12.530 कऴऱ्चिङ्क नायऩार् पुराणम् ( ) |
Back to Top
चेक्किऴार् कटल् चूऴ्न्त चरुक्कम्
12.530  
कऴऱ्चिङ्क नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पटिमिचै निकऴ्न्त तॊल्लैप्
पल्लवर् कुलत्तु वन्तार्
कटिमतिल् मूऩ्ऱुम् चॆऱ्ऱ
कङ्कैवार् चटैयार् चॆय्य
अटिमलर् अऩ्ऱि वेऱॊऩ्
ऱऱिविऩिल् कुऱिया नीर्मैक्
कॊटिनॆटुन् ताऩै मऩ्ऩर्
कोक्कऴऱ् चिङ्कर् ऎऩ्पार्.
| [1] |
काटवर् कुरिचि लाराम्
कऴऱ्पॆरुञ् चिङ्क ऩार्ताम्
आटक मेरु विल्लार्
अरुळिऩाल् अमरिल् चॆऩ्ऱु
कूटलर् मुऩैकळ् चाय
वटपुलङ् कवर्न्तु कॊण्टु
नाटऱ नॆऱियिल् वैक
नऩ्ऩॆऱि वळर्क्कुम् नाळिल्.
| [2] |
कुवलयत् तरऩार् मेवुम्
कोयिल्कळ् पलवुम् चॆऩ्ऱु
तवलरुम् अऩ्पिल् ताऴ्न्तु
तक्कमॆय्त् तॊण्टु चॆय्वार्
चिवपुरि ऎऩ्ऩ मऩ्ऩुम्
तॆऩ्तिरु वारुर् ऎय्तिप्
पवमऱुत् ताट्कॊळ् वार्तङ्
कोयिलुळ् पणियप् पुक्कार्.
| [3] |
अरचियल् आयत् तोटुम्
अङ्कणर् कोयि लुळ्ळाल्
मुरचुटैत् ताऩै मऩ्ऩर्
मुतल्वरै वणङ्कुम् पोतिल्
विरैचॆऱि मलर्मॆऩ् कून्तल्
उरिमैमॆल् लियलार् तम्मुळ्
उरैचिऱन् तुयर्न्त पट्टत्
तॊरुतऩित् तेवि मेवि.
| [4] |
कोयिलै वलङ्कॊण्टु अङ्कण्
कुलविय पॆरुमै यॆल्लाम्
चायल्मा मयिले पोल्वाळ्
तऩित्तऩि कण्टु वन्तु
तूयमॆऩ् पळ्ळित् तामम्
तॊटुक्कुमण् टपत्तिऩ् पाङ्कर्
मेयतोर् पुतुप्पू अङ्कु
विऴुन्ततॊऩ् ऱॆटुत्तु मोन्ताळ्.
| [5] |
पुतुमलर् मोन्त पोतिल्
चॆरुत्तुणैप् पुऩितत् तॊण्टर्
इतुमलर् तिरुमुऱ् ऱत्तुळ्
ऎटुत्तुमोन् तऩळाम् ऎऩ्ऱु
कतुमॆऩ ओटिच् चॆऩ्ऱु
करुविकैक् कॊण्टु पऱ्ऱि
मतुमलर्त् तिरुवॊप् पाळ्तऩ्
मूक्किऩैप् पिटित्तु वार्न्तार्.
| [6] |
वार्न्तिऴि कुरुति चोर
मलर्क्करुङ् कुऴलुम् चोरच्
चोर्न्तुवीऴ्न् तरऱ्ऱुन् तोकै
मयिलॆऩत् तुळङ्कि मण्णिल्
चेर्न्तयर्न् तुरिमैत् तेवि
पुलम्पिटच् चॆम्पॊऩ् पुऱ्ऱुळ्
आर्न्तपे रॊळियैक् कुम्पिट्टु
अरचरुम् अणैयवन्तार्.
