12.080 ऎऱि पत्त नायऩार् ( ) |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.080  
ऎऱि पत्त नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मल्लल्नीर् ञालन् तऩ्ऩुळ्
मऴविटै युटैयाऩ् अऩ्पर्क्
कॊल्लैवन् तुऱ्ऱ चॆय्कै
उऱ्ऱिटत् तुतवुम् नीरार्
ऎल्लैयिल् पुकऴिऩ् मिक्क
ऎऱिपत्तर् पॆरुमै ऎम्माल्
चॊल्ललाम् पटित्तऩ् ऱेऩुम्
आचैयाऱ् चॊल्ल लुऱ्ऱाम्.
| [1] |
पॊऩ्मलैप् पुलिवॆऩ् ऱोङ्कप्
पुतुमलै यिटित्तुप् पोऱ्ऱुम्
अन्नॆऱि वऴिये याक अयल्वऴि यटैत्त चोऴऩ्
मऩ्ऩिय अनपा यऩ्चीर् मरपिऩ्मा नकर माकुम्
तॊऩ्ऩॆटुङ् करुवू रॆऩ्ऩुम्
चुटर्मणि वीति मूतूर्.
| [2] |
मामतिल् मञ्चु चूऴुम्
माळिकै निरैविण् चूऴुम्
तूमणि वायिल् चूऴुम्
चोलैयिल् वाचञ् चूऴुम्
तेमलर् अळकञ् चूऴुम्
चिलमति तॆरुविऱ् चूऴुम्
तामकिऴ्न् तमरर् चूऴुम् चतमकऩ् नकरम् ताऴ.
| [3] |
कटकरि तुऱैयि लाटुम्
कळिमयिल् पुऱवि लाटुम्
चुटर्मणि यरङ्कि लाटुम्
अरिवैयर् कुऴल्वण् टाटुम्
पटरॊळि मऱुकि लाटुम्
पयिल्कॊटि कतिर्मी ताटुम्
तटनॆटुम् पुविकॊण् टाटुम्
तऩिनकर् वळमै ईताल्.
| [4] |
मऩ्ऩिय चिऱप्पिऩ् मिक्क
वळनक रतऩिऩ् मल्कुम्
पॊऩ्ऩियल् पुरिचै चूऴ्न्तु
चुरर्कळुम् पोऱ्ऱुम् पॊऱ्पाल्
तुऩ्ऩिय अऩ्पिऩ् मिक्क
तॊण्टर्तञ् चिन्तै नीङ्का
अन्निलै यरऩार् वाऴ्व
ताऩिलै यॆऩ्ऩुङ् कोयिल्.
| [5] |
पॊरुट्टिरु मऱैकळ् तन्त
पुऩितरै इऩितक् कोयिल्
मरुट्टुऱै माऱ्ऱु माऱ्ऱाल्
वऴिपटुन् तॊऴिल राकि
इरुट्कटु वॊटुङ्कु कण्टत्
तिऱैयवर्क् कुरिमै पूण्टार्क्
करुट्पॆरुन् तॊण्टु चॆय्वार् अवर्ऎऱि पत्त रावार्.
| [6] |
मऴैवळर् उलकिल् ऎङ्कुम्
मऩ्ऩिय चैव मोङ्क
अऴलविर् चटैयाऩ् अऩ्पर्क्
कटातऩ अटुत्त पोतु
मुऴैयरि यॆऩ्ऩत् तोऩ्ऱि
मुरण्कॆट ऎऱिन्तु तीर्क्कुम्
पऴमऱै परचुन् तूय
परचुमुऩ् ऩॆटुक्कप् पॆऱ्ऱार्.
| [7] |
अण्णलार् निकऴुम् नाळिल्
आऩिलै यटिक ळार्क्कुत्
तिण्णिय अऩ्पु कूर्न्त
चिवकामि याण्टा रॆऩ्ऩुम्
पुण्णिय मुऩिव ऩार्ताम्
पूप्पऱित् तलङ्कल् चात्ति
उण्णिऱै कात लोटुम्
ऒऴुकुवार् ऒरुनाळ् मुऩ्पोल्.
| [8] |
वैकऱै युणर्न्तु पोन्तु पुऩल्मूऴ्कि वायुङ् कट्टि
मॊय्म्मलर् नॆरुङ्कु वाच
नन्तऩ वऩत्तु मुऩ्ऩिक्
कैयिऩिल् तॆरिन्तु नल्ल
कमऴ्मुकै अलरुम् वेलैत्
तॆय्वना यकर्क्कुच् चात्तुम्
तिरुप्पळ्ळित् तामङ् कॊय्तु.
| [9] |
कोलप्पूङ् कूटै तऩ्ऩै
निऱैत्तऩर् कॊण्टु नॆञ्चिल्
वालिय नेचङ् कॊण्टु
मलर्क्कैयिल् तण्टुङ् कॊण्टङ्
कालय मतऩै नोक्कि
अङ्कणर्क् कमैत्तुच् चात्तुम्
कालैवन् तुतव वेण्टिक्
कटितिऩिल् वारा निऩ्ऱार्.
| [10] |
मऱ्ऱव रणैय इप्पाल्
वळनक रतऩिल् मऩ्ऩुम्
कॊऱ्ऱवर् वळवर् तङ्कळ्
कुलप्पुकऴ्च् चोऴ ऩार्तम्
पऱ्ऱलर् मुऩैकळ् चाय्क्कुम्
पट्टवर्त् तऩमाम् पण्पु
पॆऱ्ऱवॆङ् कळिऱु कोलम्
पॆरुकुमा नवमि मुऩ्ऩाळ्.
| [11] |
मङ्कल विऴवु कॊण्टु
वरुनतित् तुऱैनी राटिप्
पॊङ्किय कळिप्पि ऩोटुम्
पॊऴिमतञ् चॊरिय निऩ्ऱार्
ऎङ्कणु मिरियल् पोक
ऎतिर्परिक् कारर् ओटत्
तुङ्कमाल् वरैपोल् तोऩ्ऱित् तुण्णॆऩ अणैन्त तऩ्ऱे.
| [12] |
वॆऩ्ऱिमाल् याऩै तऩ्ऩै
मेल्कॊण्ट पाक रोटुम्
चॆऩ्ऱॊरु तॆरुविऩ् मुट्टिच्
चिवकामि यार्मुऩ् चॆल्ल
वऩ्तऩित् तण्टिल् तूङ्कुम्
मलर्कॊळ्पूङ् कूटै तऩ्ऩैप्
पिऩ्तॊटर्न् तोटिच् चॆऩ्ऱु
पिटित्तुटऩ् पऱित्तुच् चिन्त.
| [13] |
मेल्कॊण्ट पाकर् कण्टु
विचैकॊण्ट कळिऱु चण्टक्
काल्कॊण्टु पोवार् पोलक्
कटितुकॊण् टकलप् पोक
नूल्कॊण्ट मार्पिऩ् तॊण्टर्
नोक्किऩर् पतैत्तुप् पॊङ्कि
माल्कॊण्ट कळिऱ्ऱिऩ् पिऩ्पु
तण्टुकॊण् टटिक्क वन्तार्.
| [14] |
अप्पॊऴु तणैय वॊट्टा
तटऱ्कळि ऱकऩ्ऱु पोक
मॆय्प्पॆरुन् तॊण्टर् मूप्पाल्
विरैन्तुपिऩ् चॆल्ल माट्टार्
तप्पिऩर् विऴुन्तु कैयाल्
तरैयटित् तॆऴुन्तु निऩ्ऱु
चॆप्परुन् तुयरम् नीटिच्
चॆयिर्त्तुमुऩ् चिवता वॆऩ्पार्.
| [15] |
कळिया ऩैयिऩ्ईर् उरियाय् चिवता
ऎळियार् वलियाम् इऱैवा चिवता
अळियार् अटियार् अऱिवे चिवता
तॆळिवार् अमुते चिवता चिवता.
| [16] |
आऱुम् मतियुम् अणियुञ् चटैमेल्
एऱुम् मलरैक् करिचिन् तुवते
वेऱुळ् निऩैवार् पुरम्वॆन् तवियच्
चीऱुञ् चिलैयाय् चिवता चिवता.
| [17] |
तञ्चे चरणम् पुकुतुन् तमियोर्
नॆञ्चेय् तुयरङ् कॆटनेर् तॊटरुम्
मञ्चे यॆऩवीऴ् मऱलिक् किऱैनीळ्
चॆञ्चे वटियाय् चिवता चिवता.
| [18] |
नॆटियोऩ् अऱिया नॆऱिया रऱियुम्
पटियाल् अटिमैप् पणिचॆय् तॊऴुकुम्
अटियार् कळिल्याऩ् आरा अणैवाय्
मुटिया मुतलाय् ऎऩवे मॊऴिय.
| [19] |
ऎऩ्ऱव रुरैत्त माऱ्ऱम्
ऎऱिपत्तर् ऎतिरे वारा
निऩ्ऱवर् केळा मूळुम्
नॆरुप्पुयिर्त् तऴऩ्ऱु पॊङ्कि
मऩ्ऱव रटियार्क् कॆऩ्ऱुम्
वऴिप्पकै कळिऱे यऩ्ऱो
कॊऩ्ऱतु वीऴ्प्प ऩॆऩ्ऱु
कॊटुमऴु ऎटुत्तु वन्तार्.
| [20] |
वन्तव रऴैत्त तॊण्टर्
तमैक्कण्टु वणङ्कि उम्मै
इन्तवल् लिटुम्पै चॆय्त
याऩैऎङ् कुऱ्ऱ तॆऩ्ऩ
ऎन्तैयार् चात्तुम् पूवै
ऎऩ्कैयिल् पऱित्तु मण्मेल्
चिन्तिमुऩ् पिऴैत्तुप् पोका
निऩ्ऱतित् तॆरुवे यॆऩ्ऱार्.
| [21] |
इङ्कतु पिऴैप्प तॆङ्के
इऩियॆऩ ऎरिवाय् चिन्तुम्
अङ्कैयिऩ् मऴुवुन् तामुम्
अऩलुम्वॆङ् कालु मॆऩ्ऩप्
पॊङ्किय विचैयिऱ् चॆऩ्ऱु
पॊरुकरि तॊटर्न्तु पऱ्ऱुम्
चॆङ्कण्वाळ् अरियिऱ् कूटिक्
किटैत्तऩर् चीऱ्ऱ मिक्कार्.
| [22] |
कण्टवर् इतुमुऩ्पु अण्णल् उरित्तअक् कळिऱे पोलुम्
अण्टरुम् मण्णु ळोरुम्
तटुक्किऩु मटर्त्तुच् चिन्तत्
तुण्टित्तुक् कॊल्वे ऩॆऩ्ऱु
चुटर्मऴु वलत्तिल् वीचिक्
कॊण्टॆऴुन् तार्त्तुच् चॆऩ्ऱु
कालिऩाऱ् कुलुङ्कप् पाय्न्तार्.
| [23] |
पाय्तलुम् विचैकॊण् टुय्क्कुम्
पाकरैक् कॊण्टु चीऱिक्
काय्तऴल् उमिऴ्कण् वेऴम्
तिरिन्तुमेऱ् कतुव अच्चम्
ताय्तलै यऩ्पिऩ् मुऩ्पु
निऱ्कुमे तकैन्तु पाय्न्तु
तोय्तऩित् तटक्कै वीऴ
मऴुविऩाल् तुणित्तार् तॊण्टर्.
| [24] |
कैयिऩैत् तुणित्त पोतु
कटलॆऩक् कतऱि वीऴ्न्तु
मैवरै यऩैय वेऴम्
पुरण्टिट मरुङ्कु वन्त
वॆय्यकोल् पाकर् मूवर्
मिचैकॊण्टार् इरुव राक
ऐवरैक् कॊऩ्ऱु निऩ्ऱार्
अरुवरै अऩैय तोळार्.
| [25] |
वॆट्टुण्टु पट्टु वीऴ्न्तार्
ऒऴियमऱ् ऱुळ्ळा रोटि
मट्टविऴ् तॊङ्कल् मऩ्ऩऩ्
वायिऱ्का वलरै नोक्किप्
पट्टवर्त् तऩमुम् पट्टुप्
पाकरुम् पट्टा रॆऩ्ऱु
मुट्टनीर् कटितु पुक्कु
मुतल्वऩुक् कुरैयु मॆऩ्ऱार्.
| [26] |
मऱ्ऱवर् मॊऴिन्त माऱ्ऱम्
मणिक्कटै काप्पोर् केळाक्
कॊऱ्ऱवऩ् तऩ्पाल् ऎय्तिक्
कुरैकऴल् पणिन्तु पोऱ्ऱिप्
पऱ्ऱलर् इलाताय् निऩ्पॊऱ्
पट्टमाल् याऩै वीऴच्
चॆऱ्ऱऩर् चिलरा मॆऩ्ऱु
चॆप्पिऩार् पाक रॆऩ्ऱार्.
| [27] |
वळवऩुङ् केट्ट पोतिल्
माऱिऩ्ऱि मण्काक् किऩ्ऱ
किळर्मणित् तोळ लङ्कल्
चुरुम्पिऩङ् किळर्न्तु पॊङ्क
अळविल्चीऱ् ऱत्ति ऩाले
यार्चॆय्ता रॆऩ्ऱुङ् केळाऩ्
इळवरि येऱु पोल
ऎऴिऩ्मणि वायिल् नीङ्क.
| [28] |
तन्तिरत् तलैवर् तामुम्
तलैवऩ्तऩ् निलैमै कण्टु
वन्तुऱच् चेऩै तऩ्ऩै
वल्विरैन् तॆऴमुऩ् चाऱ्ऱ
अन्तरत् तकल मॆल्लाम्
अणितुकिऱ् पताकै तूर्प्प
ऎन्तिरत् तेरु मावुम्
इटैयिटै कळिऱु माकि.
| [29] |
विल्लॊटु वेल्वाळ् तण्टु
पिण्टिपा लङ्कळ् मिक्क
वल्लॆऴु मुचलम् नेमि
मऴुक्कऴुक् कटैमुऩ् ऩाऩ
पल्पटैक् कलऩ्कळ् पऱ्ऱिप्
पैङ्कऴल् वरिन्त वऩ्कण्
ऎल्लैयिल् पटैञर् कॊट्पुऱ्
ऱॆऴुन्तऩर् ऎङ्कु मॆङ्कुम्.
| [30] |
चङ्कॊटु तारै काळम्
तऴङ्कॊलि मुऴङ्कु पेरि
वॆङ्कुरल् पम्पै कण्टै
वियऩ्तुटि तिमिलै तट्टि
पॊङ्कॊलिच् चिऩ्ऩ मॆल्लाम्
पॊरुपटै मिटैन्त पॊऱ्पिऩ्
मङ्कुल्वाऩ् किळर्च्चि नाण
मरुङ्कॆऴुन् तियम्पि मल्क.
| [31] |
तूरियत् तुवैप्पुम् मुट्टुञ्
चुटर्प्पटै ऒलियुम् माविऩ्
तार्मणि इचैप्पुम् वेऴ
मुऴक्कमुम् तटन्तेर्च् चीरुम्
वीरर्तञ् चॆरुक्कि ऩार्प्पुम्
मिक्कॆऴुन् तॊऩ्ऱाम् ऎल्लैक्
कारुटऩ् कटैनाळ् पॊङ्कुम्
कटलॆऩक् कलित्त वऩ्ऱे.
| [32] |
पण्णुऱुम् उऱुप्पु नाऩ्किल्
परन्तॆऴु चेऩै यॆल्लाम्
मण्णिटै यिऱुकाऩ् मेऩ्मेल्
वन्तॆऴुन् ततुपोल् तोऩ्ऱत्
तण्णळिक् कविकै मऩ्ऩऩ् ताऩैपिऩ् तॊटरत् ताऩोर्
अण्णलम् पुरवि मेल्कॊण्
टरचमा वीति चॆऩ्ऱाऩ्.
| [33] |
कटुविचै मुटुकिप् पोकिक्
कळिऱ्ऱॊटुम् पाकर् वीऴ्न्त
पटुकळङ् कुऱुकच् चॆऩ्ऱाऩ्
पकैप्पुलत् तवरैक् काणाऩ्
विटुचुटर् मऴुवॊऩ् ऱेन्ति
वेऱिरु तटक्कैत् ताय
अटुकळि ऱॆऩ्ऩ निऩ्ऱ
अऩ्परै मुऩ्पु कण्टाऩ्.
| [34] |
पॊऩ्तवऴ् अरुविक् कुऩ्ऱम्
ऎऩप्पुरळ् कळिऱ्ऱिऩ् मुऩ्पु
निऩ्ऱवर् मऩ्ऱु ळॆऩ्ऱुम्
निरुत्तमे पयिलुम् वॆळ्ळिक्
कुऩ्ऱव रटिया राऩार्
कॊऩ्ऱव रिवरॆऩ् ऱोराऩ्
वॆऩ्ऱवर् याव रॆऩ्ऱाऩ्
वॆटिपट मुऴङ्कुञ् चॊल्लाऩ्.
| [35] |
अरचऩाङ् करुळिच् चॆय्य
अरुकुचॆऩ् ऱणैन्तु पाकर्
विरैचॆय्तार् मालै योय्निऩ्
विऱऱ्कळिऱ् ऱॆतिरे निऱ्कुन्
तिरैचॆय्नीर् उलकिऩ् मऩ्ऩर्
यारुळार् तीङ्कु चॆय्तार्
परचुमुऩ् कॊण्टु निऩ्ऱ
इवरॆऩप् पणिन्तु चॊऩ्ऩार्.
| [36] |
कुऴैयणि काति ऩाऩुक्
कऩ्पराङ् कुणत्तिऩ् मिक्कार्
पिऴैपटिऩ् अऩ्ऱिक् कॊल्लार्
पिऴैत्ततुण् टॆऩ्ऱुट् कॊण्टु
मऴैमत याऩै चेऩै
वरविऩै माऱ्ऱि मऱ्ऱ
उऴैवयप् पुरवि मेल्निऩ्
ऱिऴिन्तऩऩ् उलक मऩ्ऩऩ्.
| [37] |
मैत्तटङ् कुऩ्ऱु पोलुम्
मतक्कळिऱ् ऱॆतिरे यिन्त
मॆय्त्तवर् चॆऩ्ऱ पोतु
वेऱॊऩ्ऱुम् पुकुता विट्ट
अत्तव मुटैयेऩ् आऩेऩ्
अम्पल वाण रऩ्पर्
इत्तऩै मुऩियक् कॆट्टेऩ् ऎऩ्कॊलो पिऴैयॆऩ् ऱञ्चि.
| [38] |
चॆऱिन्तवर् तम्मै नीक्कि
अऩ्पर्मुऩ् तॊऴुतु चॆऩ्ऱीतु
अऱिन्तिले ऩटियेऩ् अङ्कुक्
केट्टतॊऩ् ऱतुता ऩिऱ्क
मऱिन्तइक् कळिऱ्ऱिऩ् कुऱ्ऱम्
पाकरो टितऩै माळ
ऎऱिन्तते पोतु मोताऩ्
अरुळ्चॆयु मॆऩ्ऱु निऩ्ऱार्.
| [39] |
मऩ्ऩवऩ् तऩ्ऩै नोक्कि
वाऩवर् ईचर् नेचर्
चॆऩ्ऩियित् तुङ्क वेऴञ्
चिवकामि याण्टार् कॊय्तु
पऩ्ऩका परणर्च् चात्तक्
कॊटुवरुम् पळ्ळित् तामम्
तऩ्ऩैमुऩ् पऱित्तुच् चिन्तत् तरैप्पटत् तुणित्तु वीऴ्त्तेऩ्.
| [40] |
मातङ्कन् तीङ्कु चॆय्य
वरुपरिक् कारर् तामुम्
मीतङ्कुक् कटावु वारुम्
विलक्किटा तॊऴिन्तु पट्टार्
ईतिङ्कु निकऴ्न्त तॆऩ्ऱार्
ऎऱिपत्त रॆऩ्ऩ अञ्चिप्
पातङ्कळ् मुऱैयाल् ताऴ्न्तु
परुवरैत् तटन्तोळ् मऩ्ऩऩ्.
| [41] |
अङ्कण रटियार् तम्मैच्
चॆय्तइव् अपरा तत्तुक्
किङ्कितु तऩ्ऩाऱ् पोता
तॆऩ्ऩैयुङ् कॊल्लवेण्टुम्
मङ्कल मऴुवाऱ् कॊल्कै
वऴक्कुमऩ् ऱितुवा मॆऩ्ऱु
चॆङ्कैया लुटैवाळ् वाङ्किक्
कॊटुत्तऩर् तीर्वु नेर्वार्.
| [42] |
वॆन्तऴऱ् चुटर्वाळ् नीट्टुम्
वेन्तऩै नोक्किक् कॆट्टेऩ्
अन्तमिल् पुकऴाऩ् अऩ्पुक्
कळविऩ्मै कण्टे ऩॆऩ्ऱु
तन्तवाळ् वाङ्क माट्टार्
तऩ्ऩैत्ताऩ् तुऱक्कु मॆऩ्ऱु
चिन्तैयाल् उणर्वुऱ् ऱञ्चि
वाङ्किऩार् तीङ्कु तीर्प्पार्.
| [43] |
वाङ्किय तॊण्टर् मुऩ्पु
मऩ्ऩऩार् तॊऴुतु निऩ्ऱे
ईङ्कॆऩै वाळि ऩाऱ्कॊऩ्
ऱॆऩ्पिऴै तीर्क्क वेण्टि
ओङ्किय उतवि चॆय्यप्
पॆऱ्ऱऩऩ् इवर्पा लॆऩ्ऱे
आङ्कवर् उरैप्पक् कण्ट
ऎऱिपत्तर् अतऩुक् कञ्चि.
| [44] |
वऩ्पॆरुङ् कळिऱु पाकर्
मटियवुम् उटैवा ळैत्तन्
तॆऩ्पॆरुम् पिऴैयि ऩाले
यॆऩ्ऩैयुङ् कॊल्लु मॆऩ्ऩुम्
अऩ्पऩार् तम्मैत् तीङ्कु
निऩैन्तऩ ऩॆऩ्ऱु कॊण्टु
मुऩ्पॆऩ तुयिर्चॆ कुत्तु
मुटिप्पते मुटिवॆऩ् ऱॆण्णि.
| [45] |
पुरिन्तवर् कॊटुत्त वाळै
अऩ्पर्तङ् कऴुत्तिल् पूट्टि
अरिन्तिट लुऱ्ऱ पोतिल्
अरचऩुम् पॆरियोर् चॆय्कै
इरुन्तवा ऱितुवॆऩ् कॆट्टेऩ् ऎऩ्ऱॆतिर् कटितिऱ् चॆऩ्ऱु
पॆरुन्तटन् तोळाऱ् कूटिप्
पिटित्तऩऩ् वाळुङ् कैयुम्.
| [46] |
वळवऩार् विटातु पऱ्ऱ
मातवर् वरुन्ति निऱ्प
अळविलाप् परिविल् वन्त
इटुक्कणै यकऱ्ऱ वेण्टिक्
कळमणि कळत्तुच् चॆय्य
कण्णुतल् अरुळाल् वाक्कुक्
किळरॊळि विचुम्पिऩ् मेल्वन्
तॆऴुन्ततु पलरुङ् केट्प.
| [47] |
तॊऴुन्तकै यऩ्पिऩ् मिक्कीर्
तॊण्टिऩै मण्मेऱ् काट्टच्
चॆऴुन्तिरु मलरै यिऩ्ऱु
चिऩक्करि चिन्तत् तिङ्कळ्
कॊऴुन्तणि वेणिक् कूत्तर् अरुळिऩाल् कूटिऱ् ऱॆऩ्ऱङ्
कॆऴुन्ततु पाक रोटुम्
याऩैयुम् ऎऴुन्त तऩ्ऱे.
| [48] |
ईरवे पूट्टुम् वाळ्विट्
टॆऱिपत्तर् तामुम् अन्त
नेरियर् पॆरुमाऩ् ताळ्मेल्
विऴुन्तऩर् निरुपर् कोऩुम्
पोर्वटि वाळैप् पोक
ऎऱिन्तुअवर् कऴल्कळ् पोऱ्ऱिप्
पार्मिचै पणिन्तार् विण्णோर्
पऩिमलर् मारि तूर्त्तार्.
| [49] |
इरुवरुम् ऎऴुन्तु वाऩिल्
ऎऴुन्तपे रॊलियैप् पोऱ्ऱ
अरुमऱैप् पॊरुळाय् उळ्ळार्
अणिकॊळ्पूङ् कूटै तऩ्ऩिल्
मरुविय पळ्ळित् ताम
निऱैन्तिट अरुळ मऱ्ऱत्
तिरुवरुळ् कण्टु वाऴ्न्तु
चिवकामियारुम् निऩ्ऱार्.
| [50] |
मट्टविऴ् अलङ्कल् वॆऩ्ऱि
मऩ्ऩवर् पॆरुमाऩ् मुऩ्ऩर्
उट्टरु कळिप्पि ऩोटुम्
उऱङ्किय तॆऴुन्त तॊत्तु
मुट्टवॆङ् कटङ्कळ् पाय्न्तु मुकिलॆऩ मुऴङ्किप् पॊङ्कुम्
पट्टवर्त् तऩत्तैक् कॊण्टु
पाकरुम् अणैय वन्तार्.
| [51] |
आऩचीर्त् तॊण्टर् कुम्पिट्
टटियऩेऩ् कळिप्प इन्त
माऩवॆङ् कळिऱ्ऱिल् एऱि
मकिऴ्न्तॆऴुन् तरुळुम् ऎऩ्ऩ
मेऩ्मैयप् पणिमेऱ् कॊण्टु
वणङ्किवॆण् कुटैयिऩ् नीऴल्
याऩैमेल् कॊण्टु चॆऩ्ऱार्
इवुळिमेल् कॊण्टु वन्तार्.
