9.008 करुवूर्त् तेवर् - कोयिल् (कोयिल् (चितम्परम्) ) |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.008  
करुवूर्त् तेवर् - कोयिल्
पण् - (तिरुत्तलम् कोयिल् (चितम्परम्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=XZgRc-KQQj4
Audio: https://www.youtube.com/watch?v=cmhzbUZw00Q
Audio: https://www.youtube.com/watch?v=lfEUHwMrcJw
कणम्विरि कुटुमिच् चॆम्मणिक् कवैनाक् कऱैयणल् कट्चॆविप् पकुवाय्प् पणम्विरि तुत्तिप् पॊऱिकॊळ्वॆळ् ळॆयिऱ्ऱुप् पाम्पणि परमर्तम् कोयिल् मणम्विरि तरुते माम्पॊऴिल् मॊऴुप्पिल् मऴैतवऴ् वळरिळम् कमुकम् तिणर्निरै अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [1] |
इव्वरुम् पिऱविप् पॆळवनीर् नीन्तुम् एऴैयेऱ्(कु) ऎऩ्ऩुटऩ् पिऱन्त ऐवरुम् पकैये यार्तुणै ऎऩ्ऱाल् अञ्चल्ऎऩ् ऱरुळ्चॆय्वाऩ् कोयिल् कैवरुम् पऴऩम् कुऴैत्तचॆञ् चालिक् कटैचियर् कळैतरु नीलम् चॆय्वरम्(पु) अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [2] |
तायिऩ्नेर् इरङ्कुम् तलैवओ ऎऩ्ऱुम् तमियऩेऩ् तुणैवओ ऎऩ्ऱुम् नायिऩेऩ् इरुन्तु पुलम्पिऩाल् इरङ्कि नलम्पुरि परमर्तम् कोयिल् वायिल्नेर् अरुम्पु मणिमुरुक्(कु) अलर वळरिळम् चोलैमान् तळिर्चॆन् तीयिऩ्नेर् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [3] |
तुन्तुपि कुऴल्याऴ् मॊन्तैवाऩ् इयम्पत् तॊटर्न्(तु)इरु टियर्कणम् तुतिप्प नन्तिकै मुऴवम् मुकिलॆऩ मुऴङ्क नटम्पुरि परमर्तम् कोयिल् अन्तियिऩ् मऱैनाऩ्कु आरणम् पॊतिन्त अरुम्पॆऱल् मऱैप्पॊरुळ् मऱैयोर् चिन्तैयिल् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [4] |
कण्पऩि अरुम्पक् कैकळ् मॊट्टित्(तु)ऎऩ् कळैकणे! ओलम्ऎऩ्(ऱु) ओलिट्टु ऎऩ्पॆलाम् उरुकुम् अऩ्पर्तम् कूट्टत्(तु) ऎऩ्ऩैयुम् पुणर्प्पवऩ् कोयिल् पण्पल तॆळितेऩ् पाटिनिऩ् ऱाटप् पऩिमलर्च् चोलैचूऴ् मॊऴुप्पिल् चॆण्पकम् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [5] |
नॆञ्चिटर् अकल अकम्पुकुन्(तु) ऒटुङ्कुम् निलैमैयो(टु) इरुळ्किऴित्(तु) ऎऴुन्त वॆञ्चुटर् चुटर्व पोऩ्(ऱु)ऒळि तुळुम्पुम् विरिचटै अटिकळ्तङ् कोयिल् अञ्चुटर् पुरिचै आऴिचूऴ् वट्टत्(तु) अकम्पटि मणिनिरै परन्त चॆञ्चुटर् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [6] |
पूत्तिरळ् उरुवम् चॆङ्कतिर् विरियाप् पुन्तियिल् वन्तमाल् विटैयोऩ् तूत्तिरळ् पळिङ्किल् तोऩ्ऱिय तोऱ्ऱम् तोऩ्ऱनिऩ् ऱवऩ्वळर् कोयिल् नात्तिरळ् मऱैयोर्न्(तु) ओमकुण् टत्तु नऱुनॆयाल् मऱैयवर् वळर्त्त तीत्तिरळ् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [7] |
चीर्त्ततिण् पुवऩम् मुऴुवतुम् एऩैत् तिचैकळो(टु) अण्टङ्कळ् अऩैत्तुम् पोर्त्ततम् पॆरुमै चिऱुमैपुक्(कु) ऒटुङ्कुम् पुणर्प्पुटै अटिकळ्तम् कोयिल् आर्त्तुवन्(तु) अमरित्(तु) अमररुम् पिऱरुम् अलैकटल् इटुतिरैप् पुऩितत् तीर्त्तनीर् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [8] |
पिऩ्ऩुचॆञ् चटैयुम् पिऱैतवऴ् मॊऴुप्पुम् पॆरियतङ् करुणैयुम् काट्टि अऩ्ऩैतेऩ् कलन्(तु)इऩ् अमु(तु)उकन्(तु) अळित्ताङ्(कु) अरुळ्पुरि परमर्तम् कोयिल् पुऩ्ऩैतेऩ् चॊरियुम् पॊऴिलकम् कुटैन्तु पॊऱिवरि वण्टिऩम् पाटुम् तॆऩ्ऩतेऩ् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [9] |
उम्पर्ना(टु) इम्पर् विळङ्कियाङ्(कु) ऎङ्कुम् ऒळिवळर् तिरुमणिच् चुटर्काऩ्(ऱु) ऎम्पिराऩ् नटञ्चॆय् चूऴल्अङ् कॆल्लाम् इरुट् पिऴम्(पु) अऱऎऱि कोयिल् वम्पुलाम् कोयिल् कोपुरम् कूटम् वळर्निलै माटमा ळिकैकळ् चॆम्पॊऩाल् अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [10] |
इरुन्तिरैत् तरळप् परवैचूऴ् अकलत्(तु) ऎण्णिलङ् कण्णिल्पुऩ् माक्कळ् तिरुन्तुयिर्प् परुवत्(तु) अऱिवुऱु करुवूर्त् तुऱैवळर् तीन्तमिऴ् मालै पॊरुन्तरुङ् करुणैप् परमर्तम् कोयिल् पॊऴिलकङ् कुटैन्तुवण्(टु) उऱङ्कच् चॆरुन्तिनिऩ्(ऱु) अरुम्पुम् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तिरुच्चिऱ्ऱम् पलमे. | [11] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.009  
करुवूर्त् तेवर् - तिरुक्कळन्तै आतित्तेच्चरम्
पण् - (तिरुत्तलम् तिरुक्कळन्तै आतित्तेच्चरम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=aMlLcb0dmZQ
Audio: https://www.youtube.com/watch?v=k1pxoi9NOaw
Audio: https://www.youtube.com/watch?v=r1WyYpeVN_0