| [7] |
वन्तणै वुऱ्ऱ मऩ्ऩर्
मलर्न्तकऱ् पकत्तिऩ् वाचप्
पैन्तळिर्प् पूङ्कॊम् पॊऩ्ऱु
पार्मिचै वीऴ्न्त तॆऩ्ऩ
नொन्तऴिन् तरऱ्ऱु वाळै
नोक्किइव् वण्टत् तुळ्ळोर्
इन्तवॆव् विऩैयञ् चाते
यार्चॆय्तार् ऎऩ्ऩुम् ऎल्लै.
| [8] |
अन्निलै यणैय वन्तु
चॆरुत्तुणै याराम् अऩ्पर्
मुऩ्ऩुऱु निलैमै यङ्कुप्
पुकुन्ततु मॊऴिन्त पोतु
मऩ्ऩरुम् अवरै नोक्कि
मऱ्ऱितऱ् कुऱ्ऱ तण्टम्
तऩ्ऩैअव् वटैवे यऩ्ऱो
तटिन्तिटत् तकुव तॆऩ्ऱु.
| [9] |
कट्टिय वुटैवाळ् तऩ्ऩै
उरुविअक् कमऴ्वा चप्पूत्
तॊट्टु मुऩ्ऩॆटुत्त कैयाम्
मुऱ्पटत् तुणिप्प तॆऩ्ऱु
पट्टमुम् अणिन्तु कातल्
पयिल्पॆरुन् तेवि याऩ
मट्टविऴ् कुऴलाळ् चॆङ्कै
वळैयॊटुन् तुणित्ता रऩ्ऱे.
| [10] |
ऒरुतऩित् तेवि चॆङ्कै
उटैवाळाल् तुणित्त पोतु
पॆरुकिय तॊण्टर् आर्प्पिऩ्
पिऱङ्कॊलि पुविमेऱ् पॊङ्क
इरुविचुम् पटैय ओङ्कुम्
इमैयवर् आर्प्पुम् विम्मि
मरुविय तॆय्व वाच
मलर्मऴै पॊऴिन्त तऩ्ऱे.
| [11] |
अरियअत् तिरुत्तॊण् टाऱ्ऱुम्
अरचऩार् अळविल् कालम्
मरुविय वुरिमै ताङ्कि
मालयऱ् करियार् मऩ्ऩुम्
तिरुवरुट् चिऱप्पि ऩाले
चॆय्यचे वटियि ऩीऴल्
पॆरुकिय वुरिमै याकुम्
पेररुळ् ऎय्ति ऩारे.
| [12] |
वैयकम् निकऴक् कातल्
मातेवि तऩतु चॆय्य
कैयिऩैत् तटिन्त चिङ्कर्
कऴलिणै तॊऴुतु पोऱ्ऱि
ऎय्तिय पॆरुमै अऩ्पर्
इटङ्कऴि यार्ऎऩ् ऱेत्तुम्
मॆय्यरु ळुटैय तॊण्टर्
चॆय्विऩै विळम्प लुऱ्ऱाम्.
| [13] |
Back to Top
चेक्किऴार् कटल् चूऴ्न्त चरुक्कम्
12.540  
इटङ्कऴि नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
ऎऴुन्तिरैमा कटलाटै
इरुनिलमाम् मकळ्मार्पिल्
अऴुन्तुपट ऎऴुतुम्इलैत्
तॊऴिल्तॊय्यिल् अणियिऩवाम्
चॆऴुन्तळिरिऩ् पुटैमऱैन्त
पॆटैकळिप्पत् तेमाविऩ्
कॊऴुन्तुणर्को तिक्कॊण्टु
कुयिल्नाटुङ् कोऩाटु.
