12.400 पॊय्यटिमै यिल्लात पुलवर् ( ) |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.400  
पॊय्यटिमै यिल्लात पुलवर्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
चॆय्युळ्निकऴ् चॊल्तॆळिवुम्
चॆव्वियनूल् पलनोक्कुम्
मॆय्युणर्विऩ् पयऩितुवे
ऎऩत्तुणिन्तु विळङ्कियॊळिर्
मैयणियुङ् कण्टत्तार्
मलरटिक्के आळाऩार्
पॊय्यटिमै यिल्लात पुलवर्ऎऩप् पुकऴ्मिक्कार्.
| [1] |
पॊऱ्पमैन्त अरवारुम्
पुरिचटैयार् तमैयल्लाल्
चॊऱ्पतङ्कळ् वाय्तिऱवात्
तॊण्टुनॆऱि तलैनिऩ्ऱ
पॆऱ्ऱियिऩिल् मॆय्यटिमै
युटैयाराम् पॆरुम्पुलवर्
| [2] |
आङ्कवर्तम् अटियिणैकळ्
तलैमेऱ्कॊण् टवऩियॆलाम्
ताङ्कियवॆण् कुटैवळवर्
कुलञ्चॆय्त तवम्अऩैयार्
ओङ्किवळर् तिरुत्तॊण्टिऩ्
उण्मैयुणर् चॆयल्पुरिन्त
पूङ्कऴलार् पुकऴ्च्चोऴर्
तिरुत्तॊण्टु पुकल्किऩ्ऱाम्.
| [3] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.410  
पुकऴ्च् चोऴ नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
कुलकिरियिऩ् कॊटुमुटिमेल्
कॊटिवेङ्कैक् कुऱियॆऴुति
निलवुतरु मतिक्कुटैक्कीऴ्
नॆटुनिलङ्कात् तिऩितळिक्कुम्
मलर्पुकऴ्वण् तमिऴ्च्चोऴर्
वळनाट्टु मामूतूर्
उलकिल्वळर् अणिक्कॆल्लाम्
उळ्ळुऱैयू राम्उऱैयूर्.
| [1] |
अळविल्पॆरुम् पुकऴ्नकरम्
अतऩिल्अणि मणिविळक्कुम्
इळवॆयिलिऩ् चुटर्प्पटलै
इरवॊऴिय ऎऱिप्पऩवाय्क्
किळरॊळिचेर् नॆटुवाऩप्
पेर्याऱ्ऱुक् कॊटिकॆऴुवुम्
वळरॊळिमा ळिकैनिरैकळ्
मरुङ्कुटैय मऱुकॆल्लाम्.
| [2] |
नाकतलत् तुम्पिलत्तुम्
नाऩिलत्तुम् नलञ्चिऱन्त
पोकमऩैत् तिऩुक्कुऱुप्पाम्
पॊरुविऱन्त वळत्तिऩवाय्
माकम्निऱैन् तिटमलिन्त
वरम्पिल्पल पॊरुळ्पिऱङ्कुम्
आकरमॊत् तुळअळविल्
आवणवी तिकळॆल्लाम्.
| [3] |
पार्नऩैय मतम्पॊऴिन्तु
पऩिविचुम्पु कॊळमुऴङ्कुम्
पोर्मुकवॆङ् कऱैयटियुम्
पुटैयिऩम्ऎऩ् ऱटैयवरुम्
चोर्मऴैयिऩ् विटुमतत्तुच्
चुटरुम्नॆटु मिऩ्ऩोटैक्
कार्मुकिलुम् पलतॆरिया
कळिऱ्ऱुनिरैक् कळमॆल्लाम्.
| [4] |
पटुमणियुम् परिच्चॆरुक्कुम्
ऒलिकिळरप् पयिल्पुरवि
नॆटुनिरैमुऩ् पुल्लुण्वाय्
नीर्त्तरङ्क नुरैनिवप्प
विटुचुटर्मॆय् युऱैयटुक्कल्
मुकिल्पटिय विळङ्कुतलाल्
तॊटुकटल्कळ् अऩैयपल
तुरङ्कचा लैकळॆल्लाम्.
| [5] |
तुळैक्कैअयिरा वतक्कळिऱुम्
तुरङ्कअर चुन्तिरुवुम्
विळैत्तअमु तुन्तरुवुम्
विऴुमणियुङ् कॊटुपोत
उळैत्तकटल् इवऱ्ऱॊऩ्ऱु
पॆऱवेण्टि उम्परूर्
वळैत्ततुपोऩ् ऱुउळतङ्कण्
मतिल्चूऴ्न्त मलर्क्किटङ्कु.
| [6] |
कारेऱुङ् कोपुरङ्कळ्
कतिरेऱुम् मलर्च्चोलै
तेरेऱुम् मणिवीति
तिचैयेऱुम् वचैयिलणि
वारेऱु मुलैमटवार्
मरुङ्केऱु मलर्क्कणैऒण्
पारेऱुम् पुकऴ्उऱन्तैप्
पतियिऩ्वळम् पकर्वरिताल्.
| [7] |
अन्नकरिल् पारळिक्कुम्
अटलरच राकिऩ्ऱार्
मऩ्ऩुतिरुत् तिल्लैनकर्
मणिवीति यणिविळक्कुम्
चॆऩ्ऩिनी टनपायऩ्
तिरुक्कुलत्तु वऴिमुतलोर्
पॊऩ्ऩिनतिप् पुरवलऩार्
पुकऴ्च्चोऴर् ऎऩप्पॊलिवार्.
| [8] |
ऒरुकुटैक्कीऴ् मण्मकळै
उरिमैयिऩिल् मणम्पुणर्न्तु
परुवरैत्तोळ् वॆऩ्ऱियिऩाल्
पार्मऩ्ऩर् पणिकेट्प
तिरुमलर्त्तुम् पेरुलकुम्