कलैकळ्तम् पॊरुळुम् अऱिवुमाय् ऎऩ्ऩैक् कऱ्पिऩिऱ् पॆऱ्ऱॆटुत्(तु) ऎऩक्के मुलैकळ्तन्(तु) अरुळुम् तायिऩुम् नल्ल मुक्कणाऩ् उऱैविटम् पोलुम् मलैकुटैन् तऩैय नॆटुनिलै माट मरुङ्कॆलाम् मऱैयवर् मुऱैयोत्(तु) अलैकटल् मुऴङ्कुम् अन्तणीर्क् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [1] |
चन्तऩ कळपम् तुतैन्तनऩ् मेऩित् तवळवॆण् पॊटिमुऴु ताटुम् चॆन्तऴल् उरुविल् पॊलिन्तुनोक् कुटैय तिरुनुतलवर्क्किटम् पोलुम् इन्तऩ विलङ्कल् ऎऱिपुऩन् तीप्पट्(टु) ऎरिवतॊत्(तु) ऎऴुनिलै माटम् अन्तणर् अऴलोम्(पु) अलैपुऩऱ् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [2] |
करियरे इटन्ताऩ् चॆय्यरे ऒरुपाल् कऴुत्तिलोर् तऩिवटञ् चेर्त्ति मुरिवरे मुऩिवर् तम्मॊ(टु)आल् निऴऱ्कीऴ् मुऱैतॆरिन्(तु) ओरुटम् पिऩराम् इरुवरे मुक्कण् नाऱ्पॆरुन् तटन्तोळ् इऱैवरे मऱैकळुम् तेट अरियरे याकिल् अवरिटम् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [3] |
पऴैयराम् तॊण्टर्क्(कु) ऎळियरे मिण्टर्क्(कु) अरियरे पावियेऩ् चॆय्युम् पिऴैयॆलाम् पॊऱुत्तॆऩ् पिणिपॊऱुन् तरुळाप् पिच्चरे नच्चरा मिळिरुम् कुऴैयराय् वन्तॆन् कुटिमुऴु ताळुम् कुऴकरे ऒऴुकुनीर्क् कङ्कै अऴकरे याकिल् अवरिटम् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [4] |
पवळमे मकुटम् पवळमे तिरुवाय् पवळमे तिरुवुटम्(पु) अतऩिल् तवळमे कळपम् तवळमे पुरिनूल् तवळमे मुऱुवल्आ टरवम् तुवळुमे कलैयुम् तुकिलुमे ऒरुपाल् तुटियिटै इटमरुङ्(कु) ऒरुत्ति अवळुमे आकिल् अवरिटम् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [5] |
नीलमे कण्टम् पवळमे तिरुवाय् नित्तिलम् निरैत्तिलङ् किऩवे पोलुमे मुऱुवल् निऱैयआ ऩन्तम् पॊऴियुमे तिरुमुकम् ऒरुवर् कोलमे अच्चो अऴकिते ऎऩ्ऱु कुऴैवरे कण्टवर् उण्टतु आलमे आकिल् अवरिटङ् कळन्तै अणितिकऴ् आतित्तेच् चरमे ! | [6] |
तिक्कटा निऩैन्तु नॆञ्चिटिन् तुरुकुम् तिऱत्तवर् पुऱत्तिरुन्(तु) अलच मैक्कटा अऩैय ऎऩ्ऩैयाळ् विरुम्पि मऱ्ऱॊरु पिऱवियिऱ् पिऱन्तु पॊय्क्कटा वण्णम् कात्तॆऩक्(कु) अरुळे पुरियवुम् वल्लरे ऎल्ले अक्कटा आकिल् अवरिटम् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [7] |
मॆय्यरे मॆय्यर्क्कु इटुतिरु वाऩ विळक्करे ऎऴुतुकोल् वळैयाळ् मैयरे वैयम् पलितिरिन्(तु) उऱैयुम् मयाऩरे उळङ्कलन् तिरुन्तुम् पॊय्यरे पॊय्यर्क्(कु) अटुत्तवाऩ् पळिङ्किऩ् पॊरुळ्वऴि इरुळ्किऴित् तॆऴुन्त ऐयरे याकिल् अवरिटङ् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [8] |
कुमुतमे तिरुवाय् कुवळैये कळमुम् कुऴैयते इरुचॆवि ऒरुपाल् विमलमे कलैयुम् उटैयरे चटैमेल् मिळिरुमे पॊऱिवरि नाकम् कमलमे वतऩम् कमलमे नयऩम् कऩकमे तिरुवटि निलैनीर् अमलमे आकिल् अवरिटम् कळन्तै अणितिकऴ् आतित्तेच् चरमे. | [9] |
नीरणङ्(कु) अचुम्पु कऴऩिचूऴ् कळन्तै निऱैपुकऴ् आतित्तेच् चरत्तु नारणऩ् परवुम् तिरुवटि निलैमेल् नलमलि कलैपयिल् करुवूर् आरणम् मॊऴिन्त पवळवाय् चुरन्त अमुतम्ऊ ऱियतमिऴ् मालै एरणङ्(कु) इरुनाऩ्(कु) इरण्टिवै वल्लोर् इरुळ्किऴित्(तु) ऎऴुन्तचिन् तैयरे. | [10] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.010  
करुवूर्त् तेवर् - तिरुक्कीऴ्क्कोट्टूर् मणियम्पलम्
पण् - (तिरुत्तलम् तिरुक्कीऴ्क्कोट्टूर् मणियम्पलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=ILbJm35Oup8
Audio: https://www.youtube.com/watch?v=TtbOf6ybRpU
Audio: https://www.youtube.com/watch?v=lfcHFrSu3QA
तळिरॊळि मणिप्पूम् पतञ्चिलम्(पु) अलम्पच् चटैविरित्(तु) अलैयॆऱि कङ्कैत् तॆळिरॊळि मणिनीर्त् तिवलैमुत्(तु) अरुम्पित् तिरुमुकम् मलर्न्तुचॊट्(टु) अट्टक् किळरॊळि मणिवण्(टु) अऱैपॊऴिऱ् पऴऩम् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् वळरॊळि मणियम् पलत्तुळ्निऩ्ऱाटुम् मैन्तऩ्ऎऩ् मऩङ्कलन् ताऩे. | [1] |
तुण्टवॆण् पिऱैयुम् पटर्चटै मॊऴुप्पुम् चुऴियमुम् चूलमुम् नील कण्टमुम् कुऴैयुम् पवळवाय् इतऴुम् कण्णुतल् तिलकमुम् काट्टिक् कॆण्टैयुम् कयलुम् उकळुनीर्प् पऴऩम् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् वण्टऱै मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩ्ऎऩ् मऩङ्कलन् ताऩे. | [2] |
तिरुनुतल् विऴियुम् पवळवाय् इतऴुम् तिलकमुम् उटैयवऩ् चटैमेल् पुरितरु मलरिऩ् तातुनिऩ्(ऱु) ऊतप् पोय्वरुन् तुम्पिकाळ् ! इङ्के किरितवऴ् मुकलिऩ् कीऴ्त्तवऴ् माटम् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् वरुतिऱल् मणियम् पलवऩैक् कण्(टु)ऎऩ् मऩत्तैयुम् कॊण्टुपो तुमिऩे. | [3] |