| [1] |
मुरुकुऱुचॆङ् कमलमतु
मलर्तुतैन्त मॊय्यळिकळ्
परुकुऱुतॆण् तिरैवाविप्
पयिल्पॆटैयोटु इरैयरुन्ति
वरुकुऱुतण्तु ळिवाटै
मऱैयमा तविच्चूऴल्
कुरुकुऱङ्कुङ् कोऩाट्टुक्
कॊटिनकरङ् कॊटुम्पाळूर्.
| [2] |
अन् नकरत् तिऩिल्इरुक्कु
वेळिर्कुलत् तरचळित्तु
मऩ्ऩियपॊऩ् ऩम्पलत्तु
मणिमुकट्टिल् पाक्कॊङ्किल्
पऩ्ऩुतुलैप् पचुम्पॊऩ्ऩाल्
पयिल्पिऴम्पाम् मिचैयणिन्त
पॊऩ्ऩॆटुन्तोळ् आतित्तऩ्
पुकऴ्मरपिऱ् कुटिमुतलोर्.
| [3] |
इटङ्कऴियार् ऎऩवुलकिल्
एऱुपॆरु नामत्तार्
अटङ्कलर्मुप् पुरमॆरित्तार्
अटित्तॊण्टिऩ् नॆऱियऩ्ऱि
मुटङ्कुनॆऱि कऩविऩिलुम्
उऩ्ऩातार् ऎन्नाळुम्
तॊटर्न्तपॆरुङ् कातलिऩाल्
तॊण्टर्वेण् टियचॆय्वार्.
| [4] |
चैवनॆऱि वैतिकत्तिऩ्
तरुमनॆऱि यॊटुन्तऴैप्प
मैवळरुन् तिरुमिटऱ्ऱार्
मऩ्ऩियको यिल्कळॆङ्कुम्
मॆय्वऴिपाट्टु अर्च्चऩैकळ्
वितिवऴिमेऩ् मेल्विळङ्क
मॊय्वळर्वण् पुकऴ्पॆरुक
मुऱैपुरियुम् अन्नाळिल्.
| [5] |
चङ्करऩ्तऩ्अटि यारुक्कु
अमुतळिक्कुम् तवमुटैयार्
अङ्कॊरुवर् अटियवरुक्कु
अमुतॊरुनाळ् आक्कवुटऩ्
ऎङ्कुमॊरु चॆयल्काणातु
ऎय्तियचॆय् तॊऴिऩ्मुट्टप्
पॊङ्कियॆऴुम् पॆरुविरुप्पाऱ्
| [6] |
अरचरवर् पण्टारत्
तन्नाट्टिऩ् नॆऱ्कूट्टिल्
निरैचॆऱिन्त पुरिपलवा
निलैक्कॊट्ट कारत्तिल्
पुरैचॆऱिनळ् ळिरुळिऩ्कण्
पुक्कुमुकन्तु ऎटुप्पवरै
मुरचॆऱिका वलर्कण्टु
पिटित्तरचऩ् मुऩ्कॊणर्न्तार्.
| [7] |
मॆय्त्तवरैक् कण्टिरुक्कुम्
वेल्मऩ्ऩर् विऩवुतलुम्
अत्तऩ्अटि यारैयाऩ्
अमुतुचॆय्विप् पतुमुट्ट
इत्तकैमै चॆय्तेऩॆऩ्ऱु
इयम्पुतलु मिकविरङ्किप्
पत्तरैविट्टु इवरऩ्ऱो
पण्टारम् ऎऩक्कॆऩ्पार्.
| [8] |
निऱैयऴिन्त वुळ्ळत्ताल्
नॆऱ्पण्टा रमुम्अऩ्ऱिक्
कुऱैविल्नितिप् पण्टार
माऩवॆलाङ् कॊळ्ळैमुकन्
तिऱैवऩटि यार्कवर्न्तु
कॊळ्कवॆऩ ऎम्मरुङ्कुम्
पऱैयऱैयप् पण्णुवित्तार्
पटैत्तनितिप् पयऩ्कॊळ्वार्.
