சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   Gujarathi   Oriya   Singala   Tibetian   Thai   Urdu   Cyrillic/Russian   Hebrew   Korean  
तिरुनिऩ्ऱ चरुक्कम्

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.210   तिरुनावुक्करचु चुवामिकळ् पुराणम्  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )

12.210 तिरुनावुक्करचु चुवामिकळ् पुराणम्   ( )
तिरुनावुक् करचुवळर्
तिरुत्तॊण्टिऩ् नॆऱिवाऴ
वरुञाऩत् तवमुऩिवर्
वाकीचर् वाय्मैतिकऴ्
पॆरुनामच् चीर्परवल्
उऱुकिऩ्ऱेऩ् पेरुलकिल्
ऒरुनावुक् कुरैचॆय्य
ऒण्णामै उणरातेऩ्.
[1]
तॊऩ्मैमुऱै वरुमण्णिऩ्
तुकळऩ्ऱित् तुकळिल्ला
नऩ्मैनिलै ऒऴुक्कत्तिऩ्
नलञ्चिऱन्त कुटिमल्किच्
चॆऩ्ऩिमति पुऩैयवळर्
मणिमाटच् चॆऴुम्पतिकळ्
मऩ्ऩिनिऱैन् तुळतुतिरु
मुऩैप्पाटि वळनाटु.
[2]
पुऩप्पण्णै मणियिऩॊटुम्
पुऱविऩ्नऱुम् पुतुमलरिऩ्
कऩप्पॆण्णिल् तिरैचुमन्तु
करैमरुङ्कु पॆरुम्पकट्टेर्
इऩप्पण्णै उऴुम्पण्णै
ऎऱिन्तुलवि ऎव्वुलकुम्
वऩप्पॆण्ण वरुम्पॆण्णै
मानतिपाय् वळम्पॆरुकुम्.
[3]
कालॆल्लान् तकट्टुवराल्
करुम्पॆल्लाङ् कण्पॊऴितेऩ्
पालॆल्लाङ् कतिर्च्चालि
परप्पॆल्लाङ् कुलैक्कमुकु
चालॆल्लान् तरळनिरै
तटमॆल्लाञ् चॆङ्कऴुनीर्
मेलॆल्लाम् अकिल्तूपम्
विरुन्तॆल्लान् तिरुन्तुमऩै.
[4]
कटैञर्मिटै वयऱ्‌कुऱैत्त
करुम्पुकुऱै पॊऴिकॊऴुञ्चा
ऱिटैतॊटुत्त तेऩ्किऴिय
इऴिन्तॊऴुकु नीत्तमुटऩ्
पुटैपरन्तु ञिमिऱॊलिप्पप्
पुतुप्पुऩल्पोल् मटैयुटैप्प
उटैमटैयक् करुम्पटुकट्
टियिऩटैप्प ऊर्कळ्तॊऱुम्.
[5]
करुङ्कतलिप् पॆरुङ्कुलैकळ्
कळिऱ्‌ऱुक्कैम् मुकङ्काट्ट
मरुङ्कुवळै कतिर्च्चॆन्नॆल्
वयप्पुरवि मुकङ्काट्टप्
पॆरुञ्चकटु तेर्काट्ट
विऩैञर्आर्प् पॊलिपिऱङ्क
नॆरुङ्कियचा तुरङ्कपल
निकर्प्पऩवाम् निऱैमरुतम्.
[6]
नऱैयाऱ्‌ऱुङ् कमुकुनव
मणिक्कऴुत्ति ऩुटऩ्कून्तल्
पॊऱैयाऱ्‌ऱा मकळिरॆऩप्
पुऱम्पलैतण् टलैवेलित्
तुऱैयाऱ्‌ऱ मणिवण्णच्
चुरुम्पिरैक्कुम् पॆरुम्पॆण्णै
निऱैयाऱ्‌ऱु नीर्क्कॊऴुन्तु
पटर्न्तेऱु निलैमैयताल्.
[7]
मरुमेवु मलर्मेय
माकटलिऩ् उट्पटियुम्
उरुमेकम् ऎऩमण्टि
उकैत्तकरुङ् कऩ्ऱुपोल्
वरुमेऩिच् चॆङ्कण्वराल्
मटिमुट्टप् पाल्चॊरियुङ्
करुमेति तऩैक्कॊण्टु
करैपुरळ्व तिरैवावि.
[8]
मॊय्यळिचूऴ् निरैनील
मुऴुवलयङ् कळिऩ्अलैयच्
चॆय्यतळिर् नऱुविरलिऱ्‌
चॆऴुमुकैयिऩ् नकञ्चिऱप्प
मॆय्यॊळियिऩ् निऴऱ्‌काणुम्
आटियॆऩ वॆण्मतियै
वैयमकळ् कैयणैत्ताल्
पोलुयर्व मलर्च्चोलै.
[9]
ऎयिऱ्‌कुलवुम् वळम्पतिकळ्
ऎङ्कुमणन् तङ्कुम्वयल्
पयिर्क्कण्वियल् इटङ्कळ्पल
परन्तुयर्नॆऱ्‌ कूटुकळुम्
वॆयिऱ्‌कतिर्मॆऩ् कुऴैमकळिर्
विरवियमा टमुम्मेवि
मयिल्कुलमुम् मुकिऱ्‌कुलमुम्
माऱाट मरुङ्काटुम्.
[10]
मऱन्तरुती नॆऱिमाऱ
मणिकण्टर् वाय्मैनॆऱि
अऱन्तरुना वुक्करचुम्
आलाल चुन्तररुम्
पिऱन्तरुळ उळताऩाल्
नम्मळवो पेरुलकिल्
चिऱन्ततिरु मुऩैप्पाटित्
तिऱम्पाटुञ् चीर्प्पाटु.
[11]
इव्वकैय तिरुनाट्टिल्
ऎऩैप्पलवूर् कळुमॆऩ्ऱुम्
मॆय्वळङ्कळ् ओङ्कवरुम्
मेऩ्मैयऩ आङ्कवऱ्‌ऱुळ्
चैवनॆऱि एऴुलकुम्
पालिक्कुन् तऩ्मैयिऩाल्
तॆय्वनॆऱिच् चिवम्पॆरुक्कुन्
तिरुवामूर् तिरुवामूर्.
[12]
आङ्कुवऩ मुलैकळ्चुमन्
तणङ्कुवऩ मकळिरिटै
एङ्कुवऩ नूपुरङ्कळ्
इरङ्कुवऩ मणिक्काञ्चि
ओङ्कुवऩ माटनिरै
यॊऴुकुवऩ वऴुविलऱम्
नीङ्कुवऩ तीङ्कुनॆऱि
नॆरुङ्कुवऩ पॆरुङ्कुटिकळ्.
[13]
मलर्नीलम् वयल्काट्टुम्
मैञ्ञीलम् मतिकाट्टुम्
अलर्नीटु मऱुकाट्टुम्
अणियूचल् पलकाट्टुम्
पुलर्नीलम् इरुळ्काट्टुम्
पॊऴुतुऴवर् ऒलिकाट्टुम्
कलनीटु मऩैकाट्टुम्
करैकाट्टाप् पॆरुवळङ्कळ्.
[14]
तलत्तिऩ्कण् विळङ्कियअत्
तऩिप्पतियिल् अऩैत्तुवित
नलत्तिऩ्कण् वऴुवात
नटैमरपिऱ्‌ कुटिनाप्पण्
विलक्किऩ्मऩै ऒऴुक्कत्तिऩ्
मेतक्क निलैवेळाण्
कुलत्तिऩ्कण् वरुम्पॆरुमैक्
कुऱुक्कैयर्तङ् कुटिविळङ्कुम्.
[15]
अक्कुटियिऩ् मेल्तोऩ्ऱल्
आयपॆरुन् तऩ्मैयिऩार्
मिक्कमऩै अऱम्पुरिन्तु
विरुन्तळिक्कुम् मेऩ्मैयिऩार्
ऒक्कल्वळर् पॆरुञ्चिऱप्पिऩ्
उळराऩार् उळराऩार्
तिक्कुनिल वुम्पॆरुमै
तिकऴवरुम् पुकऴऩार्.
[16]
पुकऴऩार् तमक्कुरिमैप्
पॊरुविल्कुलक् कुटियिऩ्कण्
मकिऴवरु मणम्पुणर्न्त
मातिऩियार् मणिवयिऱ्‌ऱिल्
निकऴुमलर्च् चॆङ्कमल
निरैयितऴिऩ् अकवयिऩिल्
तिकऴवरुन् तिरुवऩैय
तिलकवति यार्पिऱन्तार्.
[17]
तिलकवति यार्पिऱन्तु
चिलमुऱैयाण् टकऩ्ऱतऱ्‌पिऩ्
अलकिल्कलैत् तुऱैतऴैप्प
अरुन्तवत्तोर् नॆऱिवाऴ
उलकिल्वरुम् इरुळ्नीक्कि
ऒळिविळङ्कु कतिर्पोल्पिऩ्
मलरुमरुळ् नीक्कियार्
वन्तवता रञ्चॆय्तार्.
[18]
मातिऩियार् तिरुवयिऱ्‌ऱिऩ्
मऩ्ऩियचीर्प् पुकऴऩार्
कातलऩार् उतित्ततऱ्‌पिऩ्
कटऩ्मुऱैमै मङ्कलङ्कळ्
मेतकुनल् विऩैचिऱप्प
विरुम्पियपा राट्टिऩुटऩ्
एतमिल्पल् किळैपोऱ्‌ऱ
इळङ्कुऴविप् पतङ्कटन्तार्.
[19]
मरुणीक्कि यार्चॆऩ्ऩि
मयिर्नीक्कुम् मणविऩैयुन्
तॆरुणीर्प्पऩ् मान्तरॆलाम्
मकिऴ्चिऱप्पच् चॆय्ततऱ्‌पिऩ्
पॊरुणीत्तङ् कॊळवीचिप्
पुलऩ्कॊळुव मऩमुकिऴ्त्त
चुरुणीक्कि मलर्विक्कुङ्
कलैपयिलत् तॊटङ्कुवित्तार्.
[20]
तन्तैयार् कळिमकिऴ्च्चि
तलैचिऱक्कुम् मुऱैमैयिऩाल्
चिन्तैमलर्न् तॆऴुम्उणर्विल्
चॆऴुङ्कलैयिऩ् तिऱङ्कळॆल्लाम्
मुन्तैमुऱै मैयिऱ्‌पयिऩ्ऱु
मुतिरअऱि वॆतिरुम्वकै
मैन्तऩार् मऱुवॊऴित्त
इळम्पिऱैपोल् वळर्किऩ्ऱार्.
[21]
अन्नाळिल् तिलकवति
यारुक्काण् टाऱिरण्टिऩ्
मुऩ्ऩाक ऒत्तकुल
मुतल्वेळाण् कुटित्तलैवर्
मिऩ्ऩार्चॆञ् चटैयण्णल्
मॆय्यटिमै विरुप्पुटैयार्
पॊऩ्ऩारुम् मणिमवुलिप्
पुरवलऩ्पाल् अरुळुटैयार्.
[22]
आण्टकैमैत् तॊऴिलिऩ्कण्
अटलरिये ऱॆऩवुळ्ळार्
काण्टकैय पॆरुवऩप्पिऱ्‌
कलिप्पकैयार् ऎऩुम्पॆयरार्
पूण्टकॊटैप् पुकऴऩार्
पाऱ्‌पॊरुविऩ् मकट्कॊळ्ळ
वेण्टियॆऴुङ् कातलिऩाल्
मेलोरैच् चॆलविट्टार्.
[23]
अणङ्कऩैय तिलकवति
यार्तम्मै याङ्कवर्क्कु
मणम्पेचि वन्तवरुम्
वन्तपटि अऱिविप्पक्
कुणम्पेचिक् कुलम्पेचिक्
कोतिल्चीर्प् पुकऴऩार्
पणङ्कॊळर वकल्अल्कुल्
पैन्तॊटियै मणम्नेर्न्तार्.
[24]
कऩ्ऩितिरुत् तातैयार्
मणमिचैवु कलिप्पकैयार्
मुऩ्ऩणैन्तार् अऱिविप्प
वतुवैविऩै मुटिप्पतऩ्मुऩ्
मऩ्ऩवऱ्‌कु वटपुलत्तोर्
माऱेऱ्‌क मऱ्‌ऱवर्मेल्
अऩ्ऩवर्क्कु विटैकॊटुत्ताऩ्
अव्विऩैमेल् अवरकऩ्ऱार्.
[25]
वेन्तऱ्‌कुऱ्‌ ऱुऴिविऩैमेल्
वॆञ्चमत्तिल् विटैकॊण्टु
पोन्तवरुम् पॊरुपटैयुम्
उटऩ्कॊण्टु चिलनाळिल्
काय्न्तचिऩप् पकैप्पुलत्तैक्
कलन्तुनॆटुञ् चमर्क्कटलै
नीन्तुवार् नॆटुनाळ्कळ्
निऱैवॆम्पोर्त् तुऱैविळैत्तार्.
[26]
आयना ळिटैइप्पाल्
अणङ्कऩैयाळ् तऩैप्पयन्त
तूयकुलप् पुकऴऩार्
तॊऩ्ऱुतॊटु निलैयामै
मेयविऩैप् पयत्ताले
इव्वुलकै विट्टकलत्
तीयअरुम् पिणियुऴन्तु
विण्णुलकिल् चॆऩ्ऱटैन्तार्.
[27]
मऱ्‌ऱवर्ताम् उयिर्नीप्प
मऩैवियार् मातिऩियार्
चुऱ्‌ऱमुटऩ् मक्कळैयुम्
तुकळाक वेनीत्तुप्
पॆऱ्‌ऱिमैयाल् उटऩॆऩ्ऱुम्
पिरियात उलकॆय्तुम्
कऱ्‌पुनॆऱि वऴुवामल्
कणवऩा रुटऩ्चॆऩ्ऱार्.
[28]
तातैया रुम्पयन्त
तायारुम् इऱन्ततऱ्‌पिऩ्
मातरार् तिलकवति
यारुम्अवर् पिऩ्वन्त
कातलऩार् मरुणीक्कि
यारुम्मऩक् कवलैयिऩाल्
पेतुऱुनऱ्‌ चुऱ्‌ऱमॊटुम्
पॆरुन्तुयरिल् अऴुन्तिऩार्.
[29]
ऒरुवाऱु पॆरुङ्किळैञर्
मऩन्तेऱ्‌ऱत् तुयरॊऴिन्तु
पॆरुवाऩम् अटैन्तवर्क्कुच्
चॆय्कटऩ्कळ् पॆरुक्किऩार्
मरुवार्मेल् मऩ्ऩवऱ्‌का
मलैयप्पोङ् कलिप्पकैयार्
पॊरुवारुम् पोर्क्कळत्तिल्
उयिर्कॊटुत्तुप् पुकऴ्कॊण्टार्.
[30]
वॆम्मुऩैमेऱ्‌ कलिप्पकैयार्
वेल्वेन्तऩ् एवप्पोय्
अम्मुऩैयिल् पकैमुरुक्कि
अमरुलकम् आळ्वतऱ्‌कुत्
तम्मुटैय कटऩ्कऴित्त
पॆरुवार्त्तै तलञ्चाऱ्‌ऱच्
चॆम्मलर्मेल् तिरुवऩैय
तिलकवति यार्केट्टार्.
[31]
ऎन्तैयुम्ऎम् अऩैयुम्अवर्क्
कॆऩैक्कॊटुक्क इचैन्तार्कळ्
अन्तमुऱै याल्अवर्क्के
उरियतुनाऩ् आतलिऩाल्
इन्तवुयिर् अवरुयिरो
टिचैविप्पऩ् ऎऩत्तुणिय
वन्तवर्तम् अटियिणैमेल्
मरुणीक्कि यार्विऴुन्तार्.
[32]
अन्निलैयिल् मिकप्पुलम्पि
अऩ्ऩैयुम्अत् तऩुम्अकऩ्ऱ
पिऩ्ऩैयुनाऩ् उमैवणङ्कप् पॆऱुतलिऩाल् उयिर्तरित्तेऩ्
ऎऩ्ऩैयिऩित् तऩिक्कैविट्
टेकुवीर् ऎऩिल्याऩुम्
मुऩ्ऩम् उयिर् नीप्पऩॆऩ
मॊऴिन्तिटरिऩ् अऴुन्तिऩार्.
[33]
तम्पियार् उळराक
वेण्टुमॆऩ वैत्ततया
उम्परुल कणैयवुऱु
निलैविलक्क उयिर्ताङ्कि
अम्पॊऩ्मणि नूल्ताङ्का
तऩैत्तुयिर्क्कुम् अरुळ्ताङ्कि
इम्पर्मऩैत् तवम्पुरिन्तु
तिलकवति यारिरुन्तार्.
[34]
माचिऩ्मऩत् तुयरॊऴिय
मरुणीक्कि यार्निरम्पित्
तेचनॆऱि निलैयामै
कण्टऱङ्कळ् चॆय्वाराय्क्
काचिऩिमेल् पुकऴ्विळङ्क
नितियळित्तुक् करुणैयिऩाल्
आचिल्अऱच् चालैकळुम्
तण्णीर्प्पन् तरुम्अमैप्पार्.
[35]
कावळर्त्तुम् कुळन्तॊट्टुम्
कटप्पाटु वऴुवामल्
मेविऩर्क्कु वेण्टुवऩ
मकिऴ्न्तळित्तुम् विरुन्तळित्तुम्
नावलर्क्कु वळम्पॆरुक
नल्कियुम्ना ऩिलत्तुळ्ळोर्
यावरुक्कुन् तविरात
ईकैविऩैत् तुऱैनिऩ्ऱार्.
[36]
निल्लात उलकियल्पु
कण्टुनिलै यावाऴ्क्कै
अल्लेऩ्ऎऩ् ऱऱत्तुऱन्तु
चमयङ्क ळाऩवऱ्‌ऱिऩ्
नल्लाऱु तॆरिन्तुणर
नम्पर्अरु ळामैयिऩाल्
कॊल्लामै मऱैन्तुऱैयुम्
अमण्चमयम् कुऱुकुवार्.
[37]
पाटलिपुत् तिरमॆऩ्ऩुम्
पतिअणैन्तु चमण्पळ्ळि
माटणैन्तार् वल्लमणर्
मरुङ्कणैन्तु मऱ्‌ऱवर्क्कु
वीटऱियुम् नॆऱियितुवे
ऎऩमॆय्पोल् तङ्कळुटऩ्
कूटवरुम् उणर्वुकॊळक्
कुऱिपलवुङ् कॊळुविऩार्.
[38]
अङ्कवरुम् अमण्चमयत्
तरुङ्कलैनू लाऩवॆलाम्
पॊङ्कुम्उणर् वुऱप्पयिऩ्ऱे
अन्नॆऱियिऱ्‌ पुलऩ्चिऱप्पत्
तुङ्कमुऱुम् उटऱ्‌चमणर्
चूऴ्न्तुमकिऴ् वार्अवर्क्कुत्
तङ्कळिऩ्मे लान्तरुम
चेऩरॆऩुम् पॆयर्कॊटुत्तार्.
[39]
अत्तुऱैयिऩ् मीक्कूरुम्
अमैतियिऩाल् अकलिटत्तिल्
चित्तनिलै अऱियात
तेररैयुम् वातिऩ्कण्
उय्त्तवुणर् विऩिल्वॆऩ्ऱे
उलकिऩ्कण् ऒळियुटैय
वित्तकराय् अमण्चमयत्
तलैमैयिऩिल् मेम्पट्टार्.
[40]
अन्नॆऱियिऩ् मिक्कार्
अवरॊऴुक आऩ्ऱतवच्
चॆन्नॆऱियिऩ् वैकुम्
तिलकवति यार्तामुम्
तॊऩ्ऩॆऱियिऩ् चुऱ्‌ऱत्
तॊटर्पॊऴियत् तूयचिव
नऩ्ऩॆऱिये चेर्वतऱ्‌कु
नातऩ्ताळ् नण्णुवार्.
[41]
पेरात पाचप्
पिणिप्पॊऴियप् पिञ्ञकऩ्पाल्
आरात अऩ्पुपॆऱ
आतरित्त अम्मटवार्
नीरारुम् कॆटिलवट
नीळ्करैयिल् नीटुपॆरुञ्
चीरारुम् तिरुवतिकै
वीरट्टा ऩञ्चेर्न्तार्.
[42]
चॆऩ्ऱुतिरु वीरट्टा
ऩत्तिरुन्त चॆम्पवळक्
कुऩ्ऱै अटिपणिन्तु
कोतिल् चिवचिऩ्ऩम्
अऩ्ऱु मुतल्ताङ्कि
आर्वमुऱत् तम्कैयाल्
तुऩ्ऱु तिरुप्पणिकळ्
चॆय्यत् तॊटङ्किऩार्.
[43]
पुलर्वतऩ्मुऩ् तिरुवलकु
पणिमाऱिप् पुऩिऱकऩ्ऱ
नलमलिआऩ् चाणत्ताल्
नऩ्कुतिरु मॆऴुक्किट्टु
मलर्कॊय्तु कॊटुवन्तु
मालैकळुम् तॊटुत्तमैत्तुप्
पलर्पुकऴुम् पण्पिऩाल्
तिरुप्पणिकळ् पलचॆय्तार्.
[44]
नाळुम्मिकुम् पणिचॆय्तु
कुऱैन्तटैयुम् नऩ्ऩाळिल्
केळुऱुम्अऩ् पुऱवॊऴुकुङ्
केण्मैयिऩार् पिऩ्पिऱन्तार्
कोळुऱुती विऩैउन्तप्
परचमयङ् कुऱित्ततऱ्‌कु
मूळुमऩक् कवलैयिऩाल्
मुऱ्‌ऱवरुम् तुयरुऴन्तु.
[45]
तूण्टुतव विळक्कऩैयार्
चुटरॊळियैत् तॊऴुतॆऩ्ऩै
आण्टरुळिऩ् नीराकिल्
अटियेऩ्पिऩ् वन्तवऩै
ईण्टुविऩैप् परचमयक्
कुऴिनिऩ्ऱुम् ऎटुत्तरुळ
वेण्टुमॆऩप् पलमुऱैयुम्
विण्णप्पञ् चॆय्तऩराल्.
[46]
तवमॆऩ्ऱु पायिटुक्कित्
तलैपऱित्तु निऩ्ऱुण्णुम्
अवमॊऩ्ऱु नॆऱिवीऴ्वाऩ्
वीऴामे अरुळुमॆऩच्
चिवमॊऩ्ऱु नॆऱिनिऩ्ऱ
तिलकवति यार्परवप्
पवमॊऩ्ऱुम् विऩैतीर्प्पार्
तिरुवुळ्ळम् पऱ्‌ऱुवार्.
[47]
मऩ्ऩुतपो तऩियार्क्कुक्
कऩविऩ्कण् मऴविटैयार्
उऩ्ऩुटैय मऩक्कवलै
ऒऴिनीउऩ् उटऩ्पिऱन्ताऩ्
मुऩ्ऩमे मुऩियाकि
ऎमैयटैयत् तवम्मुयऩ्ऱाऩ्
अऩ्ऩवऩै इऩिच्चूलै
मटुत्ताळ्वम् ऎऩअरुळि.
[48]
पण्टुपुरि नऱ्‌ऱवत्तुप्
पऴुतिऩळ विऱैवऴुवुम्
तॊण्टरैआ ळत्तॊटङ्कुम्
चूलैवे तऩैतऩ्ऩैक्
कण्तरुनॆऱ्‌ ऱियररुळक्
कटुङ्कऩल्पोल् अटुङ्कॊटिय
मण्टुपॆरुञ् चूलैअवर्
वयिऱ्‌ऱिऩिटैप् पुक्कताल्.
[49]
अटैविल्अमण् पुरितरुम
चेऩर्वयिऱ्‌ ऱटैयुम्अतु
वटअऩलुङ् कॊटुविटमुम्
वच्चिरमुम् पिऱवुमाम्
कॊटियवॆलाम् ऒऩ्ऱाकुम्
ऎऩक्कुटरिऩ् अकङ्कुटैयप्
पटरुऴन्तु नटुङ्किअमण्
पाऴियऱै यिटैवीऴ्न्तार्.
[50]
अच्चमयत् तिटैत्ताम्मुऩ्
अतिकरित्तु वाय्त्तुवरुम्
विच्चैकळाल् तटुत्तिटवुम्
मेऩ्मेलुम् मिकमुटुकि
उच्चमुऱ वेतऩैनोय्
ओङ्कियॆऴ आङ्कवर्ताम्
नच्चरविऩ् विटन्तलैक्कॊण्
टॆऩमयङ्कि नवैयुऱ्‌ऱार्.
[51]
अवर्निलैमै कण्टतऱ्‌पिऩ्
अमण्कैयर् पलर्ईण्टिक्
कवर्किऩ्ऱ विटम्पोल्मुऩ्
कण्टऱियाक् कॊटुञ्चूलै
इवर्तमक्कु वन्ततिऩि
यातुचॆयल् ऎऩ्ऱऴिन्तार्
तवमॆऩ्ऱु विऩैपॆरुक्किच्
चार्पल्ला नॆऱिचार्वार्.
[52]
पुण्तलैवऩ् मुरुट्टमणर्
पुलर्न्तुचॆयल् अऱियातु
कुण्टिकैनीर् मन्तिरित्तुक्
कुटिप्पित्तुम् तणियामै
कण्टुमिकप् पीलिकॊटु
काल्अळवुन् तटविटवुम्
पण्टैयिऩुम् नोवुमिकप्
परिपवत्ताल् इटरुऴन्तार्.
[53]
तावात पुकऴ्त्तरुम
चेऩरुक्कु वन्तपिणि
ओवातु निऩ्ऱिटलुम्
ऒऴियामै उणर्न्ताराय्
आआनाम् ऎऩ्चॆय्कोम्
ऎऩ्ऱऴिन्त मऩत्तिऩराय्प्
पोवार्कळ् इतुनम्माल्
पोक्करिताम् ऎऩप्पुकऩ्ऱु.
[54]
कुण्टर्कळुङ् कैविट्टार्
कॊटुञ्चूलै कैक्कॊण्टु
मण्टिमिक मेऩ्मेलुम्
मुटुकुतलाल् मतिमयङ्किप्
पण्टैयुऱ वुणर्न्तार्क्कुत्
तिलकवति यार्उळराक्
कॊण्टवर्पाल् ऊट्टुवाऩ्
तऩैविट्टार् कुऱिप्पुणर्त्त.
[55]
आङ्कवऩ्पोय्त् तिरुवतिकै
तऩैयटैय अरुन्तवत्तार्
पूङ्कमऴ्नन् तऩवऩत्तिऩ्
पुऱत्तणैयक् कण्टिऱैञ्चि
ईङ्कियाऩ् उमक्किळैयार्
एवलिऩाल् वन्ततॆऩत्
तीङ्कुळवो ऎऩविऩव
मऱ्‌ऱवऩुम् चॆप्पुवाऩ्.
[56]
कॊल्लातु चूलैनोय्
कुटर्मुटक्कित् तीरामै
ऎल्लारुम् कैविट्टार्
इतुचॆयल्ऎऩ् मुऩ्पिऱन्त
नल्लाळ्पाल् चॆऩ्ऱियम्पि
नाऩ्उय्युम् पटिकेट्टिङ्
कल्लाकुम् पॊऴुतणैवाय्
ऎऩ्ऱार्ऎऩ् ऱऱिवित्ताऩ्.
[57]
ऎऩ्ऱवऩ्मुऩ् कूऱुतलुम्
याऩ्अङ्कुऩ् ऩुटऩ्पोन्तु
नऩ्ऱऱियार् अमण्पाऴि
नण्णुकिलेऩ् ऎऩुम्माऱ्‌ऱम्
चॆऩ्ऱवऩुक् कुरैयॆऩ्ऱु
तिलकवति यार्मॊऴिय
अऩ्ऱवऩुम् मीण्टुपोय्प्
पुकुन्तपटि अवर्क्कुरैत्ताऩ्.
[58]
अव्वार्त्तै केट्टलुमे
अयर्वॆय्ति इतऱ्‌किऩियाऩ्
ऎव्वाऱु चॆय्वऩ्ऎऩ
ईचररुळ् कूटुतलाल्
ऒव्वाइप् पुऩ्चमयत्
तॊऴियाइत् तुयरॊऴियच्
चॆव्वाऱु चेर्तिलक
वतियार्ताळ् चेर्वऩॆऩ.
[59]
ऎटुत्तमऩक् करुत्तुय्य
ऎऴुतलाल् ऎऴुमुयऱ्‌चि
अटुत्तलुमे अयर्वॊतुङ्कत्
तिरुवतिकै अणैवतऩुक्
कुटुत्तुऴलुम् पायॊऴिय
उऱियुऱुकुण् टिकैयॊऴियत्
तॊटुत्तपी लियुम्ऒऴियप्
पोवतऱ्‌कुत् तुणिन्तॆऴुन्तार्.
[60]
पॊय्तरुमाल् उळ्ळत्तुप्
पुऩ्चमणर् इटङ्कऴिन्तु
मॆय्तरुवाऩ् नॆऱियटैवार्
वॆण्पुटैवै मॆय्चूऴ्न्तु
कैतरुवार् तमैयूऩ्ऱिक्
काणामे इरविऩ्कण्
चॆय्तवमा तवर्वाऴुन्
तिरुवतिकै चॆऩ्ऱटैवार्.
[61]
चुलविवयिऱ्‌ ऱकम्कऩलुञ्
चूलैनो युटऩ्तॊटरक्
कुलवियॆऴुम् पॆरुविरुप्पुक्
कॊण्टणैयक् कुलवरैपोऩ्
ऱिलकुमणि मतिऱ्‌चोति
ऎतिर्कॊळ्तिरु वतिकैयिऩिल्
तिलकवति यार्इरुन्त
तिरुमटत्तैच् चॆऩ्ऱणैन्तार्.
[62]
वन्तणैन्तु तिलकवति
यार्अटिमे लुऱवणङ्कि
नन्तमतु कुलञ्चॆय्त
नऱ्‌ऱवत्तिऩ् पयऩ्अऩैयीर्
इन्तवुटल् कॊटुञ्चूलैक्
किटैन्तटैन्तेऩ् इऩिमयङ्का
तुय्न्तुकरै येऱुनॆऱि
उरैत्तरुळुम् ऎऩवुरैत्तु.
[63]
ताळिणैमेल् विऴुन्तयरुन्
तम्पियार् तमैनोक्कि
आळुटैय तम्पॆरुमाऩ्
अरुळ्निऩैन्तु कैतॊऴुतु
कोळिल्पर चमयनॆऱिक्
कुऴियिल्विऴुन् तऱियातु
मूळुम्अरुन् तुयर्उऴन्तीर्
ऎऴुन्तिरीर् ऎऩमॊऴिन्तार्.
[64]
मऱ्‌ऱव्वुरै केट्टलुमे
मरुणीक्कि यार्तामुम्
उऱ्‌ऱपिणि उटल्नटुङ्कि
ऎऴुन्तुतॊऴ उयर्तवत्तोर्
कऱ्‌ऱैवे णियर्अरुळे
काणुमितु कऴलटैन्तोर्
पऱ्‌ऱऱुप्पार् तमैप्पणिन्तु
पणिचॆय्वीर् ऎऩप्पणित्तार्.
[65]
ऎऩ्ऱपॊऴु तवररुळै
ऎतिरेऱ्‌ऱुक् कॊण्टिऱैञ्च
निऩ्ऱतपो तऩियारुम्
निऩ्मलऩ्पेर् अरुळ्निऩैन्तु
चॆऩ्ऱुतिरु वीरट्टम्
पुकुवतऱ्‌कुत् तिरुक्कयिलैक्
कुऩ्ऱुटैयार् तिरुनीऱ्‌ऱै
अञ्चॆऴुत्तो तिक्कॊटुत्तार्.
[66]
तिरुवाळऩ् तिरुनीऱु
तिलकवति यार्अळिप्पप्
पॆरुवाऴ्वु वन्ततॆऩप्
पॆरुन्तकैयार् पणिन्तेऱ्‌ऱङ्
कुरुवार अणिन्तुतमक्
कुऱ्‌ऱविटत् तुय्युनॆऱि
तरुवाराय्त् तम्मुऩ्पु
वन्तार्पिऩ् ताम्वन्तार्.
[67]
नीऱणिन्तार् अकत्तिरुळुम्
निऱैकङ्कुल् पुऱत्तिरुळुम्
माऱवरुन् तिरुप्पळ्ळि
ऎऴुच्चियिऩिल् मातवञ्चॆय्
चीऱटियार् तिरुवलकुन्
तिरुमॆऴुक्कुन् तोण्टियुङ्कॊण्
टाऱणिन्तार् कोयिलिऩुळ्
अटैन्तवरैक् कॊटुपुक्कार्.
[68]
तिरैक्कॆटिल वीरट्टा
ऩत्तिरुन्त चॆङ्कऩक
वरैच्चिलैयार् पॆरुङ्कोयिल्
तॊऴुतुवलङ् कॊण्टिऱैञ्चित्
तरैत्तलत्तिऩ् मिचैवीऴ्न्तु
तम्पिराऩ् तिरुवरुळाल्
उरैत्तमिऴ्मा लैकळ्चात्तुम्
उणर्वुपॆऱ उणर्न्तुरैप्पार्.
[69]
नीऱ्‌ऱाल्निऱै वाकिय मेऩियुटऩ्
निऱैयऩ्पुऱु चिन्तैयिल् नेचमिक
माऱ्‌ऱार्पुरम् माऱ्‌ऱिय वेतियरै
मरुळुम्पिणि मायै अऱुत्तिटुवाऩ्
कूऱ्‌ऱायिऩ वाऱु विलक्ककिलीर्
ऎऩनीटिय कोतिल् तिरुप्पतिकम्
पोऱ्‌ऱालुल केऴिऩ् वरुन्तुयरुम्
पोमाऱॆतिर् निऩ्ऱु पुकऩ्ऱऩराल्.
[70]
मऩ्ऩुम्पति कम्अतु पाटियपिऩ्
वयिऱुऱ्‌ऱटु चूलै मऱप्पिणिताऩ्
अन्निऩ्ऱ निलैक्कण् अकऩ्ऱिटलुम्
अटियेऩ्उयि रोटरुळ् तन्ततॆऩाच्
चॆन्निऩ्ऱ परम्पॊरु ळाऩवर्तम्
तिरुवाररुळ् पॆऱ्‌ऱ चिऱप्पुटैयोर्
मुऩ्ऩिऩ्ऱ तॆरुट्चि मरुट्चियिऩाल्
मुतल्वऩ्करु णैक्कटल् मूऴ्किऩरे.
[71]
अङ्कङ्कळ् अटङ्क उरोममॆलाम्
अटैयप्पुळ कङ्कण् मुकिऴ्त्तलरप्
पॊङ्कुम्पुऩल् कण्कळ् पॊऴिन्तिऴियप्
पुविमीतु विऴुन्तु पुरण्टयर्वार्
इङ्कॆऩ्चॆयल् उऱ्‌ऱ पिऴैप्पतऩाल्
एऱात पॆरुन्तिटर् एऱिटनिऩ्
तङ्कुङ्करु णैप्पॆरु वॆळ्ळमिटत्
तकुमोवॆऩ इऩ्ऩऩ तामॊऴिवार्.
[72]
पॊय्वाय्मै पॆरुक्किय पुऩ्चमयप्
पॊऱियिल्चमण् नीचर् पुऱत्तुऱैयाम्
अव्वाऴ्कुऴि यिऩ्कण् विऴुन्तॆऴुमा
ऱऱियातु मयङ्कि अवम्पुरिवेऩ्
मैवाच नऱुङ्कुऴल् मामलैयाळ्
मणवाळऩ् मलर्क्कऴल् वन्तटैयुम्
इव्वाऴ्वु पॆऱत्तरु चूलैयिऩुक्
कॆतिर्चॆय्कुऱै यॆऩ्कॊल् ऎऩत्तॊऴुतार्.
[73]
मेवुऱ्‌ऱइव् वेलैयिल् नीटियचीर्
वीरट्टम् अमर्न्त पिराऩरुळाल्
पावुऱ्‌ऱलर् चॆन्तमि ऴिऩ्चॊल्वळप्
पतिकत्तॊटै पाटिय पाऩ्मैयिऩाल्
नावुक्कर चॆऩ्ऱुल केऴिऩुम्निऩ्
नऩ्ऩामम् नयप्पुऱ मऩ्ऩुकऎऩ्
ऱियावर्क्कुम् वियप्पुऱ मञ्चुऱैवा
ऩिटैयेयॊरु वाय्मै ऎऴुन्ततुवे.
[74]
इत्तऩ्मै निकऴ्न्तुऴि नाविऩ्मॊऴिक्
किऱैयाकिय अऩ्परुम् इन्नॆटुनाळ्
चित्तन्तिकऴ् तीविऩै येऩ्अटैयुन्
तिरुवोइतु ऎऩ्ऱु तॆरुण्टऱिया
अत्तऩ्मैय ऩाय इरावणऩुक्
करुळुङ्करु णैत्तिऱ माऩअतऩ्
मॆय्त्तऩ्मै यऱिन्तु तुतिप्पतुवे
मेल्कॊण्टु वणङ्किऩर् मॆय्युऱवे.
[75]
परचुङ्करु णैप्पॆरि योऩ्अरुळप्
पऱिपुऩ्तलै योर्नॆऱि पाऴ्पटवन्
तरचिङ्करुळ् पॆऱ्‌ऱुल कुय्न्ततॆऩा
अटियार्पुटै चूऴति कैप्पतिताऩ्
मुरचम्पट कन्तुटि तण्णुमैयाऴ्
मुऴवङ्किळै तुन्तुपि कण्टैयुटऩ्
निरैचङ्कॊलि ऎङ्कुम् मुऴङ्कुतलाल्
नॆटुमाकटल् ऎऩ्ऩ निऱैन्तुळते.
[76]
मैयऱ्‌ऱुऱै येऱि मकिऴ्न्तलर्चीर्
वाकीचर् मऩत्तॊटु वाय्मैयुटऩ्
मॆय्युऱ्‌ऱ तिरुप्पणि चॆय्पवराय्
विरवुञ्चिव चिऩ्ऩम् विळङ्किटवे
ऎय्तुऱ्‌ऱ तियाऩम् अऱावुणर्वुम्
ईऱिऩ्ऱि ऎऴुन्तिरु वाचकमुम्
कैयिल्तिक ऴुम्उऴ वारमुटऩ्
कैत्तॊण्टु कलन्तु कचिन्तऩरे.
[77]
मॆय्म्मैप्पणि चॆय्त विरुप्पतऩाल्
विण्णோर्तऩि नायक ऩार्कऴलिल्
तम्मिच्चै निरम्प वरम्पॆऱुम्अत्
तऩ्मैप्पति मेविय तापतियार्
पॊय्म्मैच्चम यप्पिणि विट्टवर्मुऩ्
पोतुम्पिणि विट्टरु ळिप्पॊरुळा
ऎम्मैप्पणि कॊळ्करु णैत्तिऱमिङ्
कियार्पॆऱ्‌ऱऩर् ऎऩ्ऩ इऱैञ्चिऩरे.
[78]
इऩ्ऩ तऩ्मैयिल् इवर्चिव
नॆऱियिऩै यॆय्ति
मऩ्ऩु पेररुळ् पॆऱ्‌ऱिटर्
नीङ्किय वण्णम्
पऩ्ऩु तॊऩ्मैयिऱ्‌ पाटलि
पुत्तिर नकरिल्
पुऩ्मै येपुरि अमणर्ताम्
केट्टतु पॊऱाराय्.
[79]
तरुम चेऩर्क्कु वन्तअत्
तटुप्परुञ् चूलै
ऒरुव रालुम्इङ् कॊऴिन्तिटा
मैयिऩ्अवर् उयप्पोय्प्
पॆरुकु चैवराय्प् पॆयर्न्तुतम्
पिणियॊऴित् तुय्न्तार्
मरुवु नम्पॆरुञ् चमयम्वीऴ्न्
ततुवॆऩ मरुळ्वार्.
[80]
मलैयुम् पल्चम यङ्कळुम्
वॆऩ्ऱुमऱ्‌ ऱवराल्
निलैयुम् पॆऱ्‌ऱइन् नॆऱिइऩि
अऴिन्ततॆऩ् ऱऴुङ्किक्
कॊलैयुम् पॊय्म्मैयुम् इलमॆऩ्ऱु
कॊटुन्तॊऴिल् पुरिवोर्
तलैयुम् पीलियुम् ताऴवन्
तॊरुचिऱै चार्न्तार्.
[81]
इव्व कैप्पल अमणर्कळ्
तुयरुटऩ् ईण्टि
मॆय्व कैत्तिऱम् अऱिन्तिटिल्
वेन्तऩुम् वॆकुण्टु
चैव ऩाकिनम् विरुत्तियुम्
तविर्क्कुम्मऱ्‌ ऱिऩिनाम्
चॆय्व तॆऩ्ऩॆऩ वञ्चऩै
तॆरिन्तुचित् तिरिप्पार्.
[82]
तव्वै चैवत्तु निऱ्‌ऱलिऩ्
तरुमचे ऩरुन्ताम्
पॊय्व कुत्ततोर् चूलैतीर्न्
तिलतॆऩप् पोयिङ्
कॆव्व माकअङ् कॆय्तिनञ्
चमयलङ् कऩमुम्
तॆय्व निन्तैयुम् चॆय्तऩर्
ऎऩच्चॊलत् तॆळिन्तार्.
[83]
चॊऩ्ऩ वण्णमे चॆय्वतु
तुणिन्ततुऩ् मतियोर्
मुऩ्ऩम् नाञ्चॆऩ्ऱु मुऱैप्पटु
वोमॆऩ मुयऩ्ऱे
इऩ्ऩ तऩ्मैयिल् इरुट्कुऴाञ्
चॆल्वतु पोल
मऩ्ऩ ऩाकिय पल्लवऩ्
नकरिल्वन् तणैन्तार्.
[84]
उटैयॊ ऴिन्तॊरु पेच्चिटै
यिऩ्ऱिनिऩ् ऱुण्पोर्
कटैय णैन्तवऩ् वायिल्का
वलरुक्कु नाङ्कळ्
अटैय वन्तमै अरचऩुक्
कऱिवियुम् ऎऩ्ऩ
इटैय ऱिन्तुपुक् कवरुन्तम्
इऱैवऩुक् किचैप्पार्.
[85]
अटिकण्मार् ऎल्लारुम्,
आकुलमाय् मिकवऴिन्तु
कॊटिनुटङ्कु तिरुवायिल्
पुऱत्तणैन्तार् ऎऩक्कूऱ
वटिनॆटुवेल् मऩ्ऩवऩुम्
मऱ्‌ऱवर्चार् पातलिऩाल्
कटितणैवाऩ् अवर्क्कुऱ्‌ऱ
तॆऩ्कॊल्ऎऩक् कवऩ्ऱुरैत्ताऩ्.
[86]
कटैकावल् उटैयार्कळ्
पुकुतविटक् कावलऩ्पाल्
नटैयाटुन् तॊऴिलुटैयार्
नण्णित्ताम् ऎण्णियवा
ऱुटैयारा कियतरुम
चेऩर्पिणि युऱ्‌ऱाराय्च्
चटैयाऩुक् काळाय्निऩ्
चमयम्अऴित् तारॆऩ्ऱार्.
[87]
विरैयलङ्कल् पल्लवऩुम्
अतुकेट्टु वॆकुण्टॆऴुन्तु
पुरैयुटैय मऩत्तिऩराय्प्
पोवतऱ्‌कुप् पॊय्प्पिणिकॊण्
टुरैचिऱन्त चमयत्तै
अऴित्तॊऴियप् पॆऱुवते
करैयिल्तवत् तीर्इतऩुक्
कॆऩ्चॆय्व तॆऩक्कऩऩ्ऱाऩ्.
[88]
तलैनॆऱिया कियचमयन्
तऩ्ऩैयऴित् तुऩ्ऩुटैय
निलैनिऩ्ऱ तॊल्वरम्पिल्
नॆऱियऴित्त पॊऱियिलियै
अलैपुरिवाय् ऎऩप्परवि
वायाल्अञ् चातुरैत्तार्
कॊलैपुरिया निलैकॊण्टु
पॊय्यॊऴुकुम् अमण्कुण्टर्.
[89]
अरुळ्कॊण्ट उणर्विऩ्ऱि
नॆऱिकोटि अऱिवॆऩ्ऱु
मरुळ्कॊण्ट मऩ्ऩवऩुम्
मन्तिरिकळ् तमैनोक्कित्
तॆरुळ्कॊण्टोर् इवर्चॊऩ्ऩ
तीयोऩैच् चॆऱुवतऱ्‌कुप्
पॊरुळ्कॊण्टु विटातॆऩ्पाल्
कॊटुवारुम् ऎऩप्पुकऩ्ऱाऩ्.
[90]
अरचऩतु पणितलैनिऩ्
ऱमैच्चर्कळुम् अन्निलैये
मुरचतिरुन् ताऩैयॊटु
मुऩ्चॆऩ्ऱु मुकिल्चूऴ्न्तु
विरैचॆऱियुञ् चोलैचूऴ्
तिरुवतिकै तऩैमेविप्
परचमयप् पऱ्‌ऱऱुत्त
पाऩ्मैयिऩार् पाऱ्‌चॆऩ्ऱार्.
[91]
चॆऩ्ऱणैन्त अमैच्चरुटऩ्
चेऩैवी ररुञ्चूऴ्न्तु
मिऩ्तयङ्कु पुरिवेणि
वेतियऩार् अटियवरै
इऩ्ऱुनुमै अरचऩ्अऴैत्
तॆमैविटुत्ताऩ् पोतुमॆऩ
निऩ्ऱवरै नेर्नोक्कि
निऱैतवत्तोर् उरैचॆय्वार्.
[92]
नामार्क्कुङ् कुटियल्लोम्
ऎऩ्ऱॆटुत्तु नाऩ्मऱैयिऩ्
कोमाऩै नतियिऩुटऩ्
कुळिर्मतिवाऴ् चटैयाऩैत्
तेमालैच् चॆन्तमिऴिऩ्
चॆऴुन्तिरुत्ताण् टकम्पाटि
आमाऱु नीरऴैक्कुम्
अटैविलमॆऩ् ऱरुळ्चॆय्तार्.
[93]
आण्टअर चरुळ्चॆय्यक्
केट्टवरुम् अटिवणङ्कि
वेण्टियवर्क् कॊण्टेक
विटैयुकैत्तार् तिरुत्तॊण्टर्
ईण्टुवरुम् विऩैकळुक्कॆम्
पिराऩुळऩॆऩ् ऱिचैन्तिरुन्तार्
मूण्टचिऩप् पोर्मऩ्ऩऩ्
मुऩ्ऩणैन्तङ् कऱिवित्तार्.
[94]
पल्लवऩुम् अतुकेट्टुप्
पाङ्किरुन्त पायुटुक्कै
वल्अमणर् तमैनोक्कि
मऱ्‌ऱवऩैच् चॆय्वतिऩिच्
चॊल्लुमॆऩ अऱन्तुऱन्तु
तमक्कुऱुति अऱियात
पुल्लऱिवोर् अञ्चातु
नीऱ्‌ऱऱैयिल् इटप्पुकऩ्ऱार्.
[95]
अरुकणैन्तार् तमैनोक्कि
अव्वण्णञ् चॆय्कवॆऩप्
पॆरुकुचिऩक् कॊटुङ्कोलाऩ्
मॊऴिन्तिटलुम् पॆरुन्तकैयै
उरुकुपॆरुन् तऴल्वॆम्मै
नीऱ्‌ऱऱैयिऩ् उळ्ळिरुत्तित्
तिरुकुकरुन् ताट्कॊळुविच्
चेमङ्कळ् चॆय्तमैत्तार्.
[96]
आण्टअर चतऩकत्तुळ्
अणैन्तपॊऴु तम्पलत्तुत्
ताण्टवमुऩ् पुरिन्तरुळुन्
ताळ्निऴलैत् तलैक्कॊण्टे
ईण्टुवरुन् तुयरुळवो
ईचऩटि यार्क्कॆऩ्ऱु
मूण्टमऩम् नेर्नोक्कि
मुतल्वऩैये तॊऴुतिरुन्तार्.
[97]
वॆय्यनीऱ्‌ ऱऱैयतुताऩ्
वीङ्किळवे ऩिऱ्‌परुवन्
तैवरुतण् तॆऩ्ऱल्अणै
तण्कऴुनीर्त् तटम्पोऩ्ऱु
मॊय्यॊळिवॆण् णिलवलर्न्तु
मुरऩ्ऱयाऴ् ऒलियिऩताय्
ऐयर्तिरु वटिनीऴल्
अरुळाकिक् कुळिर्न्तते.
[98]
माचिल्मति नीटुपुऩल्
मऩ्ऩिवळर् चॆऩ्ऩियऩैप्
पेचइऩि याऩैयुल
काळुटैय पिञ्ञकऩै
ईचऩैऎम् पॆरुमाऩै
ऎव्वुयिरुन् तरुवाऩै
आचैयिल्आ रावमुतै
अटिवणङ्कि इऩितिरुन्तार्.
[99]
ओरॆऴुनाळ् कऴिन्ततऱ्‌पिऩ्
उणर्विल्अम णरैयऴैत्तुप्
पारुमिऩि नीऱ्‌ऱऱैयै
ऎऩवुरैत्ताऩ् पल्लवऩुङ्
कारिरुण्ट कुऴाम्पोलुम्
उरुवुटैय कारमणर्
तेरुनिलै इल्लातार्
नीऱ्‌ऱऱैयैत् तिऱन्तार्कळ्.
[100]
आऩन्त वॆळ्ळत्तिऩ्
इटैमूऴ्कि यम्पलवर्
तेऩुन्तु मलर्प्पातत्
तमुतुण्टु तॆळिवॆय्ति
ऊऩन्ताऩ् इलराकि
उवन्तिरुन्तार् तमैक्कण्टु
ईऩन्तङ् कियतिलताम्
ऎऩ्ऩअति चयम्ऎऩ्ऱार्.
[101]
अतिचयम्अऩ् ऱितुमुऩ्ऩै
अमण्चमयच् चातकत्ताल्
इतुचॆय्तु पिऴैत्तिरुन्ताऩ्
ऎऩवेन्तऱ्‌ कुरैचॆय्तु
मतिचॆय्व तिऩिक्कॊटिय
वल्विटम्ऊट् टुवतॆऩ्ऱु
मुतिरवरुम् पातकत्तोर्
मुटैवायाल् मॊऴिन्तार्कळ्.
[102]
आङ्कतुकेट् टलुङ्कॊटिय
अमण्चार्पाऱ्‌ कॆटुमऩ्ऩऩ्
ओङ्कुपॆरु मैयलिऩाल्
नञ्चूट्टुम् ऎऩवुरैप्पत्
तेङ्कातार् तिरुनावुक्
करचरैअत् तीयविटप्
पाङ्कुटैय पालटिचिल्
अमुतुचॆयप् पण्णिऩार्.
[103]
नञ्चुम्अमु ताम्ऎङ्कळ्
नातऩटि यार्क्कॆऩ्ऱु
वञ्चमिकु नॆञ्चुटैयार्
वञ्चऩैयाम् पटियऱिन्ते
चॆञ्चटैयार् चीर्विळक्कुन्
तिऱलुटैयार् तीविटत्ताल्
वॆञ्चमणर् इटुवित्त
पालटिचिल् मिचैन्तिरुन्तार्.
[104]
पॊटियार्क्कुन् तिरुमेऩिप्
पुऩितर्क्कुप् पुवऩङ्कळ्
मुटिवाक्कुन् तुयर्नीङ्क
मुऩ्ऩैविटम् अमुताऩाल्
पटियार्क्कुम् अऱिवरिय
पचुपतियार् तम्मुटैय
अटियार्क्कु नञ्चमुतम्
आवतुताऩ् अऱ्‌पुतमो.
[105]
अव्विटत्तै आण्टअर
चमुतुचॆय्तु मुऩ्ऩिरुप्प
वॆव्विटमुम् अमुतायिऱ्‌
ऱॆऩअमणर् वॆरुक्कॊण्टे
इव्विटत्तिल् इवऩ्पिऴैक्किल्
ऎमक्कॆल्लाम् इऱुतियॆऩत्
तॆव्विटत्तुच् चॆयल्पुरियुङ्
कावलऱ्‌कुच् चॆप्पुवार्.
[106]
नञ्चुकलन् तूट्टिटवुम्
नञ्चमयत् तिऩिल्विटन्तीर्
तञ्चमुटै मन्तिरत्ताल्
चातिया वकैतटुत्ताऩ्
ऎञ्चुम्वकै अवऱ्‌किलतेल्
ऎम्मुयिरुम् निऩ्मुऱैयुम्
तुञ्चुवतु तिटमॆऩ्ऱार्
चूऴ्विऩैयिऩ् तुऱैनिऩ्ऱार्.
[107]
मऱ्‌ऱवर्तम् मॊऴिकेट्टु
मतिकॆट्ट मऩ्ऩवऩुम्
चॆऱ्‌ऱवऩै इऩिक्कटियुम्
तिऱमॆव्वा ऱॆऩच्चॆप्प
उऱ्‌ऱवरु मन्तिरचा तकनाङ्कळ्
ऒऴित्तिटनिऩ्
कॊऱ्‌ऱवयक् कळिऱॆतिरे
विटुवतॆऩक् कूऱिऩार्.