तॆळ्ळुनी ऱवऩ्नी(ऱु) ऎऩ्ऩुटल् विरुम्पुम् चॆवियवऩ् अऱिवुनूल् केट्कुम् मॆळ्ळवे अवऩ्पेर् विळम्पुम्वाय् कण्कळ् विमाऩमेनोक्कि वॆव् वुयिर्क्कुम् किळ्ळैपूम् पॊतुम्पिऱ् कॊञ्चिमाम् पॊऴिऱ्के कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् वळ्ळले मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩे !ऎऩ्ऩुम्ऎऩ् मऩऩे. | [4] |
तोऴि !याम्चॆय्त तॊऴिल्ऎऩ् ऎम्पॆरुमाऩ् तुणैमलर्च् चेवटि काण्पाऩ् ऊऴितो ऱूऴि उणर्न्तुळङ् कचिन्तु नॆक्कुनैन्(तु) उळङ्करैन्(तु) उरुकुम् केऴलुम् पुळ्ळुम् आकिनिऩ्ऱि रुवर् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् वाऴिय मणियम् पलवऩैक् काण्पाऩ् मयङ्कवुम् मालॊऴि योमे. | [5] |
ऎऩ्चॆय्कोम् तोऴि ! तोऴिनी तुणैयाय् इरवुपोम् पकल्वरु माकिल् अञ्चलो ऎऩ्ऩाऩ् आऴियुम् तिरैयुम् अलमरु माऱुकण्(टु) अयर्वऩ् किञ्चुक मणिवाय् अरिवैयर् तॆरुविल् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् मञ्चणि मणियम् पलवओ ऎऩ्ऱु मयङ्कुवऩ् मालैयम् पॊऴुते. | [6] |
तऴैतवऴ् मॊऴुप्पुम् तवळनीऱ्(ऱु) ऒळियुम् चङ्कमुम् चकटैयिऩ् मुऴक्कुम् कुऴैतवऴ् चॆवियुम् कुळिर्चटैत् तॆण्टुम् कुण्टैयुम् कुऴाङ्कॊटु तोऩ्ऱुम् किऴैतवऴ् कऩकम् पॊऴियनीर्प् पऴऩम् कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् मऴैतवऴ् मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तर्तम् वाऴ्वुपोऩ् ऱऩवे. | [7] |
तऩ्ऩक मऴलैच् चिलम्पॊटु चतङ्कै तमरुकम् तिरुवटि तिरुनीऱु इऩ्ऩकै मऴलै कङ्कैकोङ्(कु) इतऴि इळम्पिऱै कुऴैवळर् इळमाऩ् किऩ्ऩरम् मुऴवम् मऴलैयाऴ् वीणै कॆऴुवुकम् पलैचॆय्कीऴ्क् कोट्टूर् मऩ्ऩवऩ् मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩ्ऎऩ् मऩत्तुळ्वैत् तऩऩे. | [8] |
यातुनी निऩैव(तु) ऎवरैयाम् उटैयतु ऎवर्कळुम् यावैयुम् ताऩाय्प् पातुकै मऴलैच् चिलम्पॊटु पुकुन्तॆऩ् पऩिमलर्क् कण्णुळ्निऩ् ऱकलाऩ् केतकै निऴलैक् कुरुकॆऩ मरुविक् कॆण्टैकळ् वॆरुवुकीऴ्क् कोट्टूर् मातवऩ् मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩ्ऎऩ् मऩम्पुकुन् ताऩे. | [9] |
अन्तिपोल् उरुवुम् अन्तियिऱ् पिऱैचेर् अऴकिय चटैयुम्वॆण् णीऱुम् चिन्तैयाल् निऩैयिऱ् चिन्तैयुम् काणेऩ्; चॆय्वतॆऩ् तॆळिपुऩल् अलङ्कल् कॆन्तिया वुकळुम् कॊण्टैपुण् टरीकम् किऴिक्कुम्तण् पणैचॆय्कीऴ्क् कोट्टूर् वन्तनाळ् मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩे अऱियुम्ऎऩ् मऩमे. | [10] |
कित्तिनिऩ् ऱाटुम् अरिवैयर् तॆरुविल् कॆऴुवुकम् पलैचॆय्क्कीऴ्क् कोट्टूर् मत्तऩै मणियम् पलत्तुळ्निऩ् ऱाटुम् मैन्तऩै आरणम् पितऱ्ऱुम् पित्तऩेऩ् मॊऴिन्त मणिनॆटु मालै पॆरियवर्क्(कु) अकलिरु विचुम्पिल् मुत्तियाम् ऎऩ्ऱे उलकर्एत्तु वरेल् मुकमलर्न्(तु) ऎतिर्कॊळुम् तिरुवे. | [11] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.011  
करुवूर्त् तेवर् - तिरुमुकत्तलै
पण् - (तिरुत्तलम् तिरुमुकत्तलै ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=Gup4ww8reMY
Audio: https://www.youtube.com/watch?v=QMf4m1tj358
Audio: https://www.youtube.com/watch?v=ztZoQZuQO-Q
पुवऩना यकऩे ! अकवुयिर्क्(कु) अमुते पूरणा ! आरणम् पॊऴियुम् पवळवाय् मणिये ! पणिचॆय्वार्क्(कु) इरङ्कुम् पचुपती ! पऩ्ऩका परणा ! अवऩिञा यिऱुपोऩ्(ऱु) अरुळ्पुरिन्(तु) अटियेऩ् अकत्तिलुम् मुकत्तलै मूतूर्त् तवळमा मणिप्पूङ् कोयिलुम् अमर्न्ताय् तऩियऩेऩ् तऩिमैनीङ् कुतऱ्के. | [1] |
पुऴुङ्कुती विऩैयेऩ् विटैकॆटप् पुकुन्तु पुणर्पॊरुळ् उणर्वुनूल् वकैयाल् वऴङ्कुतेऩ् पॊऴियुम् पवळवाय् मुक्कण् वळरॊळि मणिनॆटुङ् कुऩ्ऱे मुऴङ्कुतीम् पुऩल्पाय्न्(तु) इळवराल् उकळुम् मुकत्तलै अकत्तमर्न्(तु) अटियेऩ् विऴुङ्कुतीङ् कऩियाय् इऩियआ ऩन्त वॆळ्ळमाय् उळ्ळमा यिऩैये. | [2] |
कऩ्ऩॆका उळ्ळक् कळ्वऩेऩ् निऩ्कण् कचिविलेऩ् कण्णिल्नीर् चॊरियेऩ् मुऩ्ऩका ऒऴियेऩ् आयिऩुम् चॆऴुनीर् मुकत्तलै अकत्तमर्न्(तु) उऱैयुम् पऩ्ऩका परणा पवळवाय् मणिये ! पावियेऩ् आवियुळ् पुकुन्त(तु) ऎऩ्ऩका रणम्नी एऴैनाय् अटियेऱ्कु ऎळिमैयो पॆरुमैया वतुवे. | [3] |
केटिला मॆय्न्नूल् कॆऴुमियुम् चॆऴुनीर्क् किटैयऩा रुटैयऎऩ् नॆञ्चिल् पाटिला मणिये मणियुमिऴ्न्(तु) ऒळिरुम् परमऩे ! पऩ्ऩका परणा ! मेटॆलाम् चॆन्नॆल् पचुङ्कतिर् विळैन्तु मिकत्तिकऴ् मुकत्तलै मूतूर् नीटिऩाय् ऎऩिऩुम् उट्पुकुन्(तु) अटियेऩ् नॆञ्चॆलाम् निऱैन्तुनिऩ् ऱाये ! | [4] |