| [52] |
अन्निलै ऎऴुन्त चेऩै
आर्कलि एऴु मॊऩ्ऱाय्
मऩ्ऩिय ऒलियिऩ् आर्प्प
मण्णॆलाम् मकिऴ्न्तु वाऴ्त्तप्
पॊऩ्ऩॆटुम् पॊतुविल् आटल्
नीटिय पुऩितर् पॊऱ्ऱाळ्
चॆऩ्ऩियिऱ् कॊण्टु चॆऩ्ऩि
तिरुवळर् कोयिल् पुक्काऩ्.
| [53] |
तम्पिराऩ् पणिमेऱ् कॊण्टु चिवकामि यारुञ् चार
ऎम्पिराऩ् अऩ्प राऩ ऎऱिपत्तर्
तामुम् ऎऩ्ऩे
अम्पलम् निऱैन्तार् तॊण्टर्
अऱिवतऱ् करियार् ऎऩ्ऱु
चॆम्पियऩ् पॆरुमै उऩ्ऩित्
तिरुप्पणि नोक्किच् चॆऩ्ऱार्.
| [54] |
मऱ्ऱवर् इऩैय ताऩ
वऩ्पॆरुन् तॊण्टु मण्मेल्
उऱ्ऱिटत् तटियार् मुऩ्चॆऩ्
ऱुतविये नाळुम् नाळुम्
नऱ्ऱवक् कॊळ्कै ताङ्कि
नलमिकु कयिलै वॆऱ्पिल्
कॊऱ्ऱवर् कणत्तिऩ् मुऩ्ऩाम्
कोमुतल् तलैमै पॆऱ्ऱार्.
| [55] |
आळुटैत् तॊण्टर् चॆय्त
आण्मैयुन् तम्मैक् कॊल्ल
वाळिऩैक् कॊटुत्तु निऩ्ऱ
वळवऩार् पॆरुमै ताऩुम्
नाळुमऱ् ऱवर्क्कु नल्कुम्
नम्पर्ताम् अळक्कि लऩ्ऱि
नीळुमित् तॊण्टिऩ् नीर्मै
निऩैक्किल्आर् अळक्क वल्लार्.
| [56] |
तेऩारुन् तण्पूङ् कॊऩ्ऱैच्
चॆञ्चटै यवर्पॊऱ् ऱाळिल्
आऩात कातल् अऩ्पर्
ऎऱिपत्त रटिकळ् चूटि
वाऩाळुन् तेवर् पोऱ्ऱुम् मऩ्ऱुळार् नीऱु पोऱ्ऱुम्
एऩाति नातर् चॆय्त तिरुत्तॊऴि लियम्प लुऱ्ऱेऩ्.
| [57] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.090  
एऩातिनात नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पुण्टरिकम् पॊऩ्वरैमेल्
एऱ्ऱिप् पुवियळिक्कुम्
तण्तरळ वॆण्कविकैत्
तार्वळवर् चोणाट्टिल्
वण्टऱैपूञ् चोलैवयल्
मरुतत् तण्पणैचूऴ्न्
तॆण्तिचैयुम् एऱियचीर्
ऎयिऩ्मूतूर् ऎयिऩऩूर्.
| [1] |
वेऴक् करुम्पिऩॊटु
मॆऩ्करुम्पु तण्वयलिल्
ताऴक् कतिर्च्चालि
ताऩोङ्कुन् तऩ्मैयवाय्
वाऴक् कुटितऴैत्तु
मऩ्ऩियअप् पॊऱ्पतियिल्
ईऴक् कुलच्चाऩ्ऱार् एऩाति नातऩार्.
| [2] |
तॊऩ्मैत् तिरुनीऱ्ऱुत्
तॊण्टिऩ् वऴिपाट्टिऩ्
नऩ्मैक्कण् निऩ्ऱ
नलमॆऩ्ऱुम् कुऩ्ऱातार्
मऩ्ऩर्क्कु वॆऩ्ऱि
वटिवाळ् पटैपयिऱ्ऱुम्
तऩ्मैत् तॊऴिल्
विञ्चैयिल्तलैमै चार्न्तुळ्ळार्.
| [3] |
वाळिऩ् पटैपयिऱ्ऱि
वन्त वळमॆल्लाम्
नाळुम् पॆरुविरुप्पाल् नण्णुम् कटप्पाट्टिल्
ताळुम् तटमुटियुम् काणातार् तम्मैयुन्तॊण्
टाळुम् पॆरुमाऩ्
अटित्तॊण्टर्क् काक्कुवार्.
| [4] |
नळ्ळार् कळुम्पोऱ्ऱुम्
नऩ्मैत् तुऱैयिऩ्कण्
ऎळ्ळात चॆय्कै
इयल्पिऩ् ऒऴुकुनाळ्
तळ्ळात तङ्कळ्
तॊऴिलुरिमैत् तायत्तिऩ्
उळ्ळाऩ् अतिचूरऩ्
ऎऩ्पाऩ् उळऩाऩाऩ्.
| [5] |
मऱ्ऱवऩुम् कॊऱ्ऱ
वटिवाट् पटैत्तॊऴिल्कळ्
कऱ्ऱवर्कळ् तऩ्ऩिल्
कटन्तुळ्ळार् इल्लैयॆऩुम्
पॆऱ्ऱिमैयाल् मानिलत्तु
मिक्क पॆरुमितम्वन्
तुऱ्ऱुलकिल् तऩ्ऩैये
चाल मतित्तुळ्ळाऩ्.
| [6] |
ताऩाळ् विरुत्तिकॆटत्
तङ्कळ्कुलत् तायत्तिऩ्
आऩात चॆय्तॊऴिलाम्
आचिरियत् तऩ्मैवळम्
मेऩाळुन् ताऩ्कुऱैन्तु मऱ्ऱवर्क्के मेम्पटलाल्
एऩाति नातर्तिऱत्
तेला इकल्पुरिन्ताऩ्.
| [7] |
कतिरोऩ् ऎऴमऴुङ्किक्
काल्चायुङ् कालै
मतिपोल् अऴिन्तुपॊऱा
मऱ्ऱवऩुम् चुऱ्ऱप्
पतियो रुटऩ्कूटप्
पण्णियमर् मेऱ्चॆऩ्
ऱॆतिर्पोर् विळैप्पतऱ्के
ऎण्णित् तुणिन्तॆऴुन्ताऩ्.
| [8] |
तोळ्कॊण्ट वल्लाण्मैच्
चुऱ्ऱत् तॊटुन्तुणैयाम्
कोळ्कॊण्ट पोर्मळ्ळर्
कूट्टत् तॊटुम्चॆऩ्ऱु
वाळ्कॊण्ट तायम्
वलियारे कॊळ्वतॆऩ
मूळ्किऩ्ऱ चॆऱ्ऱत्ताल्
मुऩ्कटैयिल् निऩ्ऱऴैत्ताऩ्.
| [9] |
वॆङ्कट् पुलिकिटन्त
वॆम्मुऴैयिऱ् चॆऩ्ऱऴैक्कुम्
पैङ्कट् कुऱुनरिये
पोल्वाऩ् पटैकॊण्टु
पॊङ्किप् पुऱञ्चूऴ्न्तु पोर्कुऱित्तु नेर्निऩ्ऱे
अङ्कट् कटैनिऩ्
ऱऴैत्ता ऩॊलिकेळा.
| [10] |
आर्कॊल् पॊरवऴैत्तार्
ऎऩ्ऱरियेऱ् ऱिऱ्किळर्न्तु
चेर्वु पॆऱक्कच्चिल्
चॆऱिन्तवुटै मेल्वीक्कि
वार्कऴलुङ् कट्टि
वटिवाळ् पलकैकॊटु
पोर्मुऩैयिल् एऩाति
नातर् पुऱप्पट्टार्.
| [11] |
पुऱप्पट्ट पोतिऩ्कण्
पोर्त्तॊऴिल्वाळ् कऱ्कुम्
विऱऱ्पॆरुञ्चीर्क् काळैयर्कळ्
वेऱिटत्ति ऩिऩ्ऱार्
मऱप्पटैवाळ् चुऱ्ऱत्तार्
केट्टोटि वन्तु
चॆऱऱ्करुम्पोर् वीरर्क्
किरुमरुङ्कुञ् चेर्न्तार्कळ्.
| [12] |
वन्तऴैत्त माऱ्ऱाऩ्
वयप्पुलिप्पोत् तऩ्ऩार्मुऩ्
नन्तमतु वाट्पयिऱ्ऱु
नऱ्ऱायङ् कॊळ्ळुङ्काल्
इन्तवॆळि मेऱ्कै
वकुत्तिरुवेम् पॊरुपटैयुम्
चन्तित् तमर्विळैत्ताल्
चायातार् कॊळ्वतॆऩ.
| [13] |
ऎऩ्ऱुपकैत् तोऩुरैप्प
एऩाति नातरतु
नऩ्ऱुऩक्कु वेण्टुमेल्
नण्णुवऩ्ऎऩ् ऱुळ्मकिऴ्न्तु
चॆऩ्ऱवऩ्मुऩ् चॊऩ्ऩ चॆरुक्कळत्तुप् पोर्कुऱिप्पक्
कऩ्ऱि यिरुपटैयुम्
कैवकुत्तु नेर्मलैवार्.
| [14] |
मेक वॊऴुङ्कुकळ् मुऩ्कॊटु
मिऩ्ऩिरै तम्मिटै येकॊटु
माक मरुङ्किऩुम् मण्णिऩुम्
वल्लुरु मेऱॆतिर् चॆल्वऩ
वाक नॆटुम्पल कैक्कुल
माळ्विऩै वाळुटै याटवर्
काक मिटैन्त कळत्तिरु
कैकळिऩ् वन्तु कलन्तऩर्.
| [15] |
काल्कऴल् कट्टिय मळ्ळर्कळ्
कैकळिऩ् मॆय्क ळटक्किय
वाळॊळि वट्ट मुऩैन्तिट
वन्तिरु कैकळिऩ् मुन्तिऩर्
वेलॊटु वेलॆतिर् नीळ्वऩ
मेविय पातलम् विट्टुयर्
ञालमु ऱुम्पणि वीरर्कळ्
नानिमिर् किऩ्ऱऩ वॊत्तऩ.
| [16] |
वॆङ्कण् विऱऱ्चिलै वीरर्कळ्
वेऱिरु कैयिलुम् नेर्पवर्
तङ्कळ् चिलैक्कुलम् उन्तिऩ
ताविल् चरङ्कळ् नॆरुङ्कुव
पॊङ्कु चिऩत्तॆरि यिऱ्पुकै
पोकु कॊटिक्कळ् वळैत्तॆतिर्
चॆङ्कण् विऴिक्कऩल् चिन्तिय
चीऱु पॊऱिच्चॆल वॊत्तऩ.
| [17] |
वाळॊटु नीळ्कै तुटित्तऩ
मार्पॊटु वेल्कळ् कुळित्तऩ
तोळॊटु वाळि निलत्तऩ
तोलॊटु तोल्कळ् तकैत्तऩ
ताळॊटु वार्कऴ लिऱ्ऱऩ
तारॊटु चूऴ्चिर मऱ्ऱऩ
नाळॊटु चीऱि मलैप्पवर्
नाटिय पोर्चॆय् कळत्तिऩिल्.
| [18] |
कुरुतियिऩ् नतिकळ् परन्तऩ
कुऱैयुटल् ओटि यलैन्तऩ
पॊरुपटै अऱुतुणि चिन्तिऩ
पुटैचॊरि कुटरुटल् पम्पिऩ
वॆरुवर ऎरुवै नॆरुङ्किऩ
विचियऱु तुटिकळ् पुरण्टऩ
इरुपटै तऩिऩुम् ऎतिर्न्तवर्
ऎतिरॆतिर् अमर्चॆय् पऱन्तलै.
| [19] |
नीळिटै मुटुकि नटन्तॆतिर्
नेरिरु वरिल्ऒरु वऩ्ऱॊटर्
ताळिरु तॊटैयऱ मुऩ्पॆयर्
चारिकै मुऱैमै तटिन्तऩऩ्
वाळॊटु विऴुमुटल् वॆऩ्ऱवऩ्
मार्पिटै अऱमुऩ् ऎऱिन्तिट
आळियि ऩवऩु मऱिन्तऩऩ्
आयिऩर् पलरुळ रॆङ्कणुम्.
| [20] |
कूर्मुऩै अयिल्कॊटु मुट्टिऩर् कूटिमुऩ् उरुविय तट्टुटऩ्
नेरुरम् उरुव उरप्पुटऩ्
नेर्पट ऎतिरॆतिर् कुत्तिऩर्
आरुयिर् कऴियवुम् निऱ्पवर्
आण्मैयिल् इरुवरुम् ऒत्तमै
पोरटु पटैकॊ टळप्पवर् पोल्पवर् अळविलर् पट्टऩर्.
| [21] |
पॊऱ्चिलै वळैय वॆतिर्न्तवर्
पुऱ्ऱर वऩैय चरम्पट
विऱ्पटै तुणियवुम् निऩ्ऱिलर्
वॆऱ्ऱिकॊळ् चुरिकै वऴङ्किऩर्
मुऱ्ऱिय पॆरुवळऩ् इऩ्ऱियुम्
मुऱ्पटु कॊटैनिलै निऩ्ऱिट
उऱ्ऱऩ उतविय पण्पिऩर्
ऒत्तऩर् उळर्चिल कण्टर्कळ्.
| [22] |
अटल्मुऩै मऱवर् मटिन्तवर्
अलर्मुकम् उयिरुळ वॆऩ्ऱुऱु
पटर्चिऱै चुलवु करुङ्कॊटि
पटर्वऩ चुऴल्वऩ तुऩ्ऱलिल्
विटुचुटर् विऴिक ळिरुम्पुचॆय्
विऩैञर्तम् उलैयिऩ् मुकम्पॊति
पुटैमिटै करियिटै पॊङ्किय
पुकैविटु तऴलै निकर्त्तऩ.
| [23] |
तिण्पटै वयवर् पिणम्पटु
चॆङ्कळ मतऩिटै मुऩ्चिलर्
पुण्पटु वऴिचॊरि युङ्कुटर्
पॊङ्किय कऴुकु परुन्तॊटु
कॊण्टॆऴु पॊऴुतिऩुम् मुऩ्चॆयल् कुऩ्ऱुत लिलर्तलै निऩ्ऱऩर्
विण्पटर् कॊटिविटु पण्पयिल्
विञ्चैयर् कुमररै वॆऩ्ऱऩर्.
| [24] |
इम्मुऩैय वॆम्पोरिल्
इरुपटैयिऩ् वाळ्वीरर्
वॆम्मुऩैयिऩ् वीटियपिऩ्
वीटातु मिक्कॊऴिन्त
तम्मुटैय पल्पटैञर्
पिऩ्ऩाकत् तामुऩ्पु
तॆम्मुऩैयिल् एऩाति
नातर् चॆयिर्त्तॆऴुन्तार्.
| [25] |
वॆञ्चिऩवाळ् तीयुमिऴ
वीरक् कऴल्कलिप्प
नञ्चणिकण् टर्क्कऩ्पर्
तामॆतिर्न्त ञाट्पिऩ्कण्
ऎञ्चियॆतिर् निऩ्ऱ
इकल्मुऩैयिल् वेलुऴवर्
तञ्चिरमुम् तोळुरमुम्
ताळुम् विऴत्तुणित्तार्.
| [26] |
तलैप्पट्टार् ऎल्लारुम्
तऩिवीरर् वाळिल्
कॊलैप्पट्टार् मुट्टातार्
कॊल्कळत्तै विट्टु
निलैप्पट्ट मॆय्युणर्वु
नेर्पट्ट पोतिल्
अलैप्पट्ट आर्वमुतल्
कुऱ्ऱम्पो लायिऩार्.
| [27] |
इन्निलैय वॆङ्कळत्तिल्
एऱ्ऱऴिन्त माऩत्ताल्
तऩ्ऩुटैय पल्पटैञर्
मीण्टार् तमैक्कॊण्टु
मिऩ्ऩॊळिवाळ् वीचि
विऱल्वीरर् वॆम्पुलिये
ऱऩ्ऩवर्तम् मुऩ्चॆऩ्
ऱतिचूरऩ् नेरटर्न्ताऩ्.
| [28] |
मऱ्ऱवर्तञ् चॆय्कै
वटिवाळ् ऒळिकाणच्
चुऱ्ऱिवरुम् वट्टणैयिल्
तोऩ्ऱा वकैकलन्तु
पऱ्ऱिअटर्क् कुम्पॊऴुतिल्
ताऩुम् पटैप्पिऴैत्तुप्
पॊऱ्ऱटन्तोळ् वीरर्क्
कुटैन्तु पुऱकिट्टाऩ्.
| [29] |
पोऩ अतिचूरऩ्
पोरि लवर्क्कऴिन्त
माऩम्मिक मीतूर
मण्पटुवाऩ् कण्पटाऩ्
आऩचॆयल् ओरिरवुम्
चिन्तित् तलमरुवाऩ्
ईऩमिकु वञ्चऩैयाल्
वॆल्वऩॆऩ ऎण्णिऩाऩ्.
| [30] |
चेट्टारुङ् कङ्कुल्
पुलर्कालैत् तीयोऩुम्
नाट्टारैक् कॊल्लाते
नामिरुवेम् वेऱिटत्तु
वाट्टायङ् कॊळ्पोर्
मलैक्क वरुकवॆऩत्
तोट्टार्पून् तारार्क्कुच्
चॊल्लि वरविट्टाऩ्.
| [31] |
इव्वाऱु केट्टलुमे
एऩाति नातऩार्
अव्वाऱु चॆय्त लऴकि
तॆऩवमैन्तु
कैवाळ् अमर्विळैक्कत्
ताऩ्करुतुम् अक्कळत्ते
वॆव्वाळ् उरवोऩ्
वरुकवॆऩ मेऱ्कॊळ्वार्.
| [32] |
चुऱ्ऱत्तार् यारुम्
अऱिया वकैचुटर्वाळ्
पॊऱ्पलकै युन्तामे
कॊण्टु पुऱम्पोन्तु
मऱ्ऱवऩ्मुऩ् चॊल्लि
वरक्कुऱित्त अक्कळत्ते
पऱ्ऱलऩै मुऩ्वरवु
पार्त्तुत् तऩिनिऩ्ऱार्.
| [33] |
तीङ्कु कुऱित्तऴैत्त
तीयोऩ् तीरुनीऱु
ताङ्किय नॆऱ्ऱियिऩार्
तङ्कळैये ऎव्विटत्तुम्
आङ्कवरुन् तीङ्किऴैयार्
ऎऩ्प तऱिन्ताऩाय्प्
पाङ्किल् तिरुनीऱु
पण्टु पयिलाताऩ्.
| [34] |
वॆण्णीऱु नॆऱ्ऱि
विरवप् पुऱम्पूचि
उण्णॆञ्चिल् वञ्चक्
कऱुप्पुम् उटऩ्कॊण्टु
वण्णच् चुटर्वाळ्
मणिप्पलकै कैक्कॊण्टु
पुण्णियप्पोर् वीरर्क्कुच्
चॊऩ्ऩवि टम्पुकुन्ताऩ्.
| [35] |
वॆऩ्ऱि मटङ्कल्
विटक्कुवर मुऩ्पार्त्तु
निऩ्ऱाऱ् पोल्निऩ्ऱार्
निलैकण्टु तऩ्ऩॆऱ्ऱि
चॆऩ्ऱु किटैप्पळवुम्
तिण्पलकै याल्मऱैत्ते
मुऩ्तऩिवी रर्क्कॆतिरे मूण्टाऩ् मऱम्पूण्टाऩ्.
| [36] |
अटल्विटैये ऱॆऩ्ऩ
अटर्त्तवऩैक् कॊल्लुम्
इटैतॆरिन्तु ताळ्पॆयर्क्कुम्
एऩाति नातर्
पुटैपॆयर्न्त माऱ्ऱाऩ्
पलकै पुऱम्पोक्कक्
कटैयवऩ्तऩ् नॆऱ्ऱियिऩ्मेल्
वॆण्णीऱु ताङ्कण्टार्.
| [37] |
कण्टपॊऴु तेकॆट्टेऩ्
मुऩ्पिवर्मेऱ् काणात
वॆण्तिरुनीऱ् ऱिऩ्पॊलिवु
मेऱ्कण्टेऩ् वेऱिऩियॆऩ्
अण्टर्पिराऩ् चीरटियार् आयिऩार् ऎऩ्ऱुमऩङ्
कॊण्टिवर्तङ् कॊळ्कैक्
कुऱिवऴिनिऱ् पेऩॆऩ्ऱु.
| [38] |
कैवा ळुटऩ्पलकै
नीक्कक् करुतियतु
चॆय्यार् निरायुतरैक्
कॊऩ्ऱा रॆऩुन्तीमै
ऎय्तामै वेण्टुम्
इवर्क्कॆऩ् ऱिरुम्पलकै
नॆय्वा ळुटऩटर्त्तु
नेर्वार्पोल् नेर्निऩ्ऱार्.
| [39] |
अन्निऩ्ऱ तॊण्टर्
तिरुवुळ्ळम् आरऱिवार्
मुऩ्ऩिऩ्ऱ पातकऩुम्
तऩ्करुत्ते मुऱ्ऱुवित्ताऩ्
इन्निऩ्ऱ तऩ्मै
यऱिवार् अवर्क्करुळ
मिऩ्ऩिऩ्ऱ चॆञ्चटैयार्
तामे वॆळिनिऩ्ऱार्.
| [40] |
मऱ्ऱिऩिनाम् पोऱ्ऱुवतॆऩ्
वाऩोर् पिराऩरुळैप्
पऱ्ऱलर्तङ् कैवाळाल्
पाचम् अऱुत्तरुळि
उऱ्ऱवरै यॆऩ्ऱुम्
उटऩ्पिरिया अऩ्परुळिप्
पॊऱ्ऱॊटियाळ् पाकऩार्
पॊऩ्ऩम् पलमणैन्तार्.
| [41] |
तम्पॆरुमाऩ् चात्तुम्
तिरुनीऱ्ऱुच् चार्पुटैय
ऎम्पॆरुमाऩ् एऩाति
नातर् कऴलिऱैञ्चि
उम्पर्पिराऩ् काळत्ति
उत्तमर्क्कुक् कण्णप्पुम्
नम्पॆरुमाऩ् चॆय्तपणि
नाम्तॆरिन्त वाऱुरैप्पाम्.
| [42] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.100  
कण्णप्प नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मेवलर् पुरङ्कळ् चॆऱ्ऱ विटैयवर् वेत वाय्मैक्
कावलर् तिरुक्का ळत्तिक्
कण्णप्पर् तिरुना टॆऩ्पर्
नावलर् पुकऴ्न्तु पोऱ्ऱुम्
नल्वळम् पॆरुकि निऩ्ऱ
पूवलर् वावि चोलै चूऴ्न्तपॊत् तप्पि नाटु.
| [1] |
इत्तिरु नाटु तऩ्ऩिल्
इवर्तिरुप् पतिया तॆऩ्ऩिल्
नित्तिल अरुविच् चारल्
नीळ्वरै चूऴ्न्त पाङ्कर्
मत्तवॆङ् कळिऱ्ऱुक् कोट्टु
वऩ्ऱॊटर् वेलि कोलि
ऒत्तपे ररणञ् चूऴ्न्त
मुतुपति उटुप्पूर् आकुम्.
| [2] |
कुऩ्ऱवर् अतऩिल् वाऴ्वार्
कॊटुञ्चॆवि ञमलि आर्त्त
वऩ्ऱिरळ् विळविऩ् कोट्टु
वार्वलै मरुङ्कु तूङ्कप्
पऩ्ऱियुम् पुलियुम् ऎण्कुम्
कटमैयुम् माऩिऩ् पार्वै
अऩ्ऱियुम् पाऱै मुऩ्ऱिल्
ऐवऩम् उणङ्कु मॆङ्कुम्.
| [3] |
वऩ्पुलिक् कुरुळै योटुम्
वयक्करिक् कऩ्ऱि ऩोटुम्
पुऩ्तलैच् चिऱुम कार्कळ्
पुरिन्तुटऩ् आट लऩ्ऱि
अऩ्पुऱु कातल् कूर
अणैयुमाऩ् पिणैक ळोटुम्
इऩ्पुऱ मरुवि याटुम्
ऎयिऱ्ऱियर् मकळि रॆङ्कुम्.
| [4] |
वॆल्पटैत् तऱुकण् वॆञ्चॊल्
वेट्टुवर् कूट्टन् तोऱुम्
कॊल्ऎऱि कुत्तॆऩ् ऱार्त्तुक्
कुऴुमिय वोचै यऩ्ऱिच्
चिल्लरित् तुटियुङ् कॊम्पुम्
चिऱुकण्आ कुळियुङ् कूटिक्
कल्लॆऩु मॊलियिऩ् मेलुम्
कऱङ्किचै यरुवि यॆङ्कुम्.
| [5] |
आऱलैत् तुण्णुम् वेटर्
अयऱ्पुलङ् कवर्न्तु कॊण्ट
वेऱुपल् उरुविऩ् मिक्कु
विरवुम्आऩ् निरैक ळऩ्ऱि
एऱुटै वाऩन् तऩ्ऩिल्
इटिक्कुरल् ऎऴिलि योटु
माऱुकॊळ् मुऴक्कङ् काट्टुम्
मतक्कैमा निरैक ळॆङ्कुम्.