[108]
मापाविक् कटैअमणर्
वाकीचत् तिरुवटियाङ्
कापालि अटियवर्पाऱ्‌
कटक्कळिऱ्‌ऱै विटुकॆऩ्ऩप्
पूपालर् चॆयऩ्मेऱ्‌कॊळ्
पुलैत्तॊऴिलोऩ् अवर्तम्मेऱ्‌
कोपाति चयमाऩ
कॊलैक्कळिऱ्‌ऱै विटच्चॊऩ्ऩाऩ्.
[109]
कूटत्तैक् कुत्तियॊरु
कुऩ्ऱमॆऩप् पुऱप्पट्टु
माटत्तै मऱित्तिट्टु
मण्टपङ्कळ् ऎटुत्तॆऱ्‌ऱित्
ताटत्तिऱ्‌ परिक्कारर्
तलैयिटऱिक् कटक्कळिऱ्‌ऱिऩ्
वेटत्ताल् वरुङ्कूऱ्‌ऱिऩ्
मिक्कतॊरु विऱल्वेऴम्.
[110]
पाचत्तॊटै निकळत्तॊटर्
पऱियत्तऱि मुऱिया
मीचुऱ्‌ऱिय पऱवैक्कुलम्
वॆरुवत्तुणि विलका
ऊचऱ्‌करम् ऎतिर्चुऱ्‌ऱिट
उरऱिप्परि उऴऱा
वाचक्कट मऴैमुऱ्‌पट
मतवॆऱ्‌पॆतिर् वरुमाल्.
[111]
इटियुऱ्‌ऱॆऴुम् ऒलियिल्तिचै
इपमुट्किट अटियिल्
पटिपुक्कुऱ नॆळियप्पटर्
पवऩक्कति विचैयिल्
कटितुऱ्‌ऱटु चॆयलिऱ्‌किळर्
कटलिऱ्‌पटु कटैयिऩ्
मुटिविऱ्‌कऩल् ऎऩमुऱ्‌चिऩम्
मुटुकिक्कटु कियते.
[112]
माटुऱ्‌ऱणै इवुळिक्कुलम्
मऱियच्चॆऱि वयिरक्
कोटुऱ्‌ऱिरु पिळविट्टऱु
कुऱैकैक्कॊटु मुऱियच्
चाटुऱ्‌ऱिटु मतिल्तॆऱ्‌ऱिकळ्
चरियप्पुटै अणिचॆऱ्‌
ऱाटुऱ्‌ऱकल् वॆळियुऱ्‌ऱतव्
वटर्कैक्कुल वरैये.
[113]
पावक्कॊटु विऩैमुऱ्‌ऱिय
पटिऱुऱ्‌ऱटु कॊटियोर्
नावुक्कर चॆतिर्मुऱ्‌कॊटु
नणुकिक्करु वरैपोल्
एविच्चॆऱु पॊरुकैक्करि
यिऩैयुय्त्तिट वॆरुळार्
चेविऱ्‌ऱिकऴ् पवर्पॊऱ्‌कऴल्
तॆळिवुऱ्‌ऱऩर् पॆरियोर्.
[114]
अण्णल् अरुन्तव वेन्तर्
आऩैतम् मेल्वरक् कण्टु
विण्णवर् तम्पॆरु माऩै
विटैयुकन् तेऱुम् पिराऩैच्
चुण्णवॆण् चन्तऩच् चान्तु
तॊटुत्त तिरुप्पति कत्तै
मण्णुल कुय्य वॆटुत्तु
मकिऴ्वुट ऩेपाटु किऩ्ऱार्.
[115]
वञ्चकर् विट्ट चिऩप्पोर्
मतवॆङ् कळिऱ्‌ऱिऩै नोक्किच्
चॆञ्चटै नीळ्मुटिक् कूत्तर्
तेवर्क्कुन् तेवर् पिराऩार्
वॆञ्चुटर् मूविलैच् चूल
वीरट्टर् तम्अटि योम्नाम्
अञ्चुव तिल्लैऎऩ् ऱॆऩ्ऱे
अरुन्तमिऴ् पाटि अऱैन्तार्.
[116]
तण्टमिऴ् मालैकळ् पाटित्
तम्पॆरु माऩ्चर णाकक्
कॊण्ट करुत्तिल् इरुन्तु
कुलाविय अऩ्पुऱु कॊळ्कैत्
तॊण्टरै मुऩ्वल माकच्
चूऴ्न्तॆतिर् ताऴ्न्तु निलत्तिल्
ऎण्टिचै योर्कळुङ् काण
इऱैञ्चि ऎऴुन्ततु वेऴम्.
[117]
आण्ट अरचै वणङ्कि
अञ्चिअव् वेऴम् पॆयरत्
तूण्टिय मेऩ्मऱप् पाकर्
तॊटक्कि अटर्त्तुत् तिरित्तु
मीण्टुम् अतऩै अवर्मेल्
मिऱैचॆय्तु काट्टिट वीचि
ईण्टवर् तङ्कळै येकॊऩ्
ऱमणर्मेल् ओटिऱ्‌ ऱॆतिर्न्ते.
[118]
ओटि अरुकर्कळ् तम्मै
उऴऱि मितित्तुप् पिळन्तु
नाटिप् पलरैयुङ् कॊऩ्ऱु
नकरङ् कलङ्कि मऱुक
नीटिय वेलै कलक्कुम्
नॆटुमन् तरकिरि पोल
आटियल् याऩैअम् मऩ्ऩऱ्‌
काकुलम् आक्किय तऩ्ऱे.
[119]
याऩैयिऩ् कैयिऱ्‌ पिऴैत्त
विऩैअमण् कैयर्कळ् ऎल्लाम्
माऩम् अऴिन्तु मयङ्कि
वरुन्तिय चिन्तैय राकित्
ताऩै निलमऩ्ऩऩ् ताळिल्
तऩित्तऩि वीऴ्न्तु पुलम्प
मेऩ्मै नॆऱिविट्ट वेन्तऩ्
वॆकुण्टिऩिच् चॆय्वतॆऩ् ऎऩ्ऱाऩ्.
[120]
नङ्कळ् चमयत्तिऩ् निऩ्ऱे
नाटिय मुट्टि निलैयाल्
ऎङ्कळ् ऎतिरे ऱऴिय
याऩैयाल् इव्वण्णम् निऩ्चीर्
पङ्कप् पटुत्तवऩ् पोकप्
परिपवन् तीरुम् उऩक्कुप्
पॊङ्कऴल् पोक अतऩ्पिऩ्
पुकैयकऩ् ऱालॆऩ ऎऩ्ऱार्.
[121]
अल्लिरुळ् अऩ्ऩवर् कूऱ
अरुम्पॆरुम् पावत् तवऩ्पिऩ्
तॊल्लैच् चमयम् अऴित्तुत्
तुयरम् विळैत्तवऩ् तऩ्ऩैच्
चॊल्लुम् इऩिच्चॆय्व तॆऩ्ऩच्
चूऴ्च्चि मुटिक्कुन् तॊऴिलोर्
कल्लुटऩ् पाचम् पिणित्तुक्
कटलिटैप् पाय्च्चुव तॆऩ्ऱार्.
[122]
आङ्कतु केट्ट अरचऩ्
अव्विऩै माक्कळै नोक्कित्
तीङ्कु पुरिन्तवऩ् तऩ्ऩैच्
चेमम् उऱक्कॊटु पोकिप्
पाङ्कॊरु कल्लिल् अणैत्तुप्
पाचम् पिणित्तोर् पटकिल्
वीङ्कॊलि वेलैयिल् ऎऱ्‌ऱि
वीऴ्त्तुमिऩ् ऎऩ्ऱु विटुत्ताऩ्.
[123]
अव्विऩै चॆय्तिटप् पोकुम्
अवरुटऩ् पोयरु कन्त
वॆव्विऩै याळरुञ् चॆऩ्ऱु
मेविट नावुक् करचर्
चॆव्विय तम्तिरु उळ्ळञ्
चिऱप्प अवरुटऩ् चॆऩ्ऱार्
पव्वत्तिऩ् मऩ्ऩवऩ् चॊऩ्ऩ
पटिमुटित् तार्अप् पतकर्.
[124]
अप्परि चव्विऩै मुऱ्‌ऱि
अवर्अकऩ् ऱेकिय पिऩ्ऩर्
ऒप्परुम् आऴ्कटल् पुक्क
उऱैप्पुटै मॆय्त्तॊण्टर् तामुम्
ऎप्परि चायिऩु माक
एत्तुवऩ् ऎन्तैयै यॆऩ्ऱु
चॆप्पिय वण्टमिऴ् तऩ्ऩाल्
चिवऩ्अञ् चॆऴुत्तुन् तुतिप्पार्.
[125]
चॊऱ्‌ऱुणै वेतियऩ्
ऎऩ्ऩुन् तूमॊऴि
नऱ्‌ऱमिऴ् मालैया
नमच्चि वायवॆऩ्
ऱऱ्‌ऱमुऩ् काक्कुम्अञ्
चॆऴुत्तै अऩ्पॊटु
पऱ्‌ऱिय उणर्विऩाल्
पतिकम् पाटिऩार्.
[126]
पॆरुकिय अऩ्पिऩर्
पिटित्त पॆऱ्‌ऱियाल्
अरुमल रोऩ्मुतल्
अमरर् वाऴ्त्तुतऱ्‌
करियअञ् चॆऴुत्तैयुम्
अरचु पोऱ्‌ऱिटक्
करुनॆटुङ् कटलिऩुट्
कल्मि तन्तते.
[127]
अप्पॆरुङ् कल्लुम्अङ्
करचु मेल्कॊळत्
तॆप्पमाय् मितत्तलिल्
चॆऱित्त पाचमुम्
तप्पिय ततऩ्मिचै
इरुन्त ताविल्चीर्
मॆय्प्पॆरुन् तॊण्टऩार्
विळङ्कित् तोऩ्ऱिऩार्.
[128]
इरुविऩैप् पाचमुम्
मलक्कल् आर्त्तलिऩ्
वरुपवक् कटलिल्वीऴ्
माक्कळ् एऱिट
अरुळुमॆय् अञ्चॆऴुत्
तरचै इक्कटल्
ऒरुकल्मेल् एऱ्‌ऱिटल्
उरैक्क वेण्टुमो.
[129]
अरुळ्नयन् तञ्चॆऴुत्
तेत्तप् पॆऱ्‌ऱअक्
करुणैना वरचिऩैत्
तिरैक्क रङ्कळाल्
तॆरुळ्नॆऱि नीर्मैयिऩ्
चिरत्तिल् ताङ्किट
वरुणऩुञ् चॆय्तऩऩ्
मुऩ्पु मातवम्.
[130]
वाय्न्तचीर् वरुणऩे वाक्किऩ् मऩ्ऩरैच्
चेर्न्तटै करुङ्कले चिविकै आयिट
एन्तिये कॊण्टॆऴुन् तरुळु वित्तऩऩ्
पून्तिरुप् पातिरिप् पुलियूर्प् पाङ्करिल्.


[131]
अत्तिरुप् पतियिऩिल्
अणैन्त अऩ्परै
मॆय्त्तवक् कुऴामॆलाम्
मेवि आर्त्तॆऴ
ऎत्तिचै यिऩुम्अर
वॆऩ्ऩुम् ओचैपोल्
तत्तुनीर्प् पॆरुङ्कटल्
ताऩुम् आर्त्तते.
[132]
तॊऴुन्तकै नाविऩुक्
करचुन् तॊण्टर्मुऩ्
चॆऴुन्तिरुप् पातिरिप्
पुलियूर्त् तिङ्कळ्वॆण्
कॊऴुन्तणि चटैयरैक्
कुम्पिट् टऩ्पुऱ
विऴुन्तॆऴुन् तरुळ्नॆऱि
विळङ्कप् पाटुवार्.
[133]
ईऩ्ऱाळु माय्ऎऩक् कॆन्तैयु
माकि यॆऩवॆटुत्तुत्
तोऩ्ऱात् तुणैयाय् इरुन्तऩऩ्
तऩ्अटि योङ्कट्कॆऩ्ऱु
वाऩ्ताऴ् पुऩल्कङ्कै वाऴ्चटै
याऩैमऱ्‌ ऱॆव्वुयिर्क्कुञ्
चाऩ्ऱाम् ऒरुवऩैत् तण्टमिऴ्
मालैकळ् चात्तिऩरे.
[134]
मऱ्‌ऱुम् इऩैयऩ वण्टमिऴ्
मालैकळ् पाटिवैकि
वॆऱ्‌ऱि मऴविटै वीरट्टर्
पातम्मिक निऩैविल्
उऱ्‌ऱतॊर् कातलिऩ् अङ्कुनिऩ्
ऱेकिऒऩ् ऩार्पुरङ्कळ्
चॆऱ्‌ऱवर् वाऴुन् तिरुवति
कैप्पति चॆऩ्ऱटैवार्.
[135]
तेवर् पिराऩ्तिरु माणि
कुऴियुन् तिऩैनकरुम्
मेविऩर् चॆऩ्ऱु विरुम्पिय
चॊऩ्मलर् कॊण्टिऱैञ्चिप्
पूवलर् चोलै मणमटि
पुल्लप् पॊरुळ्मॊऴियिऩ्
कावलर् चॆल्वत् तिरुक्कॆटि
लत्तैक् कटन्तणैन्तार्.
[136]
वॆञ्चमण् कुण्टर्कळ् चॆय्वित्त
तीय मिऱैकळॆल्लाम्
ऎञ्चवॆऩ् ऱेऱिय इऩ्ऱमिऴ्
ईचर् ऎऴुन्तरुळ
मञ्चिवर् माटत् तिरुवति
कैप्पति वाणर्ऎल्लान्
तञ्चॆयल् पॊङ्कत् तऴङ्कॊलि
मङ्कलञ् चाऱ्‌ऱलुऱ्‌ऱार्.
[137]
मणिनॆटुन् तोरणम् वण्कुलैप्
पूकम् मटऱ्‌कतलि
इणैयुऱ नाट्टि ऎऴुनिलैक्
कोपुरन् तॆऱ्‌ऱियॆङ्कुन्
तणिविल् पॆरुकॊळित् तामङ्कळ्
नाऱ्‌ऱिच्चॆञ् चान्तुनीवि
अणिनकर् मुऩ्ऩै अणिमेल्
अणिचॆय् तलङ्करित्तार्.
[138]
मऩ्ऩिय अऩ्पिऩ् वळनकर्
मान्तर् वयङ्किऴैयार्
इऩ्ऩिय नातमुम् एऴिचै
ओचैयुम् ऎङ्कुम्विम्मप्
पॊऩ्ऩियल् चुण्णमुम् पूवुम्
पॊरिकळुन् तूवियॆङ्कुन्
तॊऩ्ऩक रिऩ्पुऱञ् चूऴ्न्तॆतिर्
कॊण्टऩर् तॊण्टरैये.
[139]
तूयवॆण् णीऱु तुतैन्तपॊऩ्
मेऩियुन् ताऴ्वटमुम्
नायकऩ् चेवटि तैवरुञ्
चिन्तैयुम् नैन्तुरुकिप्
पाय्वतुपोल् अऩ्पुनीर् पॊऴिकण्णुम्
पतिकच् चॆञ्चॊल्
मेयचॆव् वायुम् उटैयार्
पुकुन्तऩर् वीतियुळ्ळे.
[140]
कण्टार्कळ् कैतलै मेऱ्‌कुवित्
तिन्तक् करुणैकण्टाल्
मिण्टाय चॆय्कै अमण्कैयर्
तीङ्कु विळैक्कच्चॆऱ्‌ऱम्
उण्टा यिऩवण्णम् ऎव्वण्णम्
ऎऩ्ऱुरैप् पार्कळ्पिऩ्ऩुन्
तॊण्टाण्टु कॊण्ट पिराऩैत्
तॊऴुतु तुतित्तऩरे.
[141]
इव्वण्णम् पोल ऎऩैप्पल
माक्कळ् इयम्पियेत्त
मॆय्वण्ण नीऱ्‌ऱॊळि मेवुम्
कुऴाङ्कळ् विरविच्चॆल्ल
अव्वण्णम् नण्णिय अऩ्परुम्
वन्तॆय्ति अम्पवळच्
चॆव्वण्णर् कोयिल् तिरुवीरट्
टाऩत्तैच् चेर्न्तऩरे.
[142]
उम्पर्तङ् कोऩै उटैय
पिराऩैउळ् पुक्किऱैञ्चि
नम्पुऱुम् अऩ्पिऩ् नयप्पुऱु
कातलि ऩाल्तिळैत्ते
ऎम्पॆरु माऩ्तऩै एऴैयेऩ्
नाऩ्पण् टिकऴ्न्ततॆऩ्ऱु
तम्परि वाल्तिरुत् ताण्टकच्
चॆन्तमिऴ् चाऱ्‌ऱिवाऴ्न्तार्.
[143]
अरिअयऩुक् करियाऩै
अटियवरुक् कॆळियाऩै
विरिपुऩल्चूऴ् तिरुवतिकै
वीरट्टा ऩत्तमुतैत्
तॆरिवरिय पॆरुन्तऩ्मैत्
तिरुनावुक् करचुमऩम्
परिवुऱुचॆन् तमिऴ्प्पाट्टुप्
पलपाटिप् पणिचॆयुनाळ्.
[144]
पुल्लऱिविऱ्‌ चमणर्क्काप्
पॊल्लाङ्कु पुरिन्तॊऴुकुम्
पल्लवऩुन् तऩ्ऩुटैय
पऴविऩैप्पा चम्पऱिय
अल्लल्ऒऴिन् तङ्कॆय्ति
आण्टअर चिऩैप्पणिन्तु
वल्अमणर् तमैनीत्तु
मऴविटैयोऩ् ताळटैन्ताऩ्.
[145]
वीटऱियाच् चमणर्मॊऴि
पॊय्यॆऩ्ऱु मॆय्युणर्न्त
काटवऩुम् तिरुवतिकै
नकरिऩ्कट् कण्णुतऱ्‌कुप्
पाटलिपुत् तिरत्तिल्अमण्
पळ्ळियॊटु पाऴिकळुङ्
कूटइटित् तुक्कॊणर्न्तु
कुणपरवीच् चरम्ऎटुत्ताऩ्.
[146]
इन्नाळिल् तिरुप्पणिकळ्
चॆय्किऩ्ऱ इऩ्ऱमिऴ्क्कु
मऩ्ऩाऩ वाकीचत्
तिरुमुऩियुम् मतिच्चटैमेल्
पऩ्ऩाकम् अणिन्तवर्तम्
पतिपलवुञ् चॆऩ्ऱिऱैञ्चिच्
चॊऩ्ऩामत् तमिऴ्पुऩैन्तु
तॊण्टुचॆय्वाऩ् तॊटर्न्तॆऴुवार्.
[147]
तिरुवतिकैप् पतिमरुङ्कु
तिरुवॆण्णॆय् नल्लूरुम्
अरुळुतिरु आमात्तूर्
तिरुक्कोव लूर्मुतला
मरुवुतिरुप् पतिपिऱवुम्
वणङ्किवळत् तमिऴ्पाटिप्
पॆरुकुविरुप् पुटऩ्विटैयार्
मकिऴ्पॆण्णा कटम्अणैन्तार्.
[148]
कार्वळरुम् माटङ्कळ्
कलन्तमऱै ऒलिवळर्क्कुञ्
चीरुटैअन् तणर्वाऴुञ्
चॆऴुम्पतियिऩ् अकत्तॆय्ति
वार्चटैयार् मऩ्ऩुतिरुत्
तूङ्काऩै माटत्तैप्
पार्परवुन् तिरुमुऩिवर्
पणिन्तेत्तिप् परविऩार्.
[149]
पुऩ्ऩॆऱियाम् अमण्चमयत्
तॊटक्कुण्टु पोन्तवुटल्
तऩ्ऩुटऩे उयिर्वाऴत्
तरियेऩ्नाऩ् तरिप्पतऩुक्
कॆऩ्ऩुटैय नायकनिऩ्
इलच्चिऩैयिट् टरुळॆऩ्ऱु
पऩ्ऩुचॆऴुन् तमिऴ्मालै
मुऩ्ऩिऩ्ऱु पाटुवार्.
[150]
पॊऩ्ऩार्न्त तिरुवटिक्कॆऩ्
विण्णप्पम् ऎऩ्ऱॆटुत्तु
मुऩ्ऩाकि ऎप्पॊरुट्कुम्
मुटिवाकि निऩ्ऱाऩैत्
तऩ्ऩाकत् तुमैपाकङ्
कॊण्टाऩैच् चङ्करऩै
नऩ्ऩामत् तिरुविरुत्तम्
नलञ्चिऱक्कप् पाटुतलुम्.
[151]
नीटुतिरुत् तूङ्काऩै
माटत्तु निलवुकिऩ्ऱ
आटकमे रुच्चिलैयाऩ्
अरुळालोर् चिवपूतम्
माटॊरुवर् अऱियामे
वाकीचर् तिरुत्तोळिल्
चेटुयर्मू विलैच्चूलम्
चिऩविटैयि ऩुटऩ्चात्त.
[152]
आङ्कवर्तन् तिरुत्तोळिल्
आर्न्ततिरु इलच्चिऩैयैत्
ताङ्कण्टु मऩङ्कळित्तुत्
तम्पॆरुमाऩ् अरुळ्निऩैन्तु
तूङ्करुवि कण्पॊऴियत्
तॊऴुतुविऴुन् तार्वत्ताल्
ओङ्कियचिन् तैयराकि
उय्न्तॊऴिन्तेऩ् ऎऩवॆऴुन्तार्.
[153]
तूङ्काऩै माटत्तुच्
चुटर्क्कॊऴुन्तिऩ् अटिपरविप्
पाङ्काकत् तिरुत्तॊण्टु
चॆय्तुपयिऩ् ऱमरुनाळ्
पूङ्काऩम् मणङ्कमऴुम्
पॊरुविल्तिरु अरत्तुऱैयुन्
तेङ्काविऩ् मुकिलुऱङ्कुन्
तिरुमुतुकुऩ् ऱमुम्पणिन्तु.
[154]
वण्टमिऴ्मॆऩ् मलर्मालै
पुऩैन्तरुळि मरुङ्कुळ्ळ
तण्टुऱैनीर्प् पतिकळिलुन्
तऩिविटैयार् मेवियिटङ्
कॊण्टरुळुन् ताऩङ्कळ्
कुम्पिट्टुक् कुणतिचैमेल्
पुण्टरिकत् तटञ्चूऴ्न्त
निवाक्करैये पोतुवार्.
[155]
आऩात चीर्त्तिल्लै
अम्पलत्ते आटुकिऩ्ऱ
वाऩाऱु पुटैपरक्कुम्
मलर्च्चटैयार् अटिवणङ्कि
ऊऩालुम् उयिरालुम्
उळ्ळपयऩ् कॊळनिऩैन्तु
तेऩारुम् मलर्च्चोलैत्
तिरुप्पुलियूर् मरुङ्कणैन्तार्.
[156]
नावुक् करचरुम् इरुवर्क् करियवर्
नटमा टियतिरु ऎल्लैप्पाल्
मेवित् तलमुऱ मॆय्यिल् तॊऴुतपिऩ्
मेऩ्मेल् ऎऴुतरुम् विऴैवोटुङ्
काविऱ्‌ कळिमयिल् मकिऴ्वुऱ्‌ ऱॆतिरॆतिर्
आटक् कटिकमऴ् कमलञ्चूऴ्
वावित् तटमलर् वतऩम् पॊलिवुऱु
मरुतत् तण्पणै वऴिवन्तार्.
[157]
मुरुकिऱ्‌ चॆऱियितऴ् मुळरिप् पटुकरिल्
मुतुमे तिकळ्पुतु मलर्मेयुम्
अरुकिऱ्‌ चॆऱिवऩ मॆऩमिक् कुयर्कऴै
अळविऱ्‌ पॆरुकिट वळरिक्कुप्
पॆरुकिप् पुटैमुतिर् तरळञ् चॊरिवऩ
पॆरियोर् अवर्तिरु वटिवैक्कण्
टुरुकिप् परिवुऱु पुऩल्कण् पॊऴिवऩ
ऎऩमुऩ् पुळवळ वयलॆङ्कुम्.
[158]
अऱिविऱ्‌ पॆरियवर् अयल्नॆऱ्‌ पणैवयल्
अवैपिऱ्‌ पटुम् वकै अणैकिऩ्ऱार्
पिऱविप् पकैनॆऱि विटुवीर् इरुविऩै
पॆरुकित् तॊटर्पिणि उऱुपाचम्
पऱिवुऱ्‌ ऱिटअणै युमिऩ्ऎऩ् ऱिरुपुटै
पयिल्चूऴ् चिऩैमिचै कुयिल्कूवुञ्
चॆऱिविऱ्‌ पलतरु निलैयिऱ्‌ पॊलिवुऱु
तिरुनन् तऩवऩम् ऎतिर्कण्टार्.
[159]
अवर्मुऩ् पणिवॊटु तॊऴुतङ् कणैवुऱ
अणिकॊम् परिऩ्मिचै अरुकॆङ्कुम्
तवमुऩ् पुरितलिल् वरुतॊण् टॆऩुनिलै
तलैनिऩ् ऱुयर्तमिऴ् इऱैयोराम्
इवर्तन् तिरुवटि वतुकण् टतिचयम्
ऎऩवन् तॆतिर्अर करवॆऩ्ऱे
चिवमुऩ् पयिल्मॊऴि पकर्किऩ् ऱऩवळर्
चिऱैमॆऩ् किळियॊटु चिऱुपूवै.
[160]
अञ्चॊल् तिरुमऱै यवर्मुऩ् पकर्तलुम्
अवरुन् तॊऴुतुमुऩ् अरुळ्कूरुम्
नॆञ्चिऱ्‌ पॆरुकिय मकिऴ्वुम् कातलुम्
निऱैअऩ् पॊटुम्उरै तटुमाऱच्
चॆञ्चॊल् तिरुमऱै मॊऴिअन् तणर्पयिल्
तिल्लैत् तिरुनकर् ऎल्लैप्पाल्
मञ्चिऱ्‌ पॊलिनॆटु मतिल्चूऴ् कुटतिचै
मणिवा यिऱ्‌पुऱम् वन्तुऱ्‌ऱार्.
[161]
अल्लल् पवम्अऱ अरुळुन् तवमुतल्
अटियार्ऎतिर्कॊळ अवरोटुम्
मल्लऱ्‌ पुऩल्कमऴ् माटे वायिलिऩ्
वऴिपुक् कॆतिर्तॊऴु तणैवुऱ्‌ऱार्
कल्वित् तुऱैपल वरुमा मऱैमुतल्
करैकण् टुटैयवर् कऴल्पेणुञ्
चॆल्वक् कुटिनिऱै नल्वैप् पिटैवळर्
चिवमे निलविय तिरुवीति.
[162]
नवमिऩ् चुटर्मणि नॆटुमा लैयुनऱु
मलर्मा लैयुनिऱै तिरुवीतिप्
पुवऩङ् कळिऩ्मुतल् इमैयोर् तटमुटि
पॊरुतुन् तियमणि पोकट्टिप्
पवऩऩ् पणिचॆय वरुणऩ् पुऩल्कॊटु
पणिमा ऱवुमवै पऴुतामॆऩ्
ऱॆवरुन् तॊऴुतॆऴुम् अटियार् तिरुवल
किटुवार् कुळिर्पुऩल् विटुवार्कळ्.
[163]
मेलम् परतलम् निरैयुङ् कॊटिकळिल्
विरिवॆङ् कतिर्नुऴै वरिताकुङ्
कोलम् पॆरुकिय तिरुवी तियैमुऱै
कुलवुम् पॆरुमैयर् पणिवुऱ्‌ऱे
ञालन् तिकऴ्तिरु मऱैयिऩ् पॆरुकॊलि
नलमार् मुऩिवर्कळ् तुतियोटुम्
ओलम् पॆरुकिय निलैयेऴ् कोपुरम्
उऱमॆय् कॊटुतॊऴु तुळ्पुक्कार्.
[164]
वळर्पॊऱ्‌ कऩमणि तिरुमा ळिकैयिऩै
वलम्वन् तलमरुम् वरैनिल्ला
अळविऱ्‌ पॆरुकिय आर्वत् तिटैयॆऴुम्
अऩ्पिऩ् कटल्निऱै उटलॆङ्कुम्
पुळकच् चॆऱिनिरै विरवत् तिरुमलि
पॊऱ्‌को पुरमतु पुकुवार्मुऩ्
कळऩिऱ्‌ पॊलिविटम् उटैयार् नटनविल्
कऩकप् पॊतुऎतिर् कण्णुऱ्‌ऱार्.
[165]
नीटुन् तिरुवुटऩ् निकऴुम् पॆरुकॊळि
निऱैअम् पलम्निऩै वुऱनेरे
कूटुम् पटिवरुम् अऩ्पाल् इऩ्पुऱु
कुणमुऩ् पॆऱवरु निलैकूटत्
तेटुम् पिरमऩुम् मालुन् तेवरुम्
मुतलाम् योऩिकळ् तॆळिवॊऩ्ऱा
आटुङ् कऴल्पुरि अमुतत् तिरुनटम्
आरा वकैतॊऴु तार्किऩ्ऱार्.
[166]
कैयुन् तलैमिचै पुऩैअञ् चलियऩ
कण्णुम् पॊऴिमऴै ऒऴियाते
पॆय्युन् तकैयऩ करणङ् कळुमुटऩ्
उरुकुम् परिविऩ पेऱॆय्तुम्
मॆय्युन् तरैमिचै विऴुमुऩ् पॆऴुतरुम्
मिऩ्ताऴ् चटैयॊटु निऩ्ऱाटुम्
ऐयऩ् तिरुनटम् ऎतिर्कुम् पिटुमवर्
आर्वम् पॆरुकुतल् अळविऩ्ऱाल्.
[167]
इत्तऩ् मैयर्पल मुऱैयुन् तॊऴुतॆऴ
ऎऩ्ऱॆय् तिऩैयॆऩ मऩ्ऱाटुम्
अत्तऩ् तिरुवरुळ् पॊऴियुङ् करुणैयिऩ्
अरुळ्पॆऱ्‌ ऱिटवरुम् आऩन्तम्
मॆय्त्तऩ् मैयिऩिल् विरुत्तत् तिरुमॊऴि
पाटिप् पिऩ्ऩैयुम् मेऩ्मेलुम्
चित्तम् पॆरुकिय परिवाल् इऩ्पुऱु
तिरुने रिचैमॊऴि पकर्किऩ्ऱार्.
[168]
पत्तऩाय्प् पाट माट्टेऩ्
ऎऩ्ऱुमुऩ् ऩॆटुत्तुप् पण्णाल्
अत्ताउऩ् आटल् काण्पाऩ्
अटियऩेऩ् वन्त वाऱॆऩ्
ऱित्तिऱम् पोऱ्‌ऱि निऩ्ऱे
इऩ्तमिऴ् मालै पाटिक्
कैत्तिरुत् तॊण्टु चॆय्युङ्
कातलिऱ्‌ पणिन्तु पोन्तार्.
[169]
नीटिय मणियिऩ् चोति
निऱैतिरु मुऩ्ऱिऩ् माटुम्
आटुयर् कॊटिचूऴ् पॊऱ्‌ऱेर्
अणितिरु वीति युळ्ळुङ्
कूटिय पणिकळ् चॆय्तु
कुम्पिटुन् तॊऴिल राकिप्
पाटिय पुऩित वाक्किऩ्
पणिकळुम् पयिलच् चॆय्वार्.
[170]
अरुट्पॆरु मकिऴ्च्चि पॊङ्क
अऩ्ऩम्पा लिक्कुम् ऎऩ्ऩुम्
तिरुक्कुऱुन् तॊकैकळ् पाटित्
तिरुवुऴ वारङ् कॊण्टु
पॆरुत्तॆऴु कात लोटुम्
पॆरुन्तिरुत् तॊण्टु चॆय्तु
विरुप्पुऱु मेऩि कण्णीर्
वॆण्णीऱ्‌ऱु वण्टल् आट.
[171]
मेविय पणिकळ् चॆय्तु
विळङ्कुनाळ् वेट्क ळत्तुच्
चेवुयर् कॊटियार् तम्मैच्
चॆऩ्ऱुमुऩ् वणङ्किप् पाटिक्
कावियङ् कण्टर् मऩ्ऩुन्
तिरुक्कऴिप् पालै तऩ्ऩिल्
नाविऩुक् करचर् चॆऩ्ऱु
नण्णिऩार् मण्णோर् वाऴ.