| [9] |
ऎण्णिल्पॆरुम् पण्टारम्
ईचऩटि यार्कॊळ्ळ
उण्णिऱैन्त अऩ्पिऩाल्
उऱुकॊळ्ळै मिकवूट्टित्
तण्णळियाल् नॆटुङ्कालन्
तिरुनीऱ्ऱिऩ् नॆऱितऴैप्प
मण्णिल्अरुळ् पुरिन्तिऱैवर्
मलरटियिऩ् निऴल्चेर्न्तार्.
| [10] |
मैतऴैयुम् मणिमिटऱ्ऱार्
वऴित्तॊण्टिऩ् वऴिपाट्टिल्
ऎय्तुपॆरुञ् चिऱप्पुटैय
इटङ्कऴियार् कऴल्वणङ्कि
मॆय्तरुवार् नॆऱियऩ्ऱि
वेऱॊऩ्ऱुम् मेलऱियाच्
चॆय्तवराम् चॆरुत्तुणैयार्
तिरुत्तॊण्टिऩ् चॆयल् मॊऴिवाम्.
| [11] |
Back to Top
चेक्किऴार् कटल् चूऴ्न्त चरुक्कम्
12.550  
चॆरुत्तुणै नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
उळ्ळुम् पुऱम्पुम् कुलमरपिऩ्
ऒऴुक्कम् वऴुवा ऒरुमैनॆऱि
कॊळ्ळुम् इयल्पिऱ् कुटिमुतलोर्
मलिन्त चॆल्वक् कुलप्पतियाम्
तॆळ्ळुन् तिरैकळ् मतकुतॊऱुम्
चेलुम् कयलुम् चॆऴुमणियुम्
तळ्ळुम् पॊऩ्ऩि नीर्नाट्टु
मरुकल् नाट्टुत् तञ्चावूर्.
| [1] |
चीरिऩ् विळङ्कुम् अप्पतियिल्
तिरुन्तु वेळाण् कुटिमुतल्वर्
नीरिऩ् मलिन्त चॆय्यचटै
नीऱ्ऱर् कूऱ्ऱिऩ् नॆञ्चिटित्त
वेरि मलर्न्त पूङ्कऴल्चूऴ्
मॆय्यऩ् पुटैय चैवरॆऩप्
पारिल् निकऴ्न्त चॆरुत्तुणैयार्
परवुन् तॊण्टिऩ् नॆऱिनिऩ्ऱार्.
| [2] |
आऩ अऩ्पर् तिरुवारूर्
आऴित् तेर्वित् तकर्कोयिल्
ञाऩ मुऩिवर् इमैयवर्कळ्
नॆरुङ्कु नलञ्चेर् मुऩ्ऱिलिऩुळ्
माऩ निलवु तिरुप्पणिकळ्
चॆय्तु कालङ् कळिऩ्वणङ्किक्
कूऩल् इळवॆण् पिऱैमुटियार्
तॊण्टु पॊलियक् कुलवुनाळ्.
| [3] |
उलकु निकऴ्न्त पल्लवर्कोच्
चिङ्कर् उरिमैप् पॆरुन्तेवि
निलवु तिरुप्पू मण्टपत्तु
मरुङ्कु नीङ्किक् किटन्ततॊरु
मलरै यॆटुत्तु मोन्ततऱ्कु
वन्तु पॊऱामै वऴित्तॊण्टर्
इलकु चुटर्वाय्क् करुवियॆटुत्
तॆऴुन्त वेकत् तालॆय्ति.
| [4] |
कटितु मुट्टि मऱ्ऱवळ्तऩ्
करुमॆऩ् कून्तल् पिटित्तीर्त्तुप्
पटियिल् वीऴ्त्ति मणिमूक्कैप्
पऱ्ऱिप् परमर् चॆय्यचटै
मुटियिल् एऱुन् तिरुप्पूमण्
टपत्तु मलर्मोन् तिटुम्मूक्कैत्
तटिव ऩॆऩ्ऱु करुवियिऩाल्
अरिन्तार् तलैमैत् तऩित्तॊण्टर्.
