This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
Gujarathi
Oriya
Singala
Tibetian
Thai
Urdu
Cyrillic/Russian
Hebrew
Korean
तिरुआलङ्काट्टु मूत्त तिरुप्पतिकम्-1
11.002 तिरुआलङ्काट्टु मूत्त तिरुप्पतिकम् (तिरुवालङ्काटु (पऴैयऩूर्) )
Back to Top
कारैक्काल् अम्मैयार् तिरुआलङ्काट्टु मूत्त तिरुप्पतिकम्-1
11.002  
तिरुआलङ्काट्टु मूत्त तिरुप्पतिकम् पण् - (तिरुत्तलम् तिरुवालङ्काटु (पऴैयऩूर्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि ) Audio: https://sivaya.org/audio/11.02 Thiru Aalangadu Mootha Thirupathigam.m4a
कॊङ्कै तिरङ्कि नरम्पॆ ऴुन्तु कुण्टुकण् वॆण्पऱ् कुऴिव यिऱ्ऱुप् पङ्कि चिवन्तिरु पऱ्कळ् नीण्टु परटुयर् नीळ्कणैक् कालोर् वॆण्पेय् तङ्कि यलऱि युलऱु काट्टिल् ताऴ्चटै ऎट्टुत् तिचैयुम् वीचि अङ्कङ् कुळिर्न्तऩ लाटुम् ऎङ्कळ् अप्प ऩिटन्तिरु आलङ् काटे.
[1]
कळ्ळिक् कवट्टिटैक् कालै नीट्टिक् कटैक्कॊळ्ळि वाङ्कि मचित्तु मैयै विळ्ळ ऎऴुति वॆटुवॆ टॆऩ्ऩ नक्कु वॆरुण्टु विलङ्कु पार्त्तुत् तुळ्ळिच् चुटलैच् चुटुपि णत्तीच् चुट्टिय मुऱ्ऱुम् चुळिन्तु पूऴ्ति अळ्ळि अविक्कनिऩ् ऱाटुम् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ्काटे.
[2]
वाकै विरिन्तुवॆळ् नॆऱ्ऱॊ लिप्प मयङ्किरुळ् कूर्नटु नाळै आङ्के कूकैयॊ टाण्टलै पाट आन्तै कोटतऩ् मेऱ्कुतित् तोट वीचि ईकै पटर्तॊटर् कळ्ळि नीऴल् ईमम् इटुचुटु काट्ट कत्ते आकम् कुळिर्न्तऩ लाटुम् ऎङ्कळ् अप्प ऩिटम् तिरु आलङ् काटे.
[3]
कुण्टिल्ओ मक्कुऴिच् चोऱ्ऱै वाङ्किक् कुऱुनरि तिऩ्ऩ अतऩै मुऩ्ऩे कण्टिलोम् ऎऩ्ऱु कऩऩ्ऱु पेय्कळ् कैयटित् तॊ टिटु काट रङ्का मण्टलम् निऩ्ऱङ् कुळाळम् इट्टु, वातित्तु, वीचि ऎटुत्त पातम् अण्टम् उऱनिमिर्न् ताटुम् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ् काटे.
[4]
विऴुतु निणत्तै विऴुङ्कि यिट्टु, वॆण्तलै मालै विरवप् पूट्टिक् कऴुतुतऩ् पिळ्ळैयैक् काळि यॆऩ्ऱु पेरिट्टुच् चीरुटैत् तावळर्त्तुप् पुऴति तुटैत्तु, मुलैकॊ टुत्तुप् पोयिऩ तायै वरवु काणा तऴुतुऱङ् कुम्पुऱङ् काट्टिल् आटुम् अप्प ऩिटम्तिरु आलङ् का टे
[5]
पट्टटि नॆट्टुकिर्प् पाऱु काऱ्पेय् परुन्तॊटु, कूकै, पकण्टै , आन्तै कुट्टि यिट, मुट्टै, कूकैप् पेय्कळ् कुऱुनरि चॆऩ्ऱणङ् काटु काट्टिल् पिट्टटित् तुप्पुऱङ् काट्टिल् इट्ट पिणत्तिऩैप् पेरप् पुरट्टि आङ्के अट्टमे पायनिऩ् ऱाटुम् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ् काटे.