अक्कऩा अऩैय चॆल्वमे चिन्तित्(तु) ऐवरो(टु) ऎऩ्ऩॊटुम् विळैन्त इक्कलाम् मुऴुतुम् ऒऴियवन्(तु) उळ्पुक्(कु) ऎऩ्ऩैआळ् आण्टनाय कऩे ! मुक्कण्ना यकऩे मुऴुतुल(कु) इऱैञ्च मुकत्तलै अकत्तमर्न्(तु) अटियेऩ् पक्कल्आ ऩन्तम् इटैयऱा वण्णम् पण्णिऩाय् पवळवाय् मॊऴिन्ते. | [5] |
पुऩल्पट उरुकि मण्टऴल् वॆतुम्पिप् पूम्पुऩल् पॊतिन्तुयिर् अळिक्कुम् विऩैपटु निऱैपोल् निऱैन्तवे तकत्तॆऩ् मऩम्नॆक मकिऴ्न्तपे रॊळिये मुऩैपटु मतिल्मूऩ्(ऱु) ऎरित्तना यकऩे ! मुकत्तलै अकत्तमर्न्(तु) अटियेऩ् विऩैपटुम् उटल्नी पुकुन्तुनिऩ् ऱमैयाल् विऴुमिय विमाऩमा यिऩते. | [6] |
विरियनीर् आलक् करुमैयुम् चान्तिऩ् वॆण्मैयुम् चॆन्निऱत् तॊळियुम् करियुम् नीऱाटुम् कऩलुम् ऒत् तॊळिरुम् कऴुत्तिलोर् तऩिवटङ् कट्टि मुरियुमा ऱॆल्लाम् मुरिन्तऴ कियैयाय् मुकत्तलै अकत्तमर्न् तायैप् पिरियुमा ऱुळते पेय्कळोम् चॆय्त पिऴैपॊऱुत्(तु) आण्टपे रॊळिये. | [7] |
ऎऩ्ऩैयुऩ् पात पङ्कयम् पणिवित्(तु) ऎऩ्पॆलाम् उरुकनी ऎळिवन्(तु) उऩ्ऩैऎऩ् पाल्वैत्(तु) ऎङ्कुम्ऎञ् ञाऩ्ऱुम् ऒऴिवऱ निऱैन्तऒण् चुटरे ! मुऩ्ऩैऎऩ् पाचम् मुऴुवतुम् अकल मुकत्तलै अकत्तमर्न्(तु) ऎऩक्के कऩ्ऩलुम् पालुम् तेऩुम्आ रमुतुम् कऩियुमाय् इऩियै आयिऩैये. | [8] |
अम्परा अऩला; अऩिलमे पुविनी अम्पुवे इन्तुवे इरवि उम्पराल् ऒऩ्ऱुम् अऱिवॊणा अणुवाय् ऒऴिवऱ निऱैन्तऒण् चुटरे मॊय्म्पराय् नलञ्चॊल् मूतऱि वाळर् मुकत्तलै अकत्तमर्न्(तु) ऎऩक्के ऎम्पिराऩाकि आण्टनी मीण्टे ऎन्तैयुम् तायुमा यिऩैये. | [9] |
मूलमाय् मुटिवाय् मुटिविला मुतलाय् मुकत्तलै अकत्तमर्न्(तु) इऩिय पालुमाय्, अमुताम् पऩ्ऩका परणऩ् पऩिमलर्त् तिरुवटि इणैमेल् आलैयम् पाकिऩ् अऩैयचॊऱ् करुवूर् अमुतुऱऴ् तीन्तमिऴ् मालै चीलमाप् पाटुम् अटियवर् ऎल्लाम् चिवपतम् कुऱुकिनिऩ् ऱारे. | [10] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.012  
करुवूर्त् तेवर् - तिरैलोक्किय चुन्तरम्
पण् - (तिरुत्तलम् पॊतु -तिरैलोक्किय चुन्तरम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=HOLFzgY4IKs
Audio: https://www.youtube.com/watch?v=Iqo6harvYXs
Audio: https://www.youtube.com/watch?v=dLve31rr8K4
नीरोङ्कि वळर्कमल नीर्पॊरुन्तान् तऩ्मैयऩ्ऱे आरोङ्कि मुकमलर्न्ताङ्(कु) अरुविऩैयेऩ् तिऱम्मऱन्तिऩ्(ऱु) ऊरोङ्कुम् पऴिपारा(तु) उऩ्पाले विऴुन्तॊऴिन्तेऩ् चीरोङ्कुम् पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे ! | [1] |
नैयात मऩत्तिऩऩै नैविप्पाऩ् इत्तॆरुवे ऐया !नी उलाप्पोन्त अऩ्ऱुमुतल् इऩ्ऱुवरै कैयारत् तॊऴुतुअरुवि कण्णारच् चॊरिन्तालुम् चॆय्यायो अरुळ्कोटैत् तिरैलोक्किय चुन्तरऩे ! | [2] |
अम्पळिङ्कु पकलोऩ्पाल् अटैप्पऱ्ऱाय् इवळ्मऩत्तिल् मुऩ्पळिन्त कातलुम्निऩ् मुकत्तोऩ्ऱ विळङ्किऱ्ऱाल् वम्पळिन्त कऩिये ! ऎऩ् मरुन्ते ! नल् वळर्मुक्कण् चॆम्पळिङ्के ! पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे ! | [3] |
मैञ्ञिऩ्ऱ कुऴलाळ्तऩ् मऩन्तरवुम् वळैतारातु इञ्ञिऩ्ऱ कोवणवऩ् इवऩ्चॆय्ततु यार्चॆय्तार् मॆय्ञ्ञिऩ्ऱ तमर्क्कॆल्लाम् मॆय्ञ्ञिऱ्कुम् पण्पिऩुऱु चॆय्ञ्ञऩ्ऱि यिलऩ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [4] |
नीवारा(तु) ऒऴिन्तालुम् निऩ्पाले विऴुन्तेऴै कोवात मणिमुत्तुम् कुवळैमलर् चॊरिन्तऩवाल्; आवा !ऎऩ्ऱु अरुळ् पुरियाय् अमरर्कणम् तॊऴुतेत्तुम् तेवा !तॆऩ् पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [5] |
मुऴुवतुम्नी आयिऩुम् इम् मॊय्कुऴलाळ् मॆय्म्मुऴुतुम् पऴुतॆऩवे निऩैन्तोराळ् पयिल्वतुम्निऩ् ऒरु नामम् अऴुवतुम्निऩ् तिऱम्निऩैन्ते अतुवऩ्ऱो पॆऱुम्पेऱु चॆऴुमतिल्चूऴ् पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [6] |
तऩ्चोति ऎऴुमेऩित् तपऩियप्पूञ् चाय्क्काट्टाय् उऩ्चोति ऎऴिल्काण्पाऩ् ऒलिटवुम् उरुक्काट्टाय् तुञ्चाकण् इवळुटैय तुयर्तीरु माऱुरैयाय् चॆञ्चालि वयऱ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [7] |
अरुम्पेतैक्(कु) अरुळ्पुरिया(तु) ऒऴिन्ताय्निऩ् अविर्चटैमेल् निरम्पात पिऱैतूवुम् नॆरुप्पॊटुनिऩ् कैयिलियाऴ् नरम्पालुम् उयिर्ईर्न्ताय् नळिर्पुरिचैक् कुळिर्वऩम्पा तिरम्पोतु चॊरिकोटैत् तिरैलोक्किय चुन्तरऩे. | [8] |
आऱात पेरऩ्पिऩ् अवरुळ्ळम् कुटिकॊण्टु वेऱाकप् पलर्चूऴ वीऱ्ऱिरुत्ति अतुकॊण्टु वीऱाटि इवळ्उऩ्ऩैप् पॊतुनीप्पाऩ् विरैन्तिऩ्ऩम् तेऱाळ्तॆऩ् पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [9] |
चरिन्ततुकिल् तळर्न्तइटै अविऴ्न्तकुऴल् इळन्तॆरिवै इरुन्तपरि(चु) ऒरुनाळ्कण्(टु) इरङ्काय्ऎम् पॆरुमाऩे ! मुरिन्तनटै मटन्तैयर् तम् मुऴङ्कॊलियुम् वऴङ्कॊलियुम् तिरुन्तुविऴ(वु) अणिकोटैत् तिरैलोक्किय चुन्तरऩे. | [10] |