| [5] |
अटुत्त तिरुत्तॊण् टुलकऱियच्
चॆय्त अटले ऱऩैयवर्ताम्
तॊटुत्त ताम मलरितऴि
मुटियार् अटिमैत् तॊण्टुकटल्
उटुत्त उलकिऩ् निकऴच्चॆय्
तुय्यच् चॆय्य पॊऩ्मऩ्ऱुळ्
ऎटुत्त पात निऴलटैन्ते
इऱवा विऩ्पम् ऎय्तिऩार्.
| [6] |
चॆङ्कण् विटैयार् तिरुमुऩ्ऱिल्
विऴुन्त तिरुप्पळ् ळित्तामम्
अङ्कण् ऎटुत्तु मोन्ततऱ्कु
अरचऩ् उरिमैप् पॆरुन्तेवि
तुङ्क मणिमूक् करिन्तचॆरुत्
तुणैयार् तूय कऴल्इऱैञ्चि
ऎङ्कुम् निकऴ्न्त पुकऴ्त्तुणैयार्
उरिमै अटिमै यॆटुत्तुरैप्पाम्.
| [7] |
Back to Top
चेक्किऴार् कटल् चूऴ्न्त चरुक्कम्
12.560  
पुकऴ्त्तुणै नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
चॆरुविलिपुत् तूर्मऩ्ऩुम्
चिवमऱैयोर् तिरुक्कुलत्तार्
अरुवरैविल् आळितऩक्कु
अकत्तटिमै याम्अतऩुक्कु
ऒरुवर्तमै निकरिल्लार्
उलकत्तुप् परन्तोङ्किप्
पॊरुवरिय पुकऴ्नीटु
पुकऴ्त्तुणैयार् ऎऩुम्पॆयरार्.
| [1] |
तङ्कोऩैत् तवत्ताले
तत्तुवत्तिऩ् वऴिपटुनाळ्
पॊङ्कोत ञालत्तु
वऱ्कटमाय्प् पचिपुरिन्तुम्
ऎङ्कोमाऩ् तऩैविटुवेऩ्
अल्लेऩ्ऎऩ् ऱुइराप्पकलुम्
कॊङ्कार्पऩ् मलर्कॊण्टु
कुळिर्पुऩल्कॊण्टु अरुच्चिप्पार्.
| [2] |
मालयऩुक् करियाऩै
मञ्चऩमाट् टुम्पॊऴुतु
चालवुऱु पचिप्पिणियाल्
वरुन्तिनिलै तळर्वॆय्तिक्
कोलनिऱै पुऩल्ताङ्कु
कुटन्ताङ्क माट्टामै
आलमणि कण्टत्तार्
मुटिमीतु वीऴ्त्तयर्वार्.
| [3] |
चङ्करऩ्ऱऩ् अरुळालोर्
तुयिल्वन्तु तमैयटैय
अङ्कणऩुङ् कऩविऩ्कण्
अरुळ्पुरिवाऩ् अरुन्तुणवु
मङ्कियनाट् कऴिवळवुम्
वैप्पतुनित् तमुम्मॊरुका
चिङ्कुऩक्कु नामॆऩ्ऩ
इटर्नीङ्कि यॆऴुन्तिरुन्तार्.
| [4] |
पॆऱ्ऱम् उकन्तु एऱुवार् पीटत्तिऩ्
कीऴ् ऒरु काचु
अऱ्ऱम् अटङ्किट अळिप्प अऩ्परुम्
मऱ्ऱु अतु कैक्कॊण्टु
उऱ्ऱ पॆरुम् पचि अतऩाल्
उणङ्कुम् उटम्पुटऩ् उवन्तु
मुऱ्ऱुणर्वु तलै निरम्प मुकम्
मलर्न्तु कळि कूर्न्तार्.