| [6] |
मैच्चॆऱिन् तऩैय मेऩि
वऩ्तॊऴिल् मऱवर् तम्पाल्
अच्चमुम् अरुळुम् ऎऩ्ऱुम्
अटैविलार् उटैवऩ् तोलार्
पॊच्चैयि ऩऱवुम् ऊऩिऩ्
पुऴुक्कलुम् उणवु कॊळ्ळुम्
नच्चऴऱ् पकऴि वेटर्क्
कतिपति नाक ऩॆऩ्पाऩ्.
| [7] |
पॆऱ्ऱियाल् तवमुऩ् चॆय्ताऩ्
आयिऩुम् पिऱप्पिऩ् चार्पाल्
कुऱ्ऱमे कुणमा वाऴ्वाऩ्
कॊटुमैये तलैनिऩ् ऱुळ्ळाऩ्
विऱ्ऱॊऴिल् विऱलिऩ् मिक्काऩ् वॆञ्चिऩ मटङ्कल् पोल्वाऩ्
मऱ्ऱवऩ् कुऱिच्चि वाऴ्क्कै मऩैवियुम् तत्तै यॆऩ्पाळ्.
| [8] |
अरुम्पॆऱल् मऱवर् तायत्
ताऩ्ऱतॊल् कुटियिल् वन्ताळ्
इरुम्पुलि ऎयिऱ्ऱुत् तालि
इटैयिटै मऩवु कोत्तुप्
पॆरुम्पुऱम् अलैयप् पूण्टाळ् पीलियुङ् कुऴैयुन् तट्टच्
चुरुम्पुऱु पटलै मुच्चिच्
चूररिप् पिणवु पोल्वाळ्.
| [9] |
पॊरुवरुञ् चिऱप्पिऩ् मिक्कार्
इवर्क्किऩिप् पुतल्वर्प् पेऱे
अरियतॆऩ् ऱॆवरुङ् कूऱ
अतऱ्पटु कात लाले
मुरुकलर् अलङ्कऱ् चॆव्वेल्
मुरुकवेळ् मुऩ्ऱिऱ् चॆऩ्ऱु
परवुतल् चॆय्तु नाळुम्
पराय्क्कटऩ् नॆऱियिल् निऱ्पार्.
| [10] |
वारणच् चेव लोटुम्
वरिमयिऱ् कुलङ्कळ् विट्टुत्
तोरण मणिकळ् तूक्किच्
चुरुम्पणि कतम्पम् नाऱ्ऱिप्
पोरणि नॆटुवे लोऱ्कुप्
पुकऴ्पुरि कुरवै तूङ्कप्
पेरणङ् काटल् चॆय्तु
पॆरुविऴा ऎटुत्त पिऩ्ऱै.
| [11] |
पयिल्वटुप् पॊलिन्त याक्कै वेटर्तम् पतियाम् नाकऱ्
कॆयिलुटैप् पुरङ्कळ् चॆऱ्ऱ
ऎन्तैयार् मैन्त राऩ
मयिलुटैक् कॊऱ्ऱ वूर्ति
वरैयुरङ् किऴित्त तिण्मै
अयिलुटैत् तटक्कै वॆऩ्ऱि
अण्णलार् अरुळि ऩाले.
| [12] |
काऩवर् कुलम्वि ळङ्कत्
तत्तैपाल् करुप्पम् नीट
ऊऩमिल् पलिकळ् पोक्कि
उऱुकटऩ् वॆऱियाट् टोटुम्
आऩअत् तिङ्कळ् चॆल्ल
अळविल्चॆय् तवत्ति ऩाले
पाऩ्मति उवरि ईऩ्ऱाल्
ऎऩमकप् पयन्त पोतु.
| [13] |
करिप्परु मरुप्पिऩ् मुत्तुम्
कऴैविळै चॆऴुनीर् मुत्तुम्
पॊरुप्पिऩिऩ् मणियुम् वेटर्
पॊऴितरु मऴैये यऩ्ऱि
वरिच्चुरुम् पलैय वाऩिऩ् मलर्मऴै पॊऴिन्त तॆङ्कुम्
अरिक्कुऱुन् तुटिये यऩ्ऱि
अमरर्तुन् तुपियुम् आर्त्त.
| [14] |
अरुवरैक् कुऱवर् तङ्कळ्
अकऩ्कुटिच् चीऱू रायम्
पॆरुविऴा ऎटुत्तु मिक्क
पॆरुङ्कळि कूरुङ् कालैक्
करुवरै काळ मेकम् एन्तिय तॆऩ्ऩत् तातै
पॊरुवरैत् तोळ्क ळारप् पुतल्वऩै यॆटुत्तुक् कॊण्टाऩ्.
| [15] |
करुङ्कतिर् विरिक्कु मेऩिक् कामरु कुऴवि ताऩुम्
इरुम्पुलिप् पऱऴिऩ् ओङ्कि इऱवुळ रळवे यऩ्ऱि
अरुम्पॆऱल् उलकम् ऎल्लाम् अळप्परुम् पॆरुमै काट्टित्
तरुङ्कुऱि पलवुञ् चाऱ्ऱुन्
तऩ्मैयिल् पॊलिन्तु तोऩ्ऱ.
| [16] |
अण्णलैक् कैयिल् एन्तऱ्
करुमैयाल् उरिमैप् पेरुम्
तिण्णऩ्ऎऩ् ऱियम्पुम् ऎऩ्ऩत्
तिण्चिलै वेट रार्त्तार्
पुण्णियप् पॊरुळा युळ्ळ
पॊरुविल्चीर् उरुवि ऩाऩैक्
कण्णिऩुक् कणियात् तङ्कळ्
कलऩ्पल वणिन्ता रऩ्ऱे.
| [17] |
वरैयुऱै कटवुट् काप्पुम्
मऱक्कुटि मरपिल् तङ्कळ्
पुरैयिल्तॊल् मुऱैमैक्
केऱ्प पॊरुन्तुव पोऱ्ऱिच् चॆय्तु
विरैयिळन् तळिरुञ् चूट्टि
वेम्पिऴैत् तिटैये कोत्त
अरैमणिक् कवटि कट्टि
अऴकुऱ वळर्क्कुम् नाळिल्.
| [18] |
वरुमुऱैप् परुवन् तोऱुम्
वळमिकु चिऱप्पिल् तॆय्वप्
पॆरुमटै कॊटुत्तुत् तॊक्क
पॆरुविऱल् वेटर्क् कॆल्लाम्
तिरुमलि तुऴऩि पॊङ्कच्
चॆऴुङ्कळि मकिऴ्च्चि चॆय्ते
अरुमैयिऱ् पुतल्वर्प् पॆऱ्ऱ आर्वमुन् तोऩ्ऱ उय्त्तार्.
| [19] |
आण्टॆतिर् अणैन्तु चॆल्ल
इटुम्अटित् तळर्वु नीङ्किप्
पूण्तिकऴ् चिऱुपुऩ् कुञ्चिप्
पुलियुकिर्च् चुट्टि चात्ति
मूण्टॆऴु चिऩत्तुच् चॆङ्कण्
मुळवुमुळ् अरिन्तु कोत्त
नाण्तरुम् ऎयिऱ्ऱुत् तालि
नलङ्किळर् मार्पिल् तूङ्क.
| [20] |
पाचॊळि मणियो टार्त्त
पऩ्मणिच् चतङ्कै एङ्कक्
काचॊटु तॊटुत्त काप्पुक्
कलऩ्पुऩै अरैञाण् चेर्त्तित्
तेचुटै मरुप्पिल् तण्टै
चॆऱिमणिक् कुतम्पै मिऩ्ऩ
माचऱु कोलङ् काट्टि
मऱुकिटै याटुम् नाळिल्.
| [21] |
तण्मलर् अलङ्कल् तातै
ताय्मऩङ् कळिप्प वन्तु
पुण्णिय कङ्कै नीरिल्
पुऩितमान् तिरुवाय् नीरिल्
उण्णऩैन् तमुतम् ऊऱि
ऒऴुकिय मऴलैत् तीञ्चॊल्
वण्णमॆऩ् पवळच् चॆव्वाय्
कुतट्टिये वळरा निऩ्ऱार्.
| [22] |
पॊरुपुलिप् पार्वैप् पेऴ्वाय्
मुऴैयॆऩप् पॊऱ्कै नीट्टप्
परिवुटैत् तन्तै कण्टु
पैन्तऴै कैक्कॊण् टोच्च
इरुचुटर्क् कुऱुकण् तीर्क्कुम्
ऎऴिल्वळर् कण्णीर् मल्कि
वरुतुळि मुत्तम् अत्ताय्
वाय्मुत्तङ् कॊळ्ळ माऱ्ऱि.
| [23] |
तुटिक्कुऱ टुरुट्टि योटित्
तॊटक्कुनाय्प् पाचञ् चुऱ्ऱिप्
पिटित्तऱुत् तॆयिऩप् पिळ्ळैप्
पेतैयर् इऴैत्त वण्टल्
अटिच्चिऱु तळिराऱ् चिन्ति
अरुकुऱु चिऱुव रोटुम्
कुटिच्चिऱु कुरम्पै यॆङ्कुम्
कुऱुनटैक् कुऱुम्पु चॆय्तु.
| [24] |
अऩैयऩ पलवुम् चॆय्ते
ऐन्तिऩ्मे लाऩ आण्टिल्
वऩैतरु वटिवार् कण्णि
मऱच्चिऱु मैन्त रोटुम्
चिऩैमलर्क् कावु ळाटिच्
चॆऱिकुटिक् कुऱिच्चि चूऴ्न्त
पुऩैमरुप् पुऴलै वेलिप्
पुऱच्चिऱु काऩिऱ् पोकि.
| [25] |
कटुमुयऱ् पऱऴि ऩोटुम्
काऩए ऩत्तिऩ् कुट्टि
कॊटुवरिक् कुरुळै चॆन्नाय्
कॊटुञ्चॆविच् चाप माऩ
मुटुकिय विचैयि लोटित्
तॊटर्न्तुटऩ् पऱ्ऱि मुऱ्ऱत्
तिटुमरत् ताळिऱ् कट्टि
वळर्प्पऩ ऎण्णि लात.
| [26] |
अलर्पकल् कऴिन्त अन्ति
ऐयविप् पुकैयु माट्टिक्
कुलमुतु कुऱत्ति यूट्टिक्
कॊण्टुकण् तुयिऱ्ऱिक् कङ्कुल्
पुलरऊऩ् उणवु नल्किप्
पुरिविळै याट्टिऩ् विट्टुच्
चिलमुऱै याण्टु चॆल्लच्
चिलैपयिल् परुवञ् चेर्न्तार्.
| [27] |
तन्तैयुम् मैन्त ऩारै
नोक्कित्तऩ् तटित्त तोळाल्
चिन्तैयुळ् मकिऴप् पुल्लिच्
चिलैत्तॊऴिल् पयिऱ्ऱ वेण्टि
मुन्तैयत् तुऱैयिऩ् मिक्क
मुतियरै अऴैत्तुक् कूट्टि
वन्तनाट् कुऱित्त तॆल्लाम्
मऱवर्क्कुच् चॊल्लि विट्टाऩ्.
| [28] |
वेटर्तङ् कोमाऩ् नाकऩ्
वॆऩ्ऱिवेळ् अरुळाऱ् पॆऱ्ऱ
चेटरिऩ् मिक्क चॆय्कैत् तिण्णऩ्विऱ् पिटिक्किऩ् ऱाऩ्ऎऩ्
ऱाटियल् तुटियुञ् चाऱ्ऱि
यऱैन्तपे रोचै केट्टु
माटुयर् मलैक ळाळुम्
मऱक्कुलत् तलैव रॆल्लाम्.
| [29] |
मलैपटु मणियुम् पॊऩ्ऩुम्
तरळमुम् वरियिऩ् तोलुम्
कॊलैपुरि कळिऱ्ऱिऩ् कोटुम् पीलियिऩ् कुवैयुम् तेऩुम्
तॊलैविल्पल् नऱवुम् ऊऩुम् पलङ्कळुङ् किऴङ्कुन् तुऩ्ऱच्
चिलैयुटै वेटर् कॊण्टु
तिचैतॊऱुम् नॆरुङ्क वन्तार्.
| [30] |
मल्किय वळङ्कळ् ऎल्लाम्
निऱैन्तिट माऱिल् चीऱूर्
ऎल्लैयिल् अटङ्का वण्णम्
ईण्टिऩर् कॊणर्न्ता रॆङ्कुम्
पल्पॆरुङ् किळैञर् पोऱ्ऱप्
पराय्क्कटऩ् पलवुम् नेर्न्तु
विल्विऴा ऎटुक्क वॆऩ्ऱु
विळम्पिऩऩ् वेटर् कोमाऩ्.
| [31] |
पाऩ्मैयिल् चमैत्तुक् कॊण्टु
पटैक्कलम् विऩैञर् एन्तत्
तेऩलर् कॊऩ्ऱै यार्तम्
तिरुच्चिलैच् चॆम्पॊऩ् मेरु
वाऩतु कटलिऩ् नञ्चम्
आक्किट अवर्क्के पिऩ्ऩुम्
काऩऊऩ् अमुत माक्कुम्
चिलैयिऩैक् काप्पुच् चेर्त्तार्.
| [32] |
चिलैयिऩैक् काप्पुक् कट्टुम्
तिण्पुलि नरम्पिऱ् चॆय्त
नलमिकु काप्पु नऩ्ऩाळ्
नाकऩार् पयन्त नाकर्
कुलम्विळङ् करिय कुऩ्ऱिऩ्
कोलमुऩ् कैयिऱ् चेर्त्ति
मलैयुऱै माक्क ळॆल्लाम्
वाऴ्त्तॆटुत् तियम्पि ऩार्कळ्.
| [33] |
ऐवऩ अटिचिल् वॆव्वे
ऱमैत्तऩ पुऱ्पाऱ् चॊऩ्ऱि
मॊय्वरैत् तिऩैमॆऩ् चोऱु
मूङ्किल्वऩ् पतङ्कळ् मऱ्ऱुम्
कैविऩै ऎयिऩ राक्किक्
कलन्तवूऩ् किऴङ्कु तुऩ्ऱच्
चॆय्वरै युयर्प्प वॆङ्कुम्
कलन्तऩर् चिऩविल् वेटर्.
| [34] |
चॆन्तिऩै इटियुम् तेऩुम् अरुन्तुवार् तेऩिल् तोय्त्तु
वॆन्तऊऩ् अयिल्वार् वेरि विळङ्कऩिक् कवळम् कॊळ्वार्
नन्तिय ईयल् उण्टि
नचैयॊटुम् मिचैवार् वॆव्वे
ऱन्तमि लुणविऩ् मेलोर्
आयिऩर् अळवि लार्कळ्.
| [35] |
अयल्वरैप् पुलत्तिऩ् वन्तार्
अरुङ्कुटि यिरुप्पिऩ् उळ्ळार्
इयल्वकै उणवि लार्न्त
ऎयिऱ्ऱियर् ऎयिऩ रॆल्लाम्
उयर्कति रुच्चि नीङ्क
ऒऴिविल्पल् नऱवु मान्ति
मयलुऱु कळिप्पिऩ् नीटि
वरिचिलै विऴवु कॊळ्वार्.
| [36] |
पाचिलैप् पटलै चुऱ्ऱिप्
पऩ्मलर्त् तॊटैयल् चूटिक्
काचुटै वटत्तोल् कट्टिक्
कवटिमॆय्क् कलऩ्कळ् पूण्टु
माचिल्चीर् वॆट्चि मुऩ्ऩा
वरुन्तुऱैक् कण्णि चूटि
आचिल्आ चिरियऩ् एन्तुम्
अटऱ्चिलै मरुङ्कु चूऴ्न्तार्.
| [37] |
तॊण्टक मुरचुम् कॊम्पुम्
तुटिकळुन् तुळैकॊळ् वेयुम्
ऎण्तिचै निऱैन्तु विम्म
ऎऴुन्तपे रॊलियि ऩोटुम्
तिण्तिऱल् मऱव रार्प्पुच्
चेण्विचुम् पिटित्तुच् चॆल्लक्
कॊण्टचीर् विऴवु पॊङ्कक्
कुऱिच्चियै वलङ्कॊण् टार्कळ्.
| [38] |
कुऩ्ऱवर् कळिकॊण् टाटक्
कॊटिच्चियर् तुणङ्कै याटत्
तुऩ्ऱिय मकिऴ्च्चि योटुम्
चूरर मकळि राट
वॆऩ्ऱिविल् विऴवि ऩोटुम् विरुप्पुटै एऴाम् नाळिऩ्
अऩ्ऱिरु मटङ्कु चॆय्कै अऴकुऱ अमैत्त पिऩ्ऱै.
| [39] |
वॆङ्कतिर् विचुम्पिऩ् उच्चि
मेविय पॊऴुतिल् ऎङ्कुम्
मङ्कल वाऴ्त्तु मल्क मरुङ्कुपल् लियङ्क ळार्प्पत्
तङ्कळ्तॊल् मरपिऩ् विञ्चैत्
तऩुत्तॊऴिल् वलवर् तम्पाल्
पॊङ्कॊळिक् करुम्पोर् एऱ्ऱैप् पॊरुचिलै पिटिप्पित् तार्कळ्.
| [40] |
पॊऱ्ऱट वरैयिऩ् पाङ्कर्प्
पुरिवुऱु कटऩ्मुऩ् चॆय्त
विऱ्ऱॊऴिऱ् कळत्तिल् नण्णि
वितिमुऱै वणङ्कि मेवुम्
अऱ्ऱैनाळ् तॊटङ्कि नाळुम्
अटऱ्चिलै याण्मै मुऱ्ऱक्
कऱ्ऱऩ रॆऩ्ऩै याळुम्
काऩवर्क् करिय चिङ्कम्.
| [41] |
वण्णवॆम् चिलैयु मऱ्ऱप्
पटैकळुम् मलरक् कऱ्ऱुक्
कण्णकऩ् चायल् पॊङ्कक्
कलैवळर् तिङ्क ळेपोल्
ऎण्णिरण् टाण्टिऩ् चॆव्वि
ऎय्तिऩार् ऎल्लै यिल्लाप्
पुण्णियन् तोऩ्ऱि मेऩ्मेल्
वळर्वतऩ् पॊलिवु पोल्वार्.
| [42] |
इव्वण्णन् तिण्णऩार् निरम्पु नाळिल्
इरुङ्कुऱवर् पॆरुङ्कुऱिच्चिक् किऱैव ऩाय मैवण्ण वरैनॆटुन्तोळ् नाकऩ् ताऩुम्
मलैयॆङ्कुम् वऩमॆङ्कुम् वरम्पिल् कालम्
कैवण्णच् चिलैवेट्टै याटित् तॆव्वर्
कणनिरैकळ् पलकवर्न्तु काऩङ् कात्तु
मॆय्वण्णन् तळर्मूप्पिऩ् परुव मॆय्ति
विल्लुऴविऩ् पॆरुमुयऱ्चि मॆलिवा ऩाऩाऩ्.
| [43] |
अङ्कण्मलैत् तटञ्चारऱ् पुऩङ्क ळॆङ्कुम्
अटलेऩम् पुलिकरटि कटमै आमा
वॆङ्कण्मरै कलैयॊटुमाऩ् मुतला युळ्ळ
मिरुकङ्कळ् मिकनॆरुङ्कि मीतूर् कालैत्
तिङ्कळ्मुऱै वेट्टैविऩै ताऴ्त्ततॆऩ्ऱु
चिलैवेटर् तामॆल्लाम तिरण्टु चॆऩ्ऱु
तङ्कळ्कुल मुतऱ्ऱलैव ऩाकि युळ्ळ
तण्तॆरियल् नाकऩ्पाल् चार्न्तु चॊऩ्ऩार्.
| [44] |
चॊऩ्ऩवुरै केट्टलुमे नाकऩ् ताऩुम्
चूऴ्न्तुवरुन् तऩ्मूप्पिऩ् तॊटर्वु नोक्कि
मुऩ्ऩवर्कट् कुरैचॆय्वाऩ् मूप्पि ऩाले
मुऩ्पुपोल् वेट्टैयिऩिऩ् मुयल किल्लेऩ्
ऎऩ्मकऩै उङ्कळुक्कु नात ऩाक
ऎल्लीरुङ् कैक्कॊण्मि ऩॆऩ्ऱ पोतिल्
अऩ्ऩवरु मिरङ्किप्पिऩ् मकिऴ्न्तु तङ्कोऩ्
अटिवणङ्कि इम्माऱ्ऱम् अऱैकिऩ् ऱार्कळ्.
| [45] |
इत्तऩैका लमुम्निऩतु चिलैक्कीऴ्त् तङ्कि
इऩितुण्टु तीङ्किऩ्ऱि इरुन्तोम् इऩ्ऩुम्
अत्तनिऩ तरुळ्वऴिये निऱ्प तल्लाल्
अटुत्तनॆऱि वेऱुळतो अतुवे यऩ्ऱि
मॆय्त्तविऱल् तिण्णऩैउऩ् मरपिल् चाल
मेम्पटवे पॆऱ्ऱळित्ताय् विळङ्कु मेऩ्मै
वैत्तचिलै मैन्तऩैईण् टऴैत्तु नुङ्कळ्
वरैयाट्चि यरुळॆऩ्ऱार् मकिऴ्न्तु वेटर्.
| [46] |
चिलैमऱव रुरैचॆय्य नाकऩ् ताऩुम्
तिण्णऩैमुऩ् कॊण्टुवरच् चॆप्पि विट्टु
मलैमरुवु नॆटुङ्काऩिऱ् कऩ्ऩि वेट्टै
मकऩ्पोकक् काटुपलि मकिऴ वूट्टत्
तलैमरपिऩ् वऴिवन्त तेव राट्टि तऩैयऴैमिऩ् ऎऩ अङ्कुच् चार्न्तोर् चॆऩ्ऱु निलैमैयवळ् तऩक्कुरैप्प नरैमू ताट्टि
नॆटितुवन्तु विरुप्पिऩॊटुङ् कटितु वन्ताळ्.
| [47] |
काऩिल्वरित् तळिर्तुतैन्त कण्णि चूटिक्
कलैमरुप्पिऩ् अरिन्त कुऴै कातिऱ् पॆय्तु माऩिऩ्वयिऱ् ऱरितारत् तिलक मिट्टु मयिऱ् कऴुत्तु मऩवुमणि वटमुम् पूण्टु ताऩिऴिन्तु तिरङ्किमुलै चरिन्तु ताऴत् तऴैप्पीलि मरवुरिमेऱ् चार वॆय्तिप् पूनॆरुङ्कु तोरैमल चेटै नल्किप् पोर्वेटर् कोमाऩैप् पोऱ्ऱि निऩ्ऱाळ्.
| [48] |
निऩ्ऱमुतु कुऱक्कोलप् पटिमत् ताळै
नेर्नोक्कि अऩ्ऩैन निरप्पु नीङ्कि नऩ्ऱिऩिति ऩिरुन्तऩैयो ऎऩ्ऱु कूऱुम् नाक ऩॆतिर् नलम्पॆरुक वाऴ्त्ति
नल्ल मॆऩ्तचैयुम् ईयलॊटु नऱवुम् वॆऱ्पिल् विळैवळऩुम् पिऱवळऩुम् वेण्टिऱ् ऱॆल्लाम्
अऩ्ऱुनी वैत्तपटि पॆऱ्ऱु वाऴ्वेऩ्
अऴैत्तपणि ऎऩ्ऩॆऩ्ऱाळ् अणङ्कु चार्न्ताळ्.
| [49] |
कोट्टमिल्ऎऩ् कुलमैन्तऩ् तिण्णऩ् ऎङ्कळ्
कुलत्तलैमै याऩ्कॊटुप्पक् कॊण्टु पूण्टु
पूट्टुऱुवॆञ् चिलैवेटर् तम्मैक् काक्कुम्
पॊरुप्पुरिमै पुकुकिऩ्ऱाऩ् अवऩुक् कॆऩ्ऱुम्
वेट्टैविऩै यॆऩक्कुमे लाक वाय्त्तु वेऱुपुलङ् कवर्वॆऩ्ऱि मेवु माऱु
काट्टिलुऱै तॆय्वङ्कळ् विरुम्पि उण्णक्
काटुपलि ऊट्टॆऩ्ऱाऩ् कवलै यिल्लाऩ्.
| [50] |
मऱ्ऱवऩ्तऩ् मॊऴिकेट्ट वरैच्चू राट्टि
मऩमकिऴ्न्तिङ् कऩ्पोटु वरुकिऩ् ऱेऩुक्
कॆऱ्ऱैयिऩुङ् कुऱिकळ्मिक नल्ल वाऩ
इतऩाले उऩ्मैन्तऩ् तिण्ण ऩाऩ
वॆऱ्ऱिवरिच् चिलैयोऩ्निऩ् अळवि लऩ्ऱि
मेम्पटुकिऩ् ऱाऩ्ऎऩ्ऱु विरुम्पि वाऴ्त्तिक्
कॊऱ्ऱवऩ तॆय्वङ्कळ् मकिऴ वूट्ट
वेण्टुवऩ कुऱैविऩ्ऱिक् कॊण्टु पोऩाळ्.
| [51] |
तॆय्वनिकऴ् कुऱमुतियाळ् चॆऩ्ऱ पिऩ्पु
तिण्णऩार् चिलैत्तातै अऴैप्पच्चीर्कॊळ्
मैविरवु नऱुङ्कुञ्चि वाचक कण्णि
मणिनील मलैयॊऩ्ऱु वन्त तॆऩ्ऩक्
कैविरवु चिलैवेटर् पोऱ्ऱ वन्तु
कातल्पुरि तातैकऴल् वणङ्कुम् पोतिल्
चॆव्वरैपोल् पुयमिरण्टुञ् चॆऱियप् पुल्लिच्
चॆऴुम्पुलित्तो लिरुक्कैयिऩ्मुऩ् चेर वैत्ताऩ्.