[6]
कऴलुम् अऴल्विऴिक् कॊळ्ळि वाय्प्पेय् चूऴ्न्तु तुणङ्कैयिट् टोटि, आटित् तऴलुळ् ऎरियुम् पिणत्तै वाङ्कित् ताऩ् तटि तिऩ्ऱणङ् काटु काट्टिल् कऴलॊलि, ओचैच् चिलम्पॊ लिप्पक् कालुयर् वट्टणै यिट्टु नट्टम् अऴलुमिऴ्न् तोरि कतिक्क आटुम् अप्प ऩिटम्तिरु आलङ् काटे.
[7]
नाटुम्, नकरुम् तिरिन्तु चॆऩ्ऱु, नऩ्ऩॆऱि नाटि नयन्तवरै मूटि मुतुपिणत् तिट्ट माटे, मुऩ्ऩिय पेय्क्कणम् चूऴच् चूऴक् काटुम्, कटलुम्, मलैयुम्, मण्णुम्, विण्णुम् चुऴल अऩल्कैयेन्ति आटुम् अरवप् पुयङ्कऩ् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ् काटे.
[8]
तुत्तम्, कैक्किळ्ळै, विळरि, तारम्, उऴै, इळि ओचैपण् कॆऴुमप् पाटिच् चच्चरि, कॊक्करै, तक्कै योटु, तकुणितम् तुन्तुपि ताळम् वीणै मत्तळम् करटिकै वऩ्कै मॆऩ्तोल् तमरुकम्, कुटमुऴा, मॊन्तै वाचित् तत्तऩै विरविऩो टाटुम् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ् काटे.
[9]
पुन्ति कलङ्कि, मतिम यङ्कि इऱन्तव रैप्पुऱङ् काट्टिल् इट्टुच् चन्तियिल् वैत्तुक् कटमै चॆय्तु तक्कवर् इट्टचॆन् तीवि ळक्का मुन्ति अमरर् मुऴवि ऩोचै तिचैकतु वच्चिलम् पार्क्क आर्क्क, अन्तियिऩ् मानटम् आटुम् ऎङ्कळ् अप्प ऩिटम्तिरु आलङ् काटे.
[10]
ऒप्पिऩै यिल्लवऩ् पेय्कळ् कूटि, ऒऩ्ऱिऩै ऒऩ्ऱटित् तॊक्क लित्तु, पप्पिऩै यिट्टुप् पकण्टै आट, पाटिरुन् तन्नरि याऴ मैप्प, अप्पऩै अणितिरु आलङ् काट्टॆम् अटिकळैच् चॆटितलैक् कारैक् काऱ्पेय् चॆप्पिय चॆन्तमिऴ् पत्तुम् वल्लार् चिवकति चेर्न्तिऩ्पम् ऎय्तु वारे.
[11]
ऎट्टि इलवम् ईकै चूरै कारै पटर्न्तॆङ्कुम् चुट्ट चुटलै चूऴ्न्त कळ्ळि चोर्न्त कुटर्कौवप् पट्ट पिणङ्कळ् परन्त काट्टिऱ् पऱैपोल् विऴिकट्पेय् कॊट्ट मुऴवङ् कूळि पाटक् कुऴकऩ् आटुमे.
[12]
निणन्ताऩ् उरुकि निलन्ताऩ् नऩैप्प नॆटुम्पऱ् कुऴिकट्पेय् तुणङ्कै यॆऱिन्तु चूऴुम् नोक्किच्चुटलै नविऴ्त् तॆङ्कुम् कणङ्कळ् कूटिप् पिणङ्कळ् मान्तिक् कळित्त मऩत्तवाय् अणङ्कु काट्टिल् अऩल्कै येन्ति अऴकऩ् आटुमे.
[13]
पुट्कळ् पॊतुत्त पुलाल्वॆण् तलैयैप् पुऱमे नरिकव्व अट्कॆऩ् ऱऴैप्प आन्तै वीच अरुके चिऱुकूकै उट्क विऴिक्क ऊमऩ् वॆरुट्ट ओरि कतित्तॆङ्कुम् पिट्क नट्टम् पेणुम् इऱैवऩ् पॆयरुम् पॆरुङ्काटे.