| [5] |
अन्नाळ्पोल् ऎन्नाळुम्
अळित्तका चतुकॊण्टे
इऩ्ऩात पचिप्पिणिवन्
तिऱुत्तनाळ् नीङ्कियपिऩ्
मिऩ्ऩार्चॆञ् चटैयार्क्कु
मॆय्यटिमैत् तॊऴिल्चॆय्तु
पॊऩ्ऩाट्टिल् अमरर्तॊऴप्
पुऩितर्अटि निऴऱ्चेर्न्तार्.
| [6] |
पन्तणैयुम् मॆल्विरलाळ्
पाकत्तर् तिरुप्पातम्
वन्तणैयुम् मऩत्तुणैयार्
पुकऴ्त्तुणैयार् कऴल्वाऴ्त्तिच्
चन्तणियुम् मणिप्पुयत्तुत्
तऩिवीर रान्तलैवर्
कॊन्तणैयुम् मलर्अलङ्कल्
कोट्पुलियार् चॆयल्उरैप्पाम्.
| [7] |
Back to Top
चेक्किऴार् कटल् चूऴ्न्त चरुक्कम्
12.570  
कोट्पुलि नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
नलम्पॆरुकुञ् चोणाट्टु
नाट्टियत्ताऩ् कुटिवेळाण्
कुलम्पॆरुक वन्तुतित्तार्
कोट्पुलियार् ऎऩुम्पॆयरार्
तलम्पॆरुकुम् पुकऴ्वळवर्
तन्तिरिया राय्वेऱ्ऱुप्
पुलम्पॆरुकत् तुयर्विळैप्पप्
पोर्विळैत्तुप् पुकऴ्विळैप्पार्.
| [1] |
मऩ्ऩवऩ्पाल् पॆऱुञ्चिऱप्पिऩ्
वळमॆल्लाम् मतिअणियुम्
पिञ्ञकर्तङ् कोयिल्तॊऱुन्
तिरुवमुतिऩ् पटिपॆरुकच्
चॆन्नॆल्मलैक् कुवटाकच् चॆय्तुवरुन् तिरुप्पणिये
पऩ्ऩॆटुनाळ् चॆय्तॊऴुकुम् पाङ्कुपुरिन्तु ओङ्कुनाळ्.
| [2] |
वेन्तऩ् एवलिऱ्पकैञर्
वॆम्मुऩैमेऱ् चॆल्किऩ्ऱार्
पान्तळ्पूण् ऎऩअणिन्तार्
तमक्कमुतु पटियाक
एन्तलार् ताम्ऎय्तुम्
अळवुम्वेण् टुम्चॆन्नॆल्
वाय्न्तकूटु अवैकट्टि
वऴिक्कॊळ्वार् मॊऴिकिऩ्ऱार्.
| [3] |
तन्तमर्कळ् आयिऩार्
तमक्कॆल्लान् तऩित्तऩिये
ऎन्तैयार्क् कमुतुपटिक्कु
एऱ्ऱियनॆल् इवैयऴिक्कच्
चिन्तैयाल् ताम्निऩैवार्
तिरुविरैयाक् कलियॆऩ्ऱु
वन्तऩैयाल् उरैत्तकऩ्ऱार्
मऩ्ऩवऩ्माऱ् ऱार्मुऩैमेल्.
| [4] |
मऱ्ऱवर्ताम् पोयिऩपिऩ्
चिलनाळिल् वऱ्कालम्
उऱ्ऱलुम्अच् चुऱ्ऱत्तार्
उणविऩ्ऱि इऱप्पतऩिल्
पॆऱ्ऱमुयर्त् तवर्अमुतु
पटिकॊण्टा किलुम्पिऴैत्तुक्
कुऱ्ऱमऱप् पिऩ्कॊटुप्पोम्
ऎऩक्कूटु कुलैत्तऴिन्तार्.