| [52] |
मुऩ्ऩिरुन्त मैन्तऩ्मुकम् नोक्कि नाकऩ्
मूप्पॆऩैवन् तटैतलिऩाल् मुऩ्पु पोल
ऎऩ्ऩुटैय मुयऱ्चियिऩाल् वेट्टै याट
इऩिऎऩक्कुक् करुत्तिल्लै ऎऩक्कु मेलाय्
मऩ्ऩुचिलै मलैयर्कुलक् कावल् पूण्टु
माऱॆऱिन्तु मावेट्टै याटि ऎऩ्ऱुम्
उऩ्ऩुटैय मरपुरिमै ताङ्कु वायॆऩ्
ऱुटैतोलुम् चुरिकैयुङ्कैक् कॊटुत्ता ऩऩ्ऱे.
| [53] |
तन्तैनिलै उट्कॊण्टु तळर्वु कॊण्टु
तङ्कळ्कुलत् तलैमैक्कुच् चार्वु तोऩ्ऱ
वन्तकुऱै पाटतऩै निरप्पु माऱु
मऩङ्कॊण्ट कुऱिप्पिऩाल् मऱामै कॊण्टु
मुन्तैयवऩ् कऴल्वणङ्कि मुऱैमै तन्त
मुतऱ्चुरिकै उटैतोलुम् वाङ्किक् कॊण्टु
चिन्तैपरङ् कॊळनिऩ्ऱ तिण्ण ऩार्क्कुत्
तिरुत्तातै मुकमलर्न्तु चॆप्पु किऩ्ऱाऩ्.
| [54] |
नम्मुटैय कुलमऱवर् चुऱ्ऱत् तारै
नाऩ्कॊण्टु परित्त तऩ्मेल् नलमे चॆय्तु
तॆम्मुऩैयि लयऱ्पुलङ्कळ् कवर्न्तु कॊण्टु
तिण्चिलैयिऩ् वळमॊऴियाच् चिऱप्पिऩ् वाऴ्वाय्
वॆम्मुऩैयिऩ् वेट्टैकळुम् उऩक्कु वाय्क्कुम्
विरैन्तुनी ताऴाते वेट्टै याट
इम्मुरण्वॆञ् चिलैवेटर् तङ्क ळोटुम्
ऎऴुकवॆऩ विटैकॊटुत्ताऩ् इयल्पिल् निऩ्ऱाऩ्.
| [55] |
चॆङ्कण्वयक् कोळरिये ऱऩ्ऩ तिण्मैत्
तिण्णऩार् चॆय्तवत्तिऩ् पॆरुमै पॆऱ्ऱ
वॆङ्कण्विऱल् तातैकऴल् वणङ्कि निऩ्ऱु
विटैकॊण्टु पुऱम्पोन्तु वेट रोटुम्
मङ्कलनीर्च् चुऩैपटिन्तु मऩैयिऩ् वैकि
वैकिरुळिऩ् पुलर्कालै वरिविऱ् चालैप्
पॊङ्कुचिलै अटल्वेट्टैक् कोलङ् कॊळ्ळप्
पुऩैतॊऴिऱ्कै विऩैञरुटऩ् पॊलिन्तु पुक्कार्.
| [56] |
नॆऱिकॊण्ट कुञ्चिच् चुरुळ्तुञ्चि निमिर्न्तु पॊङ्क
मुऱिकॊण्ट कण्णिक्किटै मॊय्यॊळिप् पीलि चेर्त्ति
वॆऱिकॊण्ट मुल्लैप् पिणैमीतु कुऱिञ्चि वॆट्चि
चॆऱिकॊण्ट वण्टिऩ्कुलम् चीर्कॊळप् पिऩ्पु चॆय्तु.
| [57] |
मुऩ्ऩॆऱ्ऱि यिऩ्मीतु मुरुन्तिटै वैत्त कुऩ्ऱि
तऩ्ऩिऱ्पुरि कॊण्ट मयिर्क्कयि ऱारच् चात्ति
मिऩ्ऩिऱ्ऱिकऴ् चङ्कु विळङ्कुवॆण् टोटु कातिऩ्
मऩ्ऩिप्पुटै निऩ्ऱऩ मामति पोल वैक.
| [58] |
कण्टत्तिटै वॆण्कव टिक्कतिर् मालै चेरक्
कॊण्टक्कॊटु पऩ्मणि कोत्तिटै एऩक् कोटु
तुण् टप्पिऱै पोल्वऩ तूङ्किट वेङ्कै वऩ्तोल्
तण्टैच्चॆयल् पॊङ्किय चऩ्ऩवी रन्त यङ्क.
| [59] |
मार्पिऱ्चिऱु तन्त मणित्तिरळ् मालै ताऴत्
तारिऱ्पॊलि तोळ्वल यङ्कळ् तऴैत्तु मिऩ्ऩच्
चेर्विऱ्पॊलि कङ्कण मीतु तिकऴ्न्त मुऩ्कैक्
कार्विऱ्चॆऱि नाणॆऱि कैच्चॆऱि कट्टि कट्टि.
| [60] |
अरैयिऱ्चर णत्तुरि याटैयिऩ् मीतु पௌवत्
तिरैयिऱ्पटु वॆळ्ळल कार्त्तु विळिम्पु चेर्त्ति
निरैयिऱ्पॊलि नीळुटै तोल्चुरि कैप्पु ऱञ्चूऴ्
विरैयिऱ्ऱुवर् वार्विचि पोक्कि अमैत्तु वीक्कि.
| [61] |
वीरक्कऴल् कालिऩ् विळङ्क अणिन्तु पातम्
चेरत्तॊटु नीटु चॆरुप्पु विरुप्पु वाय्प्पप्
पारप्पॆरु विल्वलङ् कॊण्टु पणिन्तु तिण्णऩ्
चारत्तिरुत् ताळ्मटित् तेऱ्ऱि वियन्तु ताङ्कि.
| [62] |
अङ्कप्पॊऴु तिऱ्पुव ऩत्तिटर् वाङ्क ओङ्कित्
तुङ्कप्पॆरु मामऴै पोऩ्ऱु तुण्णॆऩ् ऱॊलिप्प
वॆङ्कट्चिऩ नीटु विलङ्कु विलङ्कि नीङ्कच्
चॆङ्कैत्तलत् ताल्तट विच्चिऱु नाण्ऎ ऱिन्तार्.
| [63] |
पल्वेऱु वाळिपुतै पार्त्तुटऩ् पोत एवि
विल्वेट रायत् तुटिमेवि ऒलिक्कु मुऩ्ऱिल्
चॊल्वेऱु वाऴ्त्तुत् तिचैतोऱुन् तुतैन्तु विम्म
वल्लेऱु पोल्वार् अटल्वाळि तॆरिन्तु निऩ्ऱार्.
| [64] |
माऩच्चिलै वेटर् मरुङ्कु नॆरुङ्कु पोतिल्
पाऩऱ्कुल मामल रिऱ्पटर् चोति यार्मुऩ्
तेऩऱ्ऱचै तेऱल् चरुप्पॊरि मऱ्ऱु मुळ्ळ
काऩप्पलि नेर्कट वुट्पॊऱै याट्टि वन्ताळ्.
| [65] |
निऩ्ऱॆङ्कु मॊय्क्कुञ्चिलै वेटर्कळ् नीङ्कप् पुक्कुच्
चॆऩ्ऱङ्कु वळ्ळल्तिरु नॆऱ्ऱियिऱ् चेटै चात्ति
उऩ्तन्तै तन्तैक्कुम् इन्नऩ्मै कळ्उळ्ळ वल्ल
नऩ्ऱुम्पॆरि तुऩ्विऱल् नम्मळ वऩ्ऱि तॆऩ्ऱाळ्.
| [66] |
अप्पॆऱ्ऱियिल् वाऴ्त्तुम् अणङ्कुटै
याट्टि तऩ्ऩैच्
चॆप्पऱ्करि ताय चिऱप्पॆतिर्
चॆय्तु पोक्किक्
कैप्पऱ्ऱिय तिण्चिलैक् कार्मऴै
मेक मॆऩ्ऩ
मॆय्प्पॊऱ्पुटै वेट्टै यिऩ्मेऱ्कॊण्
टॆऴुन्तु पोन्तार्.
| [67] |
ताळिल्वाऴ् चॆरुप्पर्तोल्
तऴैत्तनीटु ताऩैयार्
वाळियोटु चापम्मेवु कैयर्वॆय्य वऩ्कणार्
आळियेऱु पोलएकुम् अऩ्णलार्मुऩ् ऎण्णिलार्
मीळिवेटर् नीटुकूट्टम्
मिक्कुमेल् ऎऴुन्तते.
| [68] |
वऩ्तॊटर्प्पि णित्तपाचम् वऩ्कैमळ्ळर् कॊळ्ळवे
वॆऩ्ऱिमङ्कै वेटर्विल्लिऩ्
मीतुमेवु पातमुऩ्
चॆऩ्ऱुनीळु माऱुपोल्व चॆय्यनाविऩ् वायवाय्
ऒऩ्ऱॊटॊऩ्ऱु नेर्पटामल्
ओटुनाय्कळ् माटॆलाम्.
| [69] |
पोर्वलैच् चिलैत्तॊऴिऱ् पुऱत्तिले विळैप्पवच्
चार्वलैत् तॊटक्कऱुक्क एकुम्ऐयर् तम्मुऩे
कार्वलैप् पटुत्तकुऩ्ऱु काऩमा वळैक्कनीळ्
वार्वलैत् तिऱञ्चुमन्तु वन्तवॆऱ्पर् मुन्तिऩार्.
| [70] |
नण्णिमाम ऱैक्कुलङ्कळ्
नाटवॆऩ्ऱु नीटुमत्
तण्णिला अटम्पुकॊऩ्ऱै तङ्कुवेणि यार्तमैक्
कण्णिऩीटु पार्वैयॊऩ्ऱु कॊण्टु काणुम् अऩ्पर्मुऩ्
ऎण्णिल्पार्वै कॊण्टुवेटर् ऎम्मरुङ्कुम् एकिऩार्.
| [71] |
कोटुमुऩ् पॊलिक्कवुम्
कुऱुङ्कणा कुळिक्कुलम्
माटुचॆऩ् ऱिचैप्पवुम् मरुङ्कुपम्पै कॊट्टवुम्
चेटुकॊण्ट कैविळिच् चिऱन्तवोचै चॆल्लवुम्
काटुकॊण् टॆऴुन्तवेटु कैवळैन्तु चॆऩ्ऱते.
| [72] |
नॆरुङ्कुपैन् तरुक्कुलङ्कळ्
नीटुकाटु कूटनेर्
वरुङ्करुञ् चिलैत्तटक्कै माऩवेटर् चेऩैताऩ्
पॊरुन्तटन् तिरैक्कटल् परप्पिटैप् पुकुम्पॆरुङ्
करुन्तरङ्क नीळ्पुऩल्
कळिन्तिकऩ्ऩि यॊत्तते.
| [73] |
तॆऩ्ऱिचैप् पॊरुप्पुटऩ्
चॆऱिन्तकाऩिऩ् माऩिऩम्
पऩ्ऱिवॆम् मरैक्कणङ्कळ् आतियाऩ पल्कुलम्
तुऩ्ऱिनिऩ्ऱ वॆऩ्ऱटिच्
चुवट्टिऩ्ऒऱ्ऱर् चॊल्लवे
वऩ्तटक्कै वार्कॊटॆम् मरुङ्कुम् वेटरोटिऩार्.
| [74] |
ऒटियॆऱिन्तु वारॊऴुक्कि योचऩैप् परप्पॆलाम्
नॆटियतिण् वलैत्तॊटक्कु
नीळिटैप् पिणित्तुनेर्
कटिकॊ ळप् परन्तकाटु कावल्चॆय् तमैत्तपिऩ्
चॆटितलैच् चिलैक्कैवेटर् तिण्णऩार्मुऩ् नण्णिऩार्.
| [75] |
वॆञ्चिलैक्कै वीरऩारुम् वेटरोटु कूटिमुऩ्
मञ्चलैक्कु मामलैच् चरिप्पुऱत्तु वन्तमा
अञ्चुवित् तटर्क्कुनाय्कळ् अट्टमाक विट्टुनीळ्
चॆञ्चरत्ति ऩोटुचूऴल् चॆय्तकाऩुळ् ऎय्तिऩार्.
| [76] |
वॆय्यमा ऎऴुप्पएवि
वॆऱ्परायम् ओटिनेर्
ऎय्युम्वाळि मुऩ्तॆरिन्तु कॊण्टुचॆल्ल ऎङ्कणुम्
मॊय्कुरल् तुटिक्कुलङ्कळ् पम्पैमुऩ् चिलैत्तॆऴक्
कैविळित् ततिर्त्तुमा
ऎऴुप्पिऩार्कळ् काऩॆलाम्.
| [77] |
एऩमोटु माऩिऩङ्कळ् ऎण्कुतिण् कलैक्कुलम्
काऩमेति याऩैवॆम् पुलिक्कणङ्कळ् काऩ्मरै
आऩमाव ऩेकमा वॆरुण्टॆऴुन्तु पायमुऩ्
चेऩैवेटर् मेलटर्न्तु
चीऱिअम्पिल् नूऱिऩार्.
| [78] |
ताळऱुवऩ इटैतुणिवऩ तलैतुमिवऩ कलैमा
वाळिकळॊटु कुटल्चॊरितर
मऱिवऩचिल मरैमा
नीळुटल्विटु चरमुरुविट
निमिर्वऩमिटै कटमा
मीळिकॊळ्कणै पटुमुटलॆऴ विऴुवऩपल उऴैये.
| [79] |
वॆङ्कणैपटु पिटर्किऴिपट विचैयुरुविय कयवाय्
चॆङ्कऩल्पट अतऩॊटुकणै
चॆऱियमुऩ्इरु करुमा
अङ्कॆऴुचिर मुरुवियपॊऴु तटलॆयिऱुऱ अतऩैप्
पॊङ्कियचिऩ मॊटुकवर्वऩ
पुरैवऩचिल पुलिकळ्.
| [80] |
पिऩ्मऱवर्कळ् विटुपकऴिकळ् पिऱकुऱवयि ऱिटैपोय्
मुऩ्ऩटुमुक मिचैयुऱुविट मुटुकियविचै युटऩक्
कॊऩ्मुऩैयटु चरमिऩमॆतिर्
कुऱुकियमुक मुरुवत्
तऩ्ऩॆतिरॆतिर् पॊरुवऩनिकर्
तलैयऩपल कलैकळ्.
| [81] |
करुवरैयॊरु तऩुवॊटुविचै
कटुकियतॆऩ मुऩैनेर्
कुरिचिल्मुऩ्विटुम् अटुचरमॆतिर्
कॊलैपयिल्पॊऴु तवैये
पॊरुकरियॊटु चिऩवरियिटै
पुरैयऱवुटल् पुकलाल्
वरुमिरवॊटु पकलणैवऩ
ऎऩमिटैयुमव् वऩमे.
| [82] |
नीळिटैविचै मिचैकुतिकॊळ नॆटुमुकिल्तॊट ऎऴुमाऩ्
ताळुऱुकऴल् मऱवर्कळ्विटु
चरनिरैतॊटर् वऩताम्
वाळ्विटुकतिर् मतिपिरिवुऱ
वरुमॆऩविऴुम् उऴैयैक्
कोळॊटुपयिल् पणितॊटर्निलै
कॊळवुळवॆतिर् पलवे.
| [83] |
कटल्विरिपुऩल् कॊळविऴुवऩ करुमुकिलॆऩ निरैये
पटर्वॊटुचॆऱि तऴैपॊतुळिय पयिल्पुतल्वऩ मतऩ्मेल्
अटलुऱुचरम् उटलुऱवरै अटियिटम्अल मरलाल्
मिटैकरुमरै करटिकळॊटु
विऴुवऩवऩ मेति.
| [84] |
पलतुऱैकळिऩ् वॆरुवरलॊटु पयिल्वलैयऱ नुऴैमा
उलमॊटुपटर् वऩतकैयुऱ
उऱुचिऩमॊटु कवर्नाय्
निलवियविरु विऩैवलैयिटै
निलैचुऴल्पवर् नॆऱिचेर्
पुलऩुऱुमऩ ऩिटैतटैचॆय्त
पॊऱिकळिऩ्अळ वुळवे.
| [85] |
तुटियटियऩ मटिचॆवियऩ तुऱुकयमुऩि तॊटरार्
वॆटिपटविरि चिऱुकुरुळैकळ्
मिकैपटुकॊलै विरवार्
अटितळर्वुऱु करुवुटैयऩ अणैवुऱुपिणै अलैयार्
कॊटियऩऎतिर् मुटुकियुम्उऱु कॊलैपुरिचिलै मऱवोर्.
| [86] |
इव्वकैवरु कॊलैमऱविऩै
ऎतिर्निकऴ्वुऴि अतिरक्
कैवरैकळुम् वॆरुवुऱमिटै
काऩॆऴुवतॊर् एऩम्
पॆय्करुमुकि लॆऩइटियॊटु
पितिर्कऩल्विऴि चितऱि
मॊय्वलैकळै अऱनिमिर्वुऱ
मुटुकियकटु विचैयिल्.
| [87] |
पोमतुतऩै अटुतिऱलॊटु पॊरुमऱवर्कळ् अरिये
ऱामवर्तॊटर् वुऱुम्विचैयुटऩ्
अटिवऴिचॆलुम् अळविल्
तामॊरुवरु म् अऱिकिलरवर् तऩितॊटर्वुऴि अतऩ्मेल्
एमुऩैयटु चिलैविटलैकळ् इरुवर्कळ्अटि पिरियार्.
| [88] |
नाटियकऴल् वयवर्कळवर्
नाणऩुम्नॆटु वरिविल्
काटऩुम्ऎऩुम् इरुवरुमलै कावलरॊटु कटितिल्
कूटिऩर्विटु पकऴिकळॊटु कॊलैञमलिकळ् वऴुवि
नीटियचरि पटर्वतुतरु
नीऴलिऩ्विरै केऴल्.
| [89] |
कुऩ्ऱियैनिकर् मुऩ्चॆऱऎरि
कॊटुविऴिइटि कुरल्नीळ्
पऩ्ऱियुम्अटल् वऩ्ऱिऱलॊटु
पटर्नॆऱिनॆटि तोटित्
तुऩ्ऱियतॊरु कुऩ्ऱटिवरै
चुलवियनॆऱि चूऴल्
चॆऩ्ऱतऩिटै निऩ्ऱतुवलि तॆरुमरमरम् निरैयिल्.
| [90] |
अत्तरुवळर् चुऴलिटैयटै अतऩिलैयऱि पवर्मुऩ्
कैत्तॆरिकणै यिऩिलटुवतु
करुतलर्विचै कटुकि
मॊय्त्तॆऴुचुटर् विटुचुरिकैयै
मुऩैपॆऱऎतिर् उरुविक्
कुत्तिऩरुटल् मुऱिपटवॆऱि
कुलमऱवर्कळ् तलैवर्.
| [91] |
वेटर्तङ् करिय चॆङ्कण् विल्लियार् विचैयिऱ् कुत्त
माटिरु तुणियाय् वीऴ्न्त वराकत्तैक् कण्टु नाणऩ्
काटऩे इतऩ्पिऩ् इऩ्ऱु कातङ्कळ् पलवन् तॆय्त्तोम्
आटवऩ् कॊऩ्ऱाऩ् अच्चो
ऎऩ्ऱवर् अटियिल् ताऴ्न्तार्.
| [92] |
मऱ्ऱवर् तिण्ण ऩार्क्कु मॊऴिकिऩ्ऱार् वऴिवन् ताऱ्ऱ
उऱ्ऱतु पचिवन् तॆम्मै
उतविय इतऩैक् काय्च्चिच्
चऱ्ऱुनी अरुन्ति यामुम् तिऩ्ऱुतण् णीर्कु टित्तु
वॆऱ्ऱिकॊळ् वेट्टैक् काटु कुऱुकुवोम् मॆल्ल ऎऩ्ऱार्.
| [93] |
ऎऩ्ऱवर् कूऱ नोक्कित् तिण्णऩार् तण्णीर् ऎङ्के
नऩ्ऱुमिव् वऩत्ति लुळ्ळ तॆऩ्ऱुरै चॆय्य नाणऩ्
निऩ्ऱविप् पॆरिय तेक्किऩ्
अप्पुऱञ् चॆऩ्ऱाल् नीण्ट
कुऩ्ऱिऩुक् कयले ओटुम्
कुळिर्न्तपॊऩ् मुकलि ऎऩ्ऱाऩ्.
| [94] |
पॊङ्किय चिऩविल् वेटऩ् चॊऩ्ऩपिऩ् पोवोम् अङ्के
इङ्कितु तऩ्ऩैक् कॊण्टु पोतुमिऩ् ऎऩ्ऱु तामुम्
अङ्कतु नोक्किच् चॆऩ्ऱार्
कावतम् अरैयिऱ् कण्टार्
चॆङ्कण्ए ऱुटैयार् वैकुम्
तिरुमलैच् चारऱ् चोलै.
| [95] |
नाणऩे तोऩ्ऱुम् कुऩ्ऱिल् नण्णुवेम् ऎऩ्ऩ नाणऩ्
काणनी पोतिऩ् नल्ल काट्चिये काणुम् इन्तच्
चेणुयर् तिरुक्का ळत्ति मलैमिचै यॆऴुन्तु चॆव्वे
कोणमिल् कुटुमित् तेवर्
इरुप्पर्कुम् पिटलाम् ऎऩ्ऱाऩ्.
| [96] |
आवतॆऩ् इतऩैक् कण्टिङ् कणैतॊऱुम् ऎऩ्मेल् पारम्
पोवतॊऩ् ऱुळतु पोलुम् आचैयुम् पॊङ्कि मेऩ्मेल्
मेविय नॆञ्चुम् वेऱोर्
विरुप्पुऱ विरैया निऱ्कुम्
तेवरङ् किरुप्प तॆङ्के
पोकॆऩ्ऱार् तिण्ण ऩार्ताम्.
| [97] |
उरैचॆय्तु विरैन्तु चॆल्ल अवर्कळुम् उटऩे पोन्तु
करैवळर् कऴैयिऩ् मुत्तुम्
कारकिल् कुऱटुञ् चन्तुम्
वरैतरु मणियुम् पॊऩ्ऩुम् वयिरमुम् पुळिऩम् तोऱुम्
तिरैकळ्मुऩ् तिरट्टि वैत्त तिरुमुक लियिऩैच् चार्न्तार्.
| [98] |
आङ्कतऩ् करैयिऩ् पाङ्कोर् अणिनिऴऱ् केऴ लिट्टु
वाङ्कुविऱ् काटऩ् तऩ्ऩै
मरक्कटै तीक्कोल् पण्णि
ईङ्कुनी नॆरुप्पुक् काण्पाय् इम्मलै येऱिक् कण्टु
नाङ्कळ्वन् तणैवो मॆऩ्ऱु
नाणऩुम् तामुम् पोन्तार्.
| [99] |
अळिमिटै करैचूऴ् चोलै
अलर्कळ्कॊण् टणैन्त आऱ्ऱिऩ्
तॆळिपुऩ लिऴिन्तु चिन्तै
तॆळिवुऱुन् तिण्ण ऩार्ताम्
कळिवरु मकिऴ्च्चि पॊङ्कक् काळत्ति कण्टु कॊण्टु
कुळिर्वरु नतियू टेकिक् कुलवरैच् चारल् चेर्न्तार्.
| [100] |
कतिरव ऩुच्चि नण्णक्
कटवुळ्माल् वरैयि ऩुच्चि
अतिर्तरु मोचै ऐन्तुम् आर्कलि मुऴक्कङ् काट्ट
इतुवॆऩ्कॊल् नाणा वॆऩ्ऱार्क् किम्मलैप् पॆरुन्तेऩ् चूऴ्न्तु
मतुमलर् ईक्कळ् मॊय्त्तु मरुङ्कॆऴुम् ऒलिकॊल् ऎऩ्ऱाऩ्.
| [101] |
मुऩ्पुचॆय् तवत्तिऩ् ईट्टम् मुटिविला इऩ्प माऩ
अऩ्पिऩै ऎटुत्तुक् काट्ट अळविला आर्वम् पॊङ्कि
मऩ्पॆरुङ् कातल् कूर व
ळ्ळलार् मलैयै नोक्कि
ऎऩ्पुनॆक् कुरुकि उळ्ळत्
तॆऴुपॆरु वेट्कै योटुम्.
| [102] |
नाणऩुम् अऩ्पुम् मुऩ्पु
नळिर्वरै एऱत् तामुम्
पेणुतत् तुवङ्क ळॆऩ्ऩुम्
पॆरुकुचो पाऩम् एऱि
आणैयाम् चिवत्तैच् चार अणैपवर् पोल ऐयर्
नीणिलै मलैयै एऱि नेर्पटच् चॆल्लुम् पोतिल्.
| [103] |
तिङ्कळ्चेर् चटैयार् तम्मैच् चॆऩ्ऱवर् काणा मुऩ्ऩे
अङ्कणर् करुणै कूर्न्त अरुळ्तिरु नोक्क मॆय्तत्
तङ्किय पवत्तिऩ् मुऩ्ऩैच् चार्पुविट् टकल नीङ्किप्
पॊङ्किय ऒळियिऩ् नीऴल् पॊरुविल्अऩ् पुरुवम् आऩार्.
