काय्चिऩ अरवुनाण् पऱ्ऱि नीयोर्
नॆटुवरै नॆऱिय वाङ्किच्
चुटुकणै ऎरिनिमिर्त्तुत् तुरन्त ञाऩ्ऱे.
[16]
ञाऩ्ऱ पुऩमालै तोळलैप्प नाण्मतियम्
ईऩ्ऱ निलवोटुम् इव्वरुवाऩ् मूऩ्ऱियङ्कु
मूतूर् वियऩ्माटम् मुऩ्ऩॊरुकाल् तुऩ्ऩरुन्ती
मीतूरक् कण्चिवन्त वेन्तु.
[17]
वेन्तुक्क माक्कटऱ् चूरऩ्मुऩ् ऩाळ्पट वॆऩ्ऱिकॊण्ट
चेन्तऱ्कुत् तातैयिव् वैयम् अळन्ततॆय् वत्तिकिरि
एन्तऱ्कु मैत्तुऩत् तोऴऩिऩ् तेऩ्मॊऴि वळ्ळियॆऩ्ऩुम्
कून्तऱ् कॊटिच्चितऩ् मामऩ्वॆम् माल्विटैक् कॊऱ्ऱवऩे.
[18]
कॊऱ्ऱत् तुप्पिऩ् पॊऱ्ऱै ईऩ्ऱ
चुणङ्कैयञ् चॆल्वत् तणङ्कुतरु मुतुकाट्टुप्
पेय्मुतिर् आयत्तुप् पिणविऩ् कॊऴुननिऩ्
एर्कऴल् कवैइ इलङ्कितऴ्त् तामम्
तवऴ्तरु पुऩल्तलैप् पटुनर्
अवल माक्कटल् अऴुन्तलो इलरे.
[19]
इलर्कॊलाम् ऎऩ्ऱिळैञर् एचप् पलिक्कॆऩ्
ऱुलकॆलाञ् चॆऩ्ऱुऴल्व रेऩुम् मलर्कुलाम्
तिङ्कट् कुऱुन्तॆरियल् तेवर्काट् चॆय्वते
ऎङ्कट् कुऱुम् तॆरियिऩ् ईण्टु.
[20]
ईण्टुमुऱ् ऱत्तॊऱ्ऱै माल्विटै एऱियै अम्मुऩैनाळ्
वेण्टिमुऱ् ऱत्तिरिन् तॆङ्कुम् पॆऱातु वॆऱुङ्कैवन्तार्
पूण्टवॊऱ् ऱैच्चॆङ्कण् आरमुम् कऱ्ऱैच् चटैप्पुऩलुम्
नीण्टऒऱ् ऱैप्पिऱैक् कीळुम्ऎप् पोतुमॆऩ् नॆञ्चत्तवे.
[21]
नॆञ्चिऱ् कॊण्ट वञ्चमो उटैत्ते
मटवोर् विरुम्पुनिऩ् विळैयाट् टियल्पो
मरुळ्पुरि कॊळ्कैनिऩ् तॆरुळा मैयो
याता कियतो ऎन्तै नीतियॆऩ्
ऱुटैतलै नॆटुनिला वॆऱियल्
कटैतलॆऩ् ऱरुळिच् चूटिय पॊरुळे.
[22]
पॊरुळाक याऩिरन्ताल् पुल्लॆरुक्किऩ् पोतुम्
अरुळाऩ्मऱ् ऱल्लातार् वेण्टिऩ् तॆरुळात
पाऩ्मऱा माऩ्मऱिक्कैप् पैङ्कण् पकट्टुरियाऩ्
ताऩ्मऱाऩ् पैङ्कॊऩ्ऱैत् तार्.
[23]
तारिळङ् कॊऩ्ऱैनल् एऱु कटावित् तलैमैमिक्क
एरिळ मॆऩ्मुलैप् पॊऩ्मलै याट्टिक्कॆऱ् ऱेयिवऩोर्
पेरिळङ् कॊङ्कैप् पिणावॊटुङ् कूटिप् पिऱैक्कॊऴुन्तिऩ्
ऒरिळन् तुण्टञ् चुमन्तैयम् वेण्टि उऴितरुमे.
[24]
उऴितरल् मटिन्तु कऴुतुकण् पटुक्कुम्
इटरुऱु मुतुकाट्टुच् चीरियल् पॆरुम
पुकर्मुकत् ततुळैक्कै उरवोऩ् तातै
नॆटियोऩ् पाकनिऩ्
चुटर्मॊऴि आण्मै पयिऱ्ऱु नावलर्क्
किटर्तरु तीविऩै कॆटुत्तलो ऎळिते.
[25]
ऎळियमॆऩ् ऱॆळ्कि इकऴातु नाळुम्
अळियम्आट् चॆय्तालुम् ऐयो तॆळिवरिय
वळ्कयिलै नीळ्पॊरुप्प वाऩ्तोय् मतिच्चटैयाय्
कॊळ्कयिलै ऎम्पाऱ् कुऱै.
[26]
कुरैयाप् पलियिवै कॊळ्कवॆऩ् कोल्वळै युङ्कलैयुम्
तिऱैयाक्कॊण् टायिऩिच् चॆय्वतॆऩ् तॆय्वक्कङ् कैप्पुऩलिल्
पॊऱैयाय् ऒरुकटल् नञ्चुण्ट कण्टा पॊटियणिन्त
इऱैवा इटुपिणक् काटचॆम् मेऩियॆम् वेतियऩे.
[27]
वेतियर् पॆरुम विण्णோर् तलैव
आति नाऩ्मुकत् तण्ट वाण
चॆक्कर् नाऩ्मऱैप् पुत्तेळ् नाट
काय्चिऩ मऴविटैप् पाकनिऩ्
मूविलै नॆटुवेल् पाटुतुम्
नावलम् पॆरुमै नल्कुवोय् ऎऩवे.
[28]
ऎऩवे उलकॆलाम् ऎऩ्ऱिळैञर् एच
नऩवे पलितिरिति नाळुम् चिऩवेङ्कैक्
कार्क्कयिलै नाट कळिऱ्ऱीर् उरियलाऱ्
पोर्क्कैयिलै पेचल्नी पॊय्.
[29]
पॊय्नीर् उरैचॆय्तीर् पॊय्योम् पलियॆऩप् पोऩपिऩ्ऩै
इन्नीळ् कटैक्कॆऩ्ऱु वन्तऱि यीरिऩिच्
चॆय्वतॆऩ्ऩे चॆन्नीर् वळर्चटैत् तिङ्कट् पिळवॊटु कङ्कैवैत्त
मुन्नीर्प् पवळत् तिरट्चॆक्कर् ऒक्कुम् मुतलवऩे.
[30]
This page was last modified on Sun, 09 Mar 2025 21:44:56 +0000