| [5] |
मऩ्ऩवऩ्तऩ् तॆम्मुऩैयिल्
विऩैवाय्त्तु मऱ्ऱवऩ्पाल्
नऩ्ऩितियिऩ् कुवैपॆऱ्ऱ
नाट्टियत्ताऩ् कुटित्तलैवर्
अन्नकरिल् तमर्चॆय्त
पिऴैयऱिन्त तऱियामे
तुऩ्ऩिऩार् चुऱ्ऱमॆलाम्
तुणिप्पऩॆऩुन् तुणिविऩराय्.
| [6] |
ऎतिर्कॊण्ट तमर्क्कॆल्लाम्
इऩियमॊऴि पलमॊऴिन्तु
मतितङ्कु चुटर्मणिमा
ळिकैयिऩ्कण् वन्तणैन्तु
पतिकॊण्ट चुऱ्ऱत्तार्क्
कॆल्लाम्पैन् तुकिल्नितियम्
अतिकन्तन् तळिप्पतऩुक्
कऴैमिऩ्कळ् ऎऩ्ऱुरैत्तार्.
| [7] |
ऎल्लोरुम् पुकुन्ततऱ्पिऩ्
इरुनितियम् अळिप्पार्पोल्
नल्लार्तम् पेरोऩ्मुऩ्
कटैकाक्क नातऩ्तऩ्
वल्लाणै मऱुत्तमुतु
पटियऴित्त मऱक्किळैयैक्
कॊल्लाते विटुवेऩो
ऎऩक्कऩऩ्ऱु कॊलैपुरिवार्.
| [8] |
तन्तैयार् तायार्मऱ्
ऱुटऩ्पिऱन्तार् तारङ्कळ्
पन्तमार् चुऱ्ऱत्तार्
पतियटियार् मतियणियुम्
ऎन्तैयार् तिरुप्पटिमऱ्ऱु
उण्णविचैन् तार्कळैयुम्
चिन्तवाळ् कॊटुतुणित्तार्
तीविऩैयिऩ्पयऩ् तुणिप्पार्.
| [9] |
पिऩ्ऩङ्कुप् पिऴैत्ततॊरु
पिळ्ळैयैत्तम् पॆयरोऩ्अव्
अऩ्ऩन्तुय्त् तिलतुकुटिक्
कॊरुपुतल्व ऩरुळुमॆऩ
इन्नॆल्लुण् टाळ्मुलैप्पाल्
उण्टतुऎऩ ऎटुत्तॆऱिन्तु
मिऩ्ऩल्ल वटिवाळाल्
इरुतुणियाय् विऴवेऱ्ऱार्.
| [10] |
अन्निलैये चिवपॆरुमाऩ्
अऩ्पर्ऎतिर् वॆळियेनिऩ्ऱु
उऩ्ऩुटैय कैवाळाल्
उऱुपाचम् अऱुत्तकिळै
पॊऩ्ऩुलकिऩ् मेलुलकम्
पुक्कणैयप् पुकऴोय्नी
इन्निलैनम् मुटऩ्अणैकऎऩ्
ऱुएवियॆऴुन् तरुळिऩार्.
| [11] |
अत्तऩाय् अऩ्ऩैयाय्
आरुयिराय् अमिर्ताकि
मुत्तऩाम् मुतल्वऩ्ताळ्
अटैन्तुकिळै मुतल्तटिन्त
कॊत्तलर् तार्क् कोट्पुलियार्
अटिवणङ्किक् कूट्टत्तिल्
पत्तराय्प् पणिवार्तम्
परिचिऩैयाम् पकरुवाम्.
| [12] |
मेवरिय पॆरुन्तवम् याऩ्
मुऩ्पु विळैत् तऩ वॆऩ्ऩो
यावतु मोर् पॆरुळल्ला
ऎऩ् मऩत्तु मऩ्ऱिये
नावलर् कावलर् पॆरुकु
| [13] |