[172]
चिऩविटैए ऱुकैत्तेऱुम् मणवाळ
नम्पिकऴल् चॆऩ्ऱु ताऴ्न्तु
वऩपवळ वाय्तिऱन्तु वाऩवर्क्कुन्
ताऩवऩे ऎऩ्किऩ् ऱाळ्ऎऩ्
ऱऩैयतिरुप् पतिकमुटऩ् अऩ्पुऱुवण्
टमिऴ्पाटि अङ्कु वैकि
निऩैवरियार् तमैप्पोऱ्‌ऱि नीटुतिरुप्
पुलियूरै निऩैन्तु मीळ्वार्.
[173]
मऩैप्पटप्पिऱ्‌ कटऱ्‌कॊऴुन्तु वळैचॊरियुङ्
कऴिप्पालै मरुङ्कु नीङ्कि
नऩैच्चिऩैमॆऩ् कुळिर्ञाऴऱ्‌ पॊऴिलूटु
वऴिक्कॊण्टु नण्णुम् पोतिल्
निऩैप्पवर्तम् मऩङ्कोयिल् कॊण्टरुळुम्
अम्पलत्तु निरुत्त ऩारैत्
तिऩैत्तऩैयाम् पॊऴुतुमऱन् तुय्वऩो
ऎऩप्पाटित् तिल्लै चार्न्तार्.
[174]
अरियाऩै ऎऩ्ऱॆटुत्ते अटियवरुक्
कॆळियाऩै अवर्तञ् चिन्तै
पिरियात पॆरियतिरुत् ताण्टकच्चॆन्
तमिऴ्पाटिप् पिऱङ्कु चोति
विरियानिऩ् ऱॆव्वुलकुम् विळङ्कियपॊऩ्
अम्पलत्तु मेवि आटल्
पुरियानिऩ् ऱवर्तम्मैप् पणिन्तुतमि
ऴाऱ्‌पिऩ्ऩुम् पोऱ्‌ऱल् चॆय्वार्.
[175]
चॆञ्चटैक् कऱ्‌ऱैमुऱ्‌ऱत् तिळनिला
ऎऱिक्कुमॆऩुञ् चिऱन्त वाय्मै
अञ्चॊल्वळत् तमिऴ्मालै अतिचयमाम्
पटिपाटि अऩ्पु चूऴ्न्त
नॆञ्चुरुकप् पॊऴिपुऩल्वार् कण्णिणैयुम्
परवियचॊल् निऱैन्त वायुम्
तञ्चॆयलियऩ् ऒऴियात तिरुप्पणियुम्
माऱातु चारुम् नाळिल्.
[176]
कटैयुकत्तिल् आऴियिऩ्मेल् मितन्ततिरुक्
कऴुमलत्तिऩ् इरुन्त चॆङ्कण्
विटैयुकैत्तार् तिरुवरुळाल् वॆऱ्‌परैयऩ्
पावैतिरु मुलैप्पा लोटुम्
अटैयनिऱै चिवम्पॆरुक वळर्ञाऩङ्
कुऴैत्तूट्ट अमुतु चॆय्त
उटैयमऱैप् पिळ्ळैयार् तिरुवार्त्तै
अटियार्कळ् उरैप्पक् केट्टार्.
[177]
आऴिविटम् उण्टवरै अम्मैतिरु
मुलैअमुतम् उण्ट पोते
एऴिचैवण् टमिऴ्मालै इवऩ्ऎम्माऩ्
ऎऩक्काट्टि इयम्प वल्ल
काऴिवरुम् पॆरुन्तकैचीर् केट्टलुमे
अतिचयमाङ् कातल् कूर
वाऴियवर् मलर्क्कऴल्कळ् वणङ्कुतऱ्‌कु
मऩत्तॆऴुन्त विरुप्पु वाय्प्प.
[178]
अप्पॊऴुते अम्पलत्तुळ् आटुकिऩ्ऱ
कऴल्वणङ्कि अरुळ्मुऩ् पॆऱ्‌ऱुप्
पॊय्प्पिऱविप् पिणियोट्टुन् तिरुवीति
पुरण्टुवलङ् कॊण्टु पोन्ते
ऎप्पुवऩङ् कळुम्निऱैन्त तिरुप्पतियिऩ्
ऎल्लैयिऩै इऱैञ्चि एत्तिच्
चॆप्परिय पॆरुमैयिऩार् तिरुनारै
यूर्पणिन्तु पाटिच् चॆल्वार्.
[179]
तॊण्टर्कुऴाम् पुटैचूऴत् तॊऴुतकरत्
तॊटुनीऱु तुतैन्त कोलङ्
कण्टवर्तम् मऩङ्कचिन्तु करैन्तुरुकुङ्
करुणैपुऱम् पॊऴिन्तु काट्टत्
तॆण्टिरैवाय्क् कल्मितप्पिल् उकैत्तेऱुन्
तिरुनावुक् करचर् तामुम्
वण्टमिऴाल् ऎऴुतुमऱै मॊऴिन्तपिराऩ्
तिरुप्पुकलि मरुङ्कु चार्न्तार्.
[180]
नीण्टवरै विल्लियार् वॆञ्चूलै
मटुत्तरुळि नेरे मुऩ्ऩाळ्
आण्टअर चॆऴुन्तरुळक् केट्टरुळि
आळुटैय पिळ्ळै यारुङ्
काण्तकैय पॆरुविरुप्पुक् कैम्मिक्क
तिरुवुळ्ळक् करुत्ति ऩोटु
मूण्टअरुळ् मऩत्तऩ्पर् पुटैचूऴ
ऎऴुन्तरुळि मुऩ्ऩे वन्तार्.
[181]
तॊऴुतणैवुऱ्‌ ऱाण्टअर चऩ्पुरुकत्
तॊण्टर् कुऴात् तिटैये चॆऩ्ऱु
पऴुतिल्पॆरुङ् कातलुटऩ् अटिपणियप्
पणिन्तवर्तङ् करङ्कळ् पऱ्‌ऱि
ऎऴुतरिय मलर्क्कैयाल् ऎटुत्तिऱैञ्चि
विटैयिऩ्मेल् वरुवार् तम्मै
अऴुतऴैत्तुक् कॊण्टवर्ताम् अप्परे
ऎऩअवरुम् अटियेऩ् ऎऩ्ऱार्.
[182]
अम्पिकैचॆम् पॊऱ्‌किण्णत् तमुतञा
ऩङ्कॊटुप्प अऴुकै तीर्न्त
चॆम्पवळ वाय्प्पिळ्ळै तिरुनावुक्
करचरॆऩच् चिऱन्त चीर्त्ति
ऎम्पॆरुमक् कळुम्इयैन्त कूट्टत्तिल्
अरऩटियार् इऩ्पम् ऎय्ति
उम्पर्कळुम् पोऱ्‌ऱिचैप्पच् चिवम्पॆरुकुम्
ऒलिनिऱैत्तार् उलकम् ऎल्लाम्.
[183]
पिळ्ळैयार् कऴल्वणङ्कप् पॆऱ्‌ऱेऩ्ऎऩ्
ऱरचुवप्पप् पॆरुकु ञाऩ
वळ्ळलार् वाकीचर् तमैवणङ्कप्
पॆऱ्‌ऱतऱ्‌कु मकिऴ्च्चि पॊङ्क
उळ्ळनिऱै कातलिऩाल् ऒरुवर्ऒरु
वरिऱ्‌कलन्त उण्मै योटुम्
वॆळ्ळनीर्त् तिरुत्तोणि वीऱ्‌ऱिरुन्तार्
कऴल् वणङ्कुम् विरुप्पिऩ् मिक्कार्.
[184]
अरुट्पॆरुकु तऩिक्कटलुम् उलकुक् कॆल्लाम्
अऩ्पुचॆऱि कटलुमाम् ऎऩवुम् ओङ्कुम्
पॊरुट्चमय मुतऱ्‌चैव नॆऱिताऩ् पॆऱ्‌ऱ
पुण्णियक्कण् णिरण्टॆऩवुम् पुवऩम् उय्य
इरुट्कटुवुण् टवर्अरुळुम् उलकम् ऎल्लाम्
ईऩ्ऱाळ्तऩ् तिरुवरुळुम् ऎऩवुम् कूटित्
तॆरुट्कलैञा ऩक्कऩ्ऱुम् अरचुम् चॆऩ्ऱु
चॆञ्चटैवा ऩवर्कोयिल् चेर्न्तार् अऩ्ऱे.
[185]
पण्पयिल्वण् टऱैचोलै चूऴुङ् काऴिप्
परमर्तिरुक् कोपुरत्तैप् पणिन्तुळ् पुक्कु
विण्पणिय ओङ्कुपॆरु विमाऩन् तऩ्ऩै
वलङ्कॊण्टु तॊऴुतुविऴुन् तॆऴुन्त ऎल्लैच्
चण्पैवरु पिळ्ळैयार् अप्पर् उङ्कळ्
तम्पिरा ऩारैनीर् पाटीर् ऎऩ्ऩक्
कण्पयिलुम् पुऩल्पॊऴिय अरचुम् वाय्मैक्
कलैपयिलुम् मॊऴिपॊऴियक् कचिन्तु पाटि.
[186]
पॆरियपॆरु माट्टियुटऩ् तोणि मीतु
पेणिवीऱ्‌ ऱिरुन्तरुळुम् पिराऩ्मुऩ् निऩ्ऱु
परिवुऱुचॆन् तमिऴ्मालै पत्ति योटुम्
पार्कॊण्टु मूटियॆऩुम् पतिकम् पोऱ्‌ऱि
अरियवकै पुऱम्पोन्तु पिळ्ळै यार्तम्
तिरुमटत्तिल् ऎऴुन्तरुळि अमुतु चॆय्तु
मरुवियनण् पुऱुकेण्मै अऱ्‌ऱै नाळ्पोल्
वळर्न्तोङ्क उटऩ्पलनाळ् वैकुम् नाळिल्.
[187]
अत्तऩ्मै यिऩिल्अरचुम् पिळ्ळै यारुम्
अळवळा वियमकिऴ्च्चि अळवि लात
चित्तनॆकिऴ्च् चियिऩोटु चॆल्लुम् नाळिल्
तिरुनावुक् करचर्तिरु वुळ्ळन् तऩ्ऩिल्
मैत्तऴैयुम् मणिमिटऱ्‌ऱार् पॊऩ्ऩि नाट्टु
मऩ्ऩियता ऩङ्कळॆल्लाम् वणङ्किप् पोऱ्‌ऱ
मॆय्त्तॆऴुन्त पॆरुङ्कातल् पिळ्ळै यार्क्कु
विळम्पुतलुम् अवरुम्अतु मेवि नेर्वार्.
[188]
आण्टअर चॆऴुन्तरुळक् कोलक् कावै
अवरोटुम् चॆऩ्ऱिऱैञ्चि अऩ्पु कॊण्टु
मीण्टरुळि ऩार्अवरुम् विटैकॊण् टिप्पाल्
वेतना यकर्विरुम्पुम् पतिक ळाऩ
नीण्टकरुप् पऱियलूर् पुऩ्कूर् नीटूर्
नीटुतिरुक् कुऱुक्कैतिरु निऩ्ऱि यूरुम्
काण्तकैय नऩिपळ्ळि मुतला नण्णिक्
कण्णुतलार् कऴल्तॊऴुतु वणङ्किच् चॆल्वार्.
[189]
मेवुपुऩऱ्‌ पॊऩ्ऩिइरु करैयुम् चार्न्तु
विटैयुयर्त्तार् तिरुच्चॆम्पॊऩ् पळ्ळि पाटिक्
कावुयरु मयिलाटु तुऱैनीळ् पॊऩ्ऩिक्
करैत्तुरुत्ति वेळ्विक्कुटि ऎतिर्कॊळ् पाटि
पावुऱु चॆन् तमिऴ्मालै पाटिप् पोऱ्‌ऱिप्
परमर्तिरुप् पतिपलवुम् पणिन्तु पोन्ते
आवुऱुम्अञ् चाटुवार् कोटि काविल्
अणैन्तुपणिन् तावटुतण् टुऱैयैच् चार्न्तार्.
[190]
आवटुतण् टुऱैयारै अटैन्तुय्न् तेऩ्ऎऩ्
ऱळविल् तिरुत् ताण्टकमुऩ् अरुळिच् चॆय्तु
मेवुतिरुक् कुऱुन्तॊकैने रिचैयुम् चन्त
विरुत्तङ्क ळाऩवैयुम् वेऱु वेऱु
पावलर्चॆन् तमिऴ्त्तॊटैयाल् पळ्ळित् तामम्
पलचात्ति मिक्कॆऴुन्त परिवि ऩोटुम्
पूवलयत् तवर्परवप् पलनाळ् तङ्किप्
पुरिवुऱुकैत् तिरुत्तॊण्टु पोऱ्‌ऱिच् चॆय्वार्.
[191]
ऎऱिपुऩल्पॊऩ् मणिचितऱुन् तिरैनीर्प् पॊऩ्ऩि
इटैमरुतैच् चॆऩ्ऱॆय्ति अऩ्पि ऩोटु
मऱिविरवु करत्तारै वणङ्कि वैकि
वण्टमिऴ्प्पा मालैपल मकिऴच् चात्तिप्
पॊऱियरवम् पुऩैन्तारैत् तिरुनाकेच् चुरत्तुप्
पोऱ्‌ऱियरुन् तमिऴ्मालै पुऩैन्तु पोन्तु
चॆऱिविरैनऩ् मलर्च्चोलैप् पऴैया ऱॆय्तित्
तिरुच्चत्ति मुऱ्‌ऱत्तैच् चॆऩ्ऱु चेर्न्तार्.
[192]
चॆऩ्ऱु चेर्न्तु तिरुच्चत्ति
मुऱ्‌ऱत् तिरुन्त चिवक्कॊऴुन्तैक्
कुऩ्ऱ मकळ्तऩ् मऩक्कातल्
कुलवुम् पूचै कॊण्टरुळुम्
ऎऩ्ऱुम् इऩिय पॆरुमाऩै
इऱैञ्चि इयल्पिल् तिरुप्पणिकळ्
मुऩ्ऱिल् अणैन्तु चॆय्तुतमिऴ्
मॊऴिमा लैकळुम् चात्तुवार्.
[193]
कोवाय् मुटुकि ऎऩ्ऱॆटुत्तुक्
कूऱ्‌ऱम् वन्तु कुमैप्पतऩ्मुऩ्
पूवार् अटिकळ् ऎऩ्तलैमेऱ्‌
पॊऱित्तु वैप्पाय् ऎऩप्पुकऩ्ऱु
नावार् पतिकम् पाटुतलुम्
नातऩ् ताऩुम् नल्लूरिल्
वावा ऎऩ्ऱे अरुळ्चॆय्य
वणङ्कि मकिऴ्न्तु वाकीचर्.
[194]
नऩ्मैपॆरु करुळ्नॆऱिये
वन्तणैन्तु नल्लूरिऩ्
मऩ्ऩुतिरुत् तॊण्टऩार्
वणङ्किमकिऴ्न् तॆऴुम्पॊऴुतिल्
उऩ्ऩुटैय निऩैप्पतऩै
मुटिक्किऩ्ऱोम् ऎऩ्ऱवर्तम्
चॆऩ्ऩिमिचैप् पातमलर्
चूट्टिऩाऩ् चिवपॆरुमाऩ्.
[195]
नऩैन्तऩैय तिरुवटिऎऩ्
तलैमेल्वैत् तार्ऎऩ्ऱु
पुऩैन्ततिरुत् ताण्टकत्ताल्
पोऱ्‌ऱिचैत्तुप् पुऩितर्अरुळ्
निऩैन्तुरुकि विऴुन्तॆऴुन्तु
निऱैन्तुमलर्न् तॊऴियात
तऩम्पॆरितुम् पॆऱ्‌ऱुवन्त
वऱियोऩ्पोल् मऩम्तऴैत्तार्.
[196]
नावुक्कु मऩ्ऩर्तिरु
नल्लूरिल् नम्पर्पाल्
मेवुऱ्‌ऱ तिरुप्पणिकळ्
मेवुऱना ळुम्चॆय्तु
पावुऱ्‌ऱ तमिऴ्मालै
पलपाटिप् पणिन्तेत्तित्
तेवुऱ्‌ऱ तिरुत्तॊण्टु
चॆय्तॊऴुकिच् चॆल्लुनाळ्.
[197]
करुकावूर् मुतलाकक्
कण्णुतलोऩ् अमर्न्तरुळुम्
तिरुवावूर् तिरुप्पालैत्
तुऱैपिऱवुम् चॆऩ्ऱिऱैञ्चिप्
पॆरुकार्वत् तिरुत्तॊण्टु
चॆय्तुपॆरुन् तिरुनल्लूर्
ऒरुकालुम् पिरियाते
उळ्ळुरुकिप् पणिकिऩ्ऱार्.
[198]
आळुटैय नायकऩ्तऩ्
अरुळ्पॆऱ्‌ऱङ् ककऩ्ऱुपोय्
वाळैपाय् पुऩऱ्‌पऴऩत्
तिरुप्पऴऩ मरुङ्कणैन्तु
काळविटम् उण्टिरुण्ट
कण्टर्पणिक् कलऩ्पूण्टु
नीळ्इरविल् आटुवार्
कऴल्वणङ्क नेर्पॆऱ्‌ऱार्.
[199]
अप्पतियैच् चूऴ्न्ततिरुप्
पतियिल्अर ऩार्मकिऴुम्
ऒप्परिय ताऩङ्कळ्
उळ्ळुरुकिप् पणिन्तणैवार्
मॆय्प्पॊरुळ्तेर्
नाविऩुक्कु वेन्तर्ताम् मेविऩार्
चॆप्परुञ्चीर् अप्पूति
अटिकळूर् तिङ्कळूर्.
[200]
अन्तणरिऩ् मेम्पट्ट
अप्पूति अटिकळार्
तन्तऩय रुटऩ्चालै
कूवल्कुळन् तरुतण्णीर्प्
पन्तर्पल आण्टअर
चॆऩुम्पॆयराल् पण्णिऩमै
वन्तणैन्त वाकीचर्
केट्टवर्तम् मऩैनण्ण.
[201]
मऱ्‌ऱवरुम् मऩमकिऴ्न्तु
मऩैवियार् मैन्तर्पॆरुञ्
चुऱ्‌ऱमुटऩ् कळिकूरत्
तॊऴुतॆऴुन्तु चूऴ्न्तुमॊऴिक्
कॊऱ्‌ऱवरै अमुतुचॆयक्
कुऱैकॊळ्वार् इऱैकॊळ्ळप्
पॆऱ्‌ऱपॆरुन् तवत्तॊण्टर्
तिरुवुळ्ळम् पॆऱप्पॆऱ्‌ऱार्.
[202]
काण्टकैमै इऩ्ऱियुम्मुऩ्
कलन्तपॆरुङ् केण्मैयिऩार्
पूण्टपॆरुङ् कातलुटऩ्
पोऩकमुङ् कऱियमुतुम्
वेण्टुवऩ वॆव्वेऱु
वितङ्कळ्पॆऱ विरुप्पिऩाल्
आण्टअर चमुतुचॆयत्
तिरुवमुताम् पटिअमैत्तु.
[203]
तिरुनावुक् करचमुतु
चॆय्तरुळ मऱ्‌ऱवर्तम्
पॆरुनामञ् चात्तियअप्
पिळ्ळैतऩै अऴैत्तऩ्पु
तरुञाऩत् तिरुमऱैयोर्
तण्टलैयिऩ् वण्कतलिक्
कुरुनाळक् कुरुत्तरिन्तु
कॊण्टुवरत् तऩिविट्टार्.
[204]
आङ्कवऩुम् विरैन्तॆय्ति
अम्मरुङ्कु ताऴाते
पूङ्कतलिक् कुरुत्तरियप्
पुकुम्अळविल् ऒरुनाकम्
तीङ्किऴैक्क अतुपेणाऩ्
तिरुवमुतु चॆय्तरुळ
ओङ्कुकत लिक्कुरुत्तुक्
कॊण्टॊल्लै वन्तणैन्ताऩ्.
[205]
तीयविटन् तलैक्कॊळ्ळत्
तॆरुमन्तु चॆऴुङ्कुरुत्तैत्
तायर्करत् तिऩिल्नीट्टित्
तळर्न्तुतऩैत् तऴल्नाकम्
मेयपटि उरैचॆय्याऩ्
विऴक्कण्टु कॆट्टॊऴिन्तेम्
तूयवरिङ् कमुतुचॆयत्
तॊटङ्कार्ऎऩ् ऱतुऒळित्तार्.
[206]
तम्पुतल्वऩ् चवम्मऱैत्तुत्
तटुमाऱ्‌ऱम् इलराकि
ऎम्पॆरुमाऩ् अमुतुचॆय
वेण्टुमॆऩ वन्तिऱैञ्च
उम्पर्पिराऩ् तिरुत्तॊण्टर्
उळ्ळत्तिल् तटुमाऱ्‌ऱम्
नम्पर्तिरु वरुळाले
अऱिन्तरुळि नवैतीर्प्पार्.
[207]
अऩ्ऱवर्कळ् मऱैत्ततऩुक्
कळविऱन्त करुणैयराय्क्
कॊऩ्ऱैनऱुञ् चटैयार्तङ्
कोयिलिऩ्मुऩ् कॊणर्वित्ते
ऒऩ्ऱुकॊलाम् ऎऩप्पतिकम्
ऎटुत्तुटैयाऩ् चीर्पाटप्
पिऩ्ऱैविटम् पोय्नीङ्किप्
पिळ्ळैयुणर्न् तॆऴुन्तिरुन्ताऩ्.
[208]
अरुन्तऩयऩ् उयिर्पॆऱ्‌ऱ
अतुकण्टुम् अमुतुचॆया
तिरुन्ततऱ्‌कुत् तळर्वॆय्ति
इटरुऴन्तार् तुयर्नीङ्क
वरुन्तुमवर् मऩैप्पुकुन्तु
वाकीचत् तिरुमुऩिवर्
विरुन्तमुतु चॆय्तरुळि
विरुप्पिऩुटऩ् मेवुनाळ्.
[209]
तिङ्कळूर् तऩिल्निऩ्ऱुम्
तिरुमऱैयोर् पिऩ्चॆल्लप्
पैङ्कण्विटैत् तऩिप्पाकर्
तिरुप्पऴऩप् पतिपुकुन्तु
तङ्कुपॆरुङ् कातलॊटुन्
तम्पॆरुमाऩ् कऴल्चार्न्तु
पॊङ्कियअऩ् पॊटुवणङ्कि
मुऩ्ऩिऩ्ऱु पोऱ्‌ऱिचैप्पार्.
[210]
पुटैमालै मतिक्कण्णिप्
पुरिचटैयार् पॊऱ्‌कऴऱ्‌कीऴ्
अटैमालैच् चीलमुटै
अप्पूति अटिकळ्तमै
नटैमाणच् चिऱप्पित्तु
नऩ्मैपुरि तीन्तमिऴिऩ्
तॊटैमालैत् तिरुप्पतिकच्
चॊल्मालै पाटिऩार्.
[211]
ऎऴुम्पणियुम् इळम्पिऱैयुम्
अणिन्तवरै ऎम्मरुङ्कुन्
तॊऴुम्पणिमेऱ्‌ कॊण्टरुळित्
तिरुच्चोऱ्‌ऱुत् तुऱैमुतलात्
तऴुम्पुऱुकेण् मैयिल्नण्णित्
ताऩङ्कळ् पलपाटिच्
चॆऴुम्पऴऩत् तिऱैकोयिल्
तिरुत्तॊण्टु चॆय्तिरुन्तार्.
[212]
चालनाळ् अङ्कमर्न्तु
तन्तलैमेल् ताळ्वैत्त
आलमार् मणिमिटऱ्‌ऱार्
अणिमलर्च्चे वटिनिऩैन्तु
चेलुलाम् पुऩऱ्‌पॊऩ्ऩित्
तॆऩ्करैये ऱिच्चॆऩ्ऱु
कोलनीळ् मणिमाटत्
तिरुनल्लूर् कुऱुकिऩार्.
[213]
अङ्कणैन्तु तम्पॆरुमाऩ्
अटिवणङ्कि आरातु
पॊङ्कियअऩ् पॊटुतिळैत्तुप्
पोऱ्‌ऱिचैत्तुप् पणिचॆयुनाळ्
तङ्कुपॆरुङ् कातलिऩाल्
तामरैमेल् विरिञ्चऩॊटु
चॆङ्कण्माल् अऱिवरियार्
तिरुवारूर् तॊऴनिऩैन्तार्.
[214]
नल्लूरिल् नम्पररुळ्
पॆऱ्‌ऱुप्पोय्प् पऴैयाऱै
पल्लूर्वॆण् तलैक्करत्तार्
पयिलुमिटम् पलपणिन्तु
चॊल्लूर्वण् टमिऴ्पाटि
वलञ्चुऴियैत् तॊऴुतेत्ति
अल्लूर्वॆण् पिऱैयणिन्तार्
तिरुक्कुटमूक् कणैन्तिऱैञ्चि.
[215]
नालूर्तॆऩ् तिरुच्चेऱै
कुटवायिल् नऱैयूर्चेर्
पालूरुम् इऩ्मॊऴियाळ्
पाकऩार् कऴल्परवि
मेलूर्ति विटैक्कॊटियार्
मेवुमिटम् पलपाटिच्
चेलूर्तण् पणैचूऴ्न्त
तॆऩ्तिरुवाञ् चियम्अणैन्तार्.
[216]
पॆरुवाच मलर्च्चोलैप्
पॆरुवेळूर् पणिन्तेत्ति
मुरुकारुम् मलर्क्कॊऩ्ऱै
मुतल्वऩार् पतिपिऱवुम्
तिरुवारुम् विळमरुटऩ्
चॆऩ्ऱिऱैञ्चि वाकीचर्
मरुवारूर् ऎरित्तवर्तन्
तिरुवारूर् वन्तटैन्तार्.
[217]
आण्टअर चॆऴुन्तरुळ
आरूरिल् अऩ्पर्कळ्ताम्
नीण्टचटै मुटियार्पाल्
निऱैन्तअरुळ् पॆऱ्‌ऱुटैयार्
काण्टकुमा ळिकैमाटङ्
कविऩ्चिऱन्तोङ् किटऎङ्कुञ्
चेण्तिकऴ्वी तिकळ्पॊलियत्
तिरुमलिमङ् कलञ्चॆय्तार्.
[218]
वल्अमण् कुण्टर्तम् मायै
कटन्तु मऱिकटलिल्
कल्ले मितप्पाकप् पोन्तवर्
वन्तार् ऎऩुङ्कळिप्पाल्
ऎल्लैयिल् तॊण्टर् ऎयिऱ्‌पुऱञ्
चॆऩ्ऱॆतिर् कॊण्टपोतु
चॊल्लिऩ् अरचर् वणङ्कित्
तॊऴुतुरै चॆय्तणैवार्.
[219]
पऱ्‌ऱॊऩ् ऱिलावरुम् पातकर्
आकुम् अमणर्तम्पाल्
उऱ्‌ऱ पिणियॊऴिन् तुय्यप्पोन्
तेऩ्पॆऱ लावतॊऩ्ऱे
पुऱ्‌ऱिटङ् कॊण्टाऩ्तऩ् तॊण्टर्क्कुत्
तॊण्टराम् पुण्णियमॆऩ्
ऱऱ्‌ऱ उणर्वॊटुम् आरूर्त्
तिरुवीति उळ्ळणैन्तार्.
[220]
चूऴुन् तिरुत्तॊण्टर् तम्मुटऩ्
तोरण वायिल्नण्णि
वाऴि तिरुनॆटुन् तेवा
चिरियऩ्मुऩ् वन्तिऱैञ्चि
आऴि वरैत्तिरु माळिकै
वायिल् अवैपुकुन्तु
नीळ्चुटर् मामणिप् पुऱ्‌ऱुकन्
तारैनेर् कण्टुकॊण्टार्.
[221]
कण्टु तॊऴुतु विऴुन्तु
करचर णातिअङ्कङ्
कॊण्ट पुळकङ्क ळाक
ऎऴुन्तऩ्पु कूरक्कण्कळ्
तण्टुळि मारि पॊऴियत्
तिरुमूलट् टाऩर्तम्मैप्
पुण्टरि कक्कऴल् पोऱ्‌ऱित्
तिरुत्ताण् टकम्पुऩैन्तु.
[222]
काण्ट लेकरुत् ताय्निऩैन्
तॆऩ्ऩुङ् कलैप्पतिकम्
तूण्टा विळक्कऩ्ऩ चोतिमुऩ्
निऩ्ऱु तुतित्तुरुकि
ईण्टु मणिक्कोयिल् चूऴ
वलञ्चॆय् तिऱैञ्चियऩ्पु
पूण्ट मऩत्तॊटु नीळ्तिरु
वायिऱ्‌ पुऱत्तणैन्तार्.
[223]
चॆय्यमा मणियॊळिचूऴ् तिरुमुऩ्ऱिऩ्
मुऩ्तेवा चिरियऩ् चार्न्तु
कॊय्युलाम् मलर्च्चोलैक् कुयिल्कूव
मयिलालुम् आरू रारैक्
कैयिऩाल् तॊऴातॊऴिन्तु कऩियिरुक्कक्
काय्कवर्न्त कळ्व ऩेऩ्ऎऩ्
ऱॆय्तरिय कैयऱवान् तिरुप्पतिकम्
अरुळ्चॆय्तङ् किरुन्तार् अऩ्ऱे.
[224]
मार्पारप् पॊऴिकण्णीर् मऴैवारुन्
तिरुवटिवुम् मतुर वाक्किल्
चेर्वाकुन् तिरुवायिल् तीन्तमिऴिऩ्
मालैकळुञ् चॆम्पॊऱ्‌ ऱाळे
चार्वाऩ तिरुमऩमुम् उऴवारत्
तऩिप्पटैयुम् तामुम् आकिप्
पार्वाऴत् तिरुवीतिप् पणिचॆय्तु
पणिन्तेत्तिप् परविच् चॆल्वार्.
[225]
नीटुपुकऴ्त् तिरुवारूर् निलवुमणिप्
पुऱ्‌ऱिटङ्कॊळ् निरुत्तर् तम्मैक्
कूटियअऩ् पॊटुकालङ् कळिल्अणैन्तु
कुम्पिट्टुक् कोतिल् वाय्मैप्
पाटिळम्पू तत्तिऩाऩ् ऎऩुम्पतिकम्
मुतलाऩ पलवुम् पाटि
नाटियआर् वम्पॆरुक नैन्तुमऩङ्
करैन्तुरुकि नयन्तु चॆल्वार्.
[226]
नाऩ्मऱैनूऱ्‌ पॆरुवाय्मै नमिनन्ति
अटिकळ्तिरुत् तॊण्टिऩ् नऩ्मैप्
पाऩ्मैनिलै याल्अवरैप् परमर्तिरु
विरुत्तत्तुळ् वैत्तुप् पाटित्
तेऩ्मरुवुङ् कॊऩ्ऱैयार् तिरुवारूर्
अरऩॆऱियिल् तिकऴुन् तऩ्मै
आऩतिऱ मुम्पोऱ्‌ऱि अणिवीतिप्
पणिचॆय्तङ् कमरुम् नाळिल्.
[227]
नीरारुञ् चटैमुटियार् निलवुतिरु
वलिवलमुम् निऩैन्तु चॆऩ्ऱु
वारारु मुलैमङ्कै उमैपङ्कर्
कऴल्पणिन्तु मकिऴ्न्तु पाटिक्
कारारुङ् कऱैक्कण्टर् कीऴ्वेळूर्
कऩ्ऱाप्पूर् कलन्तु पाटि
आरात कातलिऩाल् तिरुवारूर्
तऩिल्मीण्टुम् अणैन्तार् अऩ्ऱे.
[228]
मेवुतिरु वातिरैनाळ् वीतिविटङ्
कप्पॆरुमाळ् पवऩि तऩ्ऩिल्
तेवरुटऩ् मुऩिवर्कळ्मुऩ् चेविक्कुम्
अटियार्क ळुटऩ्चे वित्तु
मूवुलकुङ् कळिकूर वरुम्पॆरुमै
मुऱैमैयॆलाङ् कण्टु पोऱ्‌ऱि
नाविऩुक्कुत् तऩियरचर् नयक्कुनाळ्
नम्पर्तिरु अरुळि ऩाले.
[229]
तिरुप्पुकलूर् अमर्न्तरुळुञ् चिवपॆरुमाऩ्
चेवटिकळ् कुम्पिट् टेत्तुम्
विरुप्पुटैय उळ्ळत्तु मेवियॆऴुङ्
कातल्पुरि वेट्कै कूर
ऒरुप्पटुवार् तिरुवारूर् ऒरुवाऱु
तॊऴुतकऩ्ऱङ् कुळ्ळम् वैत्तुप्
पॊरुप्परैयऩ् मटप्पावै इटप्पाकर्
पतिपिऱवुम् पणिन्तु पोन्तार्.
[230]
अन्नाळिल् आळुटैय पिळ्ळैयार्
तिरुप्पुकलि अतऩ्कण् निऩ्ऱुम्
पऩ्ऩाकप् पूणणिवार् पयिऩ्ऱतिरुप्
पतिपलवुम् पणिन्तु चॆल्वार्
पुऩ्ऩाक मणङ्कमऴुम् पूम्पुकलूर्
वन्तिऱैञ्चिप् पॊरुविल् चीर्त्ति
मिऩ्ऩारुम् पुरिमुन्नूल् मुरुकऩार्
तिरुमटत्तिल् मेवुङ् कालै.
[231]
आण्टअर चॆऴुन्तरुळि अणियारूर्
मणिप्पुऱ्‌ऱिल् अमर्न्तु वाऴुम्
नीण्टचुटर् मामणियैक् कुम्पिट्टु
नीटुतिरुप् पुकलूर् नोक्कि
मीण्टरुळि ऩारॆऩ्ऱु केट्टरुळि
ऎतिर्कॊळ्ळुम् विरुप्पि ऩोटुम्
ईण्टुपॆरुन् तॊण्टर्कुऴाम् पुटैचूऴ
वॆऴुन्तरुळि ऎतिरे चॆऩ्ऱार्.
[232]
करण्टमलि तटम्पॊय्कैक् काऴियर्कोऩ्
ऎतिरणैयुङ् कातल् केट्टु
वरऩ्ऱुमणिप् पुऩऱ्‌पुकलूर् नोक्किवरुम्
वाकीचर् मकिऴ्न्तु वन्तार्
तिरण्टुवरुन् तिरुनीऱ्‌ऱुत् तॊण्टर्कुऴाम्
इरुतिऱमुञ् चेर्न्त पोतिल्
इरण्टुनिल विऩ्कटल्कळ् ऒऩ्ऱाकि
अणैन्तऩपोल् इचैन्त अऩ्ऱे.
[233]
तिरुनावुक् करचरॆतिर् चॆऩ्ऱिऱैञ्चत्
चिरपुरत्तुत् तॆय्व वाय्मैप्
पॆरुञाऩ चम्पन्तप् पिळ्ळैयार्
ऎतिर्वणङ्कि अप्प रेनीर्
वरुनाळिल् तिरुवारूर् निकऴ्पॆरुमै
वकुत्तुरैप्पीर् ऎऩ्ऱु कूऱ
अरुनामत् तञ्चॆऴुत्तुम् पयिल्वाय्मै
अवरु मॆतिर् अरुळिच् चॆय्वार्.
[234]
चित्तम् निलावुन् तॆऩ्तिरु
वारूर् नकराळुम्
मैत्तऴै कण्टर् आतिरै
नाळिऩ् मकिऴ्चॆल्वम्
इत्तकै मैत्तॆऩ् ऱॆऩ्मॊऴि
केऩॆऩ् ऱुरैचॆय्तार्
मुत्तु विताऩ मणिप्पॊऱ्‌
कवरि मॊऴिमालै.
[235]
अम्मॊऴि मालैच् चॆन्तमिऴ्
केळा अणिचण्पै
मैम्मलि कण्टत् तण्टर्
पिराऩार् मकऩारुम्
कॊय्म्मलर् वावित् तॆऩ्तिरु
वारूर् कुम्पिट्टे
उम्मुटऩ् वन्तिङ् कुटऩ्अमर्
वेऩ्ऎऩ् ऱुरैचॆय्तार्.
[236]
मामतिल् आरूर् मऩ्ऩरै
अङ्कु वणङ्कच्चॆन्
तामरै योटैच् चण्पैयर्
नातऩ् ताऩ्एक
नामरु चॊल्लिऩ् नातरुम्
आर्वत् तॊटुपुक्कार्
पूमलर् वाचत् तण्पणै
चूऴुम् पुकलूरिल्.
[237]
अत्तिरु मूतूर् मेविय
नावुक् करचुन्तम्
चित्तम् निऱैन्ते अऩ्पु
तॆविट्टुन् तॆळिवॆळ्ळम्
मॊय्त्तिऴि तारैक् कण्पॊऴि
नीर्मॆय्म् मुऴुतारप्
पैत्तलै नाकप् पूण्अणि
वारैप् पणिवुऱ्‌ऱार्.
[238]
तेवर् पिराऩैत् तॆऩ्पुक
लूर्मऩ् ऩियतेऩैप्
पावियल् मालैच् चॆन्तमिऴ्
पाटिप् परिवोटुम्
मेविय कालन् तोऱुम्
विरुप्पिऱ्‌ कुम्पिट्टे
ओवुतल् ओवु तिरुप्पणि
चॆय्तङ् कुऱैकिऩ्ऱार्.