[14]
चॆत्त पिणत्तैत् तॆळिया तॊरुपेय् चॆऩ्ऱु विरल्चुट्टिक् कत्ति उऱुमिक् कऩल्विट् टॆऱिन्तु कटक्कप् पाय्न्तुपोय्प् पत्तल् वयिऱ्ऱैप् पतैक्क मोतिप् पलपेय् इरिन्तोटप् पित्त वेटङ् कॊण्टु नट्टम् पॆरुमाऩ् आटुमे.
[15]
मुळ्ळि तीन्तु मुळरि करुकि मूळै चॊरिन्तुक्कुक् कळ्ळि वऱ्ऱि वॆळ्ळिल् पिऱङ्कु कटुवॆङ् काट्टुळ्ळे पुळ्ळि उऴैमाऩ् तोलॊऩ् ऱुटुत्तुप् पुलित्तोल् पियऱ्किट्टुप् पळ्ळि यिटमुम् अतुवे आकप् परमऩ् आटुमे.
[16]
वाळैक् किळर वळैवाळ् ऎयिऱ्ऱु वण्णच् चिऱुकूकै मूळैत् तलैयुम् पिणमुम् विऴुङ्कि मुरलुम् मुतुकाट्टिल् ताळिप् पऩैयिऩ् इलैपोल् मयिर्क्कट् टऴल्वाय् अऴल्कट्पेय् कूळिक् कणङ्कळ् कुऴलो टियम्पक् कुऴकऩ् आटुमे.
[17]
नொन्तिक् किटन्त चुटलै तटवि नुकरुम् पुऴुक्किऩ्ऱिच् चिन्तित् तिरुन्तङ् कुऱङ्कुञ् चिऱुपेय् चिरमप् पटुकाट्टिऩ् मुन्ति अमरर् मुऴविऩ् ऒचै मुऱैमै वऴुवामे अन्ति निरुत्तम् अऩल्कै येन्ति अऴकऩ् आटुमे.
[18]
वेय्कळ् ओङ्कि वॆण्मुत् तुतिर वॆटिकॊळ् चुटलैयुळ् ऒयुम् उरुविल् उलऱु कून्तल् अलऱु पकुवाय पेय्कळ् कूटिप् पिणङ्कळ् मान्ति अणङ्कुम् पॆरुङ्काट्टिल् मायऩ् आट मलैयाऩ् मकळुम् मरुण्टु नोक्कुमे.
[19]
कटुवऩ् उकळुङ् कऴैचूऴ् पॊतुम्पिऱ् कऴुकुम् पेयुमाय् इटुवॆण् टलैयुम् ईमप् पुकैयुम् ऎऴुन्त पॆरुङ्काट्टिल् कॊटुवॆण् मऴुवुम् पिऱैयुन् ततुम्पक् कॊळ्ळॆऩ् ऱिचैपाटप् पटुवॆण् तुटियुम् पऱैयुङ् कऱङ्कप् परमऩ् आटुमे.
[20]
कुण्टै वयिऱ्ऱुक् कुऱिय चिऱिय नॆटिय पिऱङ्कऱ्पेय् इण्टु पटर्न्त इरुळ्चूऴ् मयाऩत् तॆरिवाय् ऎयिऱ्ऱुप्पेय् कॊण्टु कुऴवि तटवि वॆरुट्टिक् कॊळ्ळॆऩ् ऱिचैपाट मिण्टि मिळिर्न्त चटैकळ् ताऴ विमलऩ् आटुमे.
[21]
चूटुम् मतियम् चटैमेल् उटैयार् चुऴल्वार् तिरुनट्टम् आटुम् अरवम् अरैयिल् आर्त्त अटिकळ् अरुळाले काटु मलिन्त कऩल्वाय् ऎयिऱ्ऱुक् कारैक् काऱ्पेय्तऩ् पाटल् पत्तुम् पाटि याटप् पावम् नाचमे.
[22]
This page was last modified on Sun, 09 Mar 2025 21:44:56 +0000