आरणत्तेऩ् परुकिअरुन् तमिऴ्मालै कमऴवरुम् कारणत्तिऩ् निलैपॆऱ्ऱ करुवूरऩ् तमिऴ्मालै पूरणत्ताल् ईरैन्तुम् पोऱ्ऱिचैप्पार् कान्तारम् चीरणैत्त पॊऴिऱ्कोटैत् तिरैलोक्किय चुन्तरऩे. | [11] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.013  
करुवूर्त् तेवर् - कङ्कैकॊण्ट चोळेच्चरम्
पण् - (तिरुत्तलम् कङ्कैकॊण्ट चोऴीचुवरर् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=AvqvojcfoIQ
Audio: https://www.youtube.com/watch?v=N_W3TbOpdew
Audio: https://www.youtube.com/watch?v=YHzpRKTTm9g
अऩ्ऩमाय् विचुम्पु पऱन्तयऩ् तेट अङ्ङऩे पॆरियनी चिऱिय ऎऩ्ऩैयाळ् विरुम्पि ऎऩ्मऩम् पुकुन्त ऎळिमैयै ऎऩ्ऱुम्नाऩ् मऱक्केऩ् मुऩ्ऩम्माल् अऱिया ऒरुवऩाम् इरुवा मुक्कणा नाऱ्पॆरुन् तटन्तोळ् कऩ्ऩले तेऩे अमुतमे कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [1] |
उण्णॆकिऴ्न्(तु) उटलम् नॆक्कुमुक् कण्णा ! ओलमॆऩ्(ऱु) ओलमिट्(टु) ऒरुनाळ् मण्णिऩिऩ्ऱु अलऱेऩ् वऴिमॊऴि मालै मऴलैयञ् चिलम्पटि मुटिमेल् पण्णिनिऩ्(ऱु) उरुकेऩ् पणिचॆयेऩ् ऎऩिऩुम् पावियेऩ् आवियुळ् पुकुन्तॆऩ् कण्णिऩिऩ्ऱु अकलाऩ् ऎऩ्कॊलो कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [2] |
अऱ्पुतत्तॆय्वम् इतऩिऩ्मऱ् ऱुण्टे अऩ्पॊटु तऩ्ऩैअञ् चॆऴुत्तिऩ् चॊऱ्पतत् तुळ्वैत्(तु) उळ्ळम्अळ् ळूऱुम् तॊण्टरुक्(कु) ऎण्टिचैक् कऩकम् पऱ्पतक् कुवैयुम् पैम्पॊऩ्मा ळिकैयुम् पवळवा यवर्पणै मुलैयुम् कऱ्पकप् पॊऴिलुम् मुऴुतुमाम् कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [3] |
ऐयपॊट् टिट्ट अऴकुवाळ् नुतलुम् अऴकिय विऴियुम्वॆण्णीऱुम् चैवम्विट् टिट्ट चटैकळुम् चटैमेल् तरङ्कमुम् चतङ्कैयुम् चिलम्पुम् मॊय्कॊळ्ऎण् तिक्कुम् कण्टनिऩ् तॊण्टर् मुकमलर्न्तु इरुकणीर् अरुम्पक् कैकळ्मॊट् टिक्कुम् ऎऩ्कॊलो कङ्कै कॊण्टचो ळेच्चरत् ताऩे ! | [4] |
करुतिवा ऩवऩाम् तिरुनॆटु मालाम् चुन्तर विचुम्पिऩ्इन् तिरऩाम् परुतिवा ऩवऩाम् पटर्चटै मुक्कण् पकवऩाम् अकउयिर्क्कु अमुताम् ऎरुतुवा कऩऩाम् ऎयिल्कळ् मूऩ्(ऱु) ऎरित्त एऱुचे वकऩुमाम् पिऩ्ऩुम् करुतुवार् करुतुम् उरुवमाम् कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [5] |
अण्टमोर् अणुवाम् पॆरुमैकॊण्(टु) अणुवोर् अण्टमाम् चिऱुमैकॊण्(टु) अटियेऩ् उण्टवूण् उऩक्काम् वकैऎऩ तुळ्ळम् उळ्कलन्(तु) एऴुपरञ् चोति कॊण्टनाण् पाम्पाम् पॆरुवरै विल्लिल् कुऱुकलर् पुरङ्कळ् मूऩ्(ऱु) ऎरित्त कण्टऩे ! नील कण्टऩे ! कङ्कै कॊण्टचो ळेच्चरत् ताऩे ! | [6] |
मोतलैप् पट्ट कटल्वयि(ऱु) उतित्त मुऴुमणित् तिरळ्अमु(तु) आङ्के ताय्तलैप् पट्टङ्(कु) उरुकिऒऩ् ऱाय तऩ्मैयिल् ऎऩ्ऩैमुऩ् ईऩ्ऱ नीतलैप् पट्टाल् याऩुम् अव्वकैये निचिचरर् इरुवरोटु ऒरुवर् कातलिऱ् पट्ट करुणैयाय् कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [7] |
तत्तैयङ् कऩैयार् तङ्कळ्मेल् वैत्त तयावैनू ऱायिरङ् कूऱिट्(टु) अत्तिलङ्(कु) ऒरुकू(ऱु) उऩ्कण्वैत् तवरुक्(कु) अमरुल(कु) अळिक्कुम्निऩ् पॆरुमै पित्तऩॆऩ्(ऱु) ऒरुकाल् पेचुव रेऩुम् पिऴैत्तवै पॊऱुत्तरुळ् चॆय्युम् कैत्तलम् अटियेऩ् चॆऩ्ऩिमेल्वैत्त कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [8] |
पण्णिय तऴल्काय् पालळा नीर्पोल् पावमुऩ् पऱैन्तुपा लऩैय पुण्णियम् पिऩ्चॆऩ्(ऱु) अऱिविऩुक्(कु) अऱियप् पुकुन्ततोर् योकिऩिल् पॊलिन्तु नुण्णियै ऎऩिऩुम् नम्पनिऩ् पॆरुमै नुऩ्ऩिटै ऒटुङ्कनी वन्तॆऩ् कण्णिऩुळ् मणियिऱ् कलन्तऩै कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [9] |
अङ्कैकॊण्(टु) अमरर् मलर्मऴै पॊऴिय अटिच्चिलम्पु अलम्पवन्(तु) ऒरुनाळ् उङ्कैकॊण् टटियेऩ् चॆऩ्ऩिवैत् तॆऩ्ऩै उय्यक्कॊण् टरुळिऩै मरुङ्किल् कॊङ्कैकॊण्(टु) अऩुङ्कुम् कॊटियिटै काणिल् कॊटियळ्ऎऩ्(ऱु) अविर्चटै मुटिमेल् कङ्कैकॊण् टिरुन्त कटवुळे ! कङ्कै कॊण्टचो ळेच्चरत् ताऩे. | [10] |
मङ्कैयो टिरुन्ते योकुचॆय् वाऩै वळर्इळन् तिङ्कळै मुटिमेल् कङ्कैयो(टु) अणियुम् कटवुळैक् कङ्कै कॊण्टचो ळेच्चरत् ताऩै अङ्कैयो टेन्तिप् पलितिरि करुवूर् अऱैन्तचॊल् मालैयाल् आऴिच् चॆङ्कैयो(टु) उलकिल् अरचुवीऱ् ऱिरुन्तु तिळैप्पतुम् चिवऩरुट् कटले. | [11] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.014  
करुवूर्त् तेवर् - तिरुप्पूवणम्
पण् - (तिरुत्तलम् तिरुप्पूवणम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=6QBBq14pKL8
Audio: https://www.youtube.com/watch?v=Ud-ZNyN5-HE