[239]
चीर्तरु चॆङ्काट् टङ्कुटि
नीटुन् तिरुनळ्ळा
ऱार्तरु चोलै चूऴ्तरु
चान्तै अयवन्ति
वार्तिकऴ् मॆऩ्मुलै याळॊरु
पाकऩ् तिरुमरुकल्
एर्तरुम् अऩ्पाल् चॆऩ्ऱु
वणङ्कि इऩ्पुऱ्‌ऱार्.

[240]
अप्पटिच् चिऩ्ऩाळ् चॆऩ्ऱपिऩ्
आरूर् नकराळुम्
तुप्पुऱऴ् वेणिक् कण्णुत
लारैत् तॊऴुतिप्पाल्
मॆय्प्पॊरुळ् ञाऩम् पॆऱ्‌ऱवर्
वेणु पुरत्तॆङ्कळ्
पॊऱ्‌पुरि मुन्नूल् मार्परुम्
वन्तार् पुकलूरिल्.
[241]
पिळ्ळैयार् ऎऴुन्तरुळप्
पॆरुविरुप्पाल् वाकीचर्
उळ्ळम्मकिऴ्न् तॆतिर्कॊण्टङ्
कुटऩुऱैयु नाळिऩ्कण्
वळ्ळलार् चिऱुत्तॊण्टर्
मऱ्‌ऱवर्पाल् ऎऴुन्तरुळ
ऎळ्ळरुञ्चीर् नीलनक्कर्
तामुम्ऎऴुन् तरुळिऩार्.
[242]
आङ्कणैयुम् अवर्कळुटऩ्
अप्पतियिल् अन्तणराम्
ओङ्कुपुकऴ् मुरुकऩार्
तिरुमटत्तिल् उटऩाकप्
पाङ्किल्वरुम् चीरटियार्
पलरुमुटऩ् पयिल्केण्मै
नीङ्करिय तिरुत्तॊण्टिऩ्
निलैयुणर्न्तु निकऴ्किऩ्ऱार्.
[243]
तिरुप्पतिकच् चॆऴुन्तमिऴिऩ्
तिऱम्पोऱ्‌ऱि मकिऴ्वुऱ्‌ऱुप्
पॊरुप्परैयऩ् मटप्पावै
इटप्पाकर् पॊऱ्‌ऱाळिल्
विरुप्पुटैय तिरुत्तॊण्टर्
पॆरुमैयिऩै विरित्तुरैत्तङ्
कॊरुप्पटुचिन् तैयिऩार्कळ्
उटऩुऱैविऩ् पयऩ्पॆऱ्‌ऱार्.

[244]
अन्नाळिल् तमक्केऱ्‌ऱ
तिरुत्तॊण्टिऩ् नॆऱियाऱ्‌ऱ
मिऩ्ऩार्चॆञ् चटैअण्णल्
मेवुपति ऎऩैप्पलवुम्
मुऩ्ऩाकच् चॆऩ्ऱेत्ति
मुतल्वऩ्ताळ् तॊऴुवतऱ्‌कुप्
पॊऩ्ऩारुम् मणिमाटप्
पूम्पुकलूर् तॊऴुतकऩ्ऱार्.
[245]
तिरुनील नक्कटिकळ्
चिऱुत्तॊण्टर् मुरुकऩार्
पॆरुनीर्मै अटियार्कळ्
पिऱरुम्विटै कॊण्टेक
ऒरुनीर्मै मऩत्तुटैय
पिळ्ळैया रुटऩ्अरचुम्
वरुनीर्चॆञ् चटैक्करन्तार्
तिरुअम्पर् वणङ्किऩार्.
[246]
चॆङ्कुमुत मलर्वावित्
तिरुक्कटवूर् अणैन्तरुळिप्
पॊङ्कियवॆङ् कूऱ्‌ऱटर्त्त
पॊऩ्ऩटिकळ् तॊऴुतेत्तिक्
कुङ्कुलियक् कलयऩार्
तिरुमटत्तिल् कुऱैवऱुप्प
अङ्कवर्पाल् चिवऩटिया
रुटऩ्अमुतु चॆय्तार्कळ्.
[247]
चीर्मऩ्ऩुन् तिरुक्कटवूर्त्
तिरुमया ऩमुम्वणङ्कि
एर्मऩ्ऩुम् इऩ्ऩिचैप्पाप्
पलपाटि इऩितमर्न्तु
कार्मऩ्ऩुङ् कऱैक्कण्टर्
कऴलिणैकळ् तॊऴुतकऩ्ऱु
तेर्मऩ्ऩुम् मणिवीतित्
तिरुवाक्कूर् चॆऩ्ऱणैन्तार्.

[248]
चार्न्तार्तम् पुकलिटत्तैत्
ताऩ्तोऩ्ऱि माटत्तुक्
कूर्न्तार्वम् उऱप्पणिन्तु
कोतिल्तमिऴ्त् तॊटैपुऩैन्तु
वार्न्ताटुञ् चटैयार्तम्
पतिपलवुम् वणङ्कियुटऩ्
चेर्न्तार्कळ् तम्पॆरुमाऩ्
तिरुवीऴि मिऴलैयिऩै.
[249]
वीऴि मिऴलै वन्तणैय
मेवु नावुक् करचिऩैयुम्
काऴि ञाऩप् पिळ्ळैयैयुम्
कलन्त उळ्ळक् कातलिऩाल्
आऴि वलवऩ् अऱियात
अटियार् अटियार् अवर्कळुटऩ्
वाऴि मऱैयोर् ऎतिर्कॊण्टु
वणङ्क वणङ्कि उळ्पुक्कार्.
[250]
माट वीति अलङ्करित्तु
मऱैयोर् वायिऩ् मणिविळक्कु
नीटु कतलि तऴैप्पूकम्
निरैत्तु निऱैपॊऱ्‌ कुटमॆटुत्तुप्
पीटु पॆरुकुम् वाकीचर्
पिळ्ळै यारुम् तॊण्टर्कळुम्
कूट मकिऴ्न्तु विण्णिऴिन्त
कोयिल् वायिल् चॆऩ्ऱणैन्तार्.
[251]
चॆऩ्ऱुळ् पुकुन्तु तिरुवीऴि
मिऴलै अमर्न्त चॆङ्कऩकक्
कुऩ्ऱ विल्लि यार्मकिऴ्न्त
कोयिल् वलमा वन्तुतिरु
मुऩ्ऱिल् वणङ्कि मुऩ्ऩॆय्ति
मुक्कट् चॆक्कर्च् चटैमवुलि
वॆऩ्ऱि विटैयार् चेवटिक्कीऴ्
विऴुन्तार् ऎऴुन्तार् विम्मिऩार्.
[252]
कैकळ् कुवित्तुक् कऴल्पोऱ्‌ऱिक्
कलन्त अऩ्पु करैन्तुरुक
मॆय्यिल् वऴियुङ् कण्णरुवि
विरवप् परवुञ् चॊल्मालै
चॆय्य चटैयार् तमैच्चेरार्
तीङ्कु नॆऱिचेर् किऩ्ऱार्ऎऩ्
ऱुय्यु नॆऱित्ताण् टकम्मॊऴिन्तङ्
कॊऴियाक् कातल् चिऱन्तोङ्क.
[253]
मुऩ्ऩाळ् अयऩुन् तिरुमालुम्
मुटियुम् मुतलुम् काणात
पॊऩ्ऩार् मेऩि मणिवॆऱ्‌पैप्
पूनीर् मिऴलै यिऩिल्पोऱ्‌ऱिप्
पऩ्ऩाळ् पिरिया निलैमैयिऩाल्
पयिलक् कुम्पिट् टिरुप्पाराय्
अन्नाळ् मऱैयोर् तिरुप्पतियिल्
इरुन्तार् मॆय्म्मै अरुन्तवर्कळ्.
[254]
चीरिऩ् विळङ्कुन् तिरुत्तॊण्टर्
इरुन्तु चिलनाळ् चॆऩ्ऱतऱ्‌पिऩ्
मारि चुरुङ्कि वळम्पॊऩ्ऩि
नतियुम् परुवम् माऱुतलुम्
नीरिऩ् इयऩ्ऱ उणवरुकि
निलवुम् पलमऩ् ऩुयिर्कळॆलाम्
पारिऩ् मलिन्त इलम्पाट्टिल्
पटर्कूर् वऱुमै परन्तताल्.
[255]
वैयम् ऎङ्कुम् वऱ्‌कटमाय्च्
चॆल्ल उलकोर् वरुत्तमुऱ
नैयुम् नाळिल् पिळ्ळैयार्
तमक्कुम् नावुक् करचरुक्कुम्
कैयिल् माऩुम् मऴुवुमुटऩ्
काणक् कऩविल् ऎऴुन्तरुळिच्
चॆय्य चटैयार् तिरुवीऴि
मिऴलै उटैयार् अरुळ्चॆय्वार्.
[256]
काल निलैमै याल्उङ्कळ्
करुत्तिल् वाट्ट मुऱीर्ऎऩिऩुम्
एल उम्मै वऴिपटुवार्क्
कळिक्क अळिक्किऩ् ऱोम्ऎऩ्ऱु
कोलङ् काण ऎऴुन्तरुळिक्
कुलवुम् पॆरुमै इरुवर्क्कुम्
ञालम् अऱियप् पटिक्काचु
वैत्तार् मिऴलै नायकऩार्.
[257]
विण्णिऩ् ऱिऴिन्त विमाऩत्तिऩ्
किऴक्कुम् मेऱ्‌कुम् पीटत्तिल्
अण्णल् पुकलि आण्टकैयार्
तमक्कुम् आण्ट अरचिऩुक्कुम्
नण्णुम् नाळ्कळ् तॊऱुङ्काचु
पटिवैत् तरुळ नाऩिलत्तिल्
ऎण्णिल् अटिया रुटऩ्अमुतु
चॆय्तङ् किरुन्तार् इरुवर्कळुम्.
[258]
अल्लार् कण्टत् तण्टर्पिराऩ्
अरुळाल् पॆऱ्‌ऱ पटिक्काचु
पल्ला ऱियऩ्ऱ वळम्पॆरुकप्
परमऩ् अटिया राऩार्कळ्
ऎल्लाम् ऎय्ति उण्कवॆऩ
इरण्टु पॊऴुतुम् पऱैनिकऴ्त्तिच्
चॊल्लाल् चाऱ्‌ऱिच् चोऱिट्टार्
तुयर्कूर् वऱुमै तॊलैत्तिट्टार्.
[259]
ईचर् मिऴलै इऱैयवर्पाल्
इमैयप् पावै तिरुमुलैप्पाल्
तेचम् उय्य उण्टवर्ताम्
तिरुमा मकऩार् आतलिऩाल्
काचु वाचि युटऩ्पॆऱ्‌ऱार्
कैत्तॊण् टाकुम् अटिमैयिऩाल्
वाचि यिल्लाक् काचुपटि
पॆऱ्‌ऱु वन्तार् वाकीचर्.
[260]
आऱु चटैमेल् अणिन्तरुळुम्
अण्णल् वैत्त पटिक्काचाल्
ईऱि लात पॊरुळुटैय
इरुव रुटैय तिरुमटङ्कळ्
चोऱु नाळुन् तॊण्टर्मकिऴ्न्
तुण्ण उण्णत् तॊलैयाते
एऱु पॆरुमै पुविपोऱ्‌ऱ
इऩ्पुऱ्‌ ऱिरुक्कुम् अन्नाळिल्.
[261]
कालन् तवऱु तीर्न्तॆङ्कुम्
कलिवाऩ् पॊऴिन्तु पुऩल्कलन्तु
ञालम् ऎल्लाम् कुळिर्तूङ्कि
उणवु पॆरुकि नलञ्चिऱप्प
मूल अऩ्पर् इरुवर्कळुम्
मॊऴिमा लैकळुम् पलचात्ति
नील कण्टर् उऱैपतिकळ्
पिऱवुम् वणङ्क निऩैवुऱ्‌ऱार्.
[262]
वाय्न्त मिऴलै मामणियै
वणङ्किप् पिरिया विटैकॊण्टु
पून्तण् पुऩल्चूऴ् वाञ्चियत्तैप्
पोऱ्‌ऱिप् पुऩितर् वाऴ्पतिकळ्
एय्न्त अऩ्पि ऩालिऱैञ्चि
इचैवण् टमिऴ्कळ् पुऩैन्तुपोय्च्
चेर्न्तार् चॆल्वत् तिरुमऱैक्का
टॆल्लै इल्लाच् चीर्त्तियिऩार्.
[263]
मऩ्ऱल् विरवु मलर्प्पुऩ्ऩै
मणञ्चूऴ् चोलै उप्पळत्तिऩ्
मुऩ्ऱिल् तोऱुञ् चिऱुमटवार्
मुत्तङ् कॊऴिक्कुम् मऱैक्काट्टुक्
कुऩ्ऱ विल्लि यार्मकिऴ्न्त
कोयिल् पुकुन्तु वलङ्कॊण्टु
चॆऩ्ऱु चेर्न्तार् तॆऩ्पुकलिक्
कोवुम् अरचुन् तिरुमुऩ्पु.
[264]
परवै ओतक् कऴिक्काऩऱ्‌
पाङ्कु नॆरुङ्कुम् अप्पतियिल्
अरवच् चटैअन् तणऩारै
अकिल मऱैकळ् अर्च्चऩैचॆय्
तुरवक् कतवन् तिरुक्काप्पुच्
चॆय्त अन्नाळ् मुतल्इन्नाळ्
वरैयुम् अटैत्ते निऱ्‌किऩ्ऱ
मणिनीळ् वायिल् वणङ्कुवार्.
[265]
तॊल्लै वेतन् तिरुक्काप्पुच्
चॆय्त वायिल् तॊटर्वकऱ्‌ऱ
वल्ल अऩ्पर् अणैयामै
मरुङ्कोर् वायिल् वऴियॆय्ति
अल्लल् तीर्प्पार् तमैयरुच्चिप्
पार्कळ् तॊऴुवा राम्पटिकण्
टॆल्लै यिल्लाप् पॆरुम्पुकऴार्
इतऩै अङ्कुक् केट्टऱिन्तार्.
[266]
आङ्कप् परिचै अऱिन्तरुळि
आऴित् तोणि पुरत्तरचर्
ओङ्कु वेतम् अरुच्चऩैचॆय्
उम्पर् पिराऩै उळ्पुक्कुत्
तेङ्का तिरुवोम् नेर्इऱैञ्चत्
तिरुमुऩ् कतवन् तिरुक्काप्पु
नीङ्कप् पाटुम् अप्परॆऩ
नीटुन् तिरुना वुक्करचर्.
[267]
उण्णीर् मैयिऩाल् पिळ्ळैयार्
उरैचॆय् तरुळ अतऩाले
पण्णि ऩेरु मॊऴियाळ्ऎऩ्
ऱॆटुत्तुप् पाटप् पयऩ्तुय्प्पाऩ्
तॆण्णीर् अणिन्तार् तिरुक्काप्पु
नीक्कत् ताऴ्क्कत् तिरुक्कटैक्काप्
पॆण्णीर् इरक्कम् ऒऩ्ऱिल्लीर्
ऎऩ्ऱु पाटि इऱैञ्चुतलुम्.
[268]
वेत वऩत्तिऩ् मॆय्प्पॊरुळिऩ्
अरुळाल् विळङ्कु मणिक्कतवङ्
कातल् अऩ्पर् मुऩ्पुतिरुक्
काप्पु नीङ्कक् कलैमॊऴिक्कु
नातर् ञाऩ मुऩिवरुटऩ्
तॊऴुतु विऴुन्तार् ञालत्तुळ्
ओत ऒलियिऩ् मिक्कॆऴुन्त
तुम्पर् आर्प्पुम् मऱैयॊलियुम्.
[269]
अऩ्पर् ईट्टङ् कळिचिऱप्प
आण्ट अरचुम् चिवक्कऩ्ऱुम्
इऩ्प वॆळ्ळत् तिटैमूऴ्कि
ऎऴुन्तुळ् पुकुन्तु तम्पॆरुमाऩ्
मुऩ्पु पणिन्तु पोऱ्‌ऱिचैत्तुप्
परवि मॊऴिमा लैकळ्पाटि
ऎऩ्पु करैय उळ्ळुरुकि
इऱैञ्चि अरितिऱ्‌ पुऱत्तणैन्तार्.
[270]
पुऱम्पु निऩ्ऱ वाकीचर्
पुऩितर् अरुळाल् इक्कतवन्
तिऱन्तुम् अटैत्तुञ् चॆल्लुनॆऱि
तिरुन्त मलैयाळ् तिरुमुलैयिऱ्‌
कऱन्त ञाऩङ् कुऴैत्तमुतु
चॆय्त पुकलिक् कवुणियरै
निऱैन्त कतवम् अटैक्कुम्वकै
नीरुम् पाटि अरुळुमॆऩ.
[271]
चण्पै आळुन् तमिऴ्विरकर्
तामुम् तिरुना वुक्करचर्
पण्पिऩ् मॊऴिन्त उरैकॊण्टु
पतिकम् पाटुम् अव्वळविल्
कण्पॊऱ्‌ पमैन्त नुतऱ्‌काळ
कण्टर् अरुळाल् कटितुटऩे
तिण्पॊऱ्‌ कतवन् तिरुक्काप्पुच्
चॆय्त तॆटुत्त तिरुप्पाट्टिल्.

[272]
अतुकण् टुटैय पिळ्ळैयार्
तामुम् आण्ट अरचुम्मकिऴ्न्
तितुनम् पॆरुमाऩ् अरुळ्चॆय्यप्
पॆऱ्‌ऱोम् ऎऩ्ऱङ् किऱैञ्चियपिऩ्
पतिकम् निरम्पप् पिळ्ळैयार्
पाटित् तॊऴुतु पणिवुऱ्‌ऱार्
ऎतिर्पॊऱ्‌ ऱिरुवा यिलिऩ्वऴक्कम्
ऎऩ्ऱुम् निकऴ्च्चि ऎय्तियताल्.
[273]
अङ्कु निकऴ्न्त अच्चॆयल्कण्
टटियार् ऎल्लाम् अतिचयित्तुप्
पॊङ्कु पुळकम् ऎय्तिटमॆय्
पॊऴियुङ् कण्णीर् पाय्न्तिऴिय
ऎङ्कुम् निकरॊऩ् ऱिल्लात
इरुवर् पातम् इऱैञ्चिऩार्
नङ्कळ् पुकलिप् पॆरुन्तकैयुम्
अरचुम् मटत्तिल् नण्णियपिऩ्.

[274]
अरितिल् तिऱक्कत् ताम्पाट
अटैक्क अवर्पा टियऎळिमै
करुति नम्पर् तिरुवुळ्ळम्
अऱिया तयर्न्तेऩ् ऎऩक्कवऩ्ऱु
पॆरितुम् अञ्चित् तिरुमटत्तिल्
ऒरुपाल् अणैन्तु पेऴ्कणित्तु
मरुवुम् उणर्विल् तुयिल्कॊण्टार्
वाय्मै तिऱम्पा वाकीचर्.
[275]
मऩ्ऩुञ् चॆल्व मऱैक्काट्टु
मणियिऩ् पातम् मऩत्तिऩ्कण्
उऩ्ऩित् तुयिलुम् पॊऴुतिऩ्कण्
उमैयोर् पाकम् उटैयवर्ताम्
पॊऩ्ऩिऩ् मेऩि वॆण्णीऱु
पुऩैन्त कोलप् पॊलिविऩॊटुन्
तुऩ्ऩि अवर्क्कु वाय्मूरिल्
इरुप्पोन् तॊटर वावॆऩ्ऱार्.
[276]
पोतम् निकऴ वाऎऩ्ऱु
पोऩार् ऎऩ्कॊल् ऎऩप्पाटि
ईतॆम् पॆरुमाऩ् अरुळाकिल्
याऩुम् पोवेऩ् ऎऩ्ऱॆऴुन्तु
वेत वऩत्तैप् पुऱकिट्टु
विरैन्तु पोक अवर्मुऩ्ऩे
आति मूर्त्ति मुऩ्काट्टुम्
अव्वे टत्ताल् ऎऴुन्तरुळ.
[277]
चीरार् पतियि ऩिऩ्ऱॆऴुन्तु
चॆल्लुन् तिरुना वुक्करचर्
आरा अऩ्पिल् आरमुतम्
उण्ण ऎय्ता वाऱेपोल्
नीरार् चटैयार् ऎऴुन्तरुळ
नॆटितु पिऩ्पु चॆल्लुमवर्
पेरा ळरैमुऩ् तॊटर्न्तणैयप्
पॆऱुवार् ऎय्तप् पॆऱ्‌ऱिलराल्.
[278]
अऩ्ऩ वण्णम् ऎऴुन्तरुळि
अणित्ते काट्चि कॊटुप्पार्पोल्
पॊऩ्ऩिऩ् कोयिल् ऒऩ्ऱॆतिरे
काट्टि अतऩुट् पुक्करुळत्
तुऩ्ऩुन् तॊण्टर् अम्मरुङ्कु
विरैन्तु तॊटरप् पोन्तपटि
मऩ्ऩुम् पुकलि वळ्ळलार्
तामुङ् केट्टु वन्तणैन्तार्.

[279]
अऴैत्तुक् कॊटुपोन् तणियार्पोल्
काट्टि मऱैन्तार् ऎऩअयर्न्तु
पिऴैत्तुच् चॆव्वि अऱियाते
तिऱप्पित् तेऩुक् केयल्लाल्
उऴैत्ता मॊळित्ताल् कतवन्तॊण्
टुऱैक्कप् पाटि अटैप्पित्त
तऴैत्त मॊऴियार् उप्पालार्
तामिङ् कॆप्पाल् मऱैवतॆऩ.
[280]
माट नीटु तिरुप्पुकलि
मऩ्ऩर् अवर्क्कु मालयऩुम्
नेटि इऩ्ऩङ् काणातार्
नेरे काट्चि कॊटुत्तरुळ
आटल् कण्टु पणिन्तेत्ति
अरचुङ् काणक् काट्टुतलुम्
पाट अटियार् ऎऩ्ऱॆटुत्तुप्
परमर् तम्मैप् पाटिऩार्.

[281]
पाटुन् तमिऴ्मा लैकळ्कॊण्टु
परमर् तामुम् ऎऴुन्तरुळ
नीटुन् तिरुवाय् मूरटैन्तु
निलवुङ् कोयिल् वलञ्चॆय्तु
चूटुम् पिऱैयार् पॆरुन्तॊण्टर्
तॊऴुतु पोऱ्‌ऱित् तुतिचॆय्तु
नाटुङ् कातल् वळर्न्तोङ्क
नयन्तन् नकरिल् उटऩुऱैन्तार्.
[282]
आण्ट अरचुम् पिळ्ळैयार्
उटऩे अङ्कण् इऩितमर्न्तु
पूण्ट कातल् पॊङ्कियॆऴ
वाय्मूर् अटिकळ् अटिपोऱ्‌ऱि
मूण्ट अऩ्पिऩ् मॊऴिमालै
चात्ति ञाऩ मुऩिवरॊटु
मीण्टु वन्तु तिरुमऱैक्काट्
टॆय्ति विमलर् ताळ्पणिन्तार्.
[283]
आति मुतल्वर् तमैप्पणिन्तङ्
काऩ पणिचॆय् तमरुनाळ्
चीत मतिवॆण् कुटैवळवर्
मकळार् तॆऩ्ऩऩ् तेवियार्
कोतिल् कुणत्तुप् पाण्टिमा
तेवि यार्मुऩ् कुलच्चिऱैयार्
पोत विट्टार् चिलर्वन्तार्
पुकलि वेन्तर् तमैक्काण.
[284]
वन्तु चिवऩार् तिरुमऱैक्का
टॆय्ति मऩ्ऩु वेणुपुरि
अन्त णाळर् तमक्कऱिवित्
तवर्पाल् ऎय्ति अटिवणङ्कच्
चिन्तै मकिऴ्न्तु तीतिऩ्मै
विऩवत् तीङ्कुम् मुळवामो
इन्त उलकम् उयवन्तीर्
इरुताळ् निऩैवार्क् कॆऩ्ऱुरैप्पार्.
[285]
चैव नॆऱिवै तिकम्निऱ्‌कच्
चऴक्कु नॆऱियैत् तवमॆऩ्ऩुम्
पॊय्वल् अमणर् चॆयल्तऩ्ऩैप्
पॊऱुक्क किल्लोम् ऎऩक्केट्टे
अव्वऩ् तॊऴिलोर् चॆयल्माऱ्‌ऱि
आति चैव नॆऱिविळङ्कत्
तॆय्व नीऱु निऩैन्तॆऴुन्तार्
चीर्कॊळ् चण्पैत् तिरुमऱैयोर्.
[286]
आय पॊऴुतु तिरुनावुक्
करचु पुकलि आण्टकैक्कुक्
काय माचु पॆरुक्कियुऴल्
कलति अमणर् कटुविऩैचॆय्
मायै चालम् मिकवल्लार्
अवर्मऱ्‌ ऱॆऩ्ऩै मुऩ्चॆय्त
तीय तॊऴिलुम् पलकॆट्टेऩ्
चॆल्ल इचैयेऩ् याऩ्ऎऩ्ऱार्.
[287]
ऎऩ्ऱु कूऱ ऎल्लैयिला
नीऱु पोऱ्‌ऱुम् इरुवरैयुम्
चॆऩ्ऱु काणुम् करुत्तुटैयेऩ्
अङ्कुत् तीङ्कु पुरिअमणर्
निऩ्ऱ निलैमै अऴिवित्तुच्
चैव नॆऱिपा रित्तऩ्ऱि
ऒऩ्ऱुञ् चॆय्येऩ् आणैउम
तॆऩ्ऱार् उटैय पिळ्ळैयार्.
[288]
पोमा तुणिन्तु नीर्अङ्कुप्
पोतप् पोता अव्वमणर्
तीमा यैयिऩै याऩेपोय्च्
चितैत्तु वरुकिऩ् ऱेऩ्ऎऩ्ऩ
आमा ऱॆल्लाम् उरैत्तवरै
मऱुक्क माट्टा तरचिरुप्पत्
तामा तरवाल् तमिऴ्नाट्टिल्
पोऩार् ञाऩत् तलैवऩार्.
[289]
वेणु पुरक्कोऩ् ऎऴुन्तरुळ
विटैकॊण् टिरुन्त वाकीचर्
पूणुम् अऩ्पाल् मऱैक्काट्टिल्
पुऩितर् तम्मैप् पोऱ्‌ऱिचैत्तुप्
पेणि इरुन्तङ् कुऱैयुनाळ्
पॆयर्वार् वीऴि मिऴलैयमर्
ताणु विऩ्तऩ् चॆय्यकऴल्
मीण्टुञ् चार निऩैक्किऩ्ऱार्.
[290]
चोलै मऱैक्काट् टमर्न्तरुळुञ्
चोति अरुळ्पॆऱ्‌ ऱकऩ्ऱुपोय्
वेलै विटमुण् टवर्वीऴि
मिऴलै मीण्टुञ् चॆल्वऩ् ऎऩ
ञालम् निकऴ्न्त नाकैक्का
रोणम् पिऱवुन् ताम्पणिन्तु
चालु मॊऴिवण् टमिऴ्पाटित्
तलैवर् मिऴलै वन्तटैन्तार्.
[291]
वीऴि मिऴलै तऩैप्पणिन्तु
वेत मुतल्वर् तामिरुप्प
आऴि वलमेन् तियअरियाल्
आका चत्तिऩ् निऩ्ऱिऴिन्त
वाऴि मलर्न्त कोयिल्तऩिल्
मऩ्ऩुम् पॊरुळैप् पोऱ्‌ऱिचैत्तुत्
ताऴुम् नाळिऱ्‌ पिऱपतियुम्
पणियुङ् कातल् तलैनिऱ्‌पार्.
[292]
पूविऱ्‌ पॊलियुम् पुऩऱ्‌पॊऩ्ऩिक्
करैपोय्प् पणिवार् पॊऱ्‌पमैन्त
आवुक् करुळुम् आवटुतण्
टुऱैयार् पातम् अणैन्तिऱैञ्चि
नावुक् करचर् ञाऩपो
ऩकर्क्कुच् चॆम्पॊऩ् आयिरमुम्
पावुक् कळित्त तिऱम्पोऱ्‌ऱिप्
पोन्तु पिऱवुम् पणिकिऩ्ऱार्.
[293]
चॆय्य चटैयार् पऴैयाऱै
ऎय्त अतऩिल् चॆल्पॊऴुतिऩ्
मैयल् अमणर् मऱैत्तवट
तळियिऩ् मऩ्ऩुञ् चिवऩारैक्
कैकळ् कूप्पित् तॊऴुतरुळक्
कण्ट वाऱ्‌ऱाल् अमणर्कळ्तम्
पॊय्कॊळ् विमाऩम् ऎऩक्केट्टुप्
पॊऱात उळ्ळम् मिकप्पुऴुङ्कि.
[294]
अन्त विमाऩन् तऩक्करुका
आङ्कोर् इटत्तिऩ् पाङ्कॆय्तिक्
कन्त मलरुङ् कटिक्कॊऩ्ऱै
मुटियार् चॆय्य कऴलुऩ्ऩि
मन्त अमणर् वञ्चऩैयाल्
मऱैत्त वञ्चम् ऒऴित्तरुळिप्
पन्तङ् कॊण्ट कुण्टर्तिऱम्
पाऱ्‌ऱुम् ऎऩ्ऱु पणिन्तिरुप्पार्.
[295]
वण्णङ् कण्टु नाऩ्उम्मै
वणङ्कि यऩ्ऱिप् पोकेऩॆऩ्
ऱॆण्ण मुटिक्कुम् वाकीचर्
इरुन्तार् अमुतु चॆय्याते
अण्ण लारुम् अतुवुणर्न्तङ्
करचु तम्मैप् पणिवतऱ्‌कुत्
तिण्ण माक मऩ्ऩऩुक्कुक्
कऩविल् अरुळिच् चॆय्किऩ्ऱार्.
[296]
अऱिविल् अमणर् नमैमऱैप्प
इरुन्तोम् ऎऩ्ऱङ् कटैयाळक्
कुऱिकळ् अऱियच् चॆय्तरुळि
नम्मै अरचु कुम्पिटुवाऩ्
नॆऱियिल् अमणर् तमैयऴित्तु
नीक्किप् पोक्कॆऩ् ऱरुळ्पुरियच्
चॆऱिविल् अऱिवुऱ्‌ ऱॆऴुन्तवऩुञ्
चॆङ्कै तलैमेऱ्‌ कुवित्तिऱैञ्चि.
[297]
कण्ट वियप्पु मन्तिरिकट्
कियम्पिक् कूटक् कटितॆय्ति
अण्टर् पॆरुमाऩ् अरुळ्चॆय्त
अटैया ळत्तिऩ् वऴिकण्टु
कुण्टर् चॆय्त वञ्चऩैयैक्
कुऱित्तु वेन्तऩ् कुलवुपॆरुन्
तॊण्टर् तम्मै अटिवणङ्कित्
तॊक्क अमणर् तूर्अऱुत्ताऩ्.
[298]
आऩै इऩत्तिल् तुकैप्पुण्ट
अमणा यिरमुम् माय्न्ततऱ्‌पिऩ्
मेऩ्मै अरचऩ् ईचर्क्कु
विमाऩ माक्कि विळक्कियपिऩ्
आऩ वऴिपाट् टर्च्चऩैक्कु
निपन्तम् ऎल्लाम् अमैत्तिऱैञ्च
ञाऩ अरचुम् पुक्किऱैञ्चि
नातर् मुऩ्पु पोऱ्‌ऱुवार्.
[299]
तलैयिऩ् मयिरैप् पऱित्तुण्णुञ्
चाति अमणर् मऱैत्तालुम्
निलैयि लातार् निलैमैयिऩाल्
मऱैक्क ऒण्णु मोऎऩ्ऩुम्
विलैयिल् वाय्मैक् कुऱुन्तॊकैकळ्
विळम्पिप् पुऱम्पोन् तङ्कमर्न्ते
इलैकॊळ् चूलप् पटैयार्चेर्
इटङ्कळ् पिऱवुन् तॊऴअणैवार्.
[300]
पॊङ्कु पुऩलार् पॊऩ्ऩियिऩिल्
इरण्टु करैयुम् पॊरुविटैयार्
तङ्कुम् इटङ्कळ् पुक्किऱैञ्चित्
तमिऴ्मा लैकळुञ् चात्तिप्पोय्
ऎङ्कुम् निऱैन्त पुकऴाळर्
ईऱिल् तॊण्टर् ऎतिर्कॊळ्ळच्
चॆङ्कण् विटैयार् तिरुवाऩैक्
काविऩ् मरुङ्कु चॆऩ्ऱणैन्तार्.
[301]
चिलन्तिक् करुळुङ् कऴल्वणङ्किच्
चॆञ्चॊल् मालै पलपाटि
इलङ्कु चटैयार् ऎऱुम्पियूर्
मलैयुम् इऱैञ्चिप् पाटियपिऩ्
मलर्न्त चोति तिरुच्चिराप्
पळ्ळि मलैयुङ् कऱ्‌कुटियुम्
नलङ्कॊळ् चॆल्वत् तिरुप्पराय्त्
तुऱैयुन् तॊऴुवाऩ् नण्णिऩार्.
[302]
मऱ्‌ऱप् पतिकळ् मुतलाऩ
मरुङ्कुळ् ळऩवुङ् कैतॊऴुतु
पॊऱ्‌पुऱ्‌ ऱमैन्त तिरुप्पणिकळ्
चॆय्तु पतिकङ् कॊटुपोऱ्‌ऱि
उऱ्‌ऱ अरुळाल् काविरियै
एऱि ऒऩ्ऩार् पुरमॆरियच्
चॆऱ्‌ऱ चिलैयार् तिरुप्पैञ्ञी
लियिऩैच् चॆऩ्ऱु चेर्किऩ्ऱार्.
[303]
वऴिपोम् पॊऴुतु मिकइळैत्तु
वरुत्तम् उऱनीर् वेट्कैयॊटुम्
अऴिवाम् पचिवन् तणैन्तिटवुम्
अतऱ्‌कुच् चित्तम् अलैयाते
मॊऴिवेन् तरुमुऩ् ऎऴुन्तरुळ
मुरुकार् चोलैप् पैञ्ञीलि
विऴियेन् तियनॆऱ्‌ ऱियिऩार्तन्
तॊण्टर् वरुत्तम् मीट्पाराय्.
[304]
कावुङ् कुळमुम् मुऩ्चमैत्तुक्
काट्टि वऴिपोङ् करुत्तिऩाल्
मेवुन् तिरुनीऱ्‌ ऱन्तणराय्
विरुम्पुम् पॊतिचो ऱुङ्कॊण्टु
नाविऩ् तऩिमऩ् ऩवर्क्कॆतिरे
नण्णि इरुन्तार् विण्णिऩ्मेल्
तावुम् पुळ्ळुम् मण्किऴिक्कुन्
तऩिए ऩमुङ्काण् परियवर्ताम्.
[305]
अङ्कण् इरुन्त मऱैयवर्पाल्
आण्ट अरचुम् ऎऴुन्तरुळ
वॆङ्कण् विटैवे तियर्नोक्कि
मिकवुम् वऴिवन् तिळैत्तिरुन्तीर्
इङ्कॆऩ् पाले पॊतिचोऱुण्
टितऩै उण्टु तण्णीर्इप्
पॊङ्कु कुळत्तिल् कुटित्तिळैप्पुप्
पोक्किप् पोवीर् ऎऩप्पुकऩ्ऱार्.
[306]
नण्णुन् तिरुना वुक्करचर्
नम्पर् अरुळ्ऎऩ् ऱऱिन्तार्पोल्
उण्णुम् ऎऩ्ऱु तिरुमऱैयोर्
उरैत्तुप् पॊतिचो ऱळित्तलुमे
ऎण्ण निऩैया तॆतिर्वाङ्कि
इऩिता अमुतु चॆय्तिऩिय
तण्णीर् अमुतु चॆय्तरुळित्
तूय्मै चॆय्तु तळर्वॊऴिन्तार्.
[307]
ऎय्प्पु नीङ्कि निऩ्ऱवरै
नोक्कि इरुन्त मऱैयवऩार्
अप्पाल् ऎङ्कु नीर्पोव
तॆऩ्ऱार् अरचुम् अवर्क्कॆतिरे
चॆप्पु वार्याऩ् तिरुप्पैञ्ञी
लिक्कुप् पोव तॆऩ्ऱुरैप्प
ऒप्पि लारुम् याऩ्अङ्कुप्
पोकिऩ् ऱेऩ्ऎऩ् ऱुटऩ्पोन्तार्.
[308]
कूट वन्तु मऱैयवऩार्
तिरुप्पैञ् ञीलि कुऱुकियिट
वेटम् अवर्मुऩ् मऱैत्तलुमे
मॆय्म्मैत् तवत्तु मेलवर्ताम्
आटल् उकन्तार् अटियेऩैप्
पॊरुळा अळित्त करुणैऎऩप्
पाटल् पुरिन्तु विऴुन्तॆऴुन्तु
कण्णीर् मारि पयिल्वित्तार्.
[309]
पैञ्ञी लियिऩिल् अमर्न्तरुळुम्
परमर् कोयिल् चॆऩ्ऱॆय्ति
मैञ्ञी लत्तु मणिकण्टर्
तम्मै वणङ्कि मकिऴ्चिऱन्तु
मॆय्ञ्ञीर् मैयिऩिल् अऩ्पुरुक
विरुम्पुन् तमिऴ्मा लैकळ्पाटिक्
कैञ्ञी टियतन् तिरुत्तॊण्टु
चॆय्तु कातल् उटऩिरुन्तार्.
[310]
नातर् मरुवुन् तिरुमलैकळ्
नाटुम् पतिकळ् पलमिकवुम्
कातल् कूरच् चॆऩ्ऱिऱैञ्चिक्
कलन्त इचैवण् टमिऴ्पाटि
मातॊर् पाकर् अरुळाले
वटपाल् नोक्कि वाकीचर्
आति तेवर् अमर्न्ततिरु
वण्णा मलैयै नण्णिऩार्.
[311]
चॆङ्कण् विटैयार् तिरुवण्णा
मलैयैत् तॊऴुतु वलङ्कॊण्टु
तुङ्क वरैयिऩ् मिचैयेऱित्
तॊण्टर् तॊऴुम्पुक् कॆतिर्निऱ्‌कुम्
अङ्कऩ् अरचैप् पणिन्तॆऴुन्तु
तिळैत्तुत् तिरुना वुक्करचर्
तङ्कु पिऱप्पे वीट्टिऩुक्कु
मेलाम् पॆरुमै चातित्तार्.
[312]
अण्णा मलैमेल् अणिमलैयै
आरा अऩ्पिऩ् अटियवर्तङ्
कण्णार् अमुतै विण्णோरैक्
काक्कक् कटलिल् वन्तॆऴुन्त
उण्णा नञ्चम् उण्टाऩैक्
कुम्पिट् टुरुकुञ् चिन्तैयुटऩ्
पण्णार् पतिकत् तमिऴ्पाटिप्
पणिन्तु परविप् पणिचॆय्तार्.
[313]
पणियार् वेणिच् चिवपॆरुमाऩ्
पातम् पोऱ्‌ऱिप् पणिचॆयुनाळ्
मणियार् कण्टत् तॆम्पॆरुमाऩ्
मण्मेल् मकिऴुम् इटमॆङ्कुम्
तणियाक् कातल् उटऩ्चॆऩ्ऱु
वणङ्कित् तक्क पणिचॆय्वार्
अणियार् तॊण्टैत् तिरुनाट्टिल्
अरुळाल् अणैवार् आयिऩार्.
[314]
कातल् चॆय्युङ् करुत्तिऩुटऩ्
काटुम् मलैयुम् काऩ्याऱुम्
चूत मलितण् पणैप्पतिकळ्
पलवुङ् कटन्तु चॊल्लिऩुक्कु
नातर् पोन्तु पॆरुन्तॊण्टै
नऩ्ऩाट् टॆय्ति मुऩ्ऩाकच्
चीत मलर्मॆऩ् चोलैचूऴ्
तिरुवोत् तूरिल् चॆऩ्ऱटैन्तार्.
[315]
चॆक्कर्च् चटैयार् तिरुवोत्तूर्त्
तेवर् पिराऩार् तङ्कोयिल्
पुक्कु वलङ्कॊण् टॆतिर्इऱैञ्चिप्
पोऱ्‌ऱिक् कण्कळ् पुऩल्पॊऴिय
मुक्कट् पिराऩै विरुम्पुमॊऴित्
तिरुत्ताण् टकङ्कळ् मुतलाकत्
तक्क मॊऴिमा लैकळ्चात्तिच्
चार्न्तु पणिचॆय् तॊऴुकुवार्.
[316]
चॆय्य ऐयर् तिरुवोत्तूर्
एत्तिप् पोन्तु चॆऴुम्पुवऩम्
उय्य नञ्चुण् टरुळुम्अवर्
उऱैयुम् पतिकळ् पलवणङ्कित्
तैयल् तऴुवक् कुऴैन्तपिराऩ्
तङ्कुन् तॆय्वप् पतियॆऩ्ऱु
वैयम् मुऴुतुम् तॊऴुतेत्तुम्
मतिल्चूऴ् काञ्चि मरुङ्कणैन्तार्.