| [104] |
माकमार् तिरुक्का ळत्ति मलैयॆऴु कॊऴुन्ता युळ्ळ
ऎकना यकरैक् कण्टार्
ऎऴुन्तपे रुवकै अऩ्पिऩ्
वेकमा ऩतुमेऱ् चॆल्ल मिक्कतोर् विरैवि ऩोटु
मोकमा योटिच् चॆऩ्ऱार् तऴुविऩार् मोन्तु निऩ्ऱार्.
| [105] |
नॆटितुपो तुयिर्त्तु निऩ्ऱु निऱैन्तॆऴु मयिर्क्काल् तोऱुम्
वटिवॆलाम् पुळकम् पॊङ्क मलर्क्कण्णीर् अरुवि पाय
अटियऩेऱ् किवर्ताम् इङ्के अकप्पट्टार् अच्चो ऎऩ्ऱु
पटियिलाप् परिवु ताऩोर्
पटिवमाम् परिचु तोऩ्ऱ.
| [106] |
वॆम्मऱक् कुलत्तु वन्त वेट्टुवच् चाति यार्पोल्
कैम्मलै करटि वेङ्कै
अरितिरि काऩन् तऩ्ऩिल्
उम्मुटऩ् तुणैयाय् उळ्ळार् ऒरुवरु मिऩ्ऱिक् कॆट्टेऩ्
इम्मलैत् तऩिये नीरिङ् किरुप्पते ऎऩ्ऱु नैन्तार्.
| [107] |
कैच्चिलै विऴुन्त तोरार्
काळैयार् मीळ इन्तप्
पच्चिलै योटु पूवुम् पऱित्तिट्टु नीरुम् वार्त्तु
मच्चितु चॆय्तार् यारो ऎऩ्ऱलुम् मरुङ्कु निऩ्ऱ
अच्चिलै नाणऩ् ताऩुम्
नाऩ् इतु अऱिन्तेऩ् ऎऩ्पाऩ्.
| [108] |
वऩ्तिऱल् उन्तै योटु मावेट्टै याटिप् पण्टिक्
कुऩ्ऱिटै वन्तो माकक् कुळिर्न्तनी रिवरै याट्टि
ऒऩ्ऱिय इलैप्पूच् चूट्टि
ऊट्टिमुऩ् पऱैन्तोर् पार्प्पाऩ्
अऩ्ऱितु चॆय्ताऩ् इऩ्ऱुम् अवऩ्चॆय्ता ऩाकु मॆऩ्ऱाऩ्.
| [109] |
उण्णिऱैन् तॆऴुन्त तेऩुम् ऒऴिविऩ्ऱि आरा अऩ्पिल्
तिण्णऩार् तिरुक्का ळत्ति
नायऩार्क् किऩिय चॆय्कै
ऎण्णिय इवैकॊ लामॆऩ्
ऱितुकटैप् पिटित्तुक् कॊण्टव्
अण्णलैप् पिरिय माट्टा तळविल् आतरवु नीट.
| [110] |
इवर्तमैक् कण्टे ऩुक्कुत्
तऩियराय् इरुन्तार् ऎऩ्ऩे
इवर्तमक् कमुतु चॆय्य इऱैच्चियुम् इटुवा रिल्लै
इवर्तमैप् पिरिय ऒण्णा
तॆऩ्चॆय्केऩ् इऩियाऩ् चाल
इवर्तमक् किऱैच्चि कॊण्टिङ्
कॆय्तवुम् वेण्टु मॆऩ्ऱु.
| [111] |
पोतुवर् मीण्टु चॆल्वर्
पुल्लुवर् मीळप् पोवर्
कातलिऩ् नोक्कि निऱ्पर् कऩ्ऱकल् पुऩिऱ्ऱाप् पोल्वर्
नातऩे अमुतु चॆय्य नल्लमॆल् लिऱैच्चि नाऩे
कोतऱत् तॆरिन्तु वेऱु
कॊण्टिङ्कु वरुवे ऩॆऩ्पार्.
| [112] |
आर्तम राक नीरिङ्
किरुप्पतॆऩ् ऱकल माट्टेऩ्
नीर्पचित् तिरुक्क इङ्कु निऱ्कवुङ् किल्लेऩ् ऎऩ्ऱु
चोर्तरु कण्णीर् वारप् पोय्वरत् तुणिन्ता राकि
वार्चिलै ऎटुत्तुक् कॊण्टु मलर्क्कैयाल् तॊऴुतु पोन्तार्.
| [113] |
मुऩ्पुनिऩ् ऱरितिल् नीङ्कि
मॊय्वरै यिऴिन्तु नाणऩ्
पिऩ्पुवन् तणैय मुऩ्ऩैप् पिऱतुऱै वेट्कै नीङ्कि
अऩ्पुकॊण् टुय्प्पच् चॆल्लुम्
अवर्तिरु मुकलि आऱ्ऱिऩ्
पॊऩ्पुऩै करैयि लेऱिप् पुतुमलर्क् काविऱ् पुक्कार्.
| [114] |
काटऩुम् ऎतिरे चॆऩ्ऱु
तॊऴुतुतीक् कटैन्तु वैत्तेऩ्
कोटुटै एऩम् उङ्कळ्
कुऱिप्पटि उऱुप्पै यॆल्लाम्
माटुऱ नोक्किक् कॊळ्ळुम्
मऱित्तुनाम् पोकैक् किऩ्ऱु
नीटनीर् ताऴ्त्त तॆऩ्ऩो ऎऩ्ऱलुम् निऩ्ऱ नाणऩ्.
| [115] |
अङ्किवऩ् मलैयिल् तेवर् तम्मैक्कण् टणैत्तुक् कॊण्टु
वङ्किऩैप् पऱ्ऱिप् पोता वल्लुटुम् पॆऩ्ऩ नीङ्काऩ्
इङ्कुमत् तेवर् तिऩ्ऩ
इऱैच्चिकॊण् टेकप् पोन्ताऩ्
नङ्कुलत् तलैमै विट्टाऩ्
नलप्पट्टाऩ् तेवर्क् कॆऩ्ऱाऩ्.
| [116] |
ऎऩ्चॆय्ताय् तिण्णा नीताऩ् ऎऩ्ऩमाल् कॊण्टाय् ऎङ्कळ्
मुऩ्पॆरु मुतलि यल्लै योवॆऩ मुकत्तै नोक्कार्
वऩ्पॆरुम् पऩ्ऱि तऩ्ऩै ऎरियिऩिल् वतक्कि मिक्क
इऩ्पुऱु तचैकळ् वॆव्वे ऱम्पिऩाल् ईर्न्तु कॊण्टु.
| [117] |
कोलिऩिऱ् कोत्तुक् काय्च्चिक्
कॊऴुन्तचै पतत्तिल् वेव
वालिय चुवैमुऩ् काण्पाऩ् वायिऩिल् अतुक्किप् पार्त्तुच्
चालवुम् इऩिय ऎल्लाम् चरुकिलै यिणैत्त कल्लै
एलवे कोलिक् कूट अतऩ्मिचै इटुवा राऩार्.
| [118] |
मरुङ्कुनिऩ् ऱवर्कळ् पिऩ्ऩुम्
मयल्मिक मुतिर्न्ताऩ् ऎऩ्ऩे
अरुम्पॆऱल् इऱैच्चि काय्च्चि अतुक्किवे ऱुमिऴा निऩ्ऱाऩ्
पॆरुम्पचि युटैय ऩेऩुम्
पेच्चिलऩ् ऎमक्कुम् पेऱु
तरुम्परि चुणराऩ् मऱ्ऱैत् तचैपुऱत् तॆऱिया निऩ्ऱाऩ्.
| [119] |
तेवुमाल् कॊण्टाऩ् इन्तत्
तिण्णऩ्मऱ् ऱितऩैत् तीर्क्कल्
आवतॊऩ् ऱऱियोन् तेव
राट्टियै नाक ऩोटु
मेविनाङ् कॊणर्न्तु तीर्क्क वेण्टुम्अव् वेट्टैक् काऩिल्
एवलाट् कळैयुङ् कॊण्टु पोतुमॆऩ् ऱॆण्णिप् पोऩार्.
| [120] |
काऩवर् पोऩ तोरार् कटितिऩिल् कल्लै यिऩ्कण्
ऊऩमु तमैत्तुक् कॊण्टु मञ्चऩम् आट्ट उऩ्ऩि
मानति नऩ्ऩीर् तूय वायिऩिऱ् कॊण्टु कॊय्त
तूनऱुम् पळ्ळित् तामम् कुञ्चिमेल् तुतैयक् कॊण्टार्.
| [121] |
तऩुवॊरु कैयिल् वॆय्य चरत्तुटऩ् ताङ्किक् कल्लैप्
पुऩितमॆल् लिऱैच्चि नल्ल
पोऩकम् ऒरुकै येन्ति
इऩियऎम् पिराऩार् चालप् पचिप्परॆऩ् ऱिरङ्कि येङ्कि
नऩिविरैन् तिऱैवर् वॆऱ्पै नण्णिऩार् तिण्ण ऩार्ताम्.
| [122] |
इळैत्तऩर् नाय ऩार्ऎऩ् ऱीण्टच्चॆऩ् ऱॆय्ति वॆऱ्पिऩ्
मुळैत्तॆऴु मुतलैक् कण्टु मुटिमिचै मलरैक् कालिल्
वळैत्तपॊऱ् चॆरुप्पाल् माऱ्ऱि
वायिल्मञ् चऩनीर् तऩ्ऩै
विळैत्तअऩ् पुमिऴ्वार् पोल विमलऩार् मुटिमेल् विट्टार्.
| [123] |
तलैमिचैच् चुमन्त पळ्ळित्
तामत्तैत् तटङ्का ळत्ति
मलैमिचैत् तम्पि राऩार् मुटिमिचै वणङ्किच् चात्तिच्
चिलैमिचैप् पॊलिन्त चॆङ्कैत्
तिण्णऩार् चेर्त्त कल्लै
इलैमिचैप् पटैत्त ऊऩिऩ् तिरुवमु तॆतिरे वैत्तु.
| [124] |
कॊऴुविय तचैक ळॆल्लाम् कोलिऩिल् तॆरिन्तु कोत्तङ्
कऴलुऱु पतत्तिऱ् काय्च्चिप् पल्लिऩा लतुक्कि नाविऱ्
पऴकिय इऩिमै पार्त्तुप् पटैत्तइव् विऱैच्चि चाल
अऴकितु नाय ऩीरे अमुतुचॆय् तरुळुम् ऎऩ्ऱार्.
| [125] |
अऩ्ऩविम् मॊऴिकळ् चॊल्लि अमुतुचॆय् वित्त वेटर्
मऩ्ऩऩार् तिरुक्का ळत्ति मलैयिऩार्क् किऩिय नल्लूऩ्
इऩ्ऩमुम् वेण्टु मॆऩ्ऩुम् ऎऴुपॆरुङ् कातल् कण्टु
पऩ्ऩॆटुङ् करङ्कळ् कूप्पिप् पकलवऩ् मलैयिल् ताऴ्न्ताऩ्.
| [126] |
अव्वऴि यन्ति मालै अणैतलुम् इरवु चेरुम्
वॆव्विलङ् कुळवॆऩ् ऱञ्चि
मॆय्म्मैयिऩ् वेऱु कॊळ्ळाच्
चॆव्विय अऩ्पु ताङ्कित्
तिरुक्कैयिल् चिलैयुम् ताङ्कि
मैवरै यॆऩ्ऩ ऐयर्
मरुङ्कुनिऩ् ऱकला निऩ्ऱार्.
| [127] |
चार्वरुन् तवङ्कळ् चॆय्तुम् मुऩिवरुम् अमरर् तामुम्
कार्वरै अटवि चेर्न्तुम् काणुतऱ् करियार् तम्मै
आर्वमुऩ् पॆरुक आरा अऩ्पिऩिऱ् कण्टु कॊण्टे
नेर्पॆऱ नोक्कि निऩ्ऱार् नीळिरुळ् नीङ्क निऩ्ऱार्.
| [128] |
कऴैचॊरि तरळक् कुऩ्ऱिल् कतिर्निल वॊरुपाऱ् पॊङ्क
मुऴैयर वुमिऴ्न्त चॆय्य मणिवॆयिल् ऒरुपाल् मॊय्प्पत्
तऴैकतिर्प् परितियोटुम
चन्तिरऩ् तलैउ वाविल्
कुऴैयणि कातर् वॆऱ्पैक्
कुम्पिटच् चॆऩ्ऱाल् ऒक्कुम्.
| [129] |
विरवुपऩ् मणिकळ् काऩ्ऱ
विरिचुटर्प् पटलै पॊङ्क
मरकतम् ऒळिकॊळ् नील
मणिकळुम् इमैक्कुञ् चोति
पॊरविरु चुटरुक् कञ्चिप् पोयिऩ पुटैकळ् तोऱुम्
इरविरु ळॊतुङ्कि ऩाले पोऩ्ऱुळ तॆङ्कुम् ऎङ्कुम्.
| [130] |
चॆन्तऴल् ऒळियिल् पॊङ्कुम्
तीपमा मरङ्क ळालुम्
मन्तिकळ् मुऴैयिल् वैत्त
मणिविळक् कॊळिक ळालुम्
ऐन्तुम्आ ऱटक्कि युळ्ळार् अरुम्पॆरुञ् चोति यालुम्
ऎन्तैयार् तिरुक्का ळत्ति
मलैयिऩिल् इरवॊऩ् ऱिल्लै.
| [131] |
वरुङ्कऱैप् पॊऴुतु नीङ्कि
मल्किय यामम् चॆऩ्ऱु
चुरुङ्किट अऱिन्त पुळ्ळिऩ्
चूऴ्चिलम् पोचै केट्टुक्
करुङ्कट लॆऩ्ऩ निऩ्ऱ कण्तुयि लात वीरर्
अरुम्पॆऱल् तम्पि राऩार्क्
कमुतुकॊण् टणैय वेण्टि.
| [132] |
एऱुकाऱ् पऩ्ऱि योटुम् इरुङ्कलै पुऩमाऩ् मऱ्ऱुम्
वेऱुवे ऱिऩङ्कळ् वेट्टै विऩैत्तॊऴिल् विरकि ऩाले
ऊऱुचॆय् कालम् चिन्तित् तुरुमिकत् तॆरियाप् पोतिऩ्
माऱटु चिलैयुङ् कॊण्टु
वळ्ळलैत् तॊऴुतु पोन्तार्.
| [133] |
मॊय्काट्टुम् इरुळ्वाङ्कि
मुकङ्काट्टुन् तेर्इरवि
मॆय्काट्टुम् अऩ्पुटैय
विल्लियार् तऩिवेट्टै
ऎय्काट्टिऩ् मावळैक्क
इट्टकरुन् तिरैयॆटुत्तुक्
कैकाट्टु वाऩ्पोलक्
कतिर्काट्टि यॆऴुम्पॊऴुतिल्.
| [134] |
ऎय्तियचीर् आकमत्तिल् इयम्पियपू चऩैक्केऱ्पक्
कॊय्तमल रुम्पुऩलुम् मुतलाऩ कॊण्टणैन्तार्
मैतऴैयुङ् कण्टत्तु मलैमरुन्तै वऴिपाटु
चॆय्तुवरुन् तवमुटैय मुऩिवर्चिव कोचरियार्.
| [135] |
वन्तुतिरु मलैयिऩ्कण्
वाऩवर्ना यकर्मरुङ्कु
चिन्तैनिय मत्तोटुम् चॆल्किऩ्ऱार् तिरुमुऩ्पु
वॆन्तइऱैच् चियुम्ऎलुम्पुम्
कण्टकल मितित्तोटि
इन्तअऩु चितङ्कॆट्टेऩ्
यार्चॆय्तार् ऎऩ्ऱऴिवार्.
| [136] |
मेवनेर् वरअञ्चा
वेटुवरे इतुचॆय्तार्
तेवते वेचऩे तिरुमुऩ्पे इतुचॆय्तु
पोवते इव्वण्णम्
पुकुतनीर् तिरुवुळ्ळम्
आवते ऎऩप्पतऱि अऴुतुविऴुन् तलमन्तार्.
| [137] |
पॊरुप्पिलॆऴुञ् चुटर्क्कॊऴुन्तिऩ् पूचऩैयुम् ताऴ्क्कनाऩ्
इरुप्पतिऩि ऎऩ्ऎऩ्ऱव् इऱैच्चियॆलुम् पुटऩ्इलैयुम्
चॆरुप्पटियुम् नायटियुम् तिरुवलकाल् माऱ्ऱियपिऩ्
विरुप्पिऩॊटुन् तिरुमुकलिप् पुऩल्मूऴ्कि विरैन्तणैन्तार्.
| [138] |
पऴुतुपुकुन् ततुतीरप्
पवित्तिरमाम् चॆयल्पुरिन्तु
तॊऴुतुपॆऱु वऩकॊण्टु
तूयपू चऩैतॊटङ्कि
वऴुविल्तिरु मञ्चऩमे मुतलाक वरुम्पूचै
मुऴुतुमुऱै मैयिऩ्मुटित्तु
मुतल्वऩार् कऴल्पणिन्तार्.
| [139] |
पणिन्तॆऴुन्तु तऩिमुतलाम् परऩॆऩ्ऱु पऩ्मुऱैयाल्
तुणिन्तमऱै मॊऴियाले
तुतिचॆय्तु चुटर्त्तिङ्कळ्
अणिन्तचटै मुटिक्कऱ्ऱै अङ्कणरै विटैकॊण्टु
तणिन्तमऩत् तिरुमुऩिवर्
तपोवऩत्ति ऩिटैच्चार्न्तार्.
| [140] |
इव्वण्णम् पॆरुमुऩिवर्
एकिऩार् इऩियिप्पाल्
मैवण्णक् करुङ्कुञ्चि
वऩवेटर् पॆरुमाऩार्
कैवण्णच् चिलैवळैत्तुक् काऩ्वेट्टै तऩियाटिच्
चॆय्वण्णत् तिऱम्मॊऴिवेऩ्
तीविऩैयिऩ् तिऱम्ऒऴिवेऩ्.
| [141] |
तिरुमलैयिऩ् पुऱम्पोऩ
तिण्णऩार् चॆऱितुऱुकल्
पॆरुमलैक ळिटैच्चरिविल्
पॆरुम्पऩ्ऱि पुऩम्मेय्न्तु
वरुवऩवुन् तुणिपटुत्तु
माऩिऩङ्कळ् काऩिटैनिऩ्
ऱॊरुवऴिच्चॆऩ् ऱेऱुतुऱै
ऒळिनिऩ्ऱु कॊऩ्ऱरुळि.
| [142] |
पयिल्विळियाल् कलैयऴैत्तुप्
पाटुपॆऱ ऊटुरुवुम्
अयिल्मुकवॆङ् कणैपोक्कि
अटियॊऱ्ऱि मरैयिऩङ्कळ्
तुयिलिटैयिऱ् किटैयॆय्तु तॊटर्न्तुकट मैकळॆय्तु
वॆयिल्पटुवॆङ् कतिर्मुतिरत्
तऩिवेट्टै विऩैमुटित्तार्.
| [143] |
पट्टवऩ विलङ्कॆल्लाम्
पटर्वऩत्तिल् ऒरुचूऴल्
इट्टरुकु तीक्कटैकोल्
इरुञ्चुरिकै तऩैयुरुवि
वॆट्टिनऱुङ् कोल्तेऩुम्
मिकमुऱित्तुत् तेक्किलैयाल्
वट्टमुऱु पॆरुङ्कल्लै मरुङ्कुपुटै पटवमैत्तार्.
| [144] |
इन्तऩत्तै मुऱित्तटुक्कि
ऎरिकटैयुम् अरणियिऩिल्
वॆन्तऴलैप् पिऱप्पित्तु मिकवळर्त्तु मिरुकङ्कळ्
कॊन्तिअयिल् अलकम्पाऱ् कुट्टमिट्टुक् कॊऴुप्परिन्तु
वन्तऩकॊण् टॆऴुन्तऴलिल् वक्कुवऩ वक्कुवित्तु.
| [145] |
वायम्पाल् अऴिप्पतुवुम् वकुप्पतुवुम् चॆय्तवऱ्ऱिऩ्
आयवुऱुप् पिऱैच्चियॆलाम्
अरिन्तॊरुकल् लैयिलिट्टुक्
कायनॆटुङ् कोल्कोत्तुक् कऩलिऩ्कण् उऱक्काय्च्चित्
तूयतिरु अमुतमैक्ककच् चुवैकाणल् उऱुकिऩ्ऱार्.
| [146] |
ऎण्णिऱन्त कटवुळरुक्
किटुमुणवु कॊण्टूट्टुम्
वण्णऎरि वायिऩ्कण्
वैत्ततॆऩक् काळत्ति
अण्णलार्क् काम्परिचु
ताञ्चोतित् तमैप्पार्पोल्
तिण्णऩार् तिरुवायिल्
अमैत्तार्ऊऩ् तिरुवमुतु.
| [147] |
नल्लपत मुऱवॆन्तु
नाविऩ्कण् इटुमिऱैच्चि
कल्लैयिऩिऱ् पटैत्तुत्तेऩ् पिऴिन्तुकलन् ततुकॊण्टु
वल्विरैन्तु तिरुप्पळ्ळित्
ताममुन्तूय् मञ्चऩमुम्
ऒल्लैयिऩिऩ् मुऩ्पुपोल्
उटऩ्कॊण्टु वन्तणैन्तार्.
| [148] |
वन्तुतिरुक् काळत्ति मलैयेऱि वऩचरर्कळ्
तन्तलैव ऩार्इमैयोर्
तलैवऩार् तमैयॆय्ति
अन्तणऩार् पूचैयिऩै
मुऩ्पुपो लकऱ्ऱियपिऩ्
मुन्तैमुऱै तम्मुटैय
पूचऩैयिऩ् चॆयल्मुटिप्पार्.
| [149] |
ऊऩमुतु कल्लैयुटऩ्
वैत्तितुमुऩ् ऩैयिऩ्नऩ्ऱाल्
एऩमॊटु माऩ्कलैकळ् मरैकटमै यिवैयिऱ्ऱिल्
आऩवुऱुप् पिऱैच्चियमु तटियेऩुञ् चुवैकण्टेऩ्
तेऩुमुटऩ् कलन्ततितु तित्तिक्कुम् ऎऩमॊऴिन्तार्.
| [150] |
इप्परिचु तिरुवमुतु चॆय्वित्तुत् तम्मुटैय
ऒप्परिय पूचऩैचॆय्
तन्नॆऱियिल् ऒऴुकुवार्
ऎप्पॊऴुतुम् मेऩ्मेल्वन् तॆऴुम्अऩ्पाल् काळत्ति
अप्पर्ऎतिर् अल्लुऱङ्कार्
पकल्वेट्टै याटुवार्.
| [151] |
मामुऩिवर् नाळ्तोऱुम्
वन्तणैन्तु वऩवेन्तर्
तामुयलुम् पूचऩैक्कुच् चालमिकत् तळर्वॆय्तित्
तीमैयॆऩ अतुनीक्किच्
चॆप्पियआ कमवितियाल्
आमुऱैयिल् अरुच्चऩैचॆय्
तन्नॆऱियिल् ऒऴुकुवराल्.
| [152] |
नाणऩॊटु काटऩुम्पोय्
नाकऩुक्कुच् चॊल्लियपिऩ्
ऊणुम्उऱक् कमुमिऩ्ऱि
अणङ्कुऱैवा ळैयुङ्कॊण्टु
पेणुमक ऩार्तम्पाल् वन्तॆल्लाम् पेतित्तुक्
काणुनॆऱि तङ्कळ्कुऱि वारामऱ् कैविट्टार्.
| [153] |
मुऩ्पुतिरुक् काळत्ति
मुतल्वऩार् अरुळ्नोक्काल्
इऩ्पुऱुवे तकत्तिरुम्पु
पॊऩ्ऩाऩाऱ् पोल्याक्कैत्
तऩ्परिचुम् विऩैयिरण्टुम् चारुमलम् मूऩ्ऱुमऱ
अऩ्पुपिऴम् पाय्त्तिरिवार्
अवर्करुत्तिऩ् अळविऩरो.
| [154] |
अन्निलैयिल् अऩ्पऩार् अऱिन्तनॆऱि पूचिप्प
मऩ्ऩियआ कमप्पटियाल्
मामुऩिवर् अरुच्चित्तिङ्
कॆऩ्ऩुटैय नायकऩे इतुचॆय्तार् तमैक्काणेऩ्
उऩ्ऩुटैय तिरुवरुळाल्
ऒऴित्तरुळ वेण्टुमॆऩ.
| [155] |
अऩ्ऱिरवु कऩविऩ्कण् अरुळ्मुऩिवर् तम्पाले
मिऩ्तिकऴुञ् चटैमवुलि वेतियर्ता मॆऴुन्तरुळि
वऩ्तिऱल्वे टुवऩ्ऎऩ्ऱु मऱ्ऱवऩै नीनिऩैयेल्
नऩ्ऱवऩ्तऩ् चॆयल्तऩ्ऩै
नामुरैप्पक् केळ्ऎऩ्ऱु.
| [156] |
अवऩुटैय वटिवॆल्लाम्
नम्पक्कल् अऩ्पॆऩ्ऱुम्
अवऩुटैय अऱिवॆल्लाम् नमैयऱियुम् अऱिवॆऩ्ऱुम्
अवऩुटैय चॆयलॆल्लाम् नमक्किऩिय वामॆऩ्ऱुम्
अवऩुटैय निलैइव्वा ऱऱिनीयॆऩ् ऱरुळ्चॆय्वार्.