Audio: https://www.youtube.com/watch?v=ZQv-CQsO9nw
तिरुवरुळ् पुरिन्ताळ् आण्टुकॊण् टिङ्ङऩ् चिऱियऩुक्(कु) इऩियतु काट्टिप् पॆरितरुळ् पुरिन्ता ऩन्तमे तरुम्निऩ् पॆरुमैयिऱ् पॆरियतॊऩ् ऱुळते मरुतर चिरुङ्कोङ्कु अकिल्मरम् चाटि वरैवळङ् कवर्न्तिऴि वैकैप् पॊरुतिरै मरुङ्कोङ्(कु) आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [1] |
पाम्पणैत् तुयिऩ्ऱोऩ् अयऩ्मुतल् तेवर् पऩ्ऩॆटुङ् कालम्निऱ् काण्पाऩ् एम्पलित् तिरुक्क ऎऩ्ऩुळम् पुकुन्त ऎळिमैयै ऎऩ्ऱुम् नाऩ् मऱक्केऩ् तेम्पुऩऱ् पॊय्कै वाळैवाय् मटुप्पत् तॆळितरु तेऱल्पाय्न् तॊऴुकुम् पूम्पणैच् चोलै आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [2] |
करैकटल् ऒलियिल् तमरुकत्(तु) अरैयिल् कैयिऩिऱ् कट्टिय कयिऱ्ऱाल् इरुतलै ऒरुना इयङ्कवन्(तु) ऒरुनाळ् इरुन्तिटाय् ऎङ्कळ्कण् मुकप्पे; विरितिकऴ् विऴविऩ् पिऩ्चॆल्वोर् पाटल् वेट्कैयिऩ् वीऴ्न्तपोतु अविऴ्न्त पुरिचटै तुकुक्कुम् आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [3] |
कण्णियल् मणियिऩ् चूऴल्पुक्(कु) अङ्के कलन्तुपुक्(कु) ऒटुङ्किऩेऱ्(कु) अङ्ङऩ् नुण्णियै ऎऩिऩुम् नम्पनिऩ् पॆरुमै नुण्णिमै इऱन्तमै अऱिवऩ् मण्णियऩ् मरपिल् तङ्किरुळ् मॊऴुप्पिऩ् वण्टिऩम् पाटनिऩ् ऱाटुम् पुण्णिय मकळिर् आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [4] |
कटुविऩैप् पाचक् कटल्कटन्तु ऐवर् कळ्ळरै मॆळ्ळवे तुरन्तुऩ् अटियिऩै इरण्टुम् अटैयुमा(ऱु) अटैन्तेऩ् अरुळ् चॆय्वाय् अरुळ्चॆया तॊऴिवाय् नॆटुनिलै माटत्(तु) इरविरुळ् किऴिक्क निलैविळक्(कु) अलकिल्चा लेकम् पुटैकिटन्(तु) इलङ्कुम् आवण वीतिप् पूवणङ् कोयिल् कॊण् टाये. | [5] |
चॆम्मऩक् किऴवोर् अऩ्पुता ऎऩ्ऱुऩ् चेवटि पार्त्तिरुन्(तु) अलच ऎम्मऩम् कुटिकॊण् टिरुप्पतऱ्(कु) याऩार् ऎऩ्ऩुटै अटिमैताऩ् याते अम्मऩम् कुळिर्नाट् पलिक्कॆऴुन् तरुळ अरिवैयर् अविऴ्कुऴल् करुम्पु पॊम्मॆऩ मुरलुम् आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [6] |
चॊऩ्ऩविल् मुऱैनाऩ्(कु) आरणम् उणराच् चूऴल्पुक्(कु) ऒळित्तनी इऩ्ऱु कऩ्ऩविल् मऩत्तॆऩ् कण्वलैप् पटुम्इक् करुणैयिऱ् पॆरियतॊऩ् ऱुळते मिऩ्ऩविल् कऩक माळिकै वाय्तल् विळङ्किळम् पिऱैतवऴ् माटम् पॊऩ्ऩविल् पुरिचै आवण वीतिप् पूवणङ् कोयिल्कॊण् टाये. | [7] |
इप्पाटल् किटैक्कविल्लै. | [8] |
इप्पाटल् किटैक्कविल्लै. | [9] |
पूवणङ् कोयिल् कॊण्टॆऩै आण्ट पुऩितऩै वऩितैपा कऩै वॆण् कोवणङ् कॊण्टु वॆण्टलै एन्तुम् कुऴकऩै अऴकॆलाम् निऱैन्त तीवणऩ् तऩ्ऩैच् चॆऴुमऱै तॆरियुम् तिकऴ्करु वूरऩेऩ् उरैत्त पावणत् तमिऴ्कळ् पत्तुम्वल् लार्कळ् परमऩतु उरुवमा कुवरे. | [10] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.015  
करुवूर्त् तेवर् - तिरुच्चाट्टियक्कुटि
पण् - (तिरुत्तलम् तिरुच्चाट्टियक्कुटि ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=VPqqFCCIuUI
Audio: https://www.youtube.com/watch?v=kx4xr42RA_U
Audio: https://www.youtube.com/watch?v=sCXf_OLKQ-g
पॆरियवा करुणै इळनिला ऎऱिक्कुम् पिऱैतवऴ् चटैमॊऴुप्पु अविऴ्न्तु चरियुमा चुऴियङ् कुऴैमिळिर्न्तु इरुपाल् ताऴ्न्तवा कातुकळ् कण्टम् करियवा तामुम् चॆय्यवाय् मुऱुवल् काट्टुमा चाट्टियक् कुटियार् इरुकैकूम् पिऩकण्(टु) अलर्न्तवा मुकम्एऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. | [1] |
पान्तळ्पू णारम् परिकलम् कपालम् पट्टवर्त् तऩम्ऎरु(तु) अऩ्पर् वार्न्तकण् अरुवि मञ्चऩ चालै मलैमकळ् मकिऴ्पॆरुम् तेवि चान्तमुम् तिरुनी(ऱु) अरुमऱै कीतम् चटैमुटि चाट्टियक् कुटियार् एन्तॆऴिल् इतयम् कोयिल्माळिकैएऴ् इरुक्कैयुळ् इरुन्तई चऩुक्के. | [2] |
तॊऴुतुपिऩ् चॆल्व(तु) अयऩ्मुतऱ् कूट्टम् तॊटर्वऩ मऱैकळ्नाऩ् कॆऩिऩुम् कऴुतुऱु करिका(टु) उऱैविटम् पोर्वै कवन्तिकै करियुरि तिरिन्तूण् तऴलुमिऴ् अरवम् कोवणम् पळिङ्कु चॆपवटम् चाट्टियक् कुटियार् इऴुतुनॆय् चॊरिन्तोम्(पु) अऴलॊळि विळक्केऴ् इरुक्कैयिल् इरुन्त ईचऩुक्के. | [3] |
पतिकनाऩ् मऱैतुम् पुरुवुम्ना रतरुम् परिवॊटु पाटुकान् तर्प्पर् कतियॆलाम् अरङ्कम् पिणैयल् मूवुलकिल् कटियिरुळ् तिरुनटम् पुरियुम् चतियिलार् कतियिल् ऒलिचॆयुम् कैयिल् तमरुकम् चाट्टियक् कुटियार् इतयमाम् कमलम् कमलवर्त् तऩैएऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. | [4] |
तिरुमकऩ् मुरुकऩ् तेवियेल् उमैयाळ् तिरुमकळ् मरुमकऩ् तायाम् मरुमकऩ् मतऩऩ् मामऩेल् इमवाऩ् मलैयुटै अरैयर्तम् पावै तरुमलि वळऩाम् चिवपुरऩ् तोऴऩ् तऩपति चाट्टियक् कुटियार् इरुमुकम् कऴल्मुऩ्ऱु एऴुकैत् तलम्एऴ् इरुक्कैयिल् इरुन्तई चऩुक्के. | [5] |