[317]
ञालम् उय्यत् तिरुवतिकै
नम्पर् तम्पेर् अरुळिऩाल्
चूलै मटुत्तु मुऩ्ऩाण्ट
तॊण्टर् वरप्पॆऱ्‌ ऱोमॆऩ्ऱु
कालै मलरुङ् कमलम्पोऱ्‌
काञ्चि वाणर् मुकमॆल्लाम्
चाल मलर्न्तु कळिचिऱप्पत्
तऴैत्त मऩङ्कळ् ताङ्कुवार्.
[318]
माट वीति मरुङ्कॆल्लाम्
मणिवा यिल्कळिल् तोरणङ्कळ्
नीटु कतलि युटऩ्कमुकु
निरैत्तु निऱैपॊऱ्‌ कुटन्तीपम्
तोटु कुलवु मलर्मालै
चूऴ्न्त वाचप् पन्तर्कळुम्
आटु कॊटियु मुटऩॆटुत्तङ्
कणिनीळ् काञ्चि अलङ्करित्तार्.
[319]
तॊण्टर् ईण्टि ऎतिर्कॊळ्ळ
ऎऴुन्तु चॊल्लुक् करचर्पाल्
कॊण्ट वेट्कैप् पॊलिविऩॊटुङ्
कुलवुम् वीतिप् पणिचॆय्युम्
अण्टर् अऱितऱ्‌ करियतिरु
अलकु मुतलाम् अवैयेन्ति
इण्टै पुऩैन्त चटैमुटियार्क्
कऩ्पर् तम्मै ऎतिर्कॊण्टार्.
[320]
ऎतिर्कॊण् टिऱैञ्चुञ् चीरटियार्
तम्मै इऱैञ्चि ऎऴुन्तरुळि
मतिल्कॊण् टणिन्त काञ्चिनकर्
मऱुकुट् पोन्तु वाऩनति
कुतिकॊण् टिऴुन्त चटैक्कम्पर्
चॆम्पॊऱ्‌ कोयिल् कुऱुकिऩार्
अतिर्कॊण् टलैनेर् मणिमिटऱ्‌ऱार्
आण्ट तिरुना वुक्करचर्.
[321]
तिरुवा यिलिऩैप् पणिन्तॆऴुन्तु
चॆल्वत् तिरुमुऩ् ऱिलैअणैन्तु
करुवार् कच्चि एकम्पर्
कऩक मणिमा ळिकैचूऴ्न्तु
वरुवार् चॆम्पॊऩ् मलैवल्लि
तऴुवक् कुऴैन्त मणिमेऩिप्
पॆरुवाऴ् विऩैमुऩ् कण्टिऱैञ्चिप्
पेरा अऩ्पु पॆरुकिऩार्.
[322]
वार्न्तु चॊरिन्त कण्णरुवि
मयिर्क्काल् तोऱुम् वरुम्पुळकम्
आर्न्त मेऩिप् पुऱम्पलैप्प
अऩ्पु करैन्तॆऩ् पुळ्ळलैप्पच्
चेर्न्त नयऩम् पयऩ्पॆऱ्‌ऱुत्
तिळैप्पत् तिरुवे कम्पर्तमै
नेर्न्त मऩत्तिल् उऱवैत्तु
नीटुम् पतिकम् पाटुवार्.
[323]
करवाटुम् वऩ्ऩॆञ्चर्क्
करियाऩै ऎऩ्ऱॆटुत्तुप्
परवाय चॊल्मालैत्
तिरुप्पतिकम् पाटियपिऩ्
विरवार्तम् पुरम्ऎरित्त
विटैयवऩार् वॆळ्ळॆयिऱ्‌ऱिऩ्
अरवारम् पुऩैन्तवर्तन्
तिरुमुऩ्ऱिऱ्‌ पुऱत्तणैन्तार्.
[324]
कैयार्न्त तिरुत्तॊण्टु
कऴियमिकुङ् कातलॊटुम्
चॆय्यानिऩ् ऱेऎल्लाच्
चॆन्तमिऴ्मा लैयुम्पाटि
मैयार्न्त मिटऱ्‌ऱर्तिरु
मयाऩत्तै वलङ्कॊण्टु
मॆय्यार्व मुऱत्तॊऴुतु
विरुप्पिऩॊटु मेवुनाळ्.
[325]
चीर्वळरु मतिल्कच्चि
नकर्त्तिरुमेऱ्‌ ऱळिमुतला
नीर्वळरुञ् चटैमुटियार्
निलवियुऱै आलयङ्कळ्
आर्वमुऱप् पणिन्तेत्ति
आय्न्ततमिऴ्च् चॊल्मलराल्
चार्वुऱुमा लैकळ्चात्तित्
तकुन्तॊण्टु चॆय्तिरुन्तार्.
[326]
अन्नकरिल् अव्वण्णम्
अमर्न्तुऱैयुम् नाळिऩ्कण्
मऩ्ऩुतिरु माऱ्‌पेऱु
वन्तणैन्तु तमिऴ्पाटिच्
चॆऩ्ऩिमिचै मतिपुऩैवार्
पतिपलवुञ् चॆऩ्ऱिऱैञ्चित्
तुऩ्ऩिऩार् काञ्चियिऩैत्
तॊटर्न्तपॆरुङ् कातलिऩाल्.
[327]
एकम्पऩ् काण्अवऩॆऩ्
ऎण्णत्ताऩ् ऎऩप्पोऱ्‌ऱिप्
पाकम्पॆण् णुरुवाऩैप्
पैङ्कण्विटै उयर्त्ताऩै
नाकम्पूण् उकन्ताऩै
नलम्पॆरुकुन् तिरुनीऱ्‌ऱिऩ्
आकन्तोय् अणियाऩै
अणैन्तुपणिन् तिऩ्पुऱ्‌ऱार्.
[328]
तिरुक्कच्चि एकम्पम्
पणिन्तेत्तित् तिङ्कळार्
नॆरुक्कच्चॆञ् चटैक्कणिन्तार्
नीटुपति तॊऴनिऩैवार्
वरुक्कैच्चॆञ् चुळैपॊऴितेऩ्
वयल्विळैक्कुम् नाट्टिटैप्पोय्प्
परुक्कैत्तिण् कळिऱ्‌ऱुरियार्
कऴुक्कुऩ्ऱिऩ् पाङ्कणैन्तार्.
[329]
नीटुतिरुक् कऴुक्कुऩ्ऱिल्
निरुत्तऩार् कऴल्वणङ्किप्
पाटुतमिऴ्त् तॊटैपुऩैन्तु
पाङ्कुपल पतिकळिलुञ्
चूटुमिळम् पिऱैमुटियार्
तमैत्तॊऴुतु पोऱ्‌ऱिप्पोय्
माटुपॆरुङ् कटलुटुत्त
वाऩ्मियूर् वन्तणैन्तार्.
[330]
तिरुवाऩ्मि यूर्मरुन्तैच्
चेर्न्तुपणिन् तऩ्पिऩॊटुम्
पॆरुवाय्मैत् तमिऴ्पाटि
अम्मरुङ्कु पिऱप्पऱुत्तुत्
तरुवार्तङ् कोयिल्पल
चार्न्तिऱैञ्चित् तमिऴ्वेन्तर्
मरुवारुम् मलर्च्चोलै
मयिलाप्पूर् वन्तटैन्तार्.
[331]
वरैवळर्मा मयिलॆऩ्ऩ
माटमिचै मञ्चाटुम्
तरैवळर्चीर्त् तिरुमयिलैच्
चङ्करऩार् ताळ्वणङ्कि
उरैवळर्मा लैकळ्अणिवित्
तुऴवारप् पटैयाळि
तिरैवळर्वे लैक्करैपोय्त्
तिरुवॊऱ्‌ऱि यूर्चेर्न्तार्.
[332]
ऒऱ्‌ऱियूर् वळनकरत्
तॊळिमणिवी तिकळ्विळक्कि
नऱ्‌कॊटिमा लैकळ्पूकम्
नऱुङ्कतलि निरैनाट्टिप्
पॊऱ्‌कुटङ्कळ् तूपङ्कळ्
तीपङ्कळ् पॊलिवित्तु
मऱ्‌ऱवरै ऎतिर्कॊण्टु
कॊटुपुक्कार् वऴित्तॊण्टर्.
[333]
तिरुनावुक् करचरुम्अत्
तिरुवॊऱ्‌ऱि यूर्अमर्न्त
पॆरुनाकत् तिण्चिलैयार्
कोपुरत्तै इऱैञ्चिप्पुक्
कॊरुञाऩत् तॊण्टरुटऩ्
उरुकिवलङ् कॊण्टटियार्
करुनामन् तविर्प्पारैक्
कैतॊऴुतु मुऩ्वीऴ्न्तार्.
[334]
ऎऴुतात मऱैअळित्त
ऎऴुत्तऱियुम् पॆरुमाऩैत्
तॊऴुतार्व मुऱनिलत्तिल्
तोय्न्तॆऴुन्ते अङ्कमॆलाम्
मुऴुताय परवचत्तिऩ्
मुकिऴ्त्तमयिर्क् काल्मूऴ्क
विऴुतारै कण्पॊऴिय
वितिर्प्पुऱ्‌ऱु विम्मिऩार्.
[335]
वण्टोङ्कु चॆङ्कमलम्
ऎऩऎटुत्तु मऩमुरुकप्
पण्तोय्न्त चॊऱ्‌ऱिरुत्ताण्
टकम्पाटिप् परवुवार्
विण्तोय्न्त पुऩऱ्‌कङ्कै
वेणियार् तिरुवुरुवङ्
कण्टोङ्कु कळिचिऱप्पक्
कैतॊऴुतु पुऱत्तणैन्तार्.
[336]
विळङ्कुपॆरुन् तिरुमुऩ्ऱिल्
मेवुतिरुप् पणिचॆय्ते
उळङ्कॊळ्तिरु विरुत्तङ्कळ्
ओङ्कुतिरुक् कुऱुन्तॊकैकळ्
कळङ्कॊळ्तिरु नेरिचैकळ्
पलपाटिक् कैतॊऴुतु
वळङ्कॊळ्तिरुप् पतियतऩिल्
पलनाळ्कळ् वैकिऩार्.
[337]
अङ्कुऱैयु नाळिऩ्कण्
अरुकुळवाम् चिवालयङ्कळ्
ऎङ्कुञ्चॆऩ् ऱिऩितिऱैञ्चि
एत्तुमवर् इऱैयरुळाल्
पॊङ्कुपुऩल् तिरुवॊऱ्‌ऱि
यूर्तॊऴुतु पोन्तुमैयाळ्
पङ्कुटैयार् अमर्न्ततिरुप्
पाचूराम् पतियणैन्तार्.
[338]
तिरुप्पाचूर् नकरॆय्तिच्
चिन्तैयिऩिल् वन्तूऱुम्
विरुप्पार्वम् मेऱ्‌कॊळ्ळ
वेयिटङ्कॊण् टुलकुय्य
इरुप्पारैप् पुरमूऩ्ऱुम्
ऎरित्तरुळ ऎटुत्ततऩिप्
पॊरुप्पार्वॆञ् चिलैयारैत्
तॊऴुतॆऴुन्तु पोऱ्‌ऱुवार्.

[339]
मुन्तिमू वॆयिल्ऎय्त
मुतल्वऩार् ऎऩवॆटुत्तुच्
चिन्तैकरैन् तुरुकुतिरुक्
कुऱुन्तॊकैयुम् ताण्टकमुम्
चन्तनिऱै नेरिचैयुम्
मुतलाऩ तमिऴ्पाटि
ऎन्तैयार् तिरुवरुळ्पॆऱ्‌
ऱेकुवार् वाकीचर्.
[340]
अम्मलर्चीर्प् पतियैअकऩ्
ऱयल्उळवाम् पतिअऩैत्तिऩ्
मैम्मरुवुङ् कळत्तारै
वणङ्किमकिऴ् वॊटुम्पोऱ्‌ऱि
मॆय्म्मैनिलै वऴुवात
वेळाळ विऴुक्कुटिमैच्
चॆम्मैयिऩार् पऴैयऩूर्त्
तिरुआल वऩम्पणिन्तार्.
[341]
तिरुवालङ् काटुऱैयुञ्
चॆल्वर्ताम् ऎऩच्चिऱप्पिऩ्
ऒरुवात पॆरुन्तिरुत्ताण्
टकम्मुतलाम् ओङ्कुतमिऴ्प्
पॆरुवाय्मैत् तॊटैमालै
पलपाटिप् पिऱपतियुम्
मरुवार्वम् पॆऱवणङ्कि
वटतिचैमेल् वऴिक्कॊळ्वार्.
[342]
पल्पतियुम् नॆटुङ्किरियुम्
पटर्वऩमुञ् चॆऩ्ऱटैवार्
चॆल्कतिमुऩ् अळिप्पवर्तन्
तिरुक्कारिक् करैपणिन्तु
तॊल्कलैयिऩ् पॆरुवेन्तर्
तॊण्टर्कळ्पिऩ् उम्पर्कुऴाम्
मल्कुतिरुक् काळत्ति
मामलैवन् तॆय्तिऩार्.
[343]
पॊऩ्मुकलित् तिरुनतियिऩ्
पुऩितनॆटुन् तीर्त्तत्तिल्
मुऩ्मुऴुकिक् काळत्ति
मॊय्वरैयिऩ् ताऴ्वरैयिल्
चॆऩ्ऩियुऱप् पणिन्तॆऴुन्तु
चॆङ्कण्विटैत् तऩिप्पाकर्
मऩ्ऩुमलै मिचैयेऱि
वलङ्कॊण्टु वणङ्कुवार्.
[344]
कातणिवॆण् कुऴैयाऩैक्
काळत्ति मलैक्कॊऴुन्तै
वेतमॊऴि मूलत्तै
विऴुन्तिऱैञ्चि ऎऴुन्तुपॆरुङ्
कातल्पुरि मऩङ्कळिप्पक्
कण्कळिप्पप् परवचमाय्
नातऩैऎऩ् कण्णुळाऩ्
ऎऩुन्तिरुत्ताण् टकम्नविऩ्ऱार्.
[345]
मलैच्चिकरच् चिकामणियिऩ्
मरुङ्कुऱमुऩ् ऩेनिऱ्‌कुम्
चिलैत्तटक्कैक् कण्णप्पर्
तिरुप्पातम् चेर्न्तिऱैञ्चि
अलैत्तुविऴुङ् कण्णरुवि
आकत्तुप् पाय्न्तिऴियत्
तलैक्कुवित्त कैयिऩराय्त्
ताऴ्न्तुपुऱम् पोन्तणैन्तार्.
[346]
चेणिलवु तिरुमलैयिल्
तिरुप्पणिया यिऩचॆय्तु
ताणुविऩै अम्मलैमेल्
ताळ्पणिन्त कुऱिप्पिऩाल्
पेणुतिरुक् कयिलैमलै
वीऱ्‌ऱिरुन्त पॆरुङ्कोलम्
काणुमतु कातलित्तार्
कलैवाय्मैक् कावलऩार्.
[347]
अङ्कण् मामलै मेल्म रुन्तै
वणङ्कि याररु ळाऩ्मिकप्
पॊङ्कु कातलिऩ् उत्त रत्तिचै
मेल्वि रुप्पॊटु पोतुवार्
तुङ्क माल्वरै काऩि याऱु
तॊटर्न्त नाटु कटन्तपिऩ्
चॆङ्कण् माल्विटै अण्णल् मेवु
तिरुप्प रुप्पतम् ऎय्तिऩार्.
[348]
माऩ विञ्चैयर् वाऩ नाटर्कळ्
वाऩ्इ यक्कर्कळ् चित्तर्कळ्
काऩ किऩ्ऩरर् पऩ्ऩ कातिपर्
काम चारिक ळेमुतल्
ञाऩ मोऩिकळ् नाळुम् नम्परै
वन्ति ऱैञ्चि नलम्पॆऱुन्
ताऩ माऩ तिरुच्चि लम्पै
वणङ्कि वण्टमिऴ् चाऱ्‌ऱिऩार्.
[349]
अम्म रुङ्कुक टन्तु पोमवर्
आर्कॊळ् चूल अयिऱ्‌पटैच्
चॆम्मल् वॆण्कयि लैप्पॊ रुप्पैनि
ऩैन्तॆ ऴुन्ततॊर् चिन्तैयाल्
ऎम्म रुङ्कुमॊर् कात लिऩ्ऱि
इरण्टु पालुम् वियन्तुळोर्
कैम्म रुङ्कणै युन्तॆ लुङ्कु
कटन्तु कऩ्ऩटम् ऎय्तिऩार्.
[350]
करुन टङ्कऴि वाकएकिय
पिऩ्क लन्तव ऩङ्कळुम्
तिरुन तित्तुऱै यावै
युम्पयिल् चेण्नॆ टुङ्किरि
वट्टैयुम् पॆरुन लङ्किळर्
नाटुम् ऎण्णिल पिऱ्‌प
टच्चॆऱि पॊऱ्‌पिऩाल् वरुनॆ
टुङ्कतिर् कोलु चोलैय
माळ वत्तिऩै नण्णिऩार्.
[351]
अङ्कु मुऱ्‌ऱिअ कऩ्ऱु पोकि
अरुञ्चु रङ्कळ् इकन्तुचॆऩ्
ऱॆङ्कु मिक्क अऱङ्कळ् नीटुम्
इलाट पूमि यिकन्तुपोय्
मङ्कुल् चुऱ्‌ऱिय वॆऱ्‌पि ऩोटु
वऩङ्कळ् याऱु कटन्तयऱ्‌
पङ्क यप्पऴ ऩत्तु मत्तिम
पैति रत्तिऩै ऎय्तिऩार्.
[352]
अऩ्ऩ नाटुक टन्तु कङ्कै
अणैन्तु चॆऩ्ऱु वलङ्कॊळुम्
मिऩ्ऩु वेणियर् वार णाचि
विरुप्पि ऩोटु पणिन्तुटऩ्
पिऩ्ऩ णैन्तवर् तम्मै अङ्कण्
ऒऴिन्तु कङ्कै कटन्तुपोय्
मऩ्ऩु कातल्चॆय् नाविऩ् मऩ्ऩवर्
वन्तु कऱ्‌चुरम् मुन्तिऩार्.

[353]
माक मीतुव ळर्न्त काऩक
माकि ऎङ्कुम् मऩित्तराल्
पोक लानॆऱि यऩ्ऱि युम्पुरि
किऩ्ऱ कातल् पॊलिन्तॆऴच्
चाक मूलप लङ्कळ् तुय्प्पऩ
वुन्त विर्न्तु तऩित्तुनेर्
एकि ऩारिर वुम्पॆ रुङ्कयि
लैक्कु लक्किरि ऎय्तुवार्.
[354]
आय वारिरु ळिऩ्कण् एकुमव्
अऩ्पर् तम्मैअ णैन्तुमुऩ्
तीय वायवि लङ्कु वऩ्तॊऴिल्
चॆय्य अञ्चिऩ नञ्चुकाल्
वाय नाकम णिप्प णङ्कॊळ्वि
ळक्कॆ टुत्तऩ वन्तुकाल्
तोय वाऩव रायि ऩुन्तऩि
तुऩ्ऩ रुञ्चुरम् मुऩ्ऩिऩार्.
[355]
वॆङ्क तिर्प्पक लक्क टत्तिटै
वॆय्य वऩ्कतिर् कैपरन्
तॆङ्कु मिक्कपि ळप्पि ऩाकर्तम्
ऎल्लै पुक्कॆरि किऩ्ऱऩ
पॊङ्क ऴल्तॆऱु पालै वॆन्निऴल्
पुक्क चूऴल् पुकुम्पकल्
चॆङ्क तिर्क्कऩल् पोलुम् अत्तिचै
तिण्मै मॆय्त्तवर् नण्णिऩार्.
[356]
इङ्ङ ऩम्इर वुम्प कऱ्‌पॊऴु
तुम्म रुञ्चुरम् ऎय्तुवार्
पङ्क यम्पुरै ताळ्प रट्टळ
वुम्प चैत्तचै तेयवुम्
मङ्कै पङ्कर्तम् वॆळ्ळि माल्वरै
वैत्त चिन्तै मऱप्परो
तङ्क रङ्क ळिरण्टु मेकॊटु
तावि एकुतल् मेविऩार्.
[357]
कैक ळुम्मणि पन्त चैन्तुऱ
वेक रैन्तु चितैन्तपिऩ्
मॆय्क लन्तॆऴु चिन्तै अऩ्पिऩ्
विरुप्पु मीमिचै पॊङ्किट
मॊय्क टुङ्कऩल् वॆम्प रऱ्‌पुकै
मूळु मत्त मुयङ्किये
मैकॊळ् कण्टर्तम् अऩ्पर् चॆल्ल
वरुन्ति उन्तिऩर् मार्पिऩाल्.
[358]
मार्प मुन्तचै नैन्तु चिन्ति
वरिन्त ऎऩ्पु मुरिन्तिट
नेर्व रुङ्कुऱि निऩ्ऱ चिन्तैयिऩ्
नेचम् ईचऩै नेटुनीटु
आर्वम् अङ्कुयिर् कॊण्टु कैक्कुम्
उटम्प टङ्कवुम् ऊऩ्कॆटच्
चेर्व रुम्पऴु वम्पु रण्टु
पुरण्टु चॆऩ्ऱऩर् चॆम्मैयोर्.
[359]
अप्पु ऱम्पुरळ् किऩ्ऱ नीळिटै
अङ्कम् ऎङ्कुम् अरैन्तिटच्
चॆप्प रुङ्कयि लैच्चि लम्पटि
चिन्तै चॆऩ्ऱुऱु मातलाल्
मॆय्प्पु ऱत्तिल् उऱुप्प ऴिन्तपिऩ्
मॆल्ल उन्तु मुयऱ्‌चियुन्
तप्पु ऱच्चॆय लिऩ्ऱि अन्नॆऱि
तङ्कि ऩार्तमि ऴाळियार्.
[360]
अऩ्ऩ तऩ्मैयर् कयिलैयै
अणैवतऱ्‌ करुळार्
मऩ्ऩु तीन्तमिऴ् पुवियिऩ्मेऱ्‌
पिऩ्ऩैयुम् वऴुत्त
नऩ्ऩॆ टुम्पुऩल् तटमुम्ऒऩ्
ऱुटऩ्कॊटु नटन्तार्
पऩ्ऩ कम्पुऩै परमरोर्
मुऩिवराम् पटियाल्.
[361]
वन्तु मऱ्‌ऱवर् मरुङ्कुऱ
अणैन्तुनेर् निऩ्ऱु
नொन्तु नोक्किमऱ्‌ ऱवर्ऎतिर्
नोक्किट नुवल्वार्
चिन्ति इव्वुऱुप् पऴिन्तिट
वरुन्तिय तिऱत्ताल्
इन्त वॆङ्कटत् तॆय्तिय
तॆऩ्ऎऩ इचैत्तार्.
[362]
माचिल् वऱ्‌कलै आटैयुम्
मार्पिल्मुन् नूलुन्
तेचु टैच्चटै मवुलियुम्
नीऱुम्मॆय् तिकऴ
आचिऩ् मॆय्त्तव राकिनिऩ्
ऱवर्तमै नोक्किप्
पेच उऱ्‌ऱतोर् उणर्वुऱ
विळम्पुवार् पॆरियोर्.
[363]
वण्टु लाङ्कुऴल् मलैमक
ळुटऩ्वट कयिलै
अण्टर् नायकर् इरुक्कुम्अप्
परिचवर् अटियेऩ्
कण्टु कुम्पिट विरुप्पॊटुङ्
कातलिऩ् अटैन्तेऩ्
कॊण्ट ऎऩ्कुऱिप् पितुमुऩि
येऎऩक् कूऱ.
[364]
कयिलै माल्वरै यावतु
काचिऩि मरुङ्कु
पयिलुम् माऩुटप् पाऩ्मैयोर्
अटैवतऱ्‌ कॆळितो
अयिल्कॊळ् वेऱ्‌पटै अमररुम्
अणुकुतऱ्‌ करिताल्
वॆयिल्कॊळ् वॆञ्चुरत् तॆऩ्चॆय्तीर्
वन्तॆऩ विळम्पि.

[365]
मीळुम् अत्तऩै उमक्किऩिक्
कटऩ्ऎऩ विळङ्कुम्
तोळुम् आकमुम् तुवळुमुन्
नूल्मुऩि चॊल्ल
आळुम् नायकऩ् कयिलैयिल्
इरुक्कैकण् टल्लाल्
माळुम् इव्वुटल् कॊण्टुमी
ळेऩ्ऎऩ मऱुत्तार्.
[366]
आङ्कु मऱ्‌ऱवर् तुणिवऱिन्
तवर्तमै अऱिय
नीङ्कु मातवर् विचुम्पिटैक्
करन्तुनीळ् मॊऴियाल्
ओङ्कु नाविऩुक् करचऩे
ऎऴुन्तिर्ऎऩ् ऱुरैप्पत्
तीङ्कु नीङ्किय याक्कैकॊण्
टॆऴुन्तॊळि तिकऴ्वार्.
[367]
अण्ण लेऎऩै आण्टुकॊण्
टरुळिय अमुते
विण्णि लेमऱैन् तरुळ्पुरि
वेतना यकऩे
कण्णि ऩाल्तिरुक् कयिलैयिल्
इरुन्तनिऩ् कोलम्
नण्णि नाऩ्तॊऴ नयन्तरुळ्
पुरिऎऩप् पणिन्तार्.
[368]
तॊऴुतॆ ऴुन्तनऱ्‌ ऱॊण्टरै
नोक्किविण् तलत्तिल्
ऎऴुपॆ रुन्तिरु वाक्किऩाल्
इऱैवर्इप् पॊय्कै
मुऴुकि नम्मैनी कयिलैयिल्
इरुन्तअम् मुऱैमै
पऴुतिल् चीर्त्तिरु वैयाऱ्‌ऱिऱ्‌
काण्ऎऩप् पणित्तार्.
[369]
एऱ्‌ऱि ऩार्अरुळ् तलैमिचैक्
कॊण्टॆऴुन् तिऱैञ्चि
वेऱ्‌ऱु माकिविण् णाकिनिऩ्
ऱार्मॊऴि विरुम्पि
आऱ्‌ऱल् पॆऱ्‌ऱवर् अण्णलार्
अञ्चॆऴुत् तोतिप्
पाऱ्‌ऱ टम्पुऩऱ्‌ पॊय्कैयिल्
मूऴ्किऩार् पणियाल्.
[370]
आति तेवर्तन् तिरुवरुळ्
पॆरुमैयार् अऱिवार्
पोत मातवर् पऩिवरैप्
पॊय्कैयिल् मूऴ्कि
मातॊर् पाकऩार् मकिऴुम्ऐ
याऱ्‌ऱिलोर् वावि
मीतु तोऩ्ऱिवन् तॆऴुन्तऩर्
उलकॆलाम् वियप्प.

[371]
वम्पु लामलर् वावियिऩ्
करैयिल्वन् तेऱि
उम्पर् नायकर् तिरुवरुट्
पॆरुमैयै उणर्वार्
ऎम्पि राऩ्तरुङ् करुणैकॊल्
इतुऎऩ इरुकण्
पम्पु तारैनीर् वावियिऱ्‌
पटिन्तॆऴुम् पटियार्.
[372]
मिटैयुम् नीळ्कॊटि वीतिकळ्
विळङ्किय ऐया
ऱुटैय नायकर् चेवटि
पणियवन् तुऱुवार्
अटैय अप्पति निऱ्‌पवुञ्
चरिप्पवु माऩ
पुटैअ मर्न्ततन् तुणैयॊटुम्
पॊलिवऩ कण्टार्.
[373]
पॊऩ्म लैक्कॊटि युटऩ्अमर्
वॆळ्ळियम् पॊरुप्पिल्
तऩ्मै याम्पटि चत्तियुञ्
चिवमुमाञ् चरितैप्
पऩ्मै योऩिकळ् यावैयुम्
पयिल्वऩ पणिन्ते
मऩ्ऩु मातवर् तम्पिराऩ्
कोयिल्मुऩ् वन्तार्.
[374]
काणुम् अप्पॆरुङ् कोयिलुङ्
कयिलैमाल् वरैयाय्प्
पेणु माल्अयऩ् इन्तिरऩ्
मुतऱ्‌पॆरुन् तेवर्
पूणुम् अऩ्पॊटु पोऱ्‌ऱिचैत्
तॆऴुम्ऒलि पॊङ्कत्
ताणु मामऱै यावैयुन्
तऩित्तऩि मुऴङ्क.

[375]
तेवर् ताऩवर् चित्तर्विच्
चातरर् इयक्कर्
मेवु मातवर् मुऩिवर्कळ्
पुटैयॆलाम् मिटैयक्
कावि वाळ्विऴि अरम्पैयर्
काऩमुम् मुऴवुम्
ताविल् एऴ्कटल् मुऴक्किऩुम्
पॆरुकॊलि तऴैप्प.
[376]
कङ्कै येमुतल् तीर्त्तमाङ्
कटवुळ्मा नतिकळ्
मङ्क लम्पॊलि पुऩऱ्‌पॆरुन्
तटङ्कॊटु वणङ्क
ऎङ्कुम् नीटिय पॆरुङ्कण
नातर्कळ् इऱैञ्चप्
पॊङ्कि यङ्कळाल् पूतवे
ताळङ्कळ् पोऱ्‌ऱ.
[377]
अन्तण् वॆळ्ळिमाल् वरैयिरण्
टाम्ऎऩ अणैन्तोर्
चिन्तै चॆय्तिटच् चॆङ्कण्माल्
विटैऎतिर् निऱ्‌प
मुन्तै मातवप् पयऩ्पॆऱु
मुतऩ्मैयाल् मकिऴ्न्ते
नन्ति ऎम्पिराऩ् नटुविटै
याटिमुऩ् नणुक.
[378]
वॆळ्ळि वॆऱ्‌पिऩ्मेल् मरकतक्
कॊटियुटऩ् विळङ्कुम्
तॆळ्ळु पेरॊळिप् पवळवॆऱ्‌
पॆऩइटप् पाकम्
कॊळ्ळु मामलै याळुटऩ्
कूटवीऱ्‌ ऱिरुन्त
वळ्ळ लारैमुऩ् कण्टऩर्
वाक्किऩ्मऩ् ऩवऩार्.

[379]
कण्ट आऩन्तक् कटलिऩैक्
कण्कळाल् मुकन्तु
कॊण्टु कैकुवित् तॆतिर्विऴुन्
तॆऴुन्तुमॆय् कुलैय
अण्टर् मुऩ्पुनिऩ् ऱाटिऩार्
पाटिऩार् अऴुतार्
तॊण्ट ऩार्क्कङ्कु निकऴ्न्तऩ
यार्चॊल वल्लार्.
[380]
मुऩ्पु कण्टुकॊण् टरुळिऩ्आर्
अमुतुण्ण मूवा
अऩ्पु पॆऱ्‌ऱवर् अळविला
आर्वम्मुऩ् पॊङ्कप्
पॊऩ्पि ऱङ्किय चटैयरैप्
पोऱ्‌ऱुताण् टकङ्कळ्
इऩ्पम् ओङ्किट एत्तिऩार्
ऎल्लैयिल् तवत्तोर्.
[381]
आय वाऱुमऱ्‌ ऱवर्मऩङ्
कळिप्पुऱक् कयिलै
मेय नातर्तन् तुणैयॊटुम्
वीऱ्‌ऱिरुन् तरुळित्
तूय तॊण्टऩार् तॊऴुतॆतिर्
निऱ्‌कअक् कोलम्
चेय ताक्किऩार् तिरुवैया
ऱमर्न्तमै तिकऴ.
[382]
ऐयर् कोलम्अङ् कळित्तकऩ्
ऱिटअटित् तॊण्टर्
मैयल् कॊण्टुळम् मकिऴ्न्तिट
वरुन्तिमऱ्‌ ऱिङ्कुच्
चॆय्य वेणियर् अरुळितु
वोऎऩत् तॆळिन्तु
वैयम् उय्न्तिटक् कण्टमै
पाटुवार् मकिऴ्न्तु.

[383]
मातर्प् पिऱैक्कण्णि याऩै
मलैयाऩ् मकळॊटुम् ऎऩ्ऩुम्
कोतऱु तण्टमिऴ्च् चॊल्लाल्
कुलवु तिरुप्पति कङ्कळ्
वेत मुतल्वर्ऐ याऱ्‌ऱिल्
विरवुञ् चराचरम् ऎल्लाङ्
कातल् तुणैयॊटुङ् कूटक्
कण्टेऩ् ऎऩप्पाटि निऩ्ऱार्.
[384]
कण्टु तॊऴुतु वणङ्किक्
कण्णुत लार्तमैप् पोऱ्‌ऱिक्
कॊण्ट तिरुत्ताण् टकङ्कळ्
कुऱुन्तॊकै नेरिचै अऩ्पिऩ्
मण्टु विरुत्तङ्कळ् पाटि
वणङ्कित् तिरुत्तॊण्टु चॆय्ते
अण्टर् पिराऩ्तिरु वैया
ऱमर्न्तऩर् नावुक् करचर्.

[385]
नीटिय अप्पति निऩ्ऱु
नॆय्त्ताऩ मेमुत लाक
माटुयर् ताऩम् पणिन्तु
मऴपाटि यारै वणङ्किप्
पाटिय चॆन्तमिऴ् मालै
पकर्न्तु पणिचॆय्तु पोऱ्‌ऱित्
तेटिय मालुक् करियार्
तिरुप्पून् तुरुत्तियैच् चेर्न्तार्.