| [157] |
उऩक्कवऩ्तऩ् चॆयल्काट्ट
नाळैनी यॊळित्तिरुन्ताल्
ऎऩक्कवऩ्तऩ् परिविरुक्कुम् परिचॆल्लाम् काण्किऩ्ऱाय्
मऩक्कवलै ऒऴिकॆऩ्ऱु मऱैमुऩिवर्क् करुळ्चॆय्तु
पुऩऱ्चटिलत् तिरुमुटियार्
ऎऴुन्तरुळिप् पोयिऩार्.
| [158] |
कऩवुनिलै नीङ्कियपिऩ् विऴित्तुणर्न्तु कङ्कुलिटैप्
पुऩैतवत्तु मामुऩिवर् पुलर्वळवुम् कण्तुयिलार्
मऩमुऱुम्अऱ् पुतमाकि वरुम्पयमुम् उटऩाकित्
तुऩैपुरवित् तऩित्तेर्मेल्
तोऩ्ऱुवाऩ् कतिर्तोऩ्ऱ.
| [159] |
मुऩ्ऩैनाळ् पोल्वन्तु
तिरुमुकलिप् पुऩल्मूऴ्किप्
पऩ्मुऱैयुम् तम्पिराऩ्
अरुळ्चॆय्त पटिनिऩैन्तु
मऩ्ऩुतिरुक् काळत्ति मलैयेऱि मुऩ्पुपोल्
पिञ्ञकऩैप् पूचित्तुप् पिऩ्पाक ऒळित्तिरुन्तार्.
| [160] |
करुमुकि लॆऩ्ऩ निऩ्ऱ कण्पटा विल्लि यार्ताम्
वरुमुऱै आऱाम् नाळिल्
वरुम्इर वॊऴिन्त कालै
अरुमऱै मुऩिव ऩार्वन्
तणैवतऩ् मुऩ्ऩम् पोकित्
तरुमुऱै मुऩ्पु पोलत् तऩिप्पॆरु वेट्टै याटि.
| [161] |
माऱिल्ऊऩ् अमुतुम् नल्ल मञ्चऩप् पुऩलुञ् चॆऩ्ऩि
एऱुनाण् मलरुम् वॆव्वे ऱियल्पिऩिल् अमैत्तुक् कॊण्टु
तेऱुवार्क् कमुत माऩ चॆल्वऩार् तिरुक्का ळत्ति
आऱुचेर् चटैयार् तम्मै अणुकवन् तणैया निऩ्ऱार्.
| [162] |
इत्तऩै पॊऴुतुन् ताऴ्त्तेऩ्
ऎऩविरैन् तेकु वार्मुऩ्
मॊय्त्तपल् चकुऩ मॆल्लाम्
मुऱैमुऱै तीङ्कु चॆय्य
इत्तकु तीय पुट्कळ् ईण्टमुऩ् उतिरङ् काट्टुम्
अत्तऩुक् कॆऩ्कॊल् कॆट्टेऩ् अटुत्ततॆऩ् ऱणैयुम् पोतिल्.
| [163] |
अण्णलार् तिरुक्का ळत्ति अटिकळार् मुऩिव ऩार्क्कुत्
तिण्णऩार् परिवु काट्टत् तिरुनय ऩत्तिल् ऒऩ्ऱु
तुण्णॆऩ उतिरम् पाय इरुन्तऩर् तूरत् तेअव्
वण्णवॆञ् चिलैयार् कण्टु
वल्विरैन् तोटि वन्तार्.
| [164] |
वन्तवर् कुरुति कण्टार्
मयङ्किऩार् वायिल् नऩ्ऩीर्
चिन्तिटक् कैयिल् ऊऩुम्
चिलैयुटऩ् चितऱि वीऴक्
कॊन्तलर् पळ्ळित् तामङ्
कुञ्चिनिऩ् ऱलैन्तु चोरप्
पैन्तऴै अलङ्कल् मार्पर् निलत्तिटैप् पतैत्तु वीऴ्न्तार्.
| [165] |
विऴुन्तवर् ऎऴुन्तु चॆऩ्ऱु तुटैत्तऩर् कुरुति वीऴ्व
तॊऴिन्तिटक् काणार् चॆय्व तऱिन्तिलर् उयिर्त्तु मीळ
अऴिन्तुपोय् वीऴ्न्तार् तेऱि
यारितु चॆय्तार् ऎऩ्ऩा
ऎऴुन्तऩर् तिचैक ळॆङ्कुम्
पार्त्तऩर् ऎटुत्तार् विल्लुम्.
| [166] |
वाळियुन् तॆरिन्तु कॊण्टिम्
मलैयिटै ऎऩक्कु माऱा
मीळिवॆम् मऱवर् चॆय्तार्
उळर्कॊलो विलङ्किऩ् चाति
आळिमुऩ् ऩाकि युळ्ळ
विळैत्तवो अऱिये ऩॆऩ्ऱु
नीळिरुङ् कुऩ्ऱच् चारल्
नॆटितिटै नेटिच् चॆऩ्ऱार्.
| [167] |
वेटरैक् काणार् तीय
विलङ्कुकळ् मरुङ्कुम् ऎङ्कुम्
नाटियुङ् काणार् मीण्टुम्
नायऩार् तम्पाल् वन्तु
नीटिय चोकत् तोटु
निऱैमलर्प् पातम् पऱ्ऱि
माटुऱक् कट्टिक् कॊण्टु
कतऱिऩार् कण्णीर् वार.
| [168] |
पावियेऩ् कण्ट वण्णम् परमऩार्क् कटुत्त तॆऩ्ऩो
आवियिऩ् इऩिय ऎङ्कळ् अत्तऩार्क् कटुत्त तॆऩ्ऩो
मेविऩार् पिरिय माट्टा
विमलऩार्क् कटुत्त तॆऩ्ऩो
आवतॊऩ् ऱऱिकि लेऩ्याऩ्
ऎऩ्चॆय्केऩ् ऎऩ्ऱु पिऩ्ऩुम्.
| [169] |
ऎऩ्चॆय्ताल् तीरु मोताऩ् ऎम्पिराऩ् तिऱत्तुत् तीङ्कु
मुऩ्चॆय्तार् तम्मैक् काणेऩ्
मॊय्कऴल् वेट रॆऩ्ऱुम्
मिऩ्चॆय्वार् पकऴिप् पुण्कळ्
तीर्क्कुमॆय् मरुन्तु तेटिप्
पॊऩ्चॆय्ताऴ् वरैयिऱ् कॊण्टु
वरुवऩ्नाऩ् ऎऩ्ऱु पोऩार्.
| [170] |
निऩैत्तऩर् वेऱु वेऱु नॆरुङ्किय वऩङ्क ळॆङ्कुम्
इऩत्तिटैप् पिरिन्त चॆङ्कण् एऱॆऩ वॆरुक्कॊण् टॆय्तिप्
पुऩत्तिटैप् पऱित्तुक् कॊण्टु
पूतना यकऩ्पाल् वैत्त
मऩत्तिऩुङ् कटितु वन्तु मरुन्तुकळ् पिऴिन्तु वार्त्तार्.
| [171] |
मऱ्ऱवर् पिऴिन्तु वार्त्त
मरुन्तिऩाल् तिरुक्का ळत्तिक्
कॊऱ्ऱवर् कण्णिऱ् पुण्णीर् कुऱैपटा तिऴियक् कण्टे
इऱ्ऱैयिऩ् निलैमैक् कॆऩ्ऩो
इऩिच्चॆय लॆऩ्ऱु पार्प्पार्
उऱ्ऱनोय् तीर्प्प तूऩुक्
कूऩॆऩुम् उरैमुऩ् कण्टार्.
| [172] |
इतऱ्किऩि ऎऩ्कण् अम्पाल् इटन्तप्पिऩ् ऎन्तै यार्कण्
अतऱ्कितु मरुन्ताय्प् पुण्णीर् निऱ्कवुम् अटुक्कु मॆऩ्ऱु
मतर्त्तॆऴुम् उळ्ळत् तोटु मकिऴ्न्तुमुऩ् ऩिरुन्तु तङ्कण्
मुतऱ्चर मटुत्तु वाङ्कि मुतल्वर्तङ् कण्णिल् अप्प.
| [173] |
निऩ्ऱचॆङ् कुरुति कण्टार् निलत्तिऩिऩ् ऱेऱप् पाय्न्तार्
कुऩ्ऱॆऩ वळर्न्त तोळ्कळ्
कॊट्टिऩार् कूत्तु माटि
नऩ्ऱुनाऩ् चॆय्त इन्त मतियॆऩ नकैयुम् तोऩ्ऱ
ऒऩ्ऱिय कळिप्पि ऩाले उऩ्मत्तर् पोल मिक्कार्.
| [174] |
वलत्तिरुक् कण्णिल् तङ्कण्
अप्पिय वळ्ळ लार्तम्
नलत्तिऩैप् पिऩ्ऩुम् काट्ट नायऩार् मऱ्ऱैक् कण्णिल्
उलप्पिल्चॆङ् कुरुति पायक् कण्टऩर् उलकिल् वेटर्
कुलप्पॆरुम् तवत्ताल् वन्तु कॊळ्कैयिऩ् उम्पर् मेलार्.
| [175] |
कण्टपिऩ् कॆट्टेऩ् ऎङ्कळ्
काळत्ति यार्कण् णॊऩ्ऱु
पुण्तरु कुरुति निऱ्क
मऱ्ऱैक्कण् कुरुति पॊङ्कि
मण्टुम्मऱ् ऱितऩुक् कञ्चेऩ्
मरुन्तुकैक् कण्टे ऩिऩ्ऩुम्
उण्टॊरु कण्अक् कण्णै
इटन्तप्पि यॊऴिप्पे ऩॆऩ्ऱु.
| [176] |
कण्णुतल् कण्णिल् तङ्कण् इटन्तप्पिऱ् काणुम् नेर्पा
टॆण्णुवार् तम्पि राऩ्तऩ् तिरुक्कण्णिल् इटक्का लूऩ्ऱि
उण्णिऱै कात लोटुम् ऒरुतऩिप् पकऴि कॊण्टु
तिण्णऩार् कण्णि लूऩ्ऱत्
तरित्तिलर् तेव तेवर्.
| [177] |
चॆङ्कण्वॆळ् विटैयिऩ् पाकर्
तिण्णऩार् तम्मै आण्ट
अङ्कणर् तिरुक्का ळत्ति अऱ्पुतर् तिरुक्कै यऩ्पर्
तङ्कण्मुऩ् ऩिटक्कुङ् कैयैत् तटुक्कमूऩ् ऱटुक्कु नाक
कङ्कणर् अमुत वाक्कुक् कण्णप्प निऱ्क वॆऩ्ऱे.
| [178] |
काऩवर् पॆरुमा ऩार्तङ्
कण्णिटन् तप्पुम् पोतुम्
ऊऩमु तुकन्त ऐयर् उऱ्ऱुमुऩ् पिटिक्कुम् पोतुम्
ञाऩमा मुऩिवर् कण्टार्
नाऩ्मुकऩ् मुतला युळ्ळ
वाऩवर् वळर्पू मारि
पॊऴिन्तऩर् मऱैकळ् आर्प्प.
| [179] |
पेऱिऩि यितऩ्मेल् उण्टो पिराऩ्तिरुक् कण्णिल् वन्त
ऊऱुकण् टञ्चित् तङ्कण् इटन्तप्प उतवुङ् कैयै
एऱुयर्त् तवर् तङ् कैयाल्
पिटित्तुक्कॊण् टॆऩ्व लत्तिऩ्
माऱिलाय् निऱ्क वॆऩ्ऱु मऩ्ऩुपे ररुळ्पु रिन्तार्.
| [180] |
मङ्कुल्वाऴ् तिरुक्का ळत्ति
मऩ्ऩऩार् कण्णिल् पुण्णीर्
तङ्कणाल् माऱ्ऱप् पॆऱ्ऱ
तलैवर्ताळ् तलैमेऱ् कॊण्टे
कङ्कैवाऴ् चटैयार् वाऴुम् कटवूरिऱ् कलय ऩाराम्
पॊङ्किय पुकऴिऩ् मिक्कार् तिरुत्तॊण्टु पुकल लुऱ्ऱेऩ्.
| [181] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.110  
कुङ्कुलियक् कलय नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
वाय्न्तनीर् वळत्ता लोङ्कि
मऩ्ऩिय पॊऩ्ऩि नाट्टिऩ्
एय्न्तचीर् मऱैयोर् वाऴुम्
ऎयिऱ्पति यॆऱिनीर्क् कङ्कै
तोय्न्तनीळ् चटैयार् पण्टु
तॊण्टर्मेल् वन्त कूऱ्ऱैक्
काय्न्तचे वटियार् नीटि
यिरुप्पतु कटवू राकुम्.
| [1] |
वयलॆलाम् विळैचॆञ् चालि
वरम्पॆलाम् वळैयिऩ् मुत्तम्
अयलॆलाम् वेळ्विच् चालै
अणैयॆलाङ् कऴुनीर्क् कऱ्ऱै
पुयलॆलाङ् कमुकिऩ् काटप्
पुऱमॆलाम् अतऩ्चीर् पोऱ्ऱल्
चॆयलॆलान् तॊऴिल्क ळाऱे
चॆऴुन्तिरुक् कटवू रॆऩ्ऱुम्.
| [2] |
कुटङ्कैयिऩ् अकऩ्ऱ उण्कण्
कटैचियर् कुऴुमि याटुम्
इटम्पटु पण्णै तोऱुम्
ऎऴुवऩ मरुतम् पाटल्
वटम्पुरि मुन्नूल् मार्पिऩ्
वैतिक मऱैयोर् चॆय्कैच्
चटङ्कुटै इटङ्कळ् तोऱुम् ऎऴुवऩ चामम् पाटल्.
| [3] |
तुङ्कनीळ् मरुप्पिऩ् मेति
पटिन्तुपाल् चॊरिन्त वाविच्
चॆङ्कयल् पाय्न्तु वाचक्
कमलमुम् तीम्पाल् नाऱुम्
मङ्कुल्तोय् माटच् चालै मरुङ्किऱै यॊतुङ्कु मञ्चुम्
अङ्कवै पॊऴिन्त नीरुम्
आकुतिप् पुकैप्पाल् नाऱुम्.
| [4] |
मरुविय तिरुविऩ् मिक्क
वळम्पति अतऩिल् वाऴ्वार्
अरुमऱै मुन्नूल् मार्पिऩ्
अन्तणर् कलयर् ऎऩ्पार्
पॆरुनति अणियुम् वेणिप् पिराऩ्कऴल् पेणि नाळुम्
उरुकिय अऩ्पु कूर्न्त
चिन्तैयार् ऒऴुक्क मिक्कार्.
| [5] |
पालऩाम् मऱैयोऩ् पऱ्ऱप्
पयङ्कॆटुत् तरुळु माऱ्ऱाल्
मालुनाऩ् मुकऩुङ् काणा
वटिवुकॊण् टॆतिरे वन्तु
कालऩार् उयिर्चॆऱ् ऱार्क्कुक्
कमऴ्न्तकुङ् कुलियत् तूपम्
चालवे निऱैन्तु विम्म
इटुम्पणि तलैनिऩ् ऱुळ्ळार्.
| [6] |
कङ्कैनीर् कलिक्कुम् चॆऩ्ऩिक्
कण्णुतल् ऎम्पि राऱ्कुप्
पॊङ्कुकुङ् कुलियत् तूपम्
पॊलिवुऱप् पोऱ्ऱिच् चॆल्ल
अङ्कव ररुळि ऩाले
वऱुमैवन् तटैन्त पिऩ्ऩुम्
तङ्कळ्ना यकर्क्कुत् तामुऩ्
चॆय्पणि तवामै युय्त्तार्.
| [7] |
इन्नॆऱि ऒऴुकु नाळिल्
इलम्पाटु नीटु चॆल्ल
नऩ्ऩिलम् मुऱ्ऱुम् विऱ्ऱुम्
नाटिय अटिमै विऱ्ऱुम्
पऩ्ऩॆटुन् तऩङ्कळ् माळप्
पयिल्मऩै वाऴ्क्कै तऩ्ऩिऩ्
मऩ्ऩिय चुऱ्ऱत् तोटु
मक्कळुम् वरुन्ति ऩार्कळ्.
| [8] |
यातॊऩ्ऱुम् इल्लै याकि
इरुपक लुणवु माऱिप्
पेतुऱुम् मैन्त रोटुम्
पॆरुकुचुऱ् ऱत्तै नोक्किक्
कातल्चॆय् मऩैवि यार्तङ् कणवऩार् कलय ऩार्कैक्
कोतिल्मङ् कलनूल् तालि
कॊटुत्तुनॆऱ् कॊळ्ळु मॆऩ्ऱार्
| [9] |
अप्पॊऴु ततऩैक् कॊण्टु
नॆऱ्कॊळ्वाऩ् अवरुम् पोक
ऒप्पिल्कुङ् कुलियङ् कॊण्टोर्
वणिकऩुम् ऎतिर्वन् तुऱ्ऱाऩ्
इप्पॊति यॆऩ्कॊल् ऎऩ्ऱार्
उळ्ळवा ऱियम्पक् केट्टु
मुप्पुरि वॆण्णूल् मार्पर्
मुकमलर्न् तितऩैच् चॊऩ्ऩार्.
| [10] |
आऱुचॆञ् चटैमेल् वैत्त
अङ्कणर् पूचैक् काऩ
नाऱुकुङ् कुलियम् ईतेल्
नाऩिऩ्ऱु पॆऱ्ऱेऩ् नल्ल
पेऱुमऱ् ऱितऩ्मे लुण्टो
पॆऱाप्पेऱु पॆऱ्ऱु वैत्तु
वेऱिऩिक् कॊळ्व तॆऩ्ऩॆऩ्
ऱुरैत्तॆऴुम् विरुप्पिऩ् मिक्कार्.
| [11] |
पॊऩ्तरत् तारु मॆऩ्ऱु
पुकऩ्ऱिट वणिकऩ् ताऩुम्
ऎऩ्तर विचैन्त तॆऩ्ऩत्
तालियैक् कलयर् ईन्तार्
अऩ्ऱवऩ् अतऩै वाङ्कि
अप्पॊति कॊटुप्पक् कॊण्टु
निऩ्ऱिलर् विरैन्तु चॆऩ्ऱार्
निऱैन्तॆऴु कळिप्पि ऩोटुम्.
| [12] |
विटैयवर् वीरट् टाऩम्
विरैन्तुचॆऩ् ऱॆय्ति ऎऩ्ऩै
उटैयवर् ऎम्मै याळुम्
ऒरुवर्तम् पण्टा रत्तिल्
अटैवुऱ ऒटुक्कि यॆल्लाम्
अयर्त्तॆऴुम् अऩ्पु पॊङ्कच्
चटैयवर् मलर्त्ताळ् पोऱ्ऱि
इरुन्तऩर् तमक्कॊप् पिल्लार्.
| [13] |
अऩ्परङ् किरुप्प नम्पर्
अरुळिऩाल् अळकै वेन्तऩ्
तऩ्पॆरु नितियन् तूर्त्तुत्
तरणिमेल् नॆरुङ्क ऎङ्कुम्
पॊऩ्पयिल् कुवैयुम् नॆल्लुम् पॊरुविल्पल् वळऩुम् पॊङ्क
मऩ्पॆरुम् चॆल्व माक्कि
वैत्तऩऩ् मऩैयिल् नीट.
| [14] |
मऱ्ऱवर् मऩैवि यारुम्
मक्कळुम् पचियाल् वाटि
अऱ्ऱैना ळिरवु तऩ्ऩिल्
अयर्वुऱत् तुयिलुम् पोतिल्
नऱ्ऱवक् कॊटिय ऩार्क्कुक्
कऩविटै नातऩ् नल्कत्
तॆऱ्ऱॆऩ उणर्न्तु चॆल्वङ्
कण्टपिऩ् चिन्तै चॆय्वार्.
| [15] |
कॊम्पऩा रिल्ल मॆङ्कुम्
कुऱैविला निऱैविऱ् काणुम्
अम्पॊऩिऩ् कुवैयुम् नॆल्लुम्
अरिचियुम् मुतला युळ्ळ
ऎम्पिराऩ् अरुळाम् ऎऩ्ऱे
इरुकरङ् कुवित्तुप् पोऱ्ऱित्
तम्पॆरुङ् कणव ऩार्क्कुत्
तिरुवमु तमैक्कच् चार्न्तार्.
| [16] |
कालऩैक् काय्न्त चॆय्य
कालऩार् कलय ऩाराम्
आलुमऩ् पुटैय चिन्तै
अटियव रऱियु माऱ्ऱाल्
चालनी पचित्ताय् उऩ्तऩ्
तटनॆटु मऩैयिल् नण्णिप्
पालिऩ्इऩ् अटिचिल् उण्टु परुवरल् ऒऴिक वॆऩ्ऱार्.
| [17] |
कलयऩार् अतऩैक् केळाक्
कैतॊऴु तिऱैञ्चिक् कङ्कै
अलैपुऩऱ् चॆऩ्ऩि यार्तम्
अरुळ्मऱुत् तिरुक्क अञ्चित्
तलैमिचैप् पणिमेऱ् कॊण्टु चङ्करऩ् कोयिल् निऩ्ऱु
मलैनिकर् माट वीति मरुङ्कुतम् मऩैयैच् चार्न्तार्.
| [18] |
इल्लत्तिल् चॆऩ्ऱु पुक्कार्
इरुनितिक् कुवैकळ् आर्न्त
चॆल्वत्तैक् कण्टु निऩ्ऱु
तिरुमऩै यारै नोक्कि
विल्लॊत्त नुतलाय् इन्त
विळैवॆलाम् ऎऩ्कॊल् ऎऩ्ऩ
अल्लॊत्त कण्टऩ् ऎम्माऩ्
अरुळ्तर वन्त तॆऩ्ऱार्.
| [19] |
मिऩ्ऩिटै मटवार् कूऱ
मिक्कचीर्क् कलय ऩार्ताम्
मऩ्ऩिय पॆरुञ्चॆल् वत्तु
वळमलि चिऱप्पै नोक्कि
ऎऩ्ऩैयुम् आळुन् तऩ्मैत्
तॆन्तैऎम् पॆरुमाऩ् ईचऩ्
तऩ्ऩरुळ् इरुन्त वण्णम्
ऎऩ्ऱुकै तलैमेऱ् कॊण्टार्.
| [20] |
पतुमनऱ् ऱिरुविऩ् मिक्कार्
परिकलन् तिरुत्तिक् कॊण्टु
कतुमॆऩक् कणव ऩारैक्
कण्णुतऱ् कऩ्प रोटुम्
वितिमुऱै तीपम् एन्ति
मेवुम्इऩ् अटिचिल् ऊट्ट
अतुनुकर्न् तिऩ्पम् आर्न्तार्
अरुमऱैक् कलय ऩार्ताम्.
| [21] |
ऊर्तॊऱुम् पलिकॊण् टुय्क्कुम्
ऒरुवऩ तरुळि ऩाले
पारिऩिल् आर्न्त चॆल्वम्
उटैयराम् पण्पिल् नीटिच्
चीरुटै अटिचिल् नल्ल
चॆऴुङ्कऱि तयिर्नॆय् पालाल्
आर्तरु कातल् कूर अटियवर्क् कुतवुम् नाळिल्.
| [22] |
चॆङ्कण्वॆळ् ळेऱ्ऱिऩ् पाकऩ्
तिरुप्पऩन् ताळिऩ् मेवुम्
अङ्कणऩ् चॆम्मै कण्टु
कुम्पिट अरचऩ् आर्वम्
पॊङ्कित्तऩ् वेऴम् ऎल्लाम्
पूट्टवुम् नेर्निल् लामैक्
कङ्कुलुम् पकलुम् तीराक्
कवलैयुऱ् ऱऴुङ्किच् चॆल्ल.
| [23] |
मऩ्ऩवऩ् वरुत्तङ् केट्टु
माचऱु पुकऴिऩ् मिक्क
नऩ्ऩॆऱिक् कलय ऩार्ताम्
नातऩै नेरे काणुम्
अन्नॆऱि तलैनिऩ् ऱाऩ्ऎऩ्
ऱरचऩै विरुम्पित् तामुम्
मिऩ्ऩॆऱित् तऩैय वेणि
विकिर्तऩै वणङ्क वन्तार्.
| [24] |
मऴुवुटैच् चॆय्य कैयर्
कोयिल्कळ् मरुङ्कु चॆऩ्ऱु
तॊऴुतुपोन् तऩ्पि ऩोटुम्
तॊऩ्मऱै नॆऱिव ऴामै
मुऴुतुल किऩैयुम् पोऱ्ऱ
मूऩ्ऱॆरि पुरप्पोर् वाऴुम्
चॆऴुमलर्च् चोलै वेलित् तिरुप्पऩन् ताळिऱ् चेर्न्तार्.
| [25] |
कातलाल् अरचऩ् उऱ्ऱ
वरुत्तमुङ् कळिऱ्ऱि ऩोटुम्
तीतिलाच् चेऩै चॆय्युम्
तिरुप्पणि नेर्प टामै
मेतिऩि मिचैये ऎय्त्तु
वीऴ्न्तिळैप् पतुवुम् नोक्कि
मातवक् कलयर् तामुम्
मऩत्तिऩिल् वरुत्तम् ऎय्ति.