अऩलमे ! पुऩले ! अऩिलमे ! पुवऩि अम्परा ! अम्परत्(तु) अळिक्कुम् कऩकमे ! वॆळ्ळिक् कुऩ्ऱमे ऎऩ्ऱऩ् कळैकणे, कळैकण्मऱ् ऱिल्लात् तऩियऩेऩ् उळ्ळम् कोयिल्कॊण् टरुळुम् चैवऩे चाट्टियक् कुटियार्क्(कु) इऩियतीङ् कऩियाय् ऒऴिवऱ निऱैन्तुएऴ् इरुक्कैयिल् इरुन्तवा(ऱु) इयल्पे. | [6] |
चॆम्पॊऩे ! पवळक् कुऩ्ऱमे ! निऩ्ऱ तिचैमुकऩ् माल्मुतऱ् कूट्टत्तु अऩ्परा ऩवर्कळ् परुकुम्आ रमुते ! अत्तऩे पित्तऩे ऩुटैय चम्पुवे अणुवे ताणुवे चिवऩे ! चङ्करा चाट्टियक् कुटियार्क्(कु) इऩ्पऩे ! ऎङ्कुम् ऒऴिवऱ निऱैन्तेऴ् इरुक्कैयिल् इरुन्तवा(ऱु) इयम्पे. | [7] |
चॆङ्कणा पोऱ्ऱि ! तिचैमुका पोऱ्ऱि ! चिवपुर नकरुळ्वीऱ् ऱिरुन्त अङ्कणा पोऱ्ऱि ! अमरऩे पोऱ्ऱि ! अमरर्कळ् तलैवऩे पोऱ्ऱि ! तङ्कळ्नाऩ् मऱैनूल् चकलमुम् कऱ्ऱोर् चाट्टियक् कुटियिरुन् तरुळुम् ऎङ्कळ्ना यकऩे पोऱ्ऱि ! एऴ् इरुक्कै इऱैवऩे ! पोऱ्ऱिये पोऱ्ऱि ! | [8] |
चित्तऩे ! अरुळाय् ! चॆङ्कणा ! अरुळाय् ! चिवपुर नकरुळ्वीऱ् ऱिरुन्त अत्तऩे ! अरुळाय् ! अमरऩे ! अरुळाय् ! अमरर्कळ् अतिपऩे ! अरुळाय् तत्तुनीर्प् पटुकर्त् तण्टलैच् चूऴल् चाट्टियक् कुटियुळ्एऴ् इरुक्कै मुत्तऩे ! अरुळाय् ! मुतल्वऩे ! अरुळाय् ! मुऩ्ऩवा तुयर्कॆटुत्(तु) ऎऩक्के. | [9] |
ताट्टरुम् पऴऩप् पैम्पॊऴिऱ् पटुकर्त् तण्टलैच् चाट्टियक् कुटियार् ईट्टिय पॊरुळाय् इरुक्कुम्एऴ् इरुक्कै इरुन्तवऩ् तिरुवटि मलर्मेल् काट्टिय पॊरुट्कलै पयिल्करु ऊरऩ् कऴऱुचॊल् मालैईर् ऐन्तुम् माट्टिय चिन्तै मैन्तरुक्(कु) अऩ्ऱे वळरॊळि विळङ्कुवा ऩुलके. | [10] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.016  
करुवूर्त् तेवर् - तञ्चै इराचराचेच्चरम्
पण् - (तिरुत्तलम् तञ्चै इराचराचेच्चरम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=3QkwBkLEPRI
Audio: https://www.youtube.com/watch?v=V-ixoubde1s
Audio: https://www.youtube.com/watch?v=lJkd2SjcZic
उलकॆलाम् तॊऴवन्(तु) ऎऴुकतिर्प् परुति ऒऩ्ऱुनू ऱायिर कोटि अलकॆलाम् पॊतिन्त तिरुवुटम्(पु) अच्चो ! अङ्ङऩे अऴकितो, अरणम् पलकुलाम् पटैचॆय् नॆटुनिलै माटम् परुवरै ञाङ्कर्वॆण् तिङ्कळ् इलैकुलाम् पतणत्(तु) इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत्(तु) इवर्क्के. | [1] |
नॆऱ्ऱियिऱ् कण्ऎऩ् कण्णिल्निऩ् ऱकला नॆञ्चिऩिल् अञ्चिलम्(पु) अलैक्कुम् पॊऱ्ऱिरु वटिऎऩ् कुटिमुऴु ताळप् पुकुन्तऩ पोन्तऩ इल्लै मऱ्ऱॆऩक्(कु) उऱवेऩ् मऱितिरै वटवाऱ् ऱिटुपुऩल् मतकिल्वाऴ् मुतलै एऱ्ऱिनीर्क् किटङ्किल् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [2] |
चटैकॆऴु मकुटम् तण्णिला विरिय वॆण्णिला विरितरु तरळक् कुटैनिऴल् विटैमेऱ् कॊण्टुलाप् पोतुम् कुऱिप्पॆऩो कोङ्किणर् अऩैय कुटैकॆऴु निरुपर् मुटियॊटु मुटितेय्न्तु उक्कचॆञ् चुटर्प्पटु कुवैयोङ्(कु) इटैकॆऴु माटत्तु इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [3] |
वाऴियम् पोतत्(तु) अरुकुपाय् विटैयम् वरिचैयिऩ् विळक्कलिऩ् अटुत्त चूऴलम् पळिङ्किऩ् पाचलर् आतिच् चुटर्विटु मण्टलम् पॊलियक् काऴकिल् कमऴुम् माळिकै मकळिर् कङ्कुल्वाय् अङ्कुलि कॆऴुम याऴॊलि चिलम्पुम् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [4] |
ऎवरुम्मा मऱैकळ् ऎवैयुम् वाऩवर्कळ् ईट्टमुम् ताट्टिरुक् कमलत् तवरुम्मा लवऩुम् अऱिवरुम् पॆरुमै अटलऴल् उमिऴ्तऴऱ् पिऴम्पर् उवरिमा कटलिऩ् ऒलिचॆय्मा मऱुकिल् उऱुकळिऱ्(ऱु) अरचिऩ(तु) ईट्टम् इवरुमाल् वरैचॆय् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [5] |
अरुळुमा(ऱु) अरुळि आळुमा(ऱु) आळ अटिकळ्तम् अऴकिय विऴियुम् कुरुळुम्वार् कातुम् काट्टियाऩ् पॆऱ्ऱ कुयिलिऩै मयल्चॆय्व(तु) अऴको तरळवाऩ् कुऩ्ऱिल् तण्निला ऒळियुम् तरुकुवाल् पॆरुकुवाऩ् तॆरुविल् इरुळॆलाम् किऴियुम् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [6] |
तऩिप्पॆरुन् तामे मुऴुतुऱप् पिऱप्पिऩ् तळिर्इऱप्(पु) इलैउतिर्(वु) ऎऩ्ऱाल् निऩैप्परुन् तम्पाल्चेऱलिऩ् ऱेऩुम् नॆञ्चिटिन्(तु) उरुकुव(तु) ऎऩ्ऩो कऩैप्पॆरुङ् कलङ्कल् पॊय्कैयङ् कऴुनीर्च् चूऴल्मा ळिकैचुटर् वीचुम् ऎऩैप्पॆरु मणञ्चॆय् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [7] |
पऩ्नॆटुङ् कालम् पणिचॆय्तु पऴैयोर् ताम्पलर् एम्पलित् तिरुक्क ऎऩ्नॆटुङ् कोयिल् नॆञ्चुवीऱ् ऱिरुन्त ऎळिमैयै ऎऩ्ऱुम् नाऩ् मऱक्केऩ् मिऩ्नॆटुम् पुरुवत्(तु) इळमयिल् अऩैयार् विलङ्कल्चॆय् नाटक चालै इऩ्नटम् पयिलुम् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [8] |