[386]
चेर्न्तु विरुप्पॊटुम् पुक्कुत्
तिरुनट माळिकै मुऩ्ऩर्च्
चार्न्तु वलङ्कॊण् टिऱैञ्चित्
तम्पॆरु माऩ्तिरु मुऩ्पु
नेर्न्त परिवॊटुन् ताऴ्न्तु
निऱैन्तॊऴि याअऩ्पु पॊङ्क
आर्न्तकण् णीर्मऴै तूङ्क
अयर्वुऱुन् तऩ्मैय राऩार्.
[387]
तिरुप्पून् तुरुत्ति अमर्न्त
चॆञ्चटै याऩैआऩ् एऱ्‌ऱुप्
पॊरुप्पूर्न् तरुळुम् पिराऩैप्
पॊय्यिलि यैक्कण्टेऩ् ऎऩ्ऱु
विरुप्पुऱु ताण्टकत् तोटु
मेविय कातल् विळैप्प
इरुप्पोन् तिरुवटिक् कीऴ्नाम्
ऎऩ्ऩुङ् कुऱुन्तॊकै पाटि.
[388]
अङ्कुऱै युन्तऩ्मै वेण्टि
नामटि पोऱ्‌ऱुव तॆऩ्ऱु
पॊङ्कु तमिऴ्च्चॊल् विरुत्तम्
पोऱ्‌ऱिय पाटल् पुरिन्तु
तङ्कित् तिरुत्तॊण्टु चॆय्वार्
तम्पिरा ऩार्अरुळ् पॆऱ्‌ऱुत्
तिङ्कळुम् ञायिऱुम् तोयुम्
तिरुमटम् अङ्कॊऩ्ऱु चॆय्तार्.
[389]
पल्वकैत् ताण्टकत् तोटुम्
परवुन् तऩित्ताण् टकमुम्
अल्लल् अऱुप्पवर् ताऩत्
तटैवु तिरुत्ताण् टकमुम्
चॆल्कति काट्टिटप् पोऱ्‌ऱुन्
तिरुअङ्क मालैयुम् उळ्ळिट्
टॆल्लैयिल् पऩ्मैत् तॊकैयुम्
इयम्पिऩर् एत्ति इरुन्तार्.
[390]
पॊऩ्ऩिवलङ् कॊण्टतिरुप्
पून्तुरुत्ति अवर्इरुप्पक्
कऩ्मऩत्तु वल्अमणर्
तमैवातिल् कट्टऴित्तुत्
तॆऩ्ऩवऩ्कूऩ् निमिर्त्तरुळित्
तिरुनीऱ्‌ऱिऩ् ऒळिकण्टु
मऩ्ऩियचीर्च् चण्पैनकर्
मऱैयवऩार् वरुकिऩ्ऱार्.

[391]
तीन्तमिऴ्नाट् टिटैनिऩ्ऱुम्
ऎऴुन्तरुळिच् चॆऴुम्पॊऩ्ऩि
वाय्न्तवळन् तरुनाट्टु
वन्तणैन्तार् वाक्किऩुक्कु
वेन्तर्इरुन् तमैकेट्टु
विरैन्तवर्पाल् चॆल्वऩ्ऎऩप्
पून्तुरुत्ति वळम्पतियिऩ्
पुऱम्पणैयिल् वन्तणैन्तार्.

[392]
चण्पैवरुन् तमिऴ्विरकर्
ऎऴुन्तरुळत् ताङ्केट्टु
मण्परवुम् पॆरुङ्कीर्त्ति
वाकीचर् मऩमकिऴ्न्तु
कण्पॆरुकुङ् कळिकॊळ्ळक्
कण्टिऱैञ्चुङ् कातलिऩाल्
ऎण्पॆरुकुम् विरुप्पॆय्त
ऎऴुन्तरुळि ऎतिर्चॆऩ्ऱार्.

[393]
काऴियर्कोऩ् वरुम्ऎल्लै
कलन्तॆय्तिक् कातलित्तार्
चूऴुमिटैन् तिटुनॆरुक्किऱ्‌
काणामे तॊऴुतरुळि
वाऴियवर् तमैत्ताङ्कुम्
मणिमुत्तिऩ् चिविकैयिऩैत्
ताऴुम्उटल् इतुकॊण्टु
ताङ्कुवऩ्याऩ् ऎऩत्तरित्तार्.
[394]
वन्तॊरुवर् अऱियामे
मऱैत्तवटि वॊटुम्पुकलि
अन्तणऩार् एऱियॆऴुन्
तरुळिवरुम् मणिमुत्तिऩ्
चन्तमणिच् चिविकैयिऩैत्
ताङ्कुवा रुटऩ्ताङ्किच्
चिन्तैकळिप् पुऱवरुवार्
तमैयारुन् तॆळिन्तिलराल्.
[395]
तिरुञाऩ मामुऩिवर्
अरचिरुन्त पून्तुरुत्तिक्
करुकाक ऎऴुन्तरुळि
ऎङ्कुऱ्‌ऱार् अप्पर्ऎऩ
उरुकानिऩ् ऱुउम्अटियेऩ्
उम्अटिकळ् ताङ्किवरुम्
पॆरुवाऴ्वु वन्तॆय्तप्
पॆऱ्‌ऱिङ्कुऱ्‌ ऱेऩ्ऎऩ्ऱार्.
[396]
पिळ्ळैयार् अतुकेळाप्
पॆरुकुविरै वुटऩ्इऴिन्ते
उळ्ळमिकु पतैप्पॆय्ति
उटैयअर चिऩैवणङ्क
वळ्ळलार् वाकीचर्
अवर्वणङ्का मुऩ्वणङ्कत्
तुळ्ळुमाऩ् मऱिक्करत्तार्
तॊण्टरॆलान् तॊऴुतार्त्तार्.
[397]
कऴुमलक्कोऩ् तिरुनावुक्
करचरुटऩ् कलन्तरुळिच्
चॆऴुमतियन् तवऴ्चोलैप्
पून्तुरुत्तित् तिरुप्पतियिऩ्
मऴुविऩॊटु माऩ्एन्तु
तिरुक्करत्तार् मलर्त्ताळ्कळ्
तॊऴुतुरुकि इऩ्पुऱ्‌ऱुत्
तुतिचॆय्तङ् कुटऩिरुन्तार्.
[398]
वल्अमणर् तमैवातिल्
वॆऩ्ऱतुवुम् वऴुतिपाल्
पुल्लियकूऩ् निमिर्त्ततुवुम्
तण्पॊरुन्तप् पुऩल्नाट्टिल्
ऎल्लैयिलात् तिरुनीऱु
वळर्त्ततुवुम् इरुन्तवत्तोर्
चॊल्लअतु केट्टुवन्तार्
तूयपुकऴ् वाकीचर्.
[399]
पण्पुटैय पाण्टिमा
तेवियार् तम्परिवुम्
नण्पुटैय कुलच्चिऱैयार्
पॆरुमैयुम्ञा ऩत्तलैवर्
ऎण्पॆरुक वुरैत्तरुळ
ऎल्लैयिल्चीर् वाकीचर्
मण्कुलवु तमिऴ्नाटु
काण्पतऱ्‌कु मऩङ्कॊण्टार्.

[400]
पिरमपुरत् तिरुमुऩिवर्
पॆरुन्तॊण्टै नऩ्ऩाट्टिल्
अरऩुऱैयुन् ताऩङ्कळ्
अणैन्तिऱैञ्चिप् पाटुवतऱ्‌
कुरऩुटैय तिरुनावुक्
करचर् उरै चॆय्तरुळप्
पुरमॆरित्तार् तिरुमकऩार्
पून्तुरुत्ति तॊऴुतकऩ्ऱार्.
[401]
आण्टअर चङ्कणर्चीर्
अरुळ्पॆऱ्‌ऱप् पतिनिऩ्ऱुम्
पाण्टिनाट् टॆऴुन्तरुळुम्
पाऩ्मैयराय्त् तॆऩ्तिचैपोय्क्
काण्टकैय तिरुप्पुत्तूर्
पणिन्तेत्तिक् कतिर्मतियम्
तीण्टुकॊटि मतिल्मतुरैत्
तिरुवाल वाय्चेर्न्तार्.
[402]
चॆऩ्ऱणैन्तु मतुरैयिऩिल्
तिरुन्तियनूऱ्‌ चङ्कत्तुळ्
अऩ्ऱिरुन्तु तमिऴाराय्न्
तरुळियअङ् कणर्कोयिल्
मुऩ्ऱिलिऩै वलङ्कॊण्टु
मुऩ्ऩिऱैञ्चि उळ्पुक्कु
वऩ्ऱऩिमाल् विटैयारै
वणङ्किमकिऴ् वॊटुन्तिळैत्तार्.
[403]
ऎय्तियपे राऩन्त
इऩ्पत्तिऩ् इटैअऴुन्ति
मॊय्तिकऴुञ् चटैयाऩै
मुळैत्ताऩै ऎऩ्ऱॆटुत्तुच्
चॆय्तवत्तोर् ताण्टकच्चॆन्
तमिऴ्पाटिप् पुऱत्तणैवार्
कैतॊऴुतु पणिन्तेत्तित्
तिरुवुळ्ळङ् कळिचिऱन्तार्.
[404]
चीर्तिकऴुम् पाण्टिमा
तेवियार् तिरुनीऱ्‌ऱिऩ्
चार्वटैय कूऩ्निमिर्न्त
तॆऩ्ऩवऩार् तम्मुटऩे
पार्परवुङ् कुलच्चिऱैयार्
वाकीचर् तमैप्पणिवुऱ्‌
ऱारकिलाक् कातल्मिक
अटिपोऱ्‌ऱ अङ्किरुन्तार्.
[405]
तिरुवाल वाय्अमर्न्त
चॆञ्चुटरैच् चॆऴुम्पॊरुळ्नूल्
तरुवाऩै नेरिचैयुम्
ताण्टकमुम् मुतलाऩ
पॆरुवाय्मैत् तमिऴ्पाटिप्
पेणुतिरुप् पणिचॆय्तु
मरुवार्तम् पुरम्ऎरित्तार्
पूवणत्तै वन्तटैन्तार्.
[406]
कॊटिमाटम् निलवुतिरुप्
पूवणत्तुक् कोयिलिऩुळ्
नॆटियाऩुक् कऱिवरियार्
नेर्तोऩ्ऱक् कण्टिऱैञ्चि
वटिवेऱु तिरिचूलत्
ताण्टकत्ताल् वऴुत्तिप्पोय्प्
पॊटिनीटु तिरुमेऩिप्
पुऩितर्पति पिऱपणिवार्.
[407]
तॆऩ्ऩिलङ्कै इरावणऩ्तऩ्
चिरम्ईरैन् तुन्तुणित्त
मऩ्ऩवऩाम् इरामऩुक्कु
वरुम्पॆरुम्पा तकन्तीर्त्त
पिञ्ञकऩैत् तॊऴुवतऱ्‌कु
निऩैन्तुपोय्प् पॆरुमकिऴ्च्चि
तुऩ्ऩिमऩङ् करैन्तुरुकत्
तॊऴुतॆऴुन्तार् चॊल्लरचर्.
[408]
तेवर्तॊऴुन् तऩिमुतलैत्
तिरुविरा मेच्चुरत्तु
मेवियचङ् करऩैऎतिर्
निऩ्ऱुविरुप् पुऱुमॊऴियाल्
पावुतिरु नेरिचैकळ्
मुतलाऩ तमिऴ्पाटि
नावरचर् तिरुत्तॊण्टु
नलम्पॆरुकच् चॆय्तमर्न्तार्.
[409]
अङ्कुऱैन्तु कण्णुतलार्
अरुळ्चूटि अकऩ्ऱुपोय्प्
पॊङ्कुतमिऴ्त् तिरुनाट्टुप्
पुऱम्पणैचूऴ् नॆल्वेलि
चॆङ्कण्विटै यार्मऩ्ऩुन्
तिरुक्काऩप् पेर्मुतला
ऎङ्कुनिकऴ् ताऩङ्कळ्
ऎल्लाम्पुक् किऱैञ्चुवार्.
[410]
तॊऴुतुपल वकैयालुम्
चॊऱ्‌ऱॊटैवण् टमिऴ्पाटि
वऴुविल्तिरुप् पणिचॆय्तु
मऩङ्कचिवुऱ्‌ ऱॆप्पॊऴुतुम्
ऒऴुकियकण् पॊऴिपुऩलुम्
ओवातु चिवऩ्ताळ्कळ्
तऴुवियचिन् तैयिल्उणर्वुन्
तङ्कियनीर् मैयिऱ्‌चरित्तार्.
[411]
तेम्पॊऴिल्चूऴ् चॆन्तमिऴ्नाट्
टिऩिल्ऎङ्कुञ् चॆऩ्ऱिऱैञ्चिप्
पाम्पणिवार् तमैप्पणिवार्
पॊऩ्ऩिना टतुअणैन्तु
वाम्पुऩल्चूऴ् वळनकर्कळ्
पिऩ्ऩुम्पोय् वणङ्किये
पूम्पुकलूर् वन्तटैन्तार्
पॊय्प्पाचम् पोक्कुवार्.
[412]
पॊय्कैचूऴ् पूम्पुकलूर्प्
पुऩितर्मलर्त् ताळ्वणङ्कि
नैयुमऩप् परिवोटु
नाळ्तोऱुन् तिरुमुऩ्ऱिल्
कैकलन्त तिरुत्तॊण्टु
चॆय्तुपॆरुङ् कातलुटऩ्
वैकुनाळ् ऎण्णिऱन्त
वण्टमिऴ्मा लैकळ्मॊऴिवार्.
[413]
निऩ्ऱतिरुत् ताण्टकमुम्
नीटुतऩित् ताण्टकमुम्
मऩ्ऱुऱैवार् वाऴ्पतिकळ्
वऴुत्तुतिरुत् ताण्टकमुम्
कॊऩ्ऱैमलर्च् चटैयार्पाल्
कुऱैन्तटैन्त नेरिचैयुन्
तुऩ्ऱुतऩि नेरिचैयुम्
मुतलाऩ तॊटुत्तुरैत्तार्.
[414]
आरुयिरिऩ् तिरुविरुत्तम्
तचपुरा णत्तटैवुम्
पार्परवुम् पावना
चप्पतिकम् पऩ्मुऱैयुम्
नेर्पटनिऩ् ऱऱैकूवुन्
तिरुप्पतिकम् मुतऱ्‌पिऱवुम्
पेररुळिऩ् कटल्अळिक्कुम्
पॆरुमाऩैप् पाटिऩार्.
[415]
अन्निलैमै तऩिल्आण्ट
अरचुपणि चॆय्यअवर्
नऩ्ऩिलैमै काट्टुवार्
नम्पर्तिरु मणिमुऩ्ऱिल्
तऩ्ऩिल्वरुम् उऴवारम्
नुऴैन्तविटन् ताऩॆङ्कुम्
पॊऩ्ऩिऩॊटु नवमणिकळ्
पॊलिन्तिलङ्क अरुळ्चॆय्तार्.

[416]
चॆम्पॊऩ्ऩुम् नवमणियुम्
चेण्विळङ्क आङ्कॆवैयुम्
उम्पर्पिराऩ् तिरुमुऩ्ऱिल्
उरुळ्परुक्कै युटऩ्ऒक्क
ऎम्पॆरुमाऩ् वाकीचर्
उऴवारत् तिऩिल्एन्ति
वम्पलर्मॆऩ् पूङ्कमल
वावियिऩिल् पुकऎऱिन्तार्.
[417]
पुल्लोटुम् कल्लोटुम्
पॊऩ्ऩोटुम् मणियोटुम्
चॊल्लोटुम् वेऱुपा
टिलानिलैमै तुणिन्तिरुन्त
नल्लोर्मुऩ् तिरुप्पुकलूर्
नायकऩार् तिरुवरुळाल्
विल्लोटु नुतल्मटवार्
विचुम्पूटु वन्तिऴिन्तार्.
[418]
वाऩकमिऩ् ऩुक्कॊटिकळ्
वन्तिऴिन्ताल् ऎऩवन्तु
ताऩनिऱै चुरुतिकळिल्
तकुम्अलङ्का रत्तऩ्मै
काऩअमु तम्परप्पुम्
कऩिवायिल् ऒळिपरप्पप्
पाऩल्नॆटुङ् कण्कळ्वॆळि
परप्पिइचै पाटुवार्.
[419]
कऱ्‌पकप्पून् तळिरटिपोङ्
कामरुचा रिकैचॆय्य
उऱ्‌पलमॆऩ् मुकिऴ्विरल्वट्
टणैयोटुङ् कैपॆयरप्
पॊऱ्‌पुऱुम्अक् कैयिऩ्वऴि
पॊरुकयऱ्‌कण् पुटैपॆयर
अऱ्‌पुतप्पॊऱ्‌ कॊटिनुटङ्कि
आटुवपोल् आटुवार्.
[420]
आटुवार् पाटुवार्
अलर्मारि मेऱ्‌पॊऴिवार्
कूटुवार् पोऩ्ऱणैवार्
कुऴल्अविऴ इटैनुटङ्क
ओटुवार् मारवे
ळुटऩ्मीळ्वर् ऒळिपॆरुक
नीटुवार् तुकिलचैय
निऱ्‌पारुम् आयिऩार्.
[421]
इत्तऩ्मै अरम्पैयर्कळ्
ऎव्वितमुम् चॆयल्पुरिय
अत्तऩार् तिरुवटिक्कीऴ्
निऩैवकला अऩ्पुरुकुम्
मॆय्त्तऩ्मै उणर्वुटैय
विऴुत्तवत्तु मेलोर्तम्
चित्तनिलै तिरियातु
चॆय्पणियिऩ् तलैनिऩ्ऱार्.
[422]
इम्मायप् पवत्तॊटक्काम्
इरुविऩैकळ् तमैनोक्कि
उम्माल्इङ् कॆऩ्ऩकुऱै
उटैयेऩ्याऩ् तिरुवारूर्
अम्माऩुक् काळाऩेऩ्
अलैयेऩ्मिऩ् नीर्ऎऩ्ऱु
पॊय्म्मायप् पॆरुङ्कटलुळ्
ऎऩुन्तिरुत्ताण् टकम्पुकऩ्ऱार्.
[423]
मातरवर् मरुङ्कणैय
वन्तॆय्ति मतऩवचक्
कातलवर् पुरिन्तॊऴुकुङ्
कैतवङ्कळ् चॆय्तिटवुम्
पेतमिला ओरुणर्विऱ्‌
पॆरियवरैप् पॆयर्विक्क
यातुम्ऒरु चॆयलिल्ला
मैयिल्इऱैञ्चि ऎतिरकऩ्ऱार्.
[424]
इन्निलैमै उलकेऴुम्
ऎय्तअऱिन् तियल्पेत्त
मऩ्ऩियअऩ् पुऱुपत्ति
वटिवाऩ वाकीचर्
मिऩ्ऩिलवुम् चटैयार्तम्
मॆय्प्पॊरुळ्ताऩ् ऎय्तवरुम्
अन्निलैमै अणित्ताकच्
चिलनाळ्अङ् कमर्न्तिरुन्तार्.
[425]
मऩ्ऩियअन् तक्करणम्
मरुवुतलैप् पाट्टिऩाल्
तऩ्ऩुटैय चरणाऩ
तमियेऩैप् पुकलूरऩ्
ऎऩ्ऩैयिऩिच् चेवटिक्कीऴ्
इरुत्तिटुम्ऎऩ् ऱॆऴुकिऩ्ऱ
मुऩ्ऩुणर्विऩ् मुयऱ्‌चियिऩाल्
तिरुविरुत्तम् पलमॊऴिन्तार्.
[426]
मण्मुतलाम् उलकेत्त
मऩ्ऩुतिरुत् ताण्टकत्तैप्
पुण्णिया उऩ्ऩटिक्के
पोतुकिऩ्ऱेऩ् ऎऩप्पुकऩ्ऱु
नण्णरिय चिवाऩन्त
ञाऩवटि वेयाकि
अण्णलार् चेवटिक्कीऴ्
आण्टअर चमर्न्तिरुन्तार्.

[427]
वाऩवर्कळ् मलर्मारि
मण्निऱैय विण्णुलकिऩ्
मेऩिऱैन्त ऐन्तुपे
रियवॊलियुम् विरिञ्चऩ्मुतल्
योऩिकळा यिऩऎल्लाम्
उळनिऱैन्त पॆरुमकिऴ्च्चि
ताऩिऱैन्त चित्तिरैयिऱ्‌
चतयमान् तिरुनाळिल्.

[428]
अटियऩेऩ् आतरवाल्
आण्टअर चिऩ्चरितप्
पटियैयाऩ् अऱिन्तपटि
पकर्न्तेऩ्अप् परमुऩिवऩ्
कटिमलर्मॆऩ् चेवटिकळ्
कैतॊऴुतु कुलच्चिऱैयार्
मुटिविल्पुकऴ्त् तिरुत्तॊण्टिऩ्
मुयऱ्‌चियिऩै मॊऴिकिऩ्ऱेऩ्.
[429]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.220   कुलच्चिऱै नायऩार् पुराणम्  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
पऩ्ऩु तॊल्पुकऴ्प् पाण्टिनऩ् ऩाट्टिटैच्
चॆन्नॆ लार्वयल् तीङ्करुम् पिऩ्ऩयल्
तुऩ्ऩु पूकप् पुऱम्पणै चूऴ्न्ततु
मऩ्ऩु वण्मैयि ऩार्मण मेऱ्‌कुटि.

[1]
अप्प तिक्कु मुतल्वर्वऩ् ऱॊण्टर्ताम्
ऒप्प रुम्पॆरु नम्पिऎऩ् ऱोतिय
चॆप्प रुञ्चीर्क् कुलच्चिऱै यार्तिण्मै
वैप्पि ऩाल्तिरुत् तॊण्टिल् वऴातवर्.


[2]
कार णङ्कण् णुतऱ्‌कऩ्पर् ऎऩ्ऩवे
वार माकि मकिऴ्न्तवर् ताळ्मिचै
आरुम् अऩ्पॊटु वीऴ्न्तञ् चलिमुकिऴ्त्
तीर नऩ्मॊऴि ऎय्त इचैत्तुळार्.

[3]
कुऱियिल् नाऩ्कु कुलत्तिऩर् आयिऩुम्
नॆऱियिऩ् अक्कुलम् नीङ्किऩर् आयिऩुम्
अऱिवु चङ्करऱ्‌ कऩ्पर् ऎऩप्पॆऱिल्
चॆऱिवु ऱप्पणिन् तेत्तिय चॆय्कैयार्.

[4]
उलकर् कॊळ्ळुम् नलत्तिऩर् आयिऩुम्
अलकिल् तीमैयर् आयिऩुम् अम्पुलि
इलकु चॆञ्चटै यार्अटि यारॆऩिल्
तलमु ऱप्पणिन् तेत्तुन् तकैमैयार्.

[5]
पण्पिऩ् मिक्कार् पलराय् अणैयिऩुम्
उण्प वेण्टि ऒरुवर् अणैयिऩुम्
ऎण्पॆ रुक्किय अऩ्पाल् ऎतिर्कॊण्टु
नण्पु कूर्न्तमु तूट्टुम् नलत्तिऩार्.

[6]
पूति कोवणम् चातऩत् ताऱ्‌पॊलिन्
ताति तेवर्तम् अञ्चॆऴुत् तामवै
ओतु नावणक् कत्ताल् उरैप्पवर्
पातम् नाळुम् परविय पण्पिऩार्.

[7]
इऩ्ऩ नल्लॊऴुक् कत्तिऩार् ईऱिल्चीर्त्
तॆऩ्ऩ वऩ्नॆटु माऱऱ्‌कुच् चीर्तिकऴ्
मऩ्ऩु मन्तिरि कट्कुमे लाकियार्
ऒऩ्ऩ लर्च्चॆऱ्‌ ऱुऱुतिक्कण् निऩ्ऱुळार्.

[8]
आय चॆय्कैय रायवर् आऱणि
नाय ऩार्तिरुप् पातम् नविऩ्ऱुळार्
पाय चीर्पुऩै पाण्टिमा तेवियार्
मेय तॊण्टुक्कु मॆय्त्तॊण्टर् आयिऩार्.

[9]
पुऩ्ऩ यत्तरु कन्तर्पॊय् नीक्कवुम्
तॆऩ्ऩऩ् नाटु तिरुनीऱु पोऱ्‌ऱवुम्
मऩ्ऩु काऴियर् वळ्ळलार् पॊऩ्ऩटि
चॆऩ्ऩि चेर्त्ति मकिऴ्न्त चिऱप्पिऩार्.

[10]
वातिल् तोऱ्‌ऱ अमणरै वऩ्कऴुत्
तीतु नीङ्किट एऱ्‌ऱुवित् तार्तिऱम्
यातु पोऱ्‌ऱिऩेऩ् मेलिऩि एत्तुकेऩ्
वेत नीति मिऴलैक् कुऱुम्पर्ताळ्.

[11]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.230   पॆरु मिऴलैक् कुऱुम्प  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
चूत नॆरुङ्कु कुलैत्तॆङ्कु
पलवु पूकञ् चूऴ्पुटैत्ताय्
वीति तोऱुम् नीऱ्‌ऱिऩॊळि
विरिय मेवि विळङ्कुपति
नीति वऴुवा नॆऱियिऩराय्
निलवुङ् कुटियाल् नॆटुनिलत्तु
मीतु विळङ्कुम् तॊऩ्मैयतु
मिऴलै नाट्टुप् पॆरुमिऴलै.
[1]
अऩ्ऩ तॊऩ्मैत् तिरुप्पतिक्कण्
अतिपर् मिऴलैक् कुऱुम्पऩार्
चॆऩ्ऩि मतियम् वैत्तवर्तम्
अटियार्क् काऩ चॆय्पणिकळ्
इऩ्ऩ वण्णम् ऎऩ्ऱवर्ताम्
उरैया मुऩ्ऩम् ऎतिरेऱ्‌ऱु
मुऩ्ऩम् उवन्तु चॆय्वाराय्
मुतिरुम् अऱिविऩ् पयऩ्कॊळ्वार्.
[2]
तॊण्टर् पलरुम् वन्तीण्टि
उण्णत् तॊलैया अमुतूट्टिक्
कॊण्टु चॆल्ल इरुनितियम्
मुकन्तु कॊटुत्तुक् कुऱैन्तटैवार्
वण्टु मरुवुङ् कुऴलुमैयाळ्
केळ्वऩ् चॆय्य ताळॆऩ्ऩुम्
पुण्ट रीकम् अकमलरिल्
वैत्तुप् पोऱ्‌ऱुम् पॊऱ्‌पिऩार्.
[3]
इत्तऩ् मैयराय् निकऴुनाळ्
ऎल्लै इल्लात् तिरुत्तॊण्टिऩ्
मॆय्त्तऩ् मैयिऩै उलकऱिय
वितियाल् वणङ्कि मॆय्यटियार्
चित्तम् निलवुन् तिरुत्तॊण्टत्
तॊकैपा टियनम् पियैप्पणिन्तु
नित्तऩ् अरुळ्पॆऱ्‌ ऱवर्पातम्
निऩैक्कुम् नियमत् तलैनिऩ्ऱार्.
[4]
मैयार् तटङ्कण् परवैयार्
मणवा ळऩ्तऩ् मलर्क्कऴल्कळ्
कैयाल् तॊऴुतु वाय्वाऴ्त्ति
मऩत्ताल् निऩैक्कुङ् कटप्पाट्टिल्
चॆय्याळ् कोऩुम् नाऩ्मुकऩुम्
अऱियाच् चॆम्पॊऩ् ताळिणैक्कीऴ्
उय्वाऩ् चेर उऱ्‌ऱनॆऱि
इतुवे ऎऩ्ऱऩ् पिऩिल्उय्त्तार्.
[5]
नाळुम् नम्पि आरूरर्
नामम् नविऩ्ऱ नलत्ताले
आळुम् पटियाल् अणिमाति
चित्ति याऩ अणैन्ततऱ्‌पिऩ्
मूळुम् कात लुटऩ्पॆरुक
मुतल्वर् नामत् तञ्चॆऴुत्तुम्
केळुम् पॊरुळुम् उणर्वुमाम्
परिचु वाय्प्पक् कॆऴुमिऩार्.
[6]
इऩ्ऩ वाऱे इवर्ऒऴुक
एऱु कॊटिमेल् उयर्त्तवर्ताम्
पॊऩ्ऩिऩ् कऴल्कळ् मण्णिऩ्मेल्
पॊरुन्त वन्तु वऴक्कुरैत्तु
मऩ्ऩुम् ओलै अवैमुऩ्पु
काट्टि आण्ट वऩ्ऱॊण्टर्
चॆऩ्ऩि मतितोय् माटमलि
कॊटुङ्कोळ् ऊरैच् चेर्वुऱ्‌ऱार्.
[7]
अञ्चैक् कळत्तु नञ्चुण्ट
अमुतैप् परवि अणैवुऱुवार्
चॆञ्चॊल् तमिऴ्मा लैकळ्मॊऴियत्
तेवर् पॆरुमाऩ् अरुळाले
मञ्चिल् तिकऴुम् वटकयिलैप्
पॊरुप्पिल् ऎय्त वरुम्वाऴ्वु
नॆञ्चिल् तॆळिय इङ्कुणन्तार्
नीटु मिऴलैक् कुऱुम्पऩार्.
[8]
मण्णिल् तिकऴुम् तिरुनावल्
ऊरिल् वन्त वऩ्ऱॊण्टर्
नण्णऱ्‌ करिय तिरुक्कयिलै
नाळै ऎय्त नाऩ्पिरिन्तु
कण्णिऱ्‌ करिय मणिकऴिय
वाऴ्वार् पोल वाऴेऩ्ऎऩ्
ऱॆण्णिच् चिवऩ्ताळ् इऩ्ऱेचॆऩ्
ऱटैवऩ् योकत् तालॆऩ्पार्.
[9]
नालु करणङ् कळुम्ऒऩ्ऱाय्
नल्ल अऱिवु मेऱ्‌कॊण्टु
कालुम् पिरम नाटिवऴिक्
करुत्तुच् चॆलुत्तक् कपालनटु
एल वेमुऩ् पयिऩ्ऱनॆऱि
ऎटुत्त मऱैमू लन्तिऱप्प
मूल मुतल्वर् तिरुप्पातम्
अटैवार् कयिलै मुऩ्ऩटैन्तार्.
[10]
पयिलच् चॆऱिन्त योकत्ताल् परवै केळ्वऩ् पातमुऱक्
कयिलैप् पॊरुप्पर् अटियटैन्त मिऴलैक् कुऱुम्पर् कऴल्वणङ्कि
मयिलैप् पुऱङ्कॊळ् मॆऩ्चायल् मकळिर् किळवि याऴिऩॊटुङ्
कुयिलैप् पॊरुवुङ् कारैक्काल् अम्मै पॆरुमै कूऱुवाम्.
[11]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.240   कारैक्काल् अम्मैयार् पुराणम्  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
माऩमिकु तरुमत्तिऩ्
वऴिनिऩ्ऱु वाय्मैयिऩिल्
ऊऩमिल्चीर्प् पॆरुवणिकर्
कुटितुवऩ्ऱि ओङ्कुपति
कूऩल्वळै तिरैचुमन्तु
कॊण्टेऱि मण्टुकऴिक्
काऩल्मिचै उलवुवळम्
पॆरुकुतिरुक् कारैक्काल्.
[1]
वङ्कमलि कटऱ्‌कारैक्
कालिऩ्कण् वाऴ्वणिकर्
तङ्कळ्कुलत् तलैवऩार्
तऩतत्त ऩार्तवत्ताल्
अङ्कवर्पाल् तिरुमटन्तै
अवतरित्ताळ् ऎऩवन्तु
पॊङ्कियपे रऴकुमिकप्
पुऩितवति यार्पिऱन्तार्.
[2]
वणिकर्पॆरुङ् कुलम्विळङ्क
वन्तुपिऱन् तरुळियपिऩ्
अणिकिळर्मॆल् लटितळर्वुऱ्‌ऱु
अचैयुनटैप् परुवत्ते
पणियणिवार् कऴऱ्‌कटिमै
पऴकिवरुम् पाङ्कुपॆऱत्
तणिविल्पॆरु मऩक्कातल्
ततुम्पवरुम् मॊऴिपयिऩ्ऱार्.
[3]
पल्पॆरुनऱ्‌ किळैउवप्पप्
पयिल्परुवच् चिऱप्पॆल्लाम्
चॆल्वमिकु तन्तैयार्
तिरुप्पॆरुकुञ् चॆयल्पुरिय
मल्कुपॆरुम् पाराट्टिऩ्
वळर्किऩ्ऱार् विटैयवर्पाल्
अल्कियअऩ् पुटऩ्अऴकिऩ्
कॊऴुन्तॆऴुव तॆऩवळर्वार्.
[4]
वण्टल्पयिल् वऩऎल्लाम्
वळर्मतियम् पुऩैन्तचटै
अण्टर्पिराऩ् तिरुवार्त्तै
अणैयवरु वऩपयिऩ्ऱु
तॊण्टर्वरिऩ् तॊऴुतुता
तियर्पोऱ्‌ऱत् तुणैमुलैकळ्
कॊण्टुनुचुप् पॊतुङ्कुपतङ्
कॊळ्कैयिऩिऱ्‌ कुऱुकिऩार्.
[5]
नल्लवॆऩ उऱुप्पुनू
लवर्उरैक्कुम् नलम्निरम्पि
मल्कुपॆरु वऩप्पुमीक्
कूरवरु माट्चियिऩाल्
इल्लिकवाप् परुवत्तिल्
इवर्कळ्मर पिऩुक्केऱ्‌कुन्
तॊल्कुलत्तु वणिकर्मकळ्
पेचुतऱ्‌कुत् तॊटङ्कुवार्.
[6]
नीटियचीर्क् कटल्नाकै
नितिपतियॆऩ् ऱुलकिऩ्कण्
पाटुपॆऱु पुकऴ्वणिकऩ्
पयन्तकुल मैन्तऩुक्कुत्
तेटवरुन् तिरुमरपिल्
चेयिऴैयै मकट्पेच
माटमलि कारैक्काल्
वळ नकरिऩ् वरविट्टार्.
[7]
वन्तमू तऱिवोर्कळ्
मणङ्कुऱित्तम् मऩैपुकुन्तु
तन्तैयान् तऩतत्तऩ्
तऩैनेर्न्तु नीपयन्त
पैन्तॊटियै नितिपतिमैन्
तऩ्परम तत्तऩुक्कु
मुन्तैमर पिऩुक्केऱ्‌कुम्
मुऱैमैमणम् पुरिकॆऩ्ऱार्.
[8]
मऱ्‌ऱवऩुम् मुऱैमैयिऩाल्
मणम्इचैन्तु चॆलविटच् चॆऩ्
ऱुऱ्‌ऱवर्कळ् उरैकेट्ट
नितिपतियुम् उयर्चिऱप्पुप्
पॆऱ्‌ऱऩऩ् पोल् उवन्तुतऩिप्
पॆरुमकऱ्‌कुत् तिरुमलियुञ्
चुऱ्‌ऱमुटऩ् कळिकूर्न्तु
वतुवैविऩैत् तॊऴिल्पूण्टाऩ्.
[9]
मणमिचैन्त नाळोलै
चॆलविट्टु मङ्कलनाळ्
अणैयवतु वैत्तॊऴिल्कळ्
आऩवॆलाम् अमैवित्ते
इणरलङ्कल् मैन्तऩैयुम्
मणवणियिऩ् ऎऴिल्विळक्किप्
पणैमुरचम् ऎऴुन्तार्प्पक्
कारैक्काल् पतिपुकुन्तार्.
[10]
अळिमिटैतार्त् तऩतत्तऩ्
अणिमाटत् तुळ्पुकुन्तु
तॆळितरुनूल् वितिवऴिये
चॆयल्मुऱैमै चॆय्तमैत्तुत्
तळिरटिमॆऩ् नकैमयिलैत्
तातविऴ्तार्क् काळैक्कुक्
कळिमकिऴ्चुऱ्‌ ऱम्पोऱ्‌ऱक्
कलियाणञ् चॆय्तार्कळ्.
[11]
मङ्कलमा मणविऩैकळ्
मुटित्तियल्पिऩ् वैकुनाळ्
तङ्कळ्कुटिक् कॊरुपुतल्वि
आतलिऩाल् तऩतत्तऩ्
पॊङ्कॊलिनीर् नाकैयिऩिऱ्‌
पोकामे कणवऩुटऩ्
अङ्कण्अमर्न् तिऩितिरुक्क
अणिमाटम् मरुङ्कमैत्ताऩ्.
[12]
मकट्कॊटैयिऩ् मकिऴ्चिऱक्कुम्
वरम्पिल्तऩङ् कॊटुत्ततऱ्‌पिऩ्
निकर्प्परिय पॆरुञ्चिऱप्पिल्
नितिपतितऩ् कुलमकऩुम्
तकैप्पिल्पॆरुङ् कातलिऩाल्
तङ्कुमऩै वळम्पॆरुक्कि
मिकप्पुरियुङ् कॊळ्कैयिऩिल्
मेम्पटुतल् मेविऩाऩ्.
[13]
आङ्कवऩ्तऩ् इल्वाऴ्क्कै
अरुन्तुणैयाय् अमर्किऩ्ऱ
पूङ्कुऴलार् अवर्तामुम्
पॊरुविटैयार् तिरुवटिक्कीऴ्
ओङ्कियअऩ् पुऱुकातल्
ऒऴिविऩ्ऱि मिकप्पॆरुकप्
पाङ्किल्वरु मऩैयऱत्तिऩ्
पण्पुवऴा मैयिल्पयिल्वार्.
[14]
नम्परटि यार्अणैन्ताल्
नल्लतिरु अमुतळित्तुम्
चॆम्पॊऩ्ऩुम् नवमणियुञ्
चॆऴुन्तुकिलुम् मुतलाऩ
तम्परिवि ऩालवर्क्कुत्
तकुतियिऩ्वेण् टुवकॊटुत्तुम्
उम्पर्पिराऩ् तिरुवटिक्कीऴ्
उणर्वुमिक ऒऴुकुनाळ्.
[15]
पाङ्कुटैय नॆऱियिऩ्कण्
पयिल्परम तत्तऩुक्कु
माङ्कऩिकळ् ओरिरण्टु
वन्तणैन्तार् चिलर्कॊटुप्प
आङ्कवैताऩ् मुऩ्वाङ्कि
अवर्वेण्टुङ् कुऱैयळित्ते
ईङ्किवऱ्‌ऱै इल्लत्तुक्
कॊटुक्कवॆऩ इयम्पिऩाऩ्.
[16]
कणवऩ्ताऩ् वरविटुत्त
कऩियिरण्टुङ् कैक्कॊण्टु
मणमलियुम् मलर्क्कून्तल्
मातरार् वैत्ततऱ्‌पिऩ्
पणअरवम् पुऩैन्तरुळुम्
परमऩार् तिरुत्तॊण्टर्
उणविऩ्मिकु वेट्कैयिऩाल्
ऒरुवर्मऩै उट्पुकुन्तार्.
[17]
वेतङ्कळ् मॊऴिन्तपिराऩ्
मॆय्त्तॊण्टर् निलैकण्टु
नातऩ्तऩ् अटियारैप्
पचितीर्प्पेऩ् ऎऩनण्णिप्
पातङ्कळ् विळक्कनीर्
मुऩ्ऩळित्तुप् परिकलम्वैत्
तेतन्तीर् नल्विरुन्ता
इऩ्ऩटिचिल् ऊट्टुवार्.
[18]
कऱिअमुतङ् कुतवाते
तिरुअमुतु कैकूट
वॆऱिमलर्मेल् तिरुवऩैयार्
विटैयवऩ्तऩ् अटियारे
पॆऱलरिय विरुन्ताऩाल्
पेऱितऩ्मेल् इल्लैयॆऩुम्
अऱिविऩराय् अवरमुतु
चॆय्वतऩुक् कातरिप्पार्.
[19]
इल्लाळऩ् वैक्कवॆऩत्
तम्पक्कल् मुऩ्ऩिरुन्त
नल्लनऱु माङ्कऩिकळ्
इरण्टिऩिल्ऒऩ् ऱैक्कॊण्टु
वल्विरैन्तु वन्तणैन्तु
पटैत्तुमऩ मकिऴ्च्चियिऩाल्
अल्लल्तीर्प् पवर्अटियार्
तमैयमुतु चॆय्वित्तार्.
[20]
मूप्पुऱुम्अत् तळर्वालुम्
मुतिर्न्तुमुटु कियवेट्कैत्
तीप्पचियिऩ् निलैयालुम्
अयर्न्तणैन्त तिरुत्तॊण्टर्
वाय्प्पुऱुमॆऩ् चुवैयटिचिल्
माङ्कऩियो टिऩितरुन्तिप्
पूप्पयिल्मॆऩ् कुऴल्मटवार्
चॆयलुवन्तु पोयिऩार्.
[21]
मऱ्‌ऱवर्ताम् पोयिऩपिऩ्
मऩैप्पतिया कियवणिकऩ्
उऱ्‌ऱपॆरुम् पकलिऩ्कण्
ओङ्कियपेर् इल्ऎय्तिप्
पॊऱ्‌पुऱमुऩ् नीराटिप्
पुकुन्तटिचिल् पुरिन्तयिलक्
कऱ्‌पुटैय मऩैयारुङ्
कटप्पाट्टिल् ऊट्टुवार्.
[22]
इऩ्ऩटिचिल् कऱिकळुटऩ्
ऎय्तुमुऱै इट्टतऱ्‌पिऩ्
मऩ्ऩियचीर्क् कणवऩ्ताऩ्
मऩैयिटैमुऩ् वैप्पित्त
नऩ्मतुर माङ्कऩियिल्
इरुन्ततऩै नऱुङ्कून्तल्
अऩ्ऩमऩै यार्तामुम्
कॊटुवन्तु कलत्तळित्तार्.
[23]
मऩैवियार् ताम्पटैत्त
मतुरमिक वाय्न्तकऩि
तऩैनुकर्न्त इऩियचुवै
आरामैत् तार्वणिकऩ्
इऩैयतॊरु पऴम्इऩ्ऩुम्
उळततऩै इटुकवॆऩ
अऩैयतुताङ् कॊण्टुवर
अणैवार्पोल् अङ्ककऩ्ऱार्.
[24]
अम्मरुङ्कु निऩ्ऱयर्वार्
अरुङ्कऩिक्कङ् कॆऩ्चॆय्वार्
मॆय्म्मऱन्तु निऩैन्तुऱ्‌ऱ
विटत्तुतवुम् विटैयवर्ताळ्
तम्मऩङ्कॊण् टुणर्तलुमे
अवररुळाल् ताऴ्कुऴलार्
कैम्मरुङ्कु वन्तिरुन्त
ततिमतुरक् कऩियॊऩ्ऱु.
[25]
मऱ्‌ऱतऩैक् कॊटुवन्तु
मकिऴ्न्तिटलुम् अयिऩ्ऱतऩिल्
उऱ्‌ऱचुवै अमुतिऩुमेऱ्‌
पटवुळता यिटइतुताऩ्
मुऩ्तरुमाङ् कऩियऩ्ऱु
मूवुलकिऱ्‌ पॆऱऱ्‌करिताल्
पॆऱ्‌ऱतुवे ऱॆङ्कॆऩ्ऱु
पॆय्वळैयार् तमैक्केट्टाऩ्.
[26]
अव्वुरैकेट् टलुम्मटवार्
अरुळुटैयार् अळित्तरुळुम्
चॆव्वियपेर् अरुळ्विळम्पुन्
तिऱमऩ्ऱॆऩ् ऱुरैचॆय्यार्
कैवरुकऱ्‌ पुटैनॆऱियाल्
कणवऩ्उरै कावामै
मॆय्वऴियऩ् ऱॆऩविळम्पल्
विटमाट्टार् वितिर्प्पुऱुवार्.
[27]
चॆय्तपटि चॊल्लुवते
कटऩॆऩ्ऩुञ् चीलत्ताल्
मैतऴैयुङ् कण्टर्चे
वटिकळ्मऩत् तुऱवणङ्कि
ऎय्तवरुङ् कऩियळित्तार्
यार्ऎऩ्ऩुङ् कणवऩुक्कु
मॊय्तरुपूङ् कुऴल्मटवार्
पुकुन्तपटि तऩैमॊऴिन्तार्.
[28]
ईचऩरुळ् ऎऩक्केट्ट
इल्इऱैवऩ् अतुतॆळियाऩ्
वाचमलर्त् तिरुवऩैयार्
तमैनोक्कि मऱ्‌ऱितुताऩ्
तेचुटैय चटैप्पॆरुमाऩ्
तिरुवरुळेल् इऩ्ऩमुम्ओर्
आचिल्कऩि अवऩरुळाल्
अऴैत्तळिप्पाय् ऎऩमॊऴिन्ताऩ्.
[29]
पाङ्ककऩ्ऱु मऩैवियार्
पणियणिवार् तमैप्परवि
ईङ्कितळित् तरुळीरेल्
ऎऩ्ऩुरैपॊय् याम्ऎऩ्ऩ
माङ्कऩियॊऩ् ऱरुळाल्वन्
तॆय्तुतलुम् मऱ्‌ऱतऩै
आङ्कवऩ्कैक् कॊटुत्तलुमे
अतिचयित्तु वाङ्किऩाऩ्.
[30]
वणिकऩुन् तऩ्कैप् पुक्क
माङ्कऩि पिऩ्ऩैक् काणाऩ्
तणिवरुम् पयमेऱ्‌ कॊळ्ळ
उळ्ळमुन् तटुमा ऱॆय्ति
अणिकुऴल् अवरै वेऱोर्
अणङ्कॆऩक् करुति नीङ्कुन्
तुणिवुकॊण् टॆवर्क्कुञ् चॊल्लाऩ्
तॊटर्विऩ्ऱि ऒऴुकु नाळिल्.
[31]
विटुवते ऎण्ण माक मेविय
मुयऱ्‌चि चॆय्वाऩ्
पटुतिरैप् परवै मीतु पटर्कलङ्
कॊण्टु पोकि
नॆटुनिति कॊणर्वेऩ् ऎऩ्ऩ
निरन्तपल् किळैञ राकुम्
वटुविल्चीर् वणिक माक्कळ्
मरक्कलञ् चमैप्पित् तार्कळ्.
[32]
कलञ्चमैत् ततऱ्‌कु वेण्टुम्
कम्मिय रुटऩे चॆल्लुम्
पुलङ्कळिल् विरुम्पुम् पण्टम्
पॊरुन्तुव निरम्प एऱ्‌ऱिच्
चलन्तरु कटवुट् पोऱ्‌ऱित्
तलैमैयाम् नाय्कऩ् ताऩुम्
नलन्तरु नाळिल् एऱि
नळिर्तिरैक् कटल्मेऱ्‌ पोऩाऩ्.
[33]
कटल्मिचै वङ्कम् ओट्टिक्
करुतिय तेयन् तऩ्ऩिल्
अटैवुऱच् चॆऩ्ऱु चेर्न्तङ्
कळविल्पल् वळङ्कळ् मुऱ्‌ऱि
इटैचिल नाळ्कळ् नीङ्क
मीण्टुम्अक् कलत्तिल् एऱिप्
पटर्पुऩऱ्‌ कऩ्ऩि नाट्टोर्
पट्टिऩम् मरुङ्कु चार्न्ताऩ्.
[34]
अप्पति तऩ्ऩिल् ऎय्ति
अलकिल्पल् पॊरुळ्कळ् आक्कुम्
ऒप्पिल्मा नितियम् ऎल्लाम्
ऒरुवऴिप् पॆरुक उय्त्तु
मॆय्प्पुकऴ् विळङ्कुम् अव्वूर्
विरुम्पवोर् वणिकऩ् पॆऱ्‌ऱ
चॆप्परुङ् कऩ्ऩि तऩ्ऩैत्
तिरुमलि वतुवै चॆय्ताऩ्.
[35]
पॆऱलरुन् तिरुवि ऩाळैप्
पॆरुमणम् पुणर्न्तु मुऩ्ऩै
अऱलियल् नऱुमॆऩ् कून्तल्
अणङ्कऩार् तिऱत्तिल् अऱ्‌ऱम्
पुऱमॊरु वॆळियु ऱामऱ्‌
पॊतिन्तचिन् तऩैयि ऩोटु
मुऱैमैयिऩ् वऴामै वैकि
मुकमलर्न् तॊऴुकु नाळिल्.
[36]
मुरुकलर् चोलै मूतूर्
अतऩ्मुतल् वणिक रोटुम्
इरुनितिक् किऴवऩ् ऎऩ्ऩ
ऎय्तिय तिरुविऩ् मिक्कुप्
पॊरुकटऱ्‌ कलङ्कळ् पोक्कुम्
पुकऴिऩाऩ् मऩैवि तऩ्पाल्
पॆरुकॊळि विळक्कुप् पोलोर्
पॆण्कॊटि अरितिऱ्‌ पॆऱ्‌ऱाऩ्.
[37]
मटमकळ् तऩ्ऩैप् पॆऱ्‌ऱु
मङ्कलम् पेणित् ताऩ्मुऩ्
पुटऩुऱै वञ्चि नीत्त
ऒरुपॆरु मऩैवि यारैत्
तॊटर्वऱ निऩैन्तु तॆय्वत्
तॊऴुकुलम् ऎऩ्ऱे कॊण्टु
कटऩमैत् तवर्तम् नामङ्
कातल्चॆय् मकवै इट्टाऩ्.
[38]
इऩ्ऩिलै इवऩ्इङ् कॆय्ति
इरुन्तऩऩ् इप्पाल् नीटुम्
कऩ्ऩिमा मतिल्चूऴ् माटक्
कारैक्काल् वणिक ऩाऩ
तऩ्ऩिकर् कटन्त चॆल्वत्
तऩतत्तऩ् मकळार् तामुम्
मऩ्ऩिय कऱ्‌पि ऩोटु
मऩैयऱम् पुरिन्तु वैक.
[39]
विळैवळम् पॆरुक्क वङ्क
मीतुपोम् परम तत्तऩ्
वळर्पुकऴ्प् पाण्टि नाट्टोर्
मानकर् तऩ्ऩिल् मऩ्ऩि
अळविल्मा नितियम् आक्कि
अमर्न्तिऩि तिरुन्ताऩ् ऎऩ्ऱु
किळरॊळि मणिक्कॊम् पऩ्ऩार्
किळैञर्ताङ् केट्टा रऩ्ऱे.
[40]
अम्मॊऴि केट्ट पोते
अणङ्कऩार् चुऱ्‌ऱत् तारुम्
तम्मुऱु किळैञर्प् पोक्कि
अवऩ्निलै तामुम् केट्टु
मम्मर्कॊळ् मऩत्त राकि
मऱ्‌ऱवऩ् इरुन्त पाङ्कर्क्
कॊम्मैवॆम् मुलैयि ऩाळैक्
कॊण्टुपोय् विटुव तॆऩ्ऱार्.
[41]
मामणिच् चिविकै तऩ्ऩिल्
मटनटै मयिल्अऩ् ऩारैत्
तामरैत् तविचिल् वैकुन्
तऩित्तिरु ऎऩ्ऩ एऱ्‌ऱिक्
कामरु कऴऩि वीऴ्त्तुक्
कातल्चॆय् चुऱ्‌ऱत् तारुम्
तेमॊऴि यवरुञ् चूऴच्
चेणिटैक् कऴिन्तु चॆऩ्ऱार्.
[42]
चिलपकल् कटन्तु चॆऩ्ऱु
चॆन्तमिऴ्त् तिरुना टॆय्ति
मलर्पुकऴ्प् परम तत्तऩ्
मानकर् मरुङ्कु वन्तु
कुलमुतल् मऩैवि यारैक्
कॊण्टुवन् तणैन्त तऩ्मै
तॊलैविल्चीर्क् कणव ऩुक्कुच्
चॊल्लिमुऩ् चॆल्ल विट्टार्.
[43]
वन्तवर् अणैन्त माऱ्‌ऱङ्
केट्टलुम् वणिकऩ् ताऩुम्
चिन्तैयिल् अच्चम् ऎय्तिच्
चॆऴुमणम् पिऩ्पु चॆय्त
पैन्तॊटि तऩैयुङ् कॊण्टु
पयन्तपॆण् मकवि ऩोटुम्
मुन्तुऱच् चॆल्वेऩ् ऎऩ्ऱु
मॊय्कुऴ लवर्पाल् वन्ताऩ्.
[44]
ताऩुम्अम् मऩैवि योटुम्
तळर्नटै मकवि ऩोटुम्
माऩिळम् पिणैपोल् निऩ्ऱ
मऩैवियार् अटियिल् ताऴ्न्ते
याऩ्उम तरुळाल् वाऴ्वेऩ्
इव्विळङ् कुऴवि ताऩुम्
पाऩ्मैयाल् उमतु नामम्
ऎऩ्ऱुमुऩ् पणिन्तु वीऴ्न्ताऩ्.
[45]
कणवऩ्ताऩ् वणङ्कक् कण्ट
कामर्पूङ्कॊटिय ऩारुम्
अणैवुऱुञ् चुऱ्‌ऱत् तार्पाल्
अच्चमो टॊतुङ्कि निऱ्‌प
उणर्वुऱु किळैञर् वॆळ्कि
उऩ्तिरु मऩैवि तऩ्ऩै
मणमलि तारि ऩाय्नी
वणङ्कुव तॆऩ्कॊल् ऎऩ्ऱार्.
[46]
मऱ्‌ऱवर् तम्मै नोक्कि
माऩुटम् इवर्ताम् अल्लर्
नऱ्‌पॆरुन् तॆय्व मातल्
नाऩऱिन् तकऩ्ऱ पिऩ्पु