| [26] |
चेऩैयुम् आऩै पूण्ट
तिरळुमॆय्त् तॆऴामै नोक्कि
याऩुमिव् विळैप्पुऱ् ऱॆय्क्कुम्
इतुपॆऱ वेण्टु मॆऩ्ऱु
तेऩलर् कॊऩ्ऱै यार्तम्
तिरुमेऩिप् पूङ्कच् चेय्न्त
माऩवऩ् कयिऱु पूण्टु
कऴुत्तिऩाल् वरुन्त लुऱ्ऱार्.
| [27] |
नण्णिय ऒरुमै यऩ्पिऩ्
नारुऱु पाचत् ताले
तिण्णिय तॊण्टर् पूट्टि
इळैत्तपिऩ् तिऱम्पि निऱ्क
ऒण्णुमो कलय ऩार्तम्
ऒरुप्पाटु कण्ट पोते
अण्णलार् नेरे निऩ्ऱार्
अमररुम् विचुम्पिल् आर्त्तार्.
| [28] |
पार्मिचै नॆरुङ्क ऎङ्कुम्
परप्पिऩर् पयिल्पू मारि
तेर्मलि ताऩै मऩ्ऩऩ्
चेऩैयुम् कळिऱुम् ऎल्लाम्
कार्पॆऱु काऩम् पोलक्
कळित्तऩ कैकळ् कूप्पि
वार्कऴल् वेन्तऩ् तॊण्टर्
मलरटि तलैमेल् वैत्तु
| [29] |
विण्पयिल् पुरङ्कळ् वेव
वैतिकत् तेरिऩ् मेरुत्
तिण्चिलै कुऩिय निऩ्ऱार्
चॆन्निलै काणच् चॆय्तीर्
मण्पकिर्न् तवऩुङ् काणा
मलरटि यिरण्टुम् यारे
पण्पुटै यटियार् अल्लाल्
परिन्तुनेर् काण वल्लार्.
| [30] |
ऎऩ्ऱुमॆय्त् तॊण्टर् तम्मै
एत्तियङ् कॆम्पि राऩुक्
कॊऩ्ऱिय पणिकळ् मऱ्ऱुम्
उळ्ळऩ पलवुम् चॆय्तु
निऩ्ऱवॆण् कविकै मऩ्ऩऩ्
नीङ्कवुम् निकरिल् अऩ्पर्
मऩ्ऱिटै याटल् चॆय्युम्
मलर्क्कऴल् वाऴ्त्ति वैकि.
| [31] |
चिलपकल् कऴिन्त पिऩ्पु
तिरुक्कट वूरिल् नण्णि
निलवुतम् पणियिल् तङ्कि
निकऴुनाळ् निकरिल् काऴित्
तलैवराम् पिळ्ळै यारुम्
ताण्टकच् चतुर राकुम्
अलर्पुकऴ् अरचुम् कूट
अङ्कॆऴुन् तरुळक् कण्टु.
| [32] |
माऱिला मकिऴ्च्चि पॊङ्क
ऎतिर्कॊण्टु मऩैयिल् ऎय्ति
ईऱिला अऩ्पिऩ् मिक्कार्क्
किऩ्ऩमु तेऱ्कुम् आऱ्ऱाल्
आऱुनऱ् चुवैकळ् ओङ्क
अमैत्तवर् अरुळे अऩ्ऱि
नाऱुपूङ् कॊऩ्ऱै वेणि
नम्पर्तम् अरुळुम् पॆऱ्ऱार्.
| [33] |
करुप्पुविल् लोऩैक् कूऱ्ऱैक्
काय्न्तवर् कटवूर् मऩ्ऩि
विरुप्पुऱुम् अऩ्पु मेऩ्मेल्
मिक्कॆऴुम् वेट्कै कूर
ऒरुप्पटुम् उळ्ळत् तऩ्मै
उण्मैयाल् तमक्कु नेर्न्त
तिरुप्पणि पलवुम् चॆय्तु
चिवपत निऴलिल् चेर्न्तार्.
| [34] |
तेऩक्क कोतै मातर् तिरुनॆटुन् तालि माऱिक्
कूऩल्तण् पिऱैयि ऩार्क्कुक्
कुङ्कुलि यङ्कॊण् टुय्त्त
पाऩ्मैत्तिण् कलय ऩारैप्
पणिन्तवर् अरुळि ऩाले
माऩक्कञ् चाऱर् मिक्क
वण्पुकऴ् वऴुत्त लुऱ्ऱेऩ्.
| [35] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.120  
माऩक्कञ्चाऱ नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मेलाऱु चॆञ्चटैमेल्
वैत्तवर्ताम् विरुम्पियतु
नूलाऱु नऩ्कुणर्वोर्
ताम्पाटुम् नोऩ्मैयतु
कोलाऱु तेऩ्पॊऴियक्
कॊऴुङ्कऩियिऩ् चाऱॊऴुकुम्
कालाऱु वयऱ्करुम्पिऩ्
कमऴ्चाऱूर् कञ्चाऱूर्.
| [1] |
कण्णीलक् कटैचियर्कळ्
कटुङ्कळैयिऱ् पिऴैत्तॊतुङ्कि
उण्णीर्मैप् पुणर्च्चिक्कण्
उऱैत्तुमलर्क् कण्चिवक्कुम्
तण्णीर्मॆऩ् कऴुनीर्क्कुत्
तटञ्चालि तलैवणङ्कुम्
मण्णीर्मै नलञ्चिऱन्त
वळवयल्कळ् उळअयल्कळ्.
| [2] |
पुयल्काट्टुङ् कून्तल्चिऱु
पुऱङ्काट्टप् पुऩमयिलिऩ्
इयल्काट्टि इटैऒतुङ्क
इऩङ्काट्टुम् उऴत्तियर्कण्
मुयल्काट्टुम् मतितोऱ्कुम्
मुकङ्काट्टक् कण्मूरिक्
कयल्काट्टुन् तटङ्कळ्पल
कतिर्काट्टुन् तटम्पणैकळ्.
| [3] |
चेऱणितण् पऴऩवयल्
चॆऴुनॆल्लिऩ् कॊऴुङ्कतिर्पोय्
वेऱरुकु मिटैवेलिप्
पैङ्कमुकिऩ् मिटऱुरिञ्चि
माऱॆऴुतिण् कुलैवळैप्प
वण्टलैतण् टलैयुऴवर्
ताऱरियुम् नॆटुङ्कॊटुवाळ्
अऩैयवुळ तऩियिटङ्कळ्.
| [4] |
पाङ्कुमणिप् पलवॆयिलुम् चुलवॆयिलुम् उळमाटम्
ञाङ्करणि तुकिऱ्कॊटियुम्
नकिऱ्कॊटियुम् उळवरङ्कम्
ओङ्कुनिलैत् तोरणमुम्
पूरणकुम् पमुम्उळवाल्
पूङ्कणैवी तियिल्अणैवोर्
पुलमऱुकुञ् चिलमऱुकु.
| [5] |
मऩैचालुम् निलैयऱत्तिऩ्
वऴिवन्त वळम्पॆरुकुम्
विऩैचालुम् उऴवुतॊऴिल्
मिक्कपॆरुङ् कुटितुवऩ्ऱिप्
पुऩैचायल् मयिलऩैयार्
नटम्पुरियप् पुकल्मुऴवङ्
कऩैचाऱु मिटैवीतिक्
कञ्चाऱु विळङ्कियताल्.
| [6] |
अप्पतियिऱ् कुलप्पतियाय्
अरचर्चे ऩापतियाम्
चॆप्पवरुङ् कुटिविळङ्कत्
तिरुअवता रञ्चॆय्तार्
मॆय्प्पॊरुळै अऱिन्तुणर्न्तार्
विऴुमियवे ळाण्कुटिमै
वैप्पऩैय मेऩ्मैयिऩार्
माऩक्कञ् चाऱऩार्.
| [7] |
पणिवुटैय वटिवुटैयार्
पणियिऩॊटुम् पऩिमतियिऩ्
अणिवुटैय चटैमुटियार्क्
काळाकुम् पतम्पॆऱ्ऱ
तणिविल्पॆरुम् पेऱुटैयार्
तम्पॆरुमाऩ् कऴल्चार्न्त
तुणिवुटैय तॊण्टर्क्के
एवल्चॆयुन् तॊऴिल्पूण्टार्.
| [8] |
माऱिल्पॆरुञ् चॆल्वत्तिऩ् वळम्पॆरुक मऱ्ऱतॆलाम्
आऱुलवुञ् चटैक्कऱ्ऱै
अन्तणर्तम् अटियाराम्
ईऱिल्पॆरुन् तिरुवुटैयार्
उटैयारॆऩ् ऱियावैयुनेर्
कूऱुवतऩ् मुऩ्ऩवर्तम्
कुऱिप्पऱिन्तु कॊटुत्तुळ्ळार्.
| [9] |
विरिकटल्चूऴ् मण्णुलकिल्
विळक्कियइत् तऩ्मैयराम्
पॆरियवर्क्कु मुऩ्चिलनाळ्
पिळ्ळैप्पे ऱिऩ्मैयिऩाल्
अरियऱिया मलर्क्कऴल्कळ्
अऱियामै यऱियातार्
वरुमकवु पॆऱऱ्पॊरुट्टु
मऩत्तरुळाल् वऴुत्तिऩार्.
| [10] |
कुऴैक्कलैयुम् वटिकातिल्
कूत्तऩार् अरुळाले
मऴैक्कुतवुम् पॆरुङ्कऱ्पिऩ्
मऩैक्किऴत्ति यार्तम्पाल्
इऴैक्कुम्विऩैप् पयऩ्चूऴ्न्त इप्पिऱविक् कॊटुञ्चूऴल्
पिऴैक्कुनॆऱि तमक्कुतवप्
पॆण्कॊटियैप् पॆऱ्ऱॆटुत्तार्.
| [11] |
पिऱन्तपॆरु मकिऴ्च्चियिऩाल्
पॆरुमूतूर् कळिचिऱप्पच्
चिऱन्तनिऱै मङ्कलतू
रियम्मुऴङ्कत् तेवर्पिराऩ्
अऱन्तलैनिऩ् ऱवर्क्कॆल्लाम्
अळविल्वळत् तरुळ्पॆरुक्किप्
पुऱन्तरुवार् पोऱ्ऱिचैप्पप्
पॊऱ्कॊटियै वळर्क्किऩ्ऱार्.
| [12] |
काप्पणियुम् इळङ्कुऴविप् पतम्नीङ्किक् कमऴ्चुरुम्पिऩ्
पूप्पयिलुम् चुरुट्कुऴलुम्
पॊलङ्कुऴैयुम् उटऩ्ताऴ
याप्पुऱुमॆऩ् चिऱुमणिमे
कलैयणिचिऱ् ऱाटैयुटऩ्
कोप्पमैकिण् किणियचैयक्
कुऱुन्तळिर्मॆल् लटियॊतुङ्कि.
| [13] |
पुऩैमलर्मॆऩ् करङ्कळिऩाल्
पोऱ्ऱियता तियर्नटुवण्
मऩैयकत्तु मणिमुऩ्ऱिल्
मणऱ्चिऱ्ऱिल् इऴैत्तुमणिक्
कऩैकुरल्नू पुरम्अलैयक्
कऴल्मुतलाप् पयिऩ्ऱुमुलै
नऩैमुकञ्चॆय् मुतऱ्परुवम्
नण्णिऩळ्अप् पॆण्णमुतम्.
| [14] |
उऱुकविऩ्मॆय्प् पुऱम्पॊलिय
ऒळिनुचुप्पै मुलैवरुत्त
मुऱुवल्पुऱम् अलरात
मुकिण्मुत्त नकैयॆऩ्ऩुम्
नऱुमुकैमॆऩ् कॊटिमरुङ्कुल्
नळिर्च्चुरुळ्अम् तळिर्च्चॆङ्कै
मऱुविल्कुलक् कॊऴुन्तिऩुक्कु
मणप्परुवम् वन्तणैय.
| [15] |
तिरुमकट्कु मेल्विळङ्कुञ्
चॆम्मणियिऩ् तीपमॆऩुम्
ऒरुमकळै मण्णुलकिल्
ओङ्कुकुल मरपिऩराय्क्
करुमिटऱ्ऱु मऱैयवऩार्
तमराय कऴल्एयर्
पॆरुमकऱ्कु मकट्पेच
वन्तणैन्तार् पॆरुमुतियोर्.
| [16] |
वन्तमू तऱिवोरै
माऩक्कञ् चाऱऩार्
मुन्तैमुऱै मैयिऩ्विरुम्पि
मॊऴिन्तमणत् तिऱङ्केट्टे
ऎन्तमतु मरपिऩुक्कुत्
तकुम्परिचाल् एयुमॆऩच्
चिन्तैमकिऴ् वुऱउरैत्तु
मणनेर्न्तु चॆलविट्टार्.
| [17] |
चॆऩ्ऱवरुङ् कञ्चाऱर्
मणमिचैन्त पटिचॆप्पक्
कुऩ्ऱऩैय पुयत्तेयर्
कोऩारुम् मिकविरुम्पि
निऩ्ऱनिलै मैयिऩिरण्टु
तिऱत्तार्क्कुम् नेर्वाय
मऩ्ऱल्विऩै मङ्कलनाळ्
मतिनूल्वल् लवर्वकुत्तार्.
| [18] |
मङ्कलमाम् चॆयल्विरुम्पि
मकट्पयन्त वळ्ळलार्
तङ्कुलनीळ् चुऱ्ऱमॆलाम्
तयङ्कुपॆरुङ् कळिचिऱप्पप्
पॊङ्कियवॆण् मुळैप्पॆय्तु
पॊलङ्कलङ्कळ् इटैनॆरुङ्कक्
कॊङ्कलर्तण् पॊऴिल्मूतूर्
वतुवैमुकङ् कोटित्तार्.
| [19] |
कञ्चाऱर् मकट्कॊटुप्पक्
कैप्पिटिक्क वरुकिऩ्ऱ
ऎञ्चात पुकऴ्प्पॆरुमै
एयर्कुलप् पॆरुमाऩुम्
तञ्चाल्पु निऱैचुऱ्ऱन्
तलैनिऱैय मुरचियम्प
मञ्चालुम् मलर्च्चोलैक्
कञ्चाऱ्ऱिऩ् मरुङ्कणैय.
| [20] |
वळ्ळलार् मणमव्वूर्
मरुङ्कणैया मुऩ्मलर्क्कण्
ऒळ्ळिऴैयैप् पयन्तार्तम्
तिरुमऩैयिल् ऒरुवऴिये
तॆळ्ळुतिरै नीरुलकम्
उय्वतऱ्कु मऱ्ऱवर्तम्
उळ्ळनिलैप् पॊरुळाय
उम्पर्पिराऩ् तामणैवार्.
| [21] |
मुण्टनिऱै नॆऱ्ऱियिऩ्मेल्
मुण्टित्त तिरुमुटियिल्
कॊण्टचिकै मुच्चियिऩ्कण्
कोत्तणिन्त ऎऱ्पुमणि
पण्टॊरुवऩ् उटलङ्कम्
परित्तनाळ् अतुकटैन्त
वॆण्तरळम् ऎऩक्कातिऩ्
मिचैयचैयुङ् कुण्टलमुम्.
| [22] |
अव्वॆऩ्पिऩ् ऒळिमणिकोत्
तणिन्ततिरुत् ताऴ्वटमुम्
पैवऩ्पेर् अरवॊऴियत्
तोळिलिटुम् पट्टिकैयुम्
मैवन्त निऱक्केच
वटप्पूणु नूलुम्मऩच्
चॆव्वऩ्पर् पवमाऱ्ऱुन्
तिरुनीऱ्ऱुप् पॊक्कणमुम्.
| [23] |
ऒरुमुऩ्कैत् तऩिमणिकोत्
तणिन्तवॊळिर् चूत्तिरमुम्
अरुमऱैनूऱ् कोवणत्तिऩ्
मिचैयचैयुम् तिरुवुटैयुम्
इरुनिलत्तिऩ् मिचैतोय्न्त
ऎऴुतरिय तिरुवटियुम्
तिरुवटियिल् तिरुप्पञ्च
मुत्तिरैयुन् तिकऴ्न्तिलङ्क.
| [24] |
पॊटिमूटु तऴलॆऩ्ऩत्
तिरुमेऩि तऩिऱ्पॊलिन्त
पटिनीटु तिरुनीऱ्ऱिऩ्
परप्पणिन्त पाऩ्मैयराय्क्
कॊटिनीटु मऱुकणैन्तु तम्मुटैय कुळिर्कमलत्
तटिनीटुम् मऩत्तऩ्पर्
तम्मऩैयि ऩकम्पुकुन्तार्.
| [25] |
वन्तणैन्त माविरत
मुऩिवरैक्कण् टॆतिरॆऴुन्तु
चिन्तैकळि कूर्न्तुमकिऴ्
चिऱन्तपॆरुन् तॊण्टऩार्
ऎन्तैपिराऩ् पुरितवत्तोर्
इव्विटत्ते यॆऴुन्तरुळ
उय्न्तॊऴिन्तेऩ् अटियेऩ्ऎऩ्
ऱुरुकियअऩ् पॊटुपणिन्तार्.
| [26] |
नऱ्ऱवराम् पॆरुमाऩार्
नलमिकुम्अऩ् परैनोक्कि
उऱ्ऱचॆयल् मङ्कलमिङ्
कॊऴुकुवतॆऩ् ऎऩअटियेऩ्
पॆऱ्ऱतॊरु पॆण्कॊटितऩ्
वतुवैयॆऩप् पॆरुन्तवरुम्
मऱ्ऱुमक्कुच् चोपऩम्आ
कुवतॆऩ्ऱु वाय्मॊऴिन्तार्.
| [27] |
ञाऩच्चॆय् तवरटिमेऱ्
पणिन्तुमऩै यकम्नण्णि
माऩक्कञ् चाऱऩार्
मणक्कोलम् पुऩैन्तिरुन्त
तेऩक्क मलर्क्कून्तल्
तिरुमकळैक् कॊण्टणैन्तु
पाऩऱ्कन् तरमऱैत्तु
वरुमवरैप् पणिवित्तार्.
| [28] |
तञ्चरणत् तिटैप्पणिन्तु
ताऴ्न्तॆऴुन्त मटक्कॊटितऩ्
मञ्चुतऴैत् तॆऩवळर्न्त
मलर्क्कून्तऱ् पुऱम्नोक्कि
अञ्चलिमॆय्त् तॊण्टरैप्पार्त् तणङ्किवळ्तऩ् मयिर्नमक्कुप्
पञ्चवटिक् कामॆऩ्ऱार्
परवअटित् तलङ्कॊटुप्पार्.
| [29] |
अरुळ्चॆय्त मॊऴिकेळा
अटऱ्चुरिकै तऩैयुरुविप्
पॊरुळ्चॆय्ता मॆऩप्पॆऱ्ऱेऩ्
ऎऩक्कॊण्टु पूङ्कॊटितऩ्
इरुळ्चॆय्त करुङ्कून्तल्
अटियिलरिन् तॆतिर्निऩ्ऱ
मरुळ्चॆय्त पिऱप्पऱुप्पार्
मलर्क्करत्ति ऩिटैनीट्ट.
| [30] |
वाङ्कुवार् पोल्निऩ्ऱ
मऱैप्पॊरुळाम् अवर्मऱैन्तु
पाङ्किऩ्मलै वल्लियुटऩ्
पऴैयमऴ विटैयेऱि
ओङ्कियविण् मिचैवन्तार्
ऒळिविचुम्पिऩ् निलम्नॆरुङ्कत्
तूङ्कियपॊऩ् मलर्मारि
तॊऴुम्पर्तॊऴु तॆतिर्विऴुन्तार्.
| [31] |
विऴुन्तॆऴुन्तु मॆय्म्मऱन्त
मॆय्यऩ्पर् तमक्कुमतिक्
कॊऴुन्तलैय विऴुङ्कङ्कै
कुतित्तचटैक् कूत्तऩार्
ऎऴुम्परिवु नम्पक्कल्
उऩक्किरुन्त परिचिन्तच्
चॆऴुम्पुवऩङ् कळिलेऱच्
चॆय्तोमॆऩ् ऱरुळ्चॆय्तार्.
| [32] |
मरुङ्कुपॆरुङ् कणनातर्
पोऱ्ऱिचैप्प वाऩवर्कळ्
नॆरुङ्कविटै मेल्कॊण्टु
निऩ्ऱवर्मुऩ् निऩ्ऱवर्ताम्
ऒरुङ्कियनॆञ् चॊटुकरङ्कळ्
उच्चियिऩ्मेऱ् कुवित्तैयर्
पॆरुङ्करुणैत् तिऱम्पोऱ्ऱुम्
पॆरुम्पेऱु नेर्पॆऱ्ऱार्.
| [33] |
तॊण्टऩार् तमक्करुळिच्
चूऴ्न्तिमैयोर् तुतिचॆय्य
इण्टैवार् चटैमुटियार्
ऎऴुन्तरुळिप् पोयिऩार्
वण्टुवार् कुऴऱ्कॊटियैक्
कैप्पिटिक्क मणक्कोलङ्
कण्टवर्कळ् कण्कळिप्पक्
कलिक्काम ऩार्पुकुन्तार्.
| [34] |
वन्तणैन्त एयर्कुल
मऩ्ऩवऩार् मऱ्ऱन्तच्
चिन्तैनिऩै वरियचॆयल्
चॆऱिन्तवर्पाल् केट्टरुळिप्
पुन्तियिऩिल् मिकवुवन्तु
पुऩितऩार् अरुळ्पोऱ्ऱिच्
चिन्तैतळर्न् तरुळ्चॆय्त
तिरुवाक्किऩ् तिऱङ्केट्टु.
| [35] |
मऩन्तळरुम् इटर्नीङ्कि
वाऩवर्ना यकररुळाल्
पुऩैन्तमलर्क् कुऴल्पॆऱ्ऱ
पूङ्कॊटियै मणम्पुणर्न्तु
तऩम्पॊऴिन्तु पॆरुवतुवै
उलकॆलान् तलैचिऱप्प
इऩम्पॆरुकत् तम्मुटैय
ऎयिऩ्मूतूर् चॆऩ्ऱणैन्तार्.
| [36] |
ऒरुमकळ् कून्तल् तऩ्ऩै
वतुवैनाळ् ऒरुवर्क् कीन्त
पॆरुमैयार् तऩ्मै पोऱ्ऱुम्
पॆरुमैऎऩ् अळविऱ् ऱामे
मरुविय कमरिऱ् पुक्क
मावटु विटेलॆऩ् ऩोचै
उरिमैयाल् केट्क वल्लार्
तिऱमिऩि युरैक्क लुऱ्ऱेऩ्.
| [37] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.130  
अरिवाट्टाय नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
वरुम्पु ऩऱ्पॊऩ्ऩि नाट्टॊरु वाऴ्पति
चुरुम्पु वण्टॊटु चूऴ्न्तु मुरऩ्ऱिट
विरुम्पु मॆऩ्क णुटैयवाय् विट्टुनीळ्
करुम्पु तेऩ्चॊरि युङ्कण मङ्कलम्.
| [1] |
चॆन्नॆ लार्वयऱ् कट्टचॆन् तामरै
मुऩ्ऩर् नन्तुमिऴ् मुत्तम् चॊरिन्तिटत्
तुऩ्ऩु मळ्ळर्कैम् मेऱ्कॊण्टु तोऩ्ऱुवार्
मऩ्ऩु पङ्कय मानिति पोऩ्ऱुळार्.
| [2] |
वळत्तिल् नीटुम् पतियतऩ् कण्वरि
उळर्त्तुम् ऐम्पा लुटैयोर् मुकत्तिऩुम्
कळत्तिऩ् मीतुङ् कयल्पाय् वयल्अयल्
कुळत्तुम् नीळुङ् कुऴैयुटै नीलङ्कळ्.
| [3] |
अक्कु लप्पति तऩ्ऩिल् अऱनॆऱित्
तक्क मामऩै वाऴ्क्कैयिल् तङ्किऩार्
तॊक्क मानितित् तॊऩ्मैयिल् ओङ्किय
मिक्क चॆल्वत्तु वेळाण् तलैमैयार्.
| [4] |
ताय ऩारॆऩुम् नामन् तरित्तुळार्
चेय कालन् तॊटर्न्तुम् तॆळिविला
माय ऩार्मण् किळैत्तऱि यातअत्
तूय नाण्मलर्प् पातन् तॊटर्न्तुळार्.
| [5] |
मिऩ्ऩु चॆञ्चटै वेतियर्क् कामॆऩ्ऱु
चॆन्नॆल् इऩ्ऩमु तोटुचॆङ् कीरैयुम्
मऩ्ऩु पैन्तुणर् मावटु वुङ्कॊणर्न्
तऩ्ऩ वॆऩ्ऱुम् अमुतुचॆय् विप्पराल्.
| [6] |
इन्त नऩ्ऩिलै इऩ्ऩल्वन् तॆय्तिऩुम्
चिन्तै नीङ्काच् चॆयलिऩ् उवन्तिट
मुन्तै वेत मुतल्व रवर्वऴि
वन्त चॆल्वम् अऱियामै माऱ्ऱिऩार्.
| [7] |
मेवु चॆल्वङ् कळिऱुण् विळङ्कऩि
आव ताकि अऴियवुम् अऩ्पिऩाल्
पावै पाकर्क्कु मुऩ्पु पयिऩ्ऱअत्
ताविल् चॆय्कै तविर्न्तिलर् तायऩार्.
| [8] |
अल्लल् नल्कुर वायिटक् कूलिक्कु
नॆल्ल ऱुत्तुमॆय्न् नीटिय अऩ्पिऩाल्
नल्ल चॆन्नॆलिऱ् पॆऱ्ऱऩ नायऩार्क्
कॊल्लै यिऩ्ऩमु ताक्कॊण् टॊऴुकुवार्.