मङ्कुल्चूऴ् पोतिऩ् ऒऴिवऱ निऱैन्तु वञ्चकर् नॆञ्चकत्(तु) ऒळिप्पार् अङ्कऴल् चुटराम् अवर्क्किळ वेऩल् अलर्कतिर् अऩैयर् वाऴियरो ! पॊङ्कॆऴिल् तिरुनीऱु अऴिपॊचि वऩप्पिल् पुऩल्तुळुम्(पु) अविर्चटै मॊऴुप्पर् ऎङ्कळुक्(कु) इऩियर् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [9] |
तऩियर्ऎत् तऩैओ रायिर वरुमाम् तऩ्मैयर् ऎऩ्वयत् तिऩराम् कऩियरत् तिरुतीङ् करुम्पर्वॆण् पुरिनूऱ् कट्टियर् अट्टआ रमिर्तर् पुऩितर्पॊऱ् कऴलर्पुरि चटा मकुटर् पुण्णियर् पॊय्यिला मॆय्यर्क्(कु) इऩियर्ऎत् तऩैयुम् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवर्क्के. | [10] |
चरळमन् तार चण्पक वकुळ चन्तऩ नन्तऩ वऩत्तिऩ् इरुळ्विरि मॊऴुप्पिऩ् इञ्चिचूऴ् तञ्चै इराचरा चेच्चरत् तिवरै अरुमरुन्तु अरुन्ति अल्लल्तीर् करुवूर् अऱैन्तचॊल् मालैई रैन्तिऩ् पॊरुळ्मरुन्(तु) उटैयोर् चिवपतम् ऎऩ्ऩुम् पॊऩ्नॆटुङ् कुऩ्ऱुटै योरे. | [11] |
Back to Top
करुवूर्त् तेवर् तिरुविचैप्पा
9.017  
करुवूर्त् तेवर् - तिरुविटैमरुतूर्
पण् - (तिरुत्तलम् तिरुविटैमरुतूर् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=72wWKXEJYNI
Audio: https://www.youtube.com/watch?v=CNR6EfO6BsM
Audio: https://www.youtube.com/watch?v=N292LbzzmJI
वॆय्यचॆञ् चोति मण्टलम् पॊलिय वीङ्किरुळ् नटुनल्या मत्तोर् पैयचॆम् पान्तळ् परुमणि उमिऴ्न्तु पावियेऩ् कातल्चॆय् कातिल् ऐयचॆम् पॊऱ्ऱोट्(टु) अविर्चटैमॊऴुप्पिऩ् अऴिवऴ कियतिरु नीऱ्ऱु मैयचॆङ् कण्टत्(तु) अण्टवा ऩवर्कोऩ् मरुविटम् तिरुविटै मरुते. | [1] |
इन्तिर लोक मुऴुवतुम् पणिकेट्(टु) इणैयटि तॊऴुतॆऴत् ताम्पोय् ऐन्तलै नाकम् मेकलै अरैया अकन्तॊऱुम् पलितिरि अटिकळ् तन्तिरि वीणै कीतमुम् पाटच् चातिकिऩ् ऩरङ्कलन्(तु) ऒलिप्प मन्तिर कीतम् तीङ्कुऴल् ऎङ्कुम् मरुविटम् तिरुविटै मरुते. | [2] |
पऩिपटु मतियम् पयिल्कॊऴुन् तऩ्ऩ पल्लवम् वल्लियॆऩ्(ऱु) इङ्ङऩ् विऩैपटु कऩकम् पोलया वैयुमाय् वीङ्कुल(कु) ऒऴिवऱ निऱैन्तु तुऩिपटु कलवि मलैमकळ् उटऩाय्त् तूङ्किरुळ् नटुनल्या मत्तॆऩ् मऩऩिटै अणुकि नुणिकियुळ् कलन्तोऩ् मरुविटम् तिरुविटैमरुते. | [3] |
अणियुमिऴ् चोति मणियुऩुळ् कलन्ताङ्कु अटियऩेऩ् उळ्कलन्तु अटियेऩ् पणिमकिऴ्न् तरुळुम् अरिवैपा कत्तऩ् पटर्चटै विटम्मिटऱ्(ऱु) अटिकळ् तुणियुमिऴ् आटै अरैयिलोर् आटै चुटर्उमिऴ् तरअतऩ् अरुके मणियुमिऴ् नाक मणियुमिऴ्न्(तु) इमैप्प मरुविटम् तिरुविटैमरुते. | [4] |
पन्तमुम् पिरिवुम् तॆरिपॊरुट् पऩुवल् पटिवऴि चॆऩ्ऱु चॆऩ्ऱेऱिच् चिन्तैयुम् ताऩुम् कलन्ततोर् कलवि तॆरियिऩुम् तॆरिवुऱा वण्णम् ऎन्तैयुम् तायुम् याऩुमॆऩ् ऱिङ्ङऩ् ऎण्णिल्पल् लूऴिकळ् उटऩाय् वन्तणु कातु नुणिकियुळ् कलन्तोऩ् मरुविटम् तिरुविटैमरुते. | [5] |
ऎरितरु करिकाट्(टु) इटुपिणम् निणमुण्(टु) एप्पमिट्(टु) इलङ्ककॆयिऱ्(ऱु) अऴल्वाय्त् तुरुकऴल् नॆटुम्पेय्क् कणम्ऎऴुन्ताटुम् तूङ्किरुळ् नटुनल्या मत्ते अरुळ्पुरि मुऱुवल् मुकिल्निला ऎऱिप्प अन्तिपोऩ्(ऱु) ऒळिर्तिरु मेऩि वरियर(वु) आट आटुम्ऎम् पॆरुमाऩ् मरुविटम् तिरुविटैमरुते. | [6] |
ऎऴिलैयाऴ् चॆय्कैप् पचुङ्कलऩ् विचुम्पिऩ् इऩ्तुळि पटनऩैन्(तु) उरुकि अऴलैयाऴ् पुरुवम् पुऩलॊटुम् किटन्ताङ्कु आतऩेऩ् मातरार् कलवित् तॊऴिलैयाऴ् नॆञ्चम् इटर्पटा वण्णम् तूङ्किरुळ् नटुनल्या मत्तोर् मऴलैयाऴ् चिलम्प वन्तकम् पुकुन्तोऩ् मरुविटम् तिरुविटै मरुते. | [7] |
वैयवाम् पॆऱ्ऱम् पॆऱ्ऱम्ए(ऱु) उटैयार् मातवर् कातल्वैत् तॆऩ्ऩै वॆय्यवाम् चॆन्तीप् पट्टइट् टिकैपोल् विऴुमियोऩ् मुऩ्पुपिऩ्(पु) ऎऩ्को नொय्यवा ऱॆऩ्ऩ वन्तुळ्वीऱ् ऱिरुन्त नूऱुनू ऱायिर कोटि मैयवाङ् कण्टत्(तु) अण्टवा ऩवर्कोऩ् मरुविटम् तिरुविटै मरुते. | [8] |
कलङ्कलम् पॊय्कैप् पुऩऱ्ऱॆळि विटत्तुक् कलन्तमण् णिटैक्किटन् ताङ्कु नलम् कलन्(तु) अटियेऩ् चिन्तैयुट् पुकुन्त नम्पऩे वम्पऩे ऩुटैय पुलङ्कलन् तवऩे ! ऎऩ्ऱु निऩ्(ऱु) उरुकिप् पुलम्पुवार् अवम्पुकार् अरुवि मलङ्कलङ् कण्णिऱ् कण्मणि अऩैयाऩ् मरुविटम् तिरुविटैमरुते. | [9] |
ऒरुङ्किरुङ् कण्णिऩ् ऎण्णिल्पुऩ् माक्कळ् उऱङ्किरुळ् नटुनल्या मत्तोर् करुङ्कण्निऩ्(ऱु) इमैक्कुम् चॆऴुञ्चुटर् विळक्कम् कलन्तॆऩक् कलन्तुणर् करुवूर् तरुङ्करुम् पऩैय तीन्तमिऴ् मालै तटम्पॊऴिल् मरुतयाऴ् उतिप्प वरुङ्करुङ् कण्टत्तु अण्टवा ऩवर्कोऩ् मरुविटम् तिरुविटैमरुते. | [10] |