पॆऱ्‌ऱइम् मकवु तऩ्ऩैप्
पेरिट्टेऩ् आत लाले पॊऱ्‌पतम् पणिन्तेऩ् नीरुम्
पोऱ्‌ऱुतल् चॆय्मिऩ् ऎऩ्ऱाऩ्.

[47]
ऎऩ्ऱपिऩ् चुऱ्‌ऱत् तारुम्
इतुवॆऩ्कॊल् ऎऩ्ऱु निऩ्ऱार्
मऩ्ऱलङ् कुऴलि ऩारुम्
वणिकऩ्वाय् माऱ्‌ऱङ् केळाक्
कॊऩ्ऱैवार् चटैयि ऩार्तङ्
कुरैकऴल् पोऱ्‌ऱिच् चिन्तै
ऒऩ्ऱिय नोक्किल् मिक्क
उणर्वुकॊण् टुरैचॆय् किऩ्ऱार्.

[48]
ईङ्किवऩ् कुऱित्त कॊळ्कै
इतुइऩि इवऩुक् काकत्
ताङ्किय वऩप्पु निऩ्ऱ
तचैप्पॊति कऴित्तिङ् कुऩ्पाल्
आङ्कुनिऩ् ताळ्कळ् पोऱ्‌ऱुम्
पेय्वटि वटिये ऩुक्कुप्
पाङ्कुऱ वेण्टुम् ऎऩ्ऱु
परमर्ताळ् परवि निऩ्ऱार्.
[49]
आऩअप् पॊऴुतु मऩ्ऱुळ्
आटुवार् अरुळि ऩाले
मेऩॆऱि उणर्वु कूर
वेण्टिऱ्‌ऱे पॆऱुवार् मॆय्यिल्
ऊऩटै वऩप्पै ऎल्लाम्
उतऱिऎऱ्‌ पुटम्पे याक
वाऩमुम् मण्णुम् ऎल्लाम्
वणङ्कुपेय् वटिव माऩार्.
[50]
मलर्मऴै पॊऴिन्त तॆङ्कुम्
वाऩतुन् तुपियिऩ् नातम्
उलकॆलाम् निऱैन्तु विम्म
उम्परुम् मुऩिवर् तामुम्
कुलविऩर् कणङ्कळ् ऎल्लाम्
कुणलैयिट् टऩमुऩ् ऩिऩ्ऱ
तॊलैविल्पल् चुऱ्‌ऱत् तारुन्
तॊऴुतञ्चि अकऩ्ऱु पोऩार्.
[51]
उऱ्‌पवित् तॆऴुन्त ञाऩत्
तॊरुमैयिऩ् उमैकोऩ् तऩ्ऩै
अऱ्‌पुतत् तिरुवन् ताति
अप्पॊऴु तरुळिच् चॆय्वार्
पॊऱ्‌पुटैच् चॆय्य पात
पुण्टरी कङ्कळ् पोऱ्‌ऱुम्
नऱ्‌कणत् तिऩिल्ऒऩ् ऱाऩेऩ्
नाऩ्ऎऩ्ऱु नयन्तु पाटि.
[52]
आय्न्तचीर् इरट्टै मालै
अन्ताति यॆटुत्तुप् पाटि
एय्न्तपेर् उणर्वु पॊङ्क
ऎयिलॊरु मूऩ्ऱुम् मुऩ्ऩाळ्
काय्न्तवर् इरुन्त वॆळ्ळिक्
कैलैमाल् वरैयै नण्ण
वाय्न्तपेर् अरुळ्मुऩ् कूर
वऴिपटुम् वऴियाल् वन्तार्.
[53]
कण्टवर् वियप्पुऱ्‌ ऱञ्चिक्
कैयकऩ् ऱोटु वार्कळ्
कॊण्टतोर् वेटत् तऩ्मै
उळ्ळवा कूऱक् केट्टे
अण्टर्ना यकऩार् ऎऩ्ऩै
अऱिवरेल् अऱिया वाय्मै
ऎण्टिचै माक्क ळुक्कियाऩ्
ऎव्वुरु वायॆऩ् ऎऩ्पार्.
[54]
वटतिचैत् तेचम् ऎल्लाम्
मऩत्तिऩुम् कटितिऱ्‌ चॆऩ्ऱु
तॊटैयविऴ् इतऴि मालैच्
चूलपा णियऩार् मेवुम्
पटरॊळिक् कयिलै वॆऱ्‌पिऱ्‌
पाङ्कणैन् ताङ्कुक् कालिऩ्
नटैयिऩैत् तविर्न्तु पार्मेल्
तलैयिऩाल् नटन्तु चॆऩ्ऱार्.
[55]
तलैयिऩाल् नटन्तु चॆऩ्ऱु
चङ्करऩ् इरुन्त वॆळ्ळि
मलैयिऩ्मेल् एऱुम् पोतु
मकिऴ्च्चियाल् अऩ्पु पॊङ्कक्
कलैयिळन् तिङ्कट् कण्णिक्
कण्णुतल् ऒरुपा कत्तुच्
चिलैनुतल् इमैय वल्लि
तिरुक्कण्नोक् कुऱ्‌ऱ तऩ्ऱे.

[56]
अम्पिकै तिरुवुळ् ळत्तिऩ्
अतिचयित् तरुळित् ताऴ्न्तु
तम्पॆरु माऩै नोक्कित्
तलैयिऩाल् नटन्तिङ् केऱुम्
ऎम्पॆरु माऩ्ओर् ऎऱ्‌पिऩ्
याक्कैअऩ् पॆऩ्ऩे ऎऩ्ऩ
नम्पॆरु माट्टिक् कङ्कु
नायकऩ् अरुळिच् चॆय्वाऩ्.
[57]
वरुमिवळ् नम्मैप् पेणुम्
अम्मैकाण् उमैये मऱ्‌ऱिप्
पॆरुमैचेर् वटिवम् वेण्टिप्
पॆऱ्‌ऱऩळ् ऎऩ्ऱु पिऩ्ऱै
अरुकुवन् तणैय नोक्कि
अम्मैये ऎऩ्ऩुञ् चॆम्मै
ऒरुमॊऴि उलकम् ऎल्लाम्
उय्यवे अरुळिच् चॆय्तार्.
[58]
अङ्कणऩ् अम्मै येऎऩ्
ऱरुळ्चॆय अप्पा ऎऩ्ऱु
पङ्कयच् चॆम्पॊऱ्‌ पातम्
पणिन्तुवीऴ्न् तॆऴुन्तार् तम्मैच्
चङ्कवॆण् कुऴैयि ऩारुन् ता
मॆतिर् नोक्कि नम्पाल्
इङ्कुवेण् टुवतॆऩ् ऎऩ्ऩ
इऱैञ्चिनिऩ् ऱियम्पु किऩ्ऱार्.
[59]
इऱवात इऩ्प अऩ्पु
वेण्टिप्पिऩ् वेण्टु किऩ्ऱार्
पिऱवामै वेण्टुम् मीण्टुम्
पिऱप्पुण्टेल् उऩ्ऩै ऎऩ्ऱुम्
मऱवामै वेण्टुम् इऩ्ऩुम्
वेण्टुम्नाऩ् मकिऴ्न्तु पाटि
अऱवानी आटुम् पोतुऩ्
अटियिऩ्कीऴ् इरुक्क ऎऩ्ऱार्.
[60]
कूटुमा ऱरुळ्कॊ टुत्तुक्
कुलवुतॆऩ् तिचैयिल् ऎऩ्ऱुम्
नीटुवाऴ् पऴऩ मूतूर्
निलविय आलङ् काट्टिल्
आटुमा नटमुम् नीकण्
टाऩन्तञ् चेर्न्तॆप् पोतुम्
पाटुवाय् नम्मै ऎऩ्ऱाऩ्
परवुवार् पऱ्‌ऱाय् निऩ्ऱाऩ्.
[61]
अप्परि चरुळप् पॆऱ्‌ऱ
अम्मैयुञ् चॆम्मै वेत
मॆय्प्पॊरु ळाऩार् तम्मै
विटैकॊण्टु वणङ्किप् पोन्तु
चॆप्परुम् पॆरुमै अऩ्पाल्
तिकऴ्तिरु वालङ् काटाम्
नऱ्‌पति तलैयि ऩाले
नटन्तुपुक् कटैन्तार् अऩ्ऱे.
[62]
आलङ्का टतऩिल् अण्ट
मुऱनिमिर्न् ताटु किऩ्ऱ
कोलङ्काण् पॊऴुतु कॊङ्कै
तिरङ्किऎऩ् ऱॆटुत्तुत् तङ्कु
मूलङ्काण् परियार् तम्मै
मूत्तनऱ्‌ पतिकम् पाटि
ञालङ्का तलित्तुप् पोऱ्‌ऱुम्
नटम्पोऱ्‌ऱि नण्णु नाळिल्.
[63]
मट्टविऴ्कॊऩ् ऱैयिऩार्तन्
तिरुक्कूत्तु मुऩ्वणङ्कुम्
इट्टमिकु पॆरुङ्कातल्
ऎऴुन्तोङ्क वियप्पॆय्ति
ऎट्टिइल वम्ईकै
ऎऩऎटुत्तुत् तिरुप्पतिकङ्
कॊट्टमुऴ वङ्कुऴकऩ्
आटुमॆऩप् पाटिऩार्.
[64]
मटुत्तपुऩल् वेणियिऩार्
अम्मैयॆऩ मतुरमॊऴि
कॊटुत्तरुळप् पॆऱ्‌ऱारैक्
कुलवियताण् टवत्तिलवर्
ऎटुत्तरुळुञ् चेवटिक्कीऴ्
ऎऩ्ऱुमिरुक् किऩ्ऱारै
अटुत्तपॆरुञ् चीर्परवल्
आरळवा यिऩतम्मा.
[65]
आतियो टन्त मिल्लाऩ्
अरुळ्नटम् आटुम् पोतु
कीतमुऩ् पाटुम् अम्मै
किळरॊळि मलर्त्ताळ् पोऱ्‌ऱिच्
चीतनीर् वयल्चूऴ् तिङ्क
ळूरिल्अप् पूति याराम्
पोतमा मुऩिवर् चॆय्त
तिरुत्तॊण्टु पुकलल् उऱ्‌ऱेऩ्.
[66]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.250   अप्पूति अटिकळ् नायऩार्  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
ताण्टवम् पुरिय वल्ल
तम्पिरा ऩारुक् कऩ्पर्
ईण्टिय पुकऴिऩ् पालार्
ऎल्लैयिल् तवत्तिऩ् मिक्कार्
आण्टचीर् अरचिऩ् पातम्
अटैन्तवर् अऱिया मुऩ्ऩे
काण्टकु कातल् कूरक्
कलन्तअऩ् पिऩराय् उळ्ळार्.
[1]
कळवुपॊय् कामम् कोपम्
मुतलिय कुऱ्‌ऱङ् काय्न्तार्
वळमिकु मऩैयिऩ् वाऴ्क्कै
निलैयिऩार् मऩैप्पाल् उळ्ळ
अळवैकळ् निऱैकोल् मक्कळ्
आवॊटु मेति मऱ्‌ऱुम्
उळवॆलाम् अरचिऩ् नामञ्
चाऱ्‌ऱुम्अव् वॊऴुकल् आऱ्‌ऱार्.
[2]
वटिवुताङ् काणा रायुम्
मऩ्ऩुचीर् वाक्किऩ् वेन्तर्
अटिमैयुन् तम्पि राऩार्
अरुळुङ्केट् टवर्ना मत्ताल्
पटिनिकऴ् मटङ्कळ् तण्णीर्प्
पन्तर्कळ् मुतला युळ्ळ
मुटिविला अऱङ्कळ् चॆय्तु
मुऱैमैयाल् वाऴुम् नाळिल्.
[3]
पॊरुप्परैयऩ् मटप्पिटियि
ऩुटऩ्पुणरुञ् चिवक्कळिऱ्‌ऱिऩ्
तिरुप्पऴऩम् पणिन्तुपणि
चॆय्तिरुना वुक्करचर्
ऒरुप्पटुका तलिऱ्‌पिऱवुम्
उटैयवर्तम् पतिवणङ्कुम्
विरुप्पिऩॊटुन् तिङ्कळूर्
मरुङ्कुवऴि मेवुवार्.
[4]
अळविल्चऩञ् चॆलवॊऴिया
वऴिक्करैयिल् अरुळुटैयार्
उळमऩैय तण्णळित्ताय्
उऱुवेऩिल् परिवकऱ्‌ऱिक्
कुळनिऱैन्त नीर्त्तटम्पोल्
कुळिर्तूङ्कुम् परप्पिऩताय्
वळमरुवुम् निऴल्तरुतण्
णीर्प्पन्तर् वन्तणैन्तार्.
[5]
वन्तणैन्त वाकीचर्
मन्तमा रुतचीतप्
पन्तरुटऩ् अमुतमान्
तण्णीरुम् पार्त्तरुळिच्
चिन्तैवियप् पुऱवरुवार्
तिरुनावुक् करचॆऩुम्पेर्
चन्तमुऱ वरैन्ततऩै
ऎम्मरुङ्कुन् ताङ्कण्टार्.
[6]
इप्पन्तर् इप्पॆयरिट्
टिङ्कमैत्तार् यार्ऎऩ्ऱार्क्
कप्पन्तर् अऱिन्तार्कळ्
आण्टअर चॆऩुम्पॆयराल्
चॆप्परुञ्चीर् अप्पूति
अटिकळार् चॆय्तमैत्तार्
तप्पिऩ्ऱि ऎङ्कुमुळ
चालैकुळङ् कावॆऩ्ऱार्.
[7]
ऎऩ्ऱुरैक्क अरचुकेट्
टितऱ्‌कॆऩ्ऩो करुत्तॆऩ्ऱु
निऩ्ऱवरै नोक्किअवर्
ऎव्विटत्तार् ऎऩविऩवत्
तुऩ्ऱियनूल् मार्परुम्इत्
तॊल्पतियार् मऩैयिऩ्कण्
चॆऩ्ऱऩर्इप् पॊऴुततुवुम्
चेय्त्तऩ्ऱु नणित्तॆऩ्ऱार्.
[8]
अङ्ककऩ्ऱु मुऩिवरुम्पोय्
अप्पूति अटिकळार्
तङ्कुमऩैक् कटैत्तलैमुऩ्
चार्वाक उळ्ळिरुन्त
तिङ्कळूर् मऱैत्तलैवर्
चॆऴुङ्कटैयिल् वन्तटैन्तार्
नङ्कळ्पिराऩ् तमर्ऒरुवर्
ऎऩक्केट्टु नण्णिऩार्.
[9]
कटितणैन्तु वाकीचर्
कऴल्पणिय मऱ्‌ऱवर्तम्
अटिपणिया मुऩ्पणियुम्
अरचिऩ्ऎतिर् अन्तणऩार्
मुटिविल्तवञ् चॆय्तेऩ्कॊल्
मुऩ्पॊऴियुङ् करुणैपुरि
वटिवुटैयीर् ऎऩ्मऩैयिल्
वन्तरुळिऱ्‌ ऱॆऩ्ऎऩ्ऱार्.
[10]
ऒरुकुऩ्ऱ विल्लारैत्
तिरुप्पऴऩत् तुळ्ळिऱैञ्चि
वरुकिऩ्ऱोम् वऴिक्करैयिल्
नीर्वैत्त वाय्न्तवळम्
तरुकिऩ्ऱ निऴल्तण्णीर्प्
पन्तरुङ्कण् टत्तकैमै
पुरिकिऩ्ऱ अऱम्पिऱवुम्
केट्टणैन्तोम् ऎऩप्पुकल्वार्.
[11]
आऱणियुञ् चटैमुटियार्
अटियार्क्कु नीर्वैत्त
ईऱिल्पॆरुन् तण्णीर्प्पन्
तरिल्नुम्पेर् ऎऴुताते
वेऱॊरुपेर् मुऩ्ऩॆऴुत
वेण्टियका रणम्ऎऩ्कॊल्
कूऱुम्ऎऩ ऎतिर्मॊऴिन्तार्
कोतिल्मॊऴिक् कॊऱ्‌ऱवऩार्.
[12]
निऩ्ऱमऱै योर्केळा
निलैयऴिन्त चिन्तैयराय्
नऩ्ऱरुळिच् चॆय्तिलीर्
नाणिल्अमण् पतकरुटऩ्
ऒऩ्ऱियमऩ् ऩवऩ्चूट्चि
तिरुत्तॊण्टिऩ् उऱैप्पाले
वॆऩ्ऱवर्तन् तिरुप्पेरो
वेऱॊरुपेर् ऎऩवॆकुळ्वार्.
[13]
नम्मैयुटै यवर्कऴऱ्‌कीऴ्
नयन्ततिरुत् तॊण्टाले
इम्मैयिलुम् पिऴैप्पतॆऩ
ऎऩ्पोल्वा रुन्तॆळियच्
चॆम्मैपुरि तिरुनावुक्
करचर्तिरुप् पॆयरॆऴुत
वॆम्मैमॊऴि याऩ्केट्क
विळम्पिऩीर् ऎऩविळम्पि.
[14]
पॊङ्कुकटल् कल्मितप्पिल्
पोन्तेऱुम् अवर्पॆरुमै
अङ्कणर्तम् पुवऩत्तिल्
अऱियातार् यारुळरे
मङ्कलमान् तिरुवेटत्
तुटऩ्निऩ्ऱिव् वकैमॊऴिन्तीर्
ऎङ्कुऱैवीर् नीर्ताम्यार्
इयम्पुम्ऎऩ इयम्पिऩार्.
[15]
तिरुमऱैयोर् अतुमॊऴियत्
तिरुनावुक् करचर्अवर्
पॆरुमैयऱिन् तुरैचॆय्वार्
पिऱतुऱैयि ऩिऩ्ऱेऱ
अरुळुपॆरुञ् चूलैयिऩाल्
आट्कॊळ्ळ अटैन्तुय्न्त
तॆरुळुम्उणर् विल्लात
चिऱुमैयेऩ् याऩ्ऎऩ्ऱार्.
[16]
अरचऱिय उरैचॆय्य
अप्पूति अटिकळ्ताम्
करकमल मिचैकुवियक्
कण्णरुवि पॊऴिन्तिऴिय
उरैकुऴऱि उटम्पॆल्लाम्
उरोमपुळ कम्पॊलियत्
तरैयिऩ्मिचै वीऴ्न्तवर्तञ्
चरणकम लम्पूण्टार्.
[17]
मऱ्‌ऱवरै ऎतिर्वणङ्कि
वाकीचर् ऎटुत्तरुळ
अऱ्‌ऱवर्कळ् अरुनितियम्
पॆऱ्‌ऱार्पोल् अरुमऱैयोर्
मुऱ्‌ऱवुळङ् कळिकूर
मुऩ्ऩिऩ्ऱु कूत्ताटि
उऱ्‌ऱविरुप् पुटऩ्चूऴ
ओटिऩार् पाटिऩार्.
[18]
मूण्टपॆरु मकिऴ्च्चियिऩाल्
मुऩ्चॆय्व तऱियाते
ईण्टमऩै अकत्तॆय्ति
इल्लवर्क्कुम् मक्कळुक्कुम्
आण्टअर चॆऴुन्तरुळुम्
ओकैउरैत् तार्वमुऱप्
पूण्टपॆरुञ् चुऱ्‌ऱमॆलाङ्
कॊटुमीळप् पुऱप्पट्टार्.
[19]
मऩैविया रुटऩ्मक्कळ्
मऱ्‌ऱुमुळ्ळ चुऱ्‌ऱत्तोर्
अऩैवरैयुङ् कॊण्टिऱैञ्चि
आरात कातलुटऩ्
मुऩैवरैउळ् ळॆऴुन्तरुळु
वित्तवर्ताळ् मुऩ्विळक्कुम्
पुऩैमलर्नीर् तङ्कळ्मेल्
तॆळित्तुळ्ळुम् पूरित्तार्.
[20]
आचऩत्तिल् पूचऩैकळ्
अमर्वित्तु विरुप्पिऩुटऩ्
वाचनिऱै तिरुनीऱ्‌ऱुक्
काप्पेन्ति मऩन्तऴैप्पत्
तेचम्उय्य वन्तवरैत्
तिरुवमुतु चॆय्विक्कुम्
नेचम्उऱ विण्णप्पम्
चॆयअवरुम् अतुनेर्न्तार्.
[21]
चॆय्तवर् इचैन्त पोतु
तिरुमऩै यारै नोक्कि
ऎय्तिय पेऱु नम्पाल्
इरुन्तवा ऱॆऩ्ऩे ऎऩ्ऱु
मैतिकऴ् मिटऱ्‌ऱि ऩाऩ्तऩ्
अरुळिऩाल् वन्त तॆऩ्ऱे
उय्तुम्ऎऩ् ऱुवन्तु कॊण्टु
तिरुवमु ताक्कल् उऱ्‌ऱार्.
[22]
तूयनऱ्‌ कऱिक ळाऩ
अऱुवकैच् चुवैयाल् आक्कि
आयइऩ् ऩमुतुम् आक्कि
अमुतुचॆय् तरुळत् तङ्कळ्
चेयवर् तम्मिल् मूत्त
तिरुनावुक् करचै वाऴै
मेयपॊऱ्‌ कुरुत्तुक् कॊण्टु
वाऎऩ विरैन्तु विट्टार्.
[23]
नल्लताय् तन्तै एव
नाऩ्इतु चॆयप्पॆऱ्‌ ऱेऩ्ऎऩ्
ऱॊल्लैयिल् अणैन्तु तोट्टत्
तुळ्पुक्कुप् पॆरिय वाऴै
मल्लवङ् कुरुत्तै ईरुम्
पॊऴुतिऩिल् वाळ राऒऩ्
ऱल्लल्उऱ्‌ ऱऴुङ्किच् चोर
अङ्कैयिल् तीण्टिऱ्‌ ऱऩ्ऱे.
[24]
कैयिऩिऱ्‌ कवर्न्तु चुऱ्‌ऱिक्
कण्णॆरि कान्तु किऩ्ऱ
पैयर वुतऱि वीऴ्त्तुप्
पतैप्पुटऩ् पान्तळ् पऱ्‌ऱुम्
वॆय्यवे कत्ताल् वीऴा
मुऩ्ऩम्वे कत्ताल् ऎय्तिक्
कॊय्तइक् कुरुत्तैच् चॆऩ्ऱु
कॊटुप्पऩ्ऎऩ् ऱोटि वन्ताऩ्.
[25]
पॊरुन्तिय विटवे कत्तिल्
पोतुवाऩ् वेकम् मुन्त
वरुन्तिये अणैयुम् पोऴ्तु
माचुणङ् कवर्न्त तियार्क्कुम्
अरुन्तवर् अमुतु चॆय्यत्
ताऴ्क्कयाऩ् अऱैयेऩ् ऎऩ्ऱु
तिरुन्तिय करुत्ति ऩोटुञ्
चॆऴुमऩै चॆऩ्ऱु पुक्काऩ्.
[26]
ऎरिविटम् मुऱैये एऱित्
तलैक्कॊण्ट एऴाम् वेकम्
तॆरिवुऱ ऎयिऱुम् कण्णुम्
मेऩियुम् करुकित् तीन्तु
विरियुरै कुऴऱि आवि
विटक्कॊण्टु मयङ्कि वीऴ्वाऩ्
परिकलक् कुरुत्तैत् तायार्
पाल्वैत्तुप् पटिमेल् वीऴ्न्ताऩ्.
[27]
तळर्न्तुवीऴ् मकऩैक् कण्टु
तायरुन् तन्तै यारुम्
उळम्पतैत् तुऱ्‌ऱु नोक्कि
उतिरञ्चोर् वटिवुम् मेऩि
विळङ्किय कुऱियुङ् कण्टु
विटत्तिऩाल् वीन्ताऩ् ऎऩ्ऱु
तुळङ्कुतल् इऩ्ऱित् तॊण्टर्
अमुतुचॆय् वतऱ्‌कुच् चूऴ्वार्.
[28]
पॆऱलरुम् पुतल्वऩ् तऩ्ऩैप्
पायिऩुळ् पॆय्तु मूटिप्
पुऱमऩै मुऩ्ऱिऱ्‌ पाङ्कोर्
पुटैयिऩिल् मऱैत्तु वैत्ते
अऱइतु तॆरिया वण्णम्
अमुतुचॆय् विप्पोम् ऎऩ्ऱु
विऱलुटैत् तॊण्ट ऩार्पाल्
विरुप्पॊटु विरैन्तु वन्तार्.
[29]
कटितुवन् तमुतु चॆय्यक्
कालन्ताऴ्क् किऩ्ऱ तॆऩ्ऱे
अटिचिलुम् कऱियुम् ऎल्लाम्
अऴकुऱ अणैय वैत्तुप्
पटियिल्चीर्त् तॊण्ट ऩार्मुऩ्
पणिन्तॆऴुन् तमुतु चॆय्तॆङ्
कुटिमुऴु तुय्यक् कॊळ्वीर्
ऎऩ्ऱवर् कूऱक् केट्टु.
[30]
अरुन्तवर् ऎऴुन्तु चॆय्य
अटियिणै विळक्कि वेऱोर्
तिरुन्तुम्आ चऩत्तिल् एऱिप्
परिकलन् तिरुत्तु मुऩ्ऩर्
इरुन्तुवॆण् णीऱु चात्ति
इयल्पुटै इरुव रुक्कुम्
पॊरुन्तिय नीऱु नल्किप्
पुतल्वर्क्कुम् अळिक्कुम् पोऴ्तिल्.
[31]
आतिनाऩ् मऱैनूल् वाय्मै
अप्पूति यारै नोक्किक्
कातलर् इवर्क्कु मूत्त
चेयैयुङ् काट्टुम् मुऩ्ऩे
मेतकु पूति चात्त
ऎऩ्ऱलुम् विळैन्त तऩ्मै
यातुम्ऒऩ् ऱुरैयार् इप्पो
तिङ्कवऩ् उतवाऩ् ऎऩ्ऱार्.
[32]
अव्वुरै केट्ट पोते
अङ्कणर् अरुळाल् अऩ्पर्
चॆव्विय तिरुउळ् ळत्तोर्
तटुमाऱ्‌ऱञ् चेर नोक्कि
इव्वुरै पॊऱातॆऩ् उळ्ळम्
ऎऩ्चॆय्ताऩ् इतऱ्‌कॊऩ् ऱुण्टाल्
मॆय्विरित् तुरैयुम् ऎऩ्ऩ
विळम्पुवार् वितिर्प्पुऱ्‌ ऱञ्चि.
[33]
पॆरियवर् अमुतु चॆय्युम्
पेऱितु पिऴैक्क ऎऩ्ऩो
वरुवतॆऩ् ऱुरैया रेऩुम्
मातवर् विऩव वाय्मै
तॆरिवुऱ उरैक्क वेण्टुञ्
चीलत्ताल् चिन्तै नொन्तु
परिवॊटु वणङ्कि मैन्तर्क्
कुऱ्‌ऱतु पकर्न्तार् अऩ्ऱे.
[34]
नाविऩुक् करचर् केळा
नऩ्ऱुनीर् मॊऴिन्त वण्णम्
यावर्इत् तऩ्मै चॆय्तार्
ऎऩ्ऱुमुऩ् ऎऴुन्तु चॆऩ्ऱे
आवितीर् चवत्तै नोक्कि
अण्णलार् अरुळुम् वण्णम्
पाविचैप् पतिकम् पाटिप्
पणिविटम् पाऱ्‌ऱु वित्तार्.
[35]
तीविटम् नीङ्क उय्न्त
तिरुमऱै यवर्तञ् चेयुम्
मेविय उऱक्कम् नीङ्कि
विरैन्तॆऴु वाऩैप् पोऩ्ऱु
चेवुकैत् तवर्आट् कॊण्ट
तिरुनावुक् करचर् चॆय्य
पूवटि वणङ्कक् कण्टु
पुऩितनी ऱळित्तार् अऩ्ऱे.
[36]
पिरिवुऱुम् आवि पॆऱ्‌ऱ
पिळ्ळैयैक् काण्पार् तॊण्टिऩ्
नॆऱियिऩैप् पोऱ्‌ऱि वाऴ्न्तार्
निऩ्ऱअप् पयन्तार् ताङ्कळ्
अऱिवरुम् पॆरुमै अऩ्पर्
अमुतुचॆय् तरुळु तऱ्‌कुच्
चिऱितिटै यूऱु चॆय्ताऩ्
इवऩॆऩ्ऱु चिन्तै नொन्तार्.
[37]
आङ्कवर् वाट्टन् तऩ्ऩै
अऱिन्तुचॊल् अरचर् कूट
ओङ्किय मऩैयिल् ऎय्ति
अमुतुचॆय् तरुळ वुऱ्‌ऱ
पाङ्किऩिल् इरुप्प मुन्नूल्
पयिल्मणि मार्पर् तामुम्
ताङ्किय मकिऴ्च्चि योटुन्
तकुवऩ चमैत्तुच् चार्वार्.
[38]
पुकऴ्न्तको मयत्तु नीराल्
पूमियैप् पॊलिय नीवित्
तिकऴ्न्तवाऩ् चुतैयुम् पोक्किच्
चिऱप्पुटैत् तीपम् एऱ्‌ऱि
निकऴ्न्तअक् कतलि नीण्ट
कुरुत्तिऩै विरित्तु नीराल्
मकिऴ्न्तुटऩ् विळक्कि ईर्वाय्
वलम्पट मऩ्ऩु वित्तार्.
[39]
तिरुन्तिय वाच नऩ्ऩीर्
अळित्तिटत् तिरुक्कै नीवुम्
पॆरुन्तवर् मऱैयोर् तम्मैप्
पिळ्ळैक ळुटऩे नोक्कि
अरुम्पुतल् वर्कळुम् नीरुम्
अमुतुचॆय् वीर्इङ् कॆऩ्ऩ
विरुम्पिय उळ्ळत् तोटु
मेलवर् एवल् चॆय्वार्.
[40]
मैन्तरुम् मऱैयोर् तामुम्
मरुङ्किरुन् तमुतु चॆय्यच्
चिन्तैमिक् किल्ल मातर्
तिरुवमु तॆटुत्तु नल्कक्
कॊन्तविऴ् कॊऩ्ऱै वेणिक्
कूत्तऩार् अटिया रोटुम्
अन्तमि ऴाळि यार्अङ्
कमुतुचॆय् तरुळि ऩारे.
[41]
मातव मऱैयोर् चॆल्व
मऩैयिटै अमुतु चॆय्तु
कातल्नण् पळित्तुप् पऩ्ऩाळ्
कलन्तुटऩ् इरुन्त पिऩ्ऱै
मेतकु नाविऩ् मऩ्ऩर्
विळङ्किय पऴऩ मूतूर्
नातर्तम् पातञ् चेर्न्तु
नऱ्‌ऱमिऴ्प् पतिकञ् चॆय्तार्.
[42]
अप्पूति यटिक ळार्तम्
अटिमैयैच् चिऱप्पित् ताऩ्ऱ
मॆय्प्पूति अणिन्तार् तम्मै
विरुम्पुचॊऩ् मालै वेय्न्त
इप्पूति पॆऱ्‌ऱ नल्लोर्
ऎल्लैयिल् अऩ्पाल् ऎऩ्ऱुम्
चॆप्पूति यङ्कैक् कॊण्टार्
तिरुनावुक् करचर् पातम्.
[43]
इव्वकै अरचिऩ् नामम्
एत्तिऎप् पॊरुळुम् नाळुम्
अव्वरुन् तवर्पॊऱ्‌ ऱाळे
ऎऩवुणर्न् तटैवार् चॆल्लुम्
चॆव्विय नॆऱिय ताकत्
तिरुत्तिल्लै मऩ्ऱुळ् आटुम्
नव्वियङ् कण्णाळ् पङ्कर्
नऱ्‌कऴल् नण्णि ऩारे
[44]
माऩ्मऱिक् कैयर् पॊऱ्‌ऱाळ्
वाकीचर् अटैवाल् पॆऱ्‌ऱ
मेऩ्मैअप् पूति याराम्
वेतियर् पातम् पोऱ्‌ऱिक्
काऩ्मलर्क् कमल वाविक्
कऴऩिचूऴ् चात्त मङ्कै
नाऩ्मऱै नील नक्कर्
तिरुत्तॊऴिल् नविलल् उऱ्‌ऱेऩ्.
[45]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.260   तिरु नील नक्क  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
पूत्त पङ्कयप् पॊकुट्टिऩ्मेऱ्‌
पॊरुकयल् उकळुम्
काय्त्त चॆन्नॆलिऩ् काटुचूऴ्
काविरि नाट्टुच्
चात्त मङ्कैऎऩ् ऱुलकॆलाम्
पुकऴ्वुऱुन् तकैत्ताल्
वाय्त्त मङ्कल मऱैयवर्
मुतऱ्‌पति वऩप्पु.
[1]
नऩ्मै चालुम्अप् पतियिटै
नऱुनुतल् मटवार्
मॆऩ्म लर्त्तटम् पटियमऱ्‌
ऱवरुटऩ् विरवि
अऩ्ऩम् मुऩ्तुऱै आटुव
पाटुव चामम्
पऩ्म ऱैक्किटै युटऩ्पयिऱ्‌
ऱुवपल पूवै.
[2]
आय्न्त मॆय्प्पॊरुळ् नीऱॆऩ
वळर्क्कुम्अक् काप्पिल्
एय्न्त मूऩ्ऱुती वळर्त्तुळार्
इरुपिऱप् पाळर्
नीन्तु नल्लऱम् नीर्मैयिऩ्
वळर्क्कुम्अत् तीयै
वाय्न्त कऱ्‌पुटऩ् नाऩ्कॆऩ
वळर्प्पर्कण् मटवार्.
[3]
चीलम् उय्त्तवत् तिरुमऱै
योर्चॆऴु मूतूर्
ञालम् मिक्कनाऩ् मऱैप्पॊरुळ्
विळक्किय नलत्तार्
आलम् वैत्तकण् टत्तवर्
तॊण्टराम् अऩ्पर्
नील नक्कऩार् ऎऩ्पवर्
निकऴ्न्तुळार् आऩार्.
[4]
वेत उळ्ळुऱै यावऩ
विरिपुऩल् वेणि
नातर् तम्मैयुम् अवरटि
यारैयुम् नयन्तु
पात अर्च्चऩै पुरिवतुम्
पणिवतुम् ऎऩ्ऱे
कात लाल्अवै इरण्टुमे
चॆय्करुत् तुटैयार्.
[5]
मॆय्त्त आकम वितिवऴि
वेतका रणरै
नित्तल् पूचऩै पुरिन्तॆऴु
नियममुञ् चॆय्ते
अत्तर् अऩ्परुक् कमुतुचॆय्
विप्पतु मुतला
ऎत्ति ऱत्तऩ पणिकळुम्
एऱ्‌ऱॆतिर् चॆय्वार्.
[6]
आय चॆय्कैयिल् अमरुनाळ्
आतिरै नाळिल्
मेय पूचऩै नियतियै
वितियिऩाल् मुटित्तुत्
तूय तॊण्टऩार् तॊल्लैनी
टयवन्ति अमर्न्त
नाय ऩारैयुम् अरुच्चऩै
पुरिन्तिट नयन्तार्.
[7]
उऱैयु ळाकिय मऩैनिऩ्ऱुम्
ऒरुमैअऩ् पुऱ्‌ऱ
मुऱैमै याल्वरु पूचैक्कुम्
मुऱ्‌ऱवेण् टुवऩ
कुऱैव ऱक्कॊण्टु मऩैवियार्
तम्मॊटुङ् कूट
इऱैवर् कोयिल्वन् तॆय्तिऩर्
ऎल्लैयिल् तवत्तोर्.
[8]
अणैय वन्तुपुक् कयवन्ति
मेविय अमुतिऩ्
तुणैम लर्क्कऴल् तॊऴुतुपू
चऩैचॆयत् तॊटङ्कि
इणैय निऩ्ऱङ्कु वेण्टुव
मऩैवियार् एन्त
उणर्विऩ् मिक्कवर् उयर्न्तअर्च्
चऩैमुऱै उय्त्तार्.
[9]
नीटु पूचऩै निरम्पियुम्
अऩ्पिऩाल् निरम्पार्
माटु चूऴ्पुटै वलङ्कॊण्टु
वणङ्किमुऩ् वऴुत्तित्
तेटु मामऱैप् पॊरुळिऩैत्
तॆळिवुऱ नोक्कि
नाटुम् अञ्चॆऴुत् तुणर्वुऱ
इरुन्तुमुऩ् नविऩ्ऱार्.
[10]
तॊलैविल् चॆय्तवत् तॊण्टऩार्
चुरुतिये मुतलाङ्
कलैयिऩ् उण्मैयाम् ऎऴुत्तञ्चुङ्
कणिक्किऩ्ऱ कालै
निलैयिऩ् निऩ्ऱुमुऩ् वऴुविट
नीण्टपॊऩ् मेरुच्
चिलैयि ऩार्तिरु मेऩिमेल्
विऴुन्ततोर् चिलम्पि.
[11]
विऴुन्त पोतिल्अङ् कयल्निऩ्ऱ
मऩैवियार् विरैवुऱ्‌
ऱॆऴुन्त अच्चमो टिळङ्कुऴ
वियिल्विऴुञ् चिलम्पि
ऒऴिन्तु नीङ्किट ऊतिमुऩ्
तुमिप्पवर् पोलप्
पॊऴिन्त अऩ्पिऩाल् ऊतिमेल्
तुमिन्तऩर् पोक.
[12]
पतैत्त चॆय्कैयाल् मऩैवियार्
मुऱ्‌चॆयप् पन्तञ्
चितैक्कु मातवत् तिरुमऱै
यवर्कण्टु तङ्कण्
पुतैत्तु मऱ्‌ऱितु चॆय्ततॆऩ्
पॊऱियिलाय् ऎऩ्ऩच्
चुतैच्चि लम्पिमेल् विऴऊतित्
तुमिन्तऩऩ् ऎऩ्ऱार्.
[13]
मऩैवि यार्चॆय्त अऩ्पिऩै
मऩत्तिऩिल् कॊळ्ळार्
पुऩैयुम् नूल्मणि मार्पर्तम्
पूचऩैत् तिऱत्तिल्
इऩैय चॆय्कैइङ् कनुचित
माम्ऎऩ ऎण्णुम्
निऩैवि ऩाल्अवर् तम्मैविट्
टकऩ्ऱिट नीप्पार्.
[14]
मिऩ्नॆ टुञ्चटै विमलर्मेल्
विऴुन्तनूऱ्‌ चिलम्पि
तऩ्ऩै वेऱॊरु परिचिऩाल्
तविर्प्पतु तविर
मुऩ्अ णैन्तुवन् तूतिवाय्
नीर्प्पट मुयऩ्ऱाय्
उऩ्ऩै याऩ्इऩित् तुऱन्तऩऩ्
ईङ्कॆऩ उरैत्तार्.
[15]
मऱ्‌ऱ वेलैयिऱ्‌ कतिरवऩ्
मलैमिचै मऱैन्ताऩ्
उऱ्‌ऱ एवलिऩ् मऩैवियार्
ऒरुवऴि नीङ्क
मुऱ्‌ऱ वेण्टुव पऴुतुतीर्
पूचऩै मुटित्तुक्
कऱ्‌ऱै वेणियार् तॊण्टरुङ्
कटिमऩै पुकुन्तार्.
[16]
अञ्चुम् उळ्ळमो टवर्मरुङ्
कणैवुऱ माट्टार्
नञ्चम् उण्टवर् कोयिलिल्
नङ्कैयार् इरुन्तार्
चॆञ्चॊल् नाऩ्मऱैत् तिरुनील
नक्कर्ताम् इरवु
पञ्चिऩ् मॆल्लणैप् पळ्ळियिऱ्‌
पळ्ळिकॊळ् किऩ्ऱार्.
[17]
पळ्ळि कॊळ्पॊऴु तयवन्तिप्
परमर्ताङ् कऩविल्
वॆळ्ळ नीर्च्चटैयोटुतम्
मेऩियैक् काट्टि
उळ्ळम् वैत्तॆमै ऊतिमुऩ्
तुमिन्तपाल् ऒऴियक्
कॊळ्ळुम् इप्पुऱञ् चिलम्पियिऩ्
कॊप्पुळ्ऎऩ् ऱरुळ.
[18]
कण्ट अप्पॆरुङ् कऩविऩै
नऩवॆऩक् करुतिक्
कॊण्ट अच्चमो टञ्चलि
कुवित्तुटऩ् विऴित्तुत्
तॊण्ट ऩार्तॊऴु ताटिऩार्
पाटिऩार् तुतित्तार्
अण्टर् नायकर् करुणैयैप्
पोऱ्‌ऱिनिऩ् ऱऴुतार्.
[19]
पोतु पोयिरुळ् पुलर्न्तिटक्
कोयिलुळ् पुकुन्ते
आति नायकर् अयवन्ति
अमर्न्तअङ् कणर्तम्
पात मूलङ्कळ् पणिन्तुवीऴ्न्
तॆऴुन्तुमुऩ् परवि
मात रारैयुङ् कॊण्टुतम्
मऩैयिल्मीण् टणैन्तार्.
[20]
पिऩ्पु मुऩ्ऩैयिऱ्‌ पॆरुकिय
मकिऴ्च्चिवन् तॆय्त
इऩ्पु ऱुन्तिऱत् तॆल्लैयिल्
पूचऩै इयऱ्‌ऱि
अऩ्पु मेम्पटुम् अटियवर्
मिकअणै वार्क्कु
मुऩ्पु पोलवर् वेण्टुव
विरुप्पुटऩ् मुटिप्पार्.
[21]
अऩ्ऩ तऩ्मैयिल् अमर्न्तिऩि
तॊऴुकुम्अन् नाळिल्
मऩ्ऩु पून्तराय् वरुमऱैप्
पिळ्ळैयार् पॆरुमै
पऩ्ऩि वैयकम् पोऱ्‌ऱिट
मऱ्‌ऱवर् पातम्
चॆऩ्ऩि वैत्तुटऩ् चेर्वुऱुम्
विरुप्पिऩिऱ्‌ चिऱन्तार्.
[22]
पण्पु मेम्पटु निलैमैयार्
पयिलुम्अप् परुवम्
मण्पॆ रुन्तवप् पयऩ्पॆऱ
मरुवुनऱ्‌ पतिकळ्
विण्पि ऱङ्कुनीर् वेणियार्
तमैत्तॊऴ अणैवार्
चण्पै मऩ्ऩरुञ् चात्तमङ्
कैयिल्वन्तु चार्न्तार्.
[23]
नीटु चीर्त्तिरु नीलकण्
टप्पॆरुम् पाणर्
तोटु लाङ्कुऴल् विऱलियार्
उटऩ्वरत् तॊण्टर्
कूटुम् अप्पॆरुङ् कुऴात्तॊटुम्
पुकलियर् पॆरुमाऩ्
माटु वन्तमै केट्टुळम्
मकिऴ्नील नक्कर्.
[24]
केट्ट अप्पॊऴु तेपॆरु
मकिऴ्च्चियिऱ्‌ किळर्न्तु
तोट्ट लङ्कलुङ् कॊटिकळुम्
पुऩैन्तुतो रणङ्कळ्
नाट्टि नीळ्नटैक् कावण
मिट्टुनऱ्‌ चुऱ्‌ऱत्
तीट्ट मुङ्कॊटु तामुमुऩ्
पॆतिर्कॊळ ऎऴुन्तार्.
[25]
चॆऩ्ऱु पिळ्ळैयार् ऎऴुन्तरु
ळुन्तिरुक् कूट्टम्
ऒऩ्ऱि अङ्कॆतिर् कॊण्टुतङ्
कळिप्पिऩाल् ऒरुवा
ऱऩ्ऱि आटियुम् पाटियुम्
तॊऴुतॆऴुन् तणैवार्
पॊऩ्ऱ यङ्कुनीळ् मऩैयिटै
युटऩ्कॊटु पुकुन्तार्.
[26]
पिळ्ळै यारॆऴुन् तरुळिय
पॆरुमैक्कुत् तक्क
वॆळ्ळ माकिय अटियवर्
कूट्टमुम् विरुम्प
उळ्ळम् आतर वोङ्किट
ओङ्कुचीर्क् काऴि
वळ्ळ लारैत्तम् मऩैयिटै
अमुतुचॆय् वित्तार्.
[27]
अमुतु चॆय्तपिऩ् पकलवऩ्
मेल्कटल् अणैयक्
कुमुत वावियिऱ्‌ कुळिर्मतिक्
कतिरणै पोतिल्
इमय मङ्कैतऩ् तिरुमुलै
अमुतुण्टार् इरवुम्
तमतु चीर्मऩैत् तङ्किट
वेण्टुव चमैत्तार्.
[28]
चील मॆय्त्तिरुत् तॊण्टरो
टमुतुचॆय् तरुळि
ञालम् उय्न्तिट नायकि
युटऩ्नम्पर् नण्णुम्
कालम् मुऱ्‌पॆऱ अऴुतवर्
अऴैत्तिटक् कटितु
नील नक्कऩार् वन्तटि
पणिन्तुमुऩ् निऩ्ऱार्.
[29]
निऩ्ऱ अऩ्परै नीलकण्
टयाऴ्प् पाणर्क्
किऩ्ऱु तङ्कओर् इटङ्कॊटुत्
तरुळुवीर् ऎऩ्ऩ
नऩ्ऱुम् इऩ्पुऱ्‌ऱु नटुमऩै
वेतियिऩ् पाङ्कर्च्
चॆऩ्ऱु मऱ्‌ऱवर्क् किटङ्कॊटुत्
तऩर्तिरु मऱैयोर्.
[30]
आङ्कु वेतियिल् अऱातचॆन्
तीवलञ् चुऴिवुऱ्‌
ऱोङ्कि मुऩ्ऩैयिल् ऒरुपटित्
तऩ्ऱिये ऒळिरत्
ताङ्कु नूलवर् मकिऴ्वुऱच्
चकोटयाऴ्त् तलैवर्
पाङ्कु पाणिया रुटऩ्अरु
ळाऱ्‌पळ्ळि कॊण्टार्.
[31]
कङ्कु लिऱ्‌पळ्ळि कॊण्टपिऩ्
कवुणियर् तलैवर्
अङ्कु निऩ्ऱॆऴुन् तरुळुवार्
अयवन्ति अमर्न्त
तिङ्कळ् चूटियै नीलनक्
करैच्चिऱप् पित्ते
पॊङ्कु चॆन्तमिऴ्त् तिरुप्पति
कत्तॊटै पुऩैन्तार्.
[32]
पतिक नाण्मलर् कॊण्टुतम्
पिराऩ्कऴल् परवि
अतिक नण्पिऩै नीलनक्
करुक्कळित् तरुळि
ऎतिर्तॊ ऴुम्पति कळिल्ऎऴुन्
तरुळिऩार् ऎऩ्ऱुम्
पुतिय चॆन्तमिऴ्प् पऴमऱै
मॊऴिन्तपू चुरऩार्.
[33]
पिळ्ळै यार्ऎऴुन् तरुळअत्
तॊण्टर्ताम् पिऩ्पु
तळ्ळुम् अऩ्पुटऩ् केण्मैयुम्
तविर्प्पिल ऎऩिऩुम्
वळ्ळ लार्तिरु वरुळिऩै
वलियमाट् टामै
उळ्ळम् अङ्कुटऩ् पोक्किमीण्
टॊरुवकै इरुन्तार्.
[34]
मेवु नाळिल्अव् वेतियर्
मुऩ्पुपोल् विरुम्पुन्
ताविल् पूचऩै मुतऱ्‌चॆय्कै
तलैत्तलै चिऱप्पच्
चेविऩ् मेलवर् मैन्तरान्
तिरुमऱैच् चिऱुवर्
पूव टित्तलम् पॊरुन्तिय
उणर्वॊटुम् पयिऩ्ऱार्.
[35]
चण्पै याळियार् तामॆऴुन्
तरुळुम्ऎप् पतियुम्
नण्पु मेम्पट नाळिटैच्
चॆलविट्टु नण्णि
वण्पॆ रुम्पुक ऴवरुटऩ्
पयिऩ्ऱुवन् तुऱैन्तार्
तिण्पॆ रुन्तॊण्ट राकिय
तिरुनील नक्कर्.
[36]
पॆरुकु कातलिल् पिऩ्नॆटु
नाळ्मुऱै पिऱङ्क
वरुपॆ रुन्तव मऱैयवर्
वाऴिची काऴि
ऒरुवर् तन्तिरुक् कल्लिया
णत्तिऩिल् उटऩे
तिरुम णत्तिऱञ् चेवित्तु
नम्पर्ताळ् चेर्न्तार्.
[37]
तरुतॊ ऴिल्तिरु मऱैयवर्
चात्तमङ् कैयिऩिल्
वरुमु तऱ्‌पॆरुन् तिरुनील
नक्कर्ताळ् वणङ्कि
इरुपि ऱप्पुटै अन्तणर्
एऱुयर्त् तवर्पाल्
ऒरुमै उय्त्तुणर् नमिनन्ति
यार्तॊऴिल् उरैप्पाम्.
[38]