| [9] |
चालि नेटि अऱुत्तवै ताम्पॆऱुम्
कूलि यॆल्लान् तिरुवमु ताक्कॊण्टु
नील नॆल्लरि कूलिकॊण् टुण्णुनाळ्
माल यऱ्करि यारतु माऱ्ऱुवार्.
| [10] |
नण्णिय वयल्कळ् ऎल्लाम्
नाटॊऱुम् मुऩ्ऩङ् काण
वण्णवार् कतिर्च्चॆञ् चालि
आक्किट मकिऴ्न्तु चिन्तै
अण्णलार् अऱुत्त कूलि
कॊण्टिक़् तटियेऩ् चॆय्त
पुण्णिय मॆऩ्ऱु पोत
अमुतुचॆय् विप्पा राऩार्.
| [11] |
वैकलुम् उणवि लामै
मऩैप्पटप् पैयिऩिऱ् पुक्कु
नैकर मिल्ला अऩ्पिऩ्
नङ्कैयार् अटकु कॊय्तु
पॆय्कलत् तमैत्तु वैक्कप् पॆरुन्तकै यरुन्तित् तङ्कळ्
चॆय्कटऩ् मुट्टा वण्णन्
तिरुप्पणि चॆय्युम् नाळिल्.
| [12] |
मऩैमरुङ् कटकु माळ
वटनॆटु वाऩ मीऩे
अऩैयवर् तण्णीर् वार्क्क
अमुतुचॆय् तऩ्प ऩारुम्
विऩैचॆयल् मुटित्तुच् चॆल्ल
मेवुना ळॊरुनाळ् मिक्क
मुऩैवऩार् तॊण्टर्क् कङ्कु
निकऴ्न्ततु मॊऴियप् पॆऱ्ऱेऩ्.
| [13] |
मुऩ्पुपोल् मुतल्व ऩारै
अमुतुचॆय् विक्क मूळुम्
अऩ्पुपोल् तूय चॆन्नॆल्
अरिचिमा वटुमॆऩ् कीरै
तुऩ्पुपोम् मऩत्तुत् तॊण्टर्
कूटैयिऱ् चुमन्तु पोकप्
पिऩ्पुपोम् मऩैवि यार्आऩ्
पॆऱ्ऱअञ् चेन्तिच् चॆऩ्ऱार्.
| [14] |
पोतरा निऩ्ऱ पोतु
पुलर्न्तुकाल् तळर्न्तु तप्पि
मातरार् वरुन्ति वीऴ्वार्
मट्कल मूटु कैयाल्
कातलाल् अणैत्तुम् ऎल्लाङ्
कमरिटैच् चिन्तक् कण्टु
पूतना यकर्तन् तॊण्टर्
पोवतङ् किऩिएऩ् ऎऩ्ऱु.
| [15] |
नल्लचॆङ् कीरै तूय
मावटु अरिचि चिन्त
अल्लल्तीर्त् ताळ वल्लार्
अमुतुचॆय् तरुळुम् अप्पे
ऱॆल्लैयिल् तीमै येऩिङ्
कॆय्तिटप् पॆऱ्ऱि लेऩॆऩ्
ऱॊल्लैयि लरिवाळ् पूट्टि
ऊट्टियै अरिय लुऱ्ऱार्.
| [16] |
आट्कॊळ्ळुम् ऐयर् तामिङ्
कमुतुचॆय् तिलर्कॊ लॆऩ्ऩाप्
पूट्टिय अरिवाळ् पऱ्ऱिप्
पुरैयऱ विरवु मऩ्पु
काट्टिय नॆऱियि ऩुळ्ळन्
तण्टऱक् कऴुत्ति ऩोटे
ऊट्टियुम् अरिया निऩ्ऱार्
उऱुपिऱप् परिवार् ऒत्तार्.
| [17] |
माचऱु चिन्तै यऩ्पर्
कऴुत्तरि अरिवाळ् पऱ्ऱुम्
आचिल्वण् कैयै माऱ्ऱ
अम्पलत् ताटु मैयर्
वीचिय चॆय्य कैयुम्
मावटु विटेल्वि टेलॆऩ्
ऱोचैयुङ् कमरि ऩिऩ्ऱुम्
ऒक्कवे ऎऴुन्त वऩ्ऱे.
| [18] |
तिरुक्कैचॆऩ् ऱरिवाळ् पऱ्ऱुन्
तिण्कैयैप् पिटित्त पोतु
वॆरुक्कॊटङ् कूऱु नीङ्क
वॆव्विऩै विट्टु नीङ्किप्
पॆरुक्कवे मकिऴ्च्चि नीटत्
तम्पिराऩ् पेणित् तन्त
अरुट्पॆरुङ् करुणै नोक्कि
अञ्चलि कूप्पि निऩ्ऱु.
| [19] |
अटियऩेऩ् अऱिवि लामै
कण्टुम्ऎऩ् ऩटिमै वेण्टिप्
पटिमिचैक् कमरिल् वन्तिङ्
कमुतुचॆय् परऩे पोऱ्ऱि
तुटियिटै पाक माऩ
तूयनऱ् चोति पोऱ्ऱि
पॊटियणि पवळ मेऩिप्
पुरिचटैप् पुराण पोऱ्ऱि.
| [20] |
ऎऩ्ऱवर् पोऱ्ऱि चॆय्य
इटपवा कऩराय्त् तोऩ्ऱि
नऩ्ऱुनी पुरिन्त चॆय्कै
नऩ्ऩुत लुटऩे कूट
ऎऩ्ऱुम्नम् उलकिल् वाऴ्वाय्
ऎऩ्ऱव रुटऩे नण्ण
मऩ्ऱुळे आटुम् ऐयर्
मऴविटै उकैत्तुच् चॆऩ्ऱार्.
| [21] |
परिवुऱु चिन्तै यऩ्पर्
परम्पॊरु ळाकि युळ्ळ
पॆरियव रमुतु चॆय्यप्
पॆऱ्ऱिले ऩॆऩ्ऱु माविऩ्
वरिवटु विटेलॆ ऩामुऩ्
वऩ्कऴुत् तरिवाळ् पूट्टि
अरितलाल् अरिवाट् टायर्
आयिऩार् तूय नामम्.
| [22] |
मुऩ्ऩिलै कमरे याक
मुतल्वऩार् अमुतु चॆय्यच्
चॆन्नॆलिऩ् अरिचि चिन्तच्
चॆवियुऱ वटुवि ऩोचै
अन्निलै केट्ट तॊण्टर्
अटियिणै तॊऴुतु वाऴ्त्ति
मऩ्ऩुम्आ ऩायर् चॆय्कै
अऱिन्तवा वऴुत्त लुऱ्ऱेऩ्.
| [23] |
Back to Top
चेक्किऴार् इलै मलिन्त चरुक्कम्
12.140  
आऩाय नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
माटु विरैप्पॊलि चोलैयिऩ् वाऩ्मति वन्तेऱच्
चूटु परप्पिय पण्णै वरम्पु चुरुम्पेऱ
ईटु पॆरुक्किय पोर्कळिऩ् मेकम् इळैत्तेऱ
नीटु वळत्ततु मेऩ्मऴ नाटॆऩुम् नीर्नाटु.
| [1] |
नीवि नितम्प उऴत्तियर् नॆय्क्कुऴल् मैच्चूऴल्
मेवि युऱङ्कुव मॆऩ्चिऱै वण्टु विरैक्कञ्चप्
पूवि लुऱङ्कुव नीळ्कयल् पूमलि तेमाविऩ्
काविऩ् नऱुङ्कुळिर् नीऴ लुऱङ्कुव कार्मेति.
| [2] |
वऩ्ऩिलै मळ्ळर् उकैप्प वॆऴुन्त मरक्कोवैप्
पऩ्मुऱै वन्तॆऴुम् ओचै पयिऩ्ऱ मुऴक्कत्ताल्
अऩ्ऩम् मरुङ्कुऱै तण्टुऱै वावि यतऩ्पालैक्
कऩ्ऩल् अटुम्पुकै याल्मुकिल् चॆय्व करुप्पालै.
| [3] |
पॊङ्किय मानति नीटलै उन्तु पुऩऱ्चङ्कम्
तुङ्क विलैक्कत लिप्पुतल् मीतु तॊटक्किप्पोय्त्
तङ्किय पाचटै चूऴ्कॊटि यूटु तवऴ्न्तेऱिप्
पैङ्कमु किऩ्तलै मुत्तम् उतिर्क्कुव पाळैयॆऩ.
| [4] |
अल्लि मलर्प्पऴ ऩत्तयल् नाकिळ आऩ्ईऩुम्
ऒल्लै मुऴुप्पै उकैप्पिऩ् उऴक्कु कुऴक्कऩ्ऱु
कॊल्लै मटक्कुल माऩ्मऱि योटु कुतित्तोटुम्
मल्कु वळत्ततु मुल्लै युटुत्त मरुङ्कोर्पाल्.
| [5] |
कण्मलर् काविकळ् पाय इरुप्पऩ कार्मुल्लैत्
तण्णकै वॆण्मुकै मेवु चुरुम्पु तटञ्चालिप्
पण्णै ऎऴुङ्कयल् पाय विरुप्पऩ कायाविऩ्
वण्ण नऱुञ्चिऩै मेविय वऩ्चिऱै वण्टाऩम्.
| [6] |
पॊङ्करिल् वण्टु पुऱम्पलै चोलैकळ् मेलोटुम्
वॆङ्कतिर् तङ्क विळङ्किय मेऩ्मऴ नऩ्ऩाटाम्
अङ्कतु मण्णिऩ् अरुङ्कल माक अतऱ्केयोर्
मङ्कल माऩतु मङ्कल माकिय वाऴ्मूतूर्.
| [7] |
ऒप्पिल् पॆरुङ्कुटि नीटिय तऩ्मैयिल् ओवामे
तप्पिल् वळङ्कळ् पॆरुक्कि अऱम्पुरि चाल्पोटुम्
चॆप्प वुयर्न्त चिऱप्पिऩ् मलिन्ततु चीर्मेवुम्
अप्पति मऩ्ऩिय आयर् कुलत्तवर् आऩायर्.
| [8] |
आयर् कुलत्तै विळक्किट वन्तुत यञ्चॆय्तार्
तूय चुटर्त्तिरु नीऱु विरुम्पु तॊऴुम्पुळ्ळार्
वायिऩिल् मॆय्यिऩ् वऴुत्तु मऩत्तिऩ् विऩैप्पालिल्
पेयुट ऩाटु पिराऩटि यल्लतु पेणातार्.
| [9] |
आऩिरै कूट अकऩ्पुऱ विऱ्कॊटु चॆऩ्ऱेऱिक्
काऩुऱै तीय विलङ्कुऱु नोय्कळ् कटिन्तॆङ्कुम्
तूनऱु मॆऩ्पुल् अरुन्ति विरुम्पिय तूनीरुण्
टूऩमिल् आयम् उलप्पिल पल्क अळित्तुळ्ळार्.
| [10] |
कऩ्ऱॊटु पाल्मऱै नाकु कऱप्पऩ पालावुम्
पुऩ्तलै मॆऩ्चिऩै आऩॊटु नीटु पुऩिऱ्ऱावुम्
वॆऩ्ऱि विटैक्कुल मोटुम् इऩन्तॊऱुम् वॆव्वेऱे
तुऩ्ऱि निऱैन्तुळ चूऴ लुटऩ्पल तोऴङ्कळ्.
| [11] |
आविऩ् निरैक्कुलम् अप्पटि पल्क अळित्तॆऩ्ऱुम्
कोवलर् एवल् पुरिन्तिट आयर् कुलम्पेणुम्
कावलर् तम्पॆरु माऩटि अऩ्पुऱु काऩत्तिऩ्
मेवु तुळैक्करु विक्कुऴल् वाचऩै मेऱ्कॊण्टार्.
| [12] |
मुन्तैमऱै नूऩ्मरपिऩ्
मॊऴिन्तमुऱै यॆऴुन्तवेय्
अन्तमुतल् नालिरण्टिल्
अरिन्तुनरम् पुऱुताऩम्
वन्ततुळै निरैयाक्कि
वायुमुतल् वऴङ्कुतुळै
अन्तमिल्ची रिटैयीट्टिऩ्
अङ्कुलियॆण् कळिऩ्अमैत्तु.
| [13] |
ऎटुत्तकुऴऱ् करुवियिऩिल्
ऎम्पिराऩ् ऎऴुत्तैन्तुम्
तॊटुत्तमुऱै येऴिचैयिऩ्
चुरुतिपॆऱ वाचित्तुत्
तटुत्तचरा चरङ्कळॆलाम्
तङ्कवरुन् तङ्करुणै
अटुत्तइचै यमुतळित्तुच्
चॆल्किऩ्ऱार् अङ्कॊरुनाळ्.
| [14] |
वाचमलर्प् पिणैपॊङ्क
मयिर्नुऴुति मरुङ्कुयर्न्त
तेचुटैय चिकऴिकैयिल्
चॆऱिकण्णित् तॊटैचॆरुकिप्
पाचिलैमॆऩ् कॊटियिऩ्वटम्
पयिलनऱु विलिपुऩैन्तु
काचुटैनाण् अतऱ्कयले
करुञ्चुरुळिऩ् पुऱङ्कट्टि.
| [15] |
वॆण्कोटल् इलैच्चुरुळिऱ्
पैन्तोट्टु विरैत्तोऩ्ऱित्
तण्कोल मलर्पुऩैन्त
वटिकातिऩ् ऒळितयङ्कत्
तिण्कोल नॆऱ्ऱियिऩ्मेल्
तिरुनीऱ्ऱिऩ् ऒळिकण्टोर्
कण्कोटल् निऱैन्ताराक्
कविऩ्विळङ्क मिचैयणिन्तु.
| [16] |
निऱैन्तनी ऱणिमार्पिऩ्
निरैमुल्लै मुकैचुरुक्किच्
चॆऱिन्तपुऩै वटन्ताऴत्
तिरळ्तोळिऩ् पुटैयलङ्कल्
अऱैन्तचुरुम् पिचैयरुम्प
अरैयुटुत्त मरवुरियिऩ्
पुऱन्तऴैयिऩ् मलिताऩैप्
पूम्पट्टुप् पॊलिन्तचैय.
| [17] |
चेवटियिल् तॊटुतोलुम्
चॆङ्कैयिऩिल् वॆण्कोलुम्
मेवुमिचै वेय्ङ्कुऴलुम्
मिकविळङ्क विऩैचॆय्युम्
कावल्पुरि वल्लायर्
कऩ्ऱुटैआऩ् निरैचूऴप्
पूवलर्तार्क् कोवलऩार्
निरैकाक्कप् पुऱम्पोन्तार्.
| [18] |
ऎम्मरुङ्कुम् निरैपरप्प
ऎटुत्तकोल् उटैप्पॊतुवर्
तम्मरुङ्कु तॊऴुतणैयत्
तण्पुऱविल् वरुन्तलैवर्
अम्मरुङ्कु ताऴ्न्तचिऩै
अलर्मरुङ्कु मतुवुण्टु
चॆम्मरुन्तण् चुरुम्पुचुऴल्
चॆऴुङ्कॊऩ्ऱै मरुङ्कणैन्तार्.
| [19] |
चॆऩ्ऱणैन्त आऩायर्
चॆय्तविरैत् ताममॆऩ
मऩ्ऱल्मलर्त् तुणर्तूक्कि
मरुङ्कुताऴ् चटैयार्पोल्
निऩ्ऱनऱुम् कॊऩ्ऱैयिऩै
नेर्नोक्कि निऩ्ऱुरुकि
ऒऩ्ऱियचिन् तैयिलऩ्पै
उटैयवर्पाल् मटैतिऱन्तार्.
| [20] |
अऩ्पूऱि मिचैप्पॊङ्कुम्
अमुतइचैक् कुऴलॊलियाल्
वऩ्पूतप् पटैयाळि
ऎऴुत्तैन्तुम् वऴुत्तित्ताम्
मुऩ्पूति वरुमळविऩ्
मुऱैमैये यॆव्वुयिरुम्
ऎऩ्पूटु करैन्तुरुक्कुम्
इऩ्ऩिचैवेय्ङ् करुविकळिल्.
| [21] |
एऴुविरल् इटैयिट्ट
इऩ्ऩिचैवङ् कियमॆटुत्तुत्
ताऴुमलर् वरिवण्टु
तातुपिटिप् पऩपोलच्
चूऴुमुरऩ् ऱॆऴनिऩ्ऱु
तूयपॆरुन् तऩित्तुळैयिल्
वाऴियनन् तोऩ्ऱलार्
मणियतरम् वैत्तूत.
| [22] |
मुत्तिरैये मुतलऩैत्तुम्
मुऱैत्ताऩञ् चोतित्तु
वैत्ततुळै आराय्च्चि
वक्करऩै वऴिपोक्कि
ऒत्तनिलै युणर्न्ततऱ्पिऩ्
ऒऩ्ऱुमुतल् पटिमुऱैयाल्
अत्तकैमै आरोचै
अमरोचै कळिऩ्अमैत्तार्.
| [23] |
माऱुमुतऱ् पण्णिऩ्पिऩ्
वळर्मुल्लैप् पण्णाक्कि
एऱियता रमुम्उऴैयुम्
किऴमैकॊळ इटुन्ताऩम्
आऱुलवुञ् चटैमुटियार्
अञ्चॆऴुत्ति ऩिचैपॆरुकक्
कूऱियपट् टटैक्कुरलाङ्
कॊटिप्पालै यिऩिल्निऱुत्ति.
| [24] |
आयइचैप् पुकल्नाऩ्किऩ्
अमैन्तपुकल् वकैयॆटुत्तु
मेयतुळै पऱ्ऱुवऩ
विटुप्पऩवाम् विरल्निरैयिल्
चेयवॊळि यिटैयलैयत्
तिरुवाळ ऩॆऴुत्तञ्चुन्
तूयइचैक् किळैकॊळ्ळुन्
तुऱैयञ्चिऩ् मुऱैविळैत्तार्.
| [25] |
मन्तरत्तुम् मत्तिमत्तुम्
तारत्तुम् वरऩ्मुऱैयाल्
तन्तिरिकळ् मॆलिवित्तुम्
चमङ्कॊण्टुम् वलिवित्तुम्
अन्तरत्तु विरल्तॊऴिल्कळ्
अळवुपॆऱ अचैत्तियक्किच्
चुन्तरच्चॆङ् कऩिवायुम्
तुळैवायुम् तॊटक्कुण्ण.
| [26] |
ऎण्णियनूऱ् पॆरुवण्णम् इटैवण्णम् वऩप्पॆऩ्ऩुम्
वण्णइचै वकैयॆल्लाम्
मातुरिय नातत्तिल्
नण्णियपा णियलुम्
तूक्कुनटै मुतऱ्कतियिल्
पण्णमैय ऎऴुमोचै
ऎम्मरुङ्कुम् परप्पिऩार्.
| [27] |
वळ्ळलार् वाचिक्कुम्
मणित्तुळैवाय् वेय्ङ्कुऴलिऩ्
उळ्ळुऱैअञ् चॆऴुत्ताक
ओङ्कियॆऴुम् मतुरवॊलि
वॆळ्ळनिऱैन् तॆव्वुयिर्क्कुम्
मेलमरर् तरुविळैतेऩ्
तॆळ्ळमुतिऩ् उटऩ्कलन्तु
चॆविवार्प्प तॆऩत्तेक्क.
| [28] |
आऩिरैकळ् अऱुकरुन्ति
अचैविटा तणैन्तयरप्
पाऩुरैवाय्त् ताय्मुलैयिल् पऱ्ऱुमिळङ् कऩ्ऱिऩमुम्
ताऩुणवु मऱन्तॊऴियत्
तटमरुप्पिऩ् विटैक्कुलमुम्
माऩ्मुतलाम् काऩ्विलङ्कुम्
मयिर्मुकिऴ्त्तु वन्तणैय.
| [29] |
आटुमयिल् इऩङ्कळुम्अङ्
कचैवयर्न्तु मरुङ्कणुक
ऊटुचॆवि यिचैनिऱैन्त
उळ्ळमॊटु पुळ्ळिऩमुम्
माटुपटिन् तुणर्वॊऴिय
मरुङ्कुतॊऴिल् पुरिन्तॊऴुकुम्
कूटियवऩ् कोवलरुम्
कुऱैविऩैयिऩ् तुऱैनिऩ्ऱार्.
| [30] |
पणिपुवऩङ् कळिलुळ्ळार्
पयिल्पिलङ्कळ् वऴियणैन्तार्
मणिवरैवाऴ् अरमकळिर्
मरुङ्कुमयङ् किऩर्मलिन्तार्
तणिविलॊळि विञ्चैयर्कळ्
चारणर्किऩ् ऩरर्अमरर्
अणिविचुम्पिल् अयर्वॆय्ति
विमाऩङ्कळ् मिचैयणैन्तार्.
| [31] |
चुरमकळिर् कऱ्पकप्पूञ्
चोलैकळिऩ् मरुङ्किरुन्तु
करमलरिऩ् अमुतूट्टुङ्
कऩिवाय्मॆऩ् किळ्ळैयुटऩ्
विरवुनऱुङ् कुऴललैय
विमाऩङ्कळ् विरैन्तेऱिप्
परवियएऴ् इचैयमुतञ्
चॆविमटुत्तुप् परुकिऩार्.
| [32] |
नलिवारुम् मॆलिवारुम्
उणर्वॊऩ्ऱाय् नयत्तलिऩाल्
मलिवाय्वॆळ् ळॆयिऱ्ऱरवम्
मयिल्मीतु मरुण्टुविऴुम्
चलियात निलैअरियुन्
तटङ्करियुम् उटऩ्चारुम्
पुलिवायिऩ् मरुङ्कणैयुम्
पुल्वाय पुल्वायुम्.
| [33] |
मरुवियकाल् विचैत्तचैया
मरङ्कळ्मलर्च् चिऩैचलिया
करुवरैवीऴ् अरुविकळुङ्
काऩ्याऱुङ् कलित्तोटा
पॆरुमुकिलिऩ् कुलङ्कळ्पुटै
पॆयर्वॊऴियप् पुऩल्चोरा
इरुविचुम्पि ऩिटैमुऴङ्का
ऎऴुकटलु मिटैतुळुम्पा.
| [34] |
इव्वाऱु निऱ्पऩवुञ्
चरिप्पऩवुम् इचैमयमाय्
मॆय्वाऴुम् पुलऩ्करण
मेवियवॊऩ् ऱायिऩवाल्
मॊय्वाच नऱुङ्कॊऩ्ऱै
मुटिच्चटैयार् अटित्तॊण्टर्
चॆव्वायिऩ् मिचैवैत्त
तिरुक्कुऴल्वा चऩैयुरुक्क.
| [35] |
मॆय्यऩ्पर् मऩत्तऩ्पिऩ्
विळैत्तइचैक् कुऴलोचै
वैयन्तऩ् ऩैयुम्निऱैत्तु
वाऩन्तऩ् वयमाक्किप्
पॊय्यऩ्पुक् कॆट्टात
पॊऱ्पॊतुविल् नटम्पुरियुम्
ऐयऩ्तऩ् तिरुच्चॆवियिऩ्
अरुकणैयप् पॆरुकियताल्.
| [36] |
आऩायर् कुऴलोचै
केट्टरुळि अरुट्करुणै
ताऩाय तिरुवुळ्ळम्
उटैयतव वल्लियुटऩ्
काऩाति कारणराम्
कण्णुतलार् विटैयुकैत्तु
वाऩाऱु वन्तणैन्तार्
मतिनाऱुम् चटैताऴ.
| [37] |
तिचैमुऴुतुङ् कणनातर्
तेवर्कट्कु मुऩ्नॆरुङ्कि
मिचैमिटैन्तु वरुम्पॊऴुतु
वेऱ्ऱॊलिकळ् विरवामे
अचैयवॆऴुङ् कुऴल्नातत्
तञ्चॆऴुत्ताल् तमैप्परवुम्
इचैविरुम्पुङ् कूत्तऩार्
ऎऴुन्तरुळि यॆतिर्निऩ्ऱार्.
| [38] |
मुऩ्ऩिऩ्ऱ मऴविटैमेल्
मुतल्वऩार् ऎप्पॊऴुतुम्
चॆन्निऩ्ऱ मऩप्पॆरियोर्
तिरुक्कुऴल्वा चऩैकेट्क
इन्निऩ्ऱ निलैयेनम्
पालणैवाय् ऎऩअवरुम्
अन्निऩ्ऱ निलैपॆयर्प्पार्
ऐयर्तिरु मरुङ्कणैन्तार्.
| [39] |
विण्णवर्कळ् मलर्मारि
मिटैन्तुलक मिचैविळङ्क
ऎण्णिलरु मुऩिवर्कुऴाम्
इरुक्कुमॊऴि ऎटुत्तेत्त
अण्णलार् कुऴऱ्करुवि
अरुकिचैत्तङ् कुटऩ्चॆल्लप्
पुण्णियऩार् ऎऴुन्तरुळिप्
पॊऱ्पॊतुविऩ् इटैप्पुक्कार्.
| [40] |
तीतुकॊळ् विऩैक्कु वारोम्
चॆञ्चटैक् कूत्तर् तम्मैक्
कातुकॊळ् कुऴैकळ् वीचुम्
कतिर्निल विरुळ्काल् चीप्प
मातुकॊळ् पुलवि नीक्क
मऩैयिटै इरुकाऱ् चॆल्लत्
तूतुकॊळ् पवराम् नम्मैत्
तॊऴुम्पुकॊण् टुरिमै कॊळ्वार्.
| [41] |