Back to Top
चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्  
12.270   नमिनन्ति अटिकळ् नायऩार्  
पण् -   (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
वैयम् पुरक्कुन् तऩिच्चॆङ्कोल्
वळवर् पॊऩ्ऩित् तिरुनाट्टुच्
चॆय्य कमलत् तटम्पणैयुम्
चॆऴुनीर्त् तटमुम् पुटैयुटैत्ताय्प्
पॊय्तीर् वाय्मै अरुमऱैनूल्
पुरिन्त चीलप् पुकऴतऩाल्
ऎय्तुम् पॆरुमै ऎण्तिचैयुम्
एऱूर् एमप् पेऱूराल्.
[1]
मालै पयिलुम् तोरणङ्कळ्
मरुङ्कु पयिलुम् मणिमऱुकु
वेलै पयिलुम् पुऩल्परुकु
मेकम् पयिलुम् माटङ्कळ्
चोलै पयिलुम् कुळिर्न्तइरुळ्
चुरुम्पु पयिलुम् अरुम्पूकम्
कालै पयिलुम् वेतऒलि
कऴुनीर् पयिलुम् चॆऴुनीर्च्चॆय्.
[2]
पणैयिल् विळैन्त वॆण्णॆल्लिऩ्
परप्पिऩ् मीतु पटच्चॆय्य
तुणर्मॆऩ् कमलम् इटैइटैये
चुटर्विट् टॆऴुन्तु तोऩ्ऱुवऩ
पुणर्वॆण् पुरिनू लवर्वेळ्विक्
कळत्तिल् पुऩैन्त वेतिकैमेल्
मणल्वॆण् परप्पिऩ् इटैइटैये
वळर्त्त चॆन्ती माऩुमाल्.
[3]
पॆरुमै विळङ्कुम् अप्पतियिल्
पेणुम् नीऱ्‌ऱुच् चैवनॆऱि
ऒरुमै वऴिवाऴ् अन्तणर्तम्
ओङ्कु कुलत्ति ऩुळ्वन्तार्
इरुमै उलकुम् ईचर्कऴल्
इऱैञ्चि एत्तप् पॆऱ्‌ऱतवत्
तरुमै पुरिवार् नमिनन्ति
अटिकळ् ऎऩ्पा रायिऩार्.
[4]
वाय्मै मऱैनूल् चीलत्ताल्
वळर्क्कुम् चॆन्ती ऎऩत्तकुवार्
तूय्मैत् तिरुनीऱ्‌ ऱटैवेमॆय्प्
पॊरुळॆऩ् ऱऱियुन् तुणिविऩार्
चाम कण्टर् चॆय्यकऴल्
वऴिपट् टॊऴुकुम् तऩ्मैनिलै
याम इरवुम् पकलुम्उणर्
वॊऴिया इऩ्पम् ऎय्तिऩार्.
[5]
अव्वूर् निऩ्ऱुम् तिरुवारूर्
अतऩै अटैवार् अटियार्मेल्
वॆव्वू ऱकऱ्‌ऱुम् पॆरुमाऩ्तऩ्
विरैचूऴ् मलर्त्ताळ् पणिवुऱुव
तॆव्वू तियमुम् ऎऩक्कॊळ्ळुम्
ऎण्णम् उटैयार् पलनाळुम्
तॆव्वूर् ऎरित्त वरैच्चिलैयार्
तिरुप्पा तङ्कळ् वणङ्किऩार्.
[6]
चॆम्पॊऱ्‌ पुऱ्‌ऱिऩ् माणिक्कच्
चॆऴुञ्चो तियैनेर् तॊऴुञ्चीलम्
तम्पऱ्‌ ऱाक निऩैन्तणैन्तु
ताऴ्न्तु पणिन्तु वाऴ्न्तुपोन्
तम्पॊऱ्‌ पुरिचैत् तिरुमुऩ्ऱिल्
अणैवार् पाङ्कोर् अरऩॆऱियिऩ्
नम्पर्क् किटमाङ् कोयिलिऩुळ्
पुक्कु वणङ्क नण्णिऩार्.
[7]
नण्णि इऱैञ्चि अऩ्पिऩाल्
नयप्पुऱ्‌ ऱॆऴुन्त कातलुटऩ्
अण्ण लारैप् पणिन्तॆऴुवार्
अटुत्त निलैमैक् कुऱिप्पिऩाल्
पण्णुन् तॊण्टिऩ् पाङ्कुपल
पयिऩ्ऱु परवि विरवुवार्
ऎण्णिल् तीपम् एऱ्‌ऱुवतऱ्‌
कॆटुत्त करुत्तिऩ् इचैन्तॆऴुवार्.
[8]
ऎऴुन्त पॊऴुतु पकऱ्‌पॊऴुतङ्
किऱङ्कु मालै ऎय्तुतलुम्
चॆऴुन्तण् पतियि ऩिटैयप्पाऱ्‌
चॆल्लिऱ्‌ चॆल्लुम् पॊऴुतॆऩ्ऩ
ऒऴिन्तङ् कणैन्तोर् मऩैयिल्विळक्
कुऱुनॆय् वेण्टि उळ्पुकलुम्
अऴिन्त निलैमै अमणर्मऩै
आयिऱ्‌ ऱङ्कण् अवरुरैप्पार्.
[9]
कैयिल् विळङ्कु कऩलुटैयार्
तमक्कु विळक्कु मिकैकाणुम्
नॆय्यिङ् किल्लै विळक्कॆरिप्पी
राकिल् नीरै मुकन्तॆरित्तल्
चॆय्युम् ऎऩ्ऱु तिरुत्तॊण्टर्क्
कुरैत्तार् तॆळिया तॊरुपॊरुळे
पॊय्युम् मॆय्यु माम्ऎऩ्ऩुम्
पॊरुळ्मेल् कॊळ्ळुम् पुरैनॆऱियार्.
[10]
अरुकर् मतिया तुरैत्तवुरै
आऱ्‌ऱा राकि अप्पॊऴुते
पॆरुक मऩत्तिल् वरुत्तमुटऩ्
पॆयर्न्तु पोन्तु पिऱैयणिन्त
मुरुकु विरियुम् मलर्क्कॊऩ्ऱै
मुटियार् कोयिल् मुऩ्ऎय्ति
उरुकुम् अऩ्पर् पणिन्तुविऴ
ऒरुवाक् कॆऴुन्त तुयर्विचुम्पिल्.
[11]
वन्त कवलै माऱ्‌ऱुम्इऩि
माऱा विळक्कुप् पणिमाऱ
इन्त मरुङ्किल् कुळत्तुनीर्
मुकन्तु कॊटुवन् तेऱ्‌ऱुमॆऩ
अन्ति मतियम् अणिन्तपिराऩ्
अरुळाल् ऎऴुन्त मॊऴिकेळाच्
चिन्तै मकिऴ्न्तु नमिनन्ति
अटिकळ् चॆय्व तऱिन्तिलराल्.
[12]
चॆऩ्ऩि मिचैनीर् तरित्तपिराऩ्
अरुळे चिन्तै चॆय्तॆऴुवार्
नऩ्ऩीर्प् पॊय्कै नटुप्पुक्कु
नातर् नामम् नविऩ्ऱेत्ति
अन्नीर् मुकन्तु कॊण्टेऱि
अप्पर् कोयिल् अटैन्तकलुळ्
मुन्नीर् उलकम् अतिचयिप्प
मुऱुक्कुन् तिरिमेल् नीर्वार्त्तार्.
[13]
चोति विळक्कॊऩ् ऱेऱ्‌ऱुतलुम्
चुटर्विट् टॆऴुन्त ततुनोक्कि
आति मुतल्वर् अरऩॆऱियार्
कोयिल् अटैय विळक्केऱ्‌ऱि
एतम् निऩैन्त अरुकन्तर्
ऎतिरे मुतिरुङ् कळिप्पिऩुटऩ्
नातर् अरुळाल् तिरुविळक्कु
नीराल् ऎरित्तार् नाटऱिय.
[14]
निऱैयुम् परिचु तिरुविळक्कु
विटियुम् अळवुम् निऩ्ऱॆरियक्
कुऱैयुन् तकळि कळुक्कॆल्लाम्
कॊळ्ळ वेण्टुम् नीर्वार्त्तु
मऱैयिऩ् पॊरुळै अर्च्चिक्कुम्
मऩैयिऩ् नियति वऴुवामल्
उऱैयुम् पतियिऩ् अव्विरवे
अणैवार् पणिवुऱ्‌ ऱॊरुप्पट्टार्.
[15]
इरवु चॆऩ्ऱु तम्पतियिल्
ऎय्ति मऩैपुक् कॆऩ्ऱुम्पोल्
विरवि नियमत् तॊऴिल्मुऱैये
विमलर् तम्मै अरुच्चित्तुप्
परवि अमुतु चॆय्तरुळिप्
पळ्ळि कॊण्टु पुलर्कालै
अरवम् अणिवार् पूचैयमैत्
तारूर् नकरिऩ् मीण्टणैन्तार्.
[16]
वन्तु वणङ्कि अरऩॆऱियार्
मकिऴुङ् कोयिल् वलङ्कॊण्टु
चिन्तै मकिऴप् पणिन्तॆऴुन्तु
पुऱम्पुम् उळ्ळुन् तिरुप्पणिकळ्
मुन्त मुयऩ्ऱु पकलॆल्लाम्
मुऱैये चॆय्तु मऱैयवऩार्
अन्ति अमैयत् तरियविळक्
कॆङ्कुम् एऱ्‌ऱि अटिपणिवार्.
[17]
पण्टु पोलप् पलनाळुम्
पयिलुम् पणिचॆय् तवर्ऒऴुकत्
तण्टि अटिक ळाल्अमणर्
कलक्कम् विळैन्तु चार्विल्अमण्
कुण्टर् अऴिय एऴुलकुम्
कुलवुम् पॆरुमै निलवियताल्
अण्टर् पॆरुमाऩ् तॊण्टर्कऴल्
अमरर् पणियुम् अणियारूर्.
[18]
नात मऱैतेर् नमिनन्ति
अटिक ळार्नऱ्‌ तॊण्टाकप्
पूत नातर् पुऱ्‌ऱिटङ्कॊळ्
पुऩितर्क् कमुतु पटिमुतलाम्
नीति वळवऩ् ताऩ्वेण्टुम्
निपन्तम् पलवुम् अरियणैयिऩ्
मीतु तिकऴ इरुन्तमैत्ताऩ्
वेता कमनूल् वितिविळङ्क.
[19]
वॆऩ्ऱि विटैयार् मतिच्चटैयार्
वीति विटङ्कप् पॆरुमाळ्ताम्
ऎऩ्ऱुन् तिरुवा रूर्आळुम्
इयल्पिऩ् मुऱैमैत् तिरुविळैयाट्
टॊऩ्ऱुञ् चॆयलुम् पङ्कुऩिउत्
तिरमान् तिरुनाळ् उयर्चिऱप्पुम्
निऩ्ऱु विण्णप् पञ्चॆय्त
पटिचॆय् तरुळुम् निलैपॆऱ्‌ऱार्.
[20]
इऩ्ऩ परिचु तिरुप्पणिकळ्
पलवुञ् चॆय्ते एऴुलकुम्
मऩ्ऩुम् पॆरुमैत् तिरुवारूर्
मऩ्ऩर् अटियार् वऴिनिऱ्‌पार्
अऩ्ऩ वण्णन् तिरुविळैयाट्
टाटि अरुळ ऎन्नाळुम्
नऩ्मै पॆरुक नमिनन्ति
अटिकळ् तॊऴुतार् नाम्उय्य.
[21]
तेवर् पॆरुमाऩ् ऎऴुच्चितिरु
मणलिक् कॊरुनाळ् ऎऴुन्तरुळ
याव रॆऩ्ऩा तुटऩ्चेवित्
तॆल्लाक् कुलत्तिल् उळ्ळोरुम्
मेव अऩ्पर् तामुमुटऩ्
चेवित् तणैन्तु विण्णवर्तम्
काव लाळर् ओलक्कम्
अङ्के कण्टु कळिप्पुऱ्‌ऱार्.
[22]
पॊऴुतु वैकच् चेवित्तुप्
पुऩितर् मीण्टुङ् कोयिल्पुकत्
तॊऴुतु तम्मूर् मरुङ्कणैन्तु
तूय मऩैयुळ् पुकुताते
इऴुतुम् इरुळ्चेर् इरवुपुऱङ्
कटैयिल् तुयिल इल्लत्तु
मुऴुतुन् तरुमम् पुरिमऩैयार्
वन्तुळ् पुकुत मॊऴिकिऩ्ऱार्.
[23]
तिङ्कळ् मुटियार् पूचऩैकळ्
मुटित्तुच् चॆय्युङ् कटऩ्मुऱैयाल्
अङ्कि तऩैवेट् टमुतुचॆय्तु
पळ्ळि कॊळ्वीर् ऎऩअवर्क्कुत्
तङ्कळ् पॆरुमाऩ् तिरुमणलिक्
कॆऴुच्चि चेवित् तुटऩ्नण्ण
ऎङ्कुम् ऎल्ला रुम्पोत
इऴिवु तॊटक्किऱ्‌ ऱॆऩैऎऩ्ऱु.
[24]
आत लाले कुळित्तटुत्त
तूय्मै चॆय्ते अकम्पुकुन्तु
वेत नातर् पूचैयिऩैत्
तॊटङ्क वेण्टुम् अतऱ्‌कुनी
चीत नऩ्ऩीर् मुतलाऩ
कॊण्टिङ् कणैवाय् ऎऩच्चॆप्पक्
कातल् मऩैयार् तामुम्अवै
कॊणरुम् अतऱ्‌कुक् कटितणैन्तार्.
[25]
आय पॊऴुतु तम्पॆरुमाऩ्
अरुळा लेयो मेऩियिऩिल्
एयुम् अचैविऩ् अयर्वालो
अऱियोम् इऱैयुम् ताऴाते
मेय उऱक्कम् वन्तणैय
विण्णோर् पॆरुमाऩ् कऴल्निऩैन्तु
तूय अऩ्पर् तुयिल्कॊण्टार्
तुयिलुम् पॊऴुतु कऩविऩ्कण्.
[26]
मेऩ्मै विळङ्कुन् तिरुवारूर्
वीति विटङ्कप् पॆरुमाळ्ताम्
माऩ अऩ्पर् पूचऩैक्कु
वरुवार् पोल वन्तरुळि
ञाऩ मऱैयोय् आरूरिल्
पिऱन्तार् ऎल्लाम् नङ्कणङ्कळ्
आऩ परिचु काण्पाय्ऎऩ्
ऱरुळिच् चॆय्तङ् कॆतिर्अकऩ्ऱार्.
[27]
आति तेवर् ऎऴुन्तरुळ
उणर्न्तार् इरवर्च् चऩैचॆय्या
तेतम् निऩैन्तेऩ् ऎऩअञ्चि
ऎऴुन्त पटिये वऴिपट्टु
मात रार्क्कुम् पुकुन्तपटि
मॊऴिन्तु विटियल् विरैवोटु
नात ऩार्तन् तिरुवारूर्
पुकुत ऎतिर्अन् नकर्काण्पार्.
[28]
तॆय्वप् पॆरुमाळ् तिरुवारूर्प्
पिऱन्तु वाऴ्वार् ऎल्लारुम्
मैवैत् तऩैय मणिकण्टर्
वटिवे याकिप् पॆरुकॊळियाल्
मॊय्वैत् तमर्न्त मेऩियराम्
परिचु कण्टु मुटिकुवित्त
कैवैत् तञ्चि अवऩिमिचै
विऴुन्तु पणिन्तु कळिचिऱन्तार्.
[29]
पटिवम् माऱ्‌ऱिप् पऴम्पटिये
निकऴ्वुङ् कण्टु परमर्पाल्
अटियेऩ् पिऴैयैप् पॊऱुत्तरुळ
वेण्टुम् ऎऩ्ऱु पणिन्तरुळाल्
कुटियुम् तिरुवा रूरकत्तुप्
पुकुन्तु वाऴ्वार् कुवलयत्तु
नॆटितु पॆरुकुन् तिरुत्तॊण्टु
निकऴच् चॆय्तु निलवुवार्.
[30]
नीऱु पुऩैवार् अटियार्क्कु
नॆटुनाळ् नियति याकवे
वेऱु वेऱु वेण्टुवऩ
ऎल्लाञ् चॆय्तु मेवुतलाल्
एऱु चिऱप्पिऩ् मणिप्पुऱ्‌ऱिल्
इरुन्तार् तॊण्टर्क् काणियॆऩुम्
पेऱु तिरुना वुक्करचर्
विळम्पप् पॆऱ्‌ऱ पॆरुमैयिऩार्.
[31]
इऩ्ऩ वकैयाल् तिरुप्पणिकळ्
ऎल्ला उलकुम् तॊऴच्चॆय्तु
नऩ्मै पॆरुकुम् नमिनन्ति
अटिकळ् नयमार् तिरुवीतिच्
चॆऩ्ऩि मतियुम् तिरुनतियुम्
अलैय वरुवार् तिरुवारूर्
मऩ्ऩर् पात नीऴल्मिकुम्
वळर्पॊऱ्‌ चोति मऩ्ऩिऩार्.
[32]
नाट्टार् अऱिय मुऩ्ऩाळिल्
नऩ्ऩाळ् उलन्त ऐम्पटैयिऩ्
पूट्टार् मार्पिऱ्‌ चिऱियमऱैप्
पुतल्वऩ् तऩ्ऩैप् पुक्कॊळियूर्त्
ताळ्ता मरैनीर् मटुविऩ्कण्
तऩिमा मुतलै वाय्निऩ्ऱुम्
मीट्टार् कऴल्कळ् निऩैवारै
मीळा वऴियिऩ् मीट्पऩवे.
[33]

This page was last modified on Sun, 09 Mar 2025 21:44:56 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai nool author %E0%AE%9A%E0%AF%87%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AE%BF%E0%AE%B4%E0%AE%BE%E0%AE%B0%E0%AF%8D book name %E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%81%E0%AE%A8%E0%AE%BF%E0%AE%A9%E0%AF%8D%E0%AE%B1+%E0%AE%9A%E0%AE%B0%E0%AF%81%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AE%AE%E0%AF%8D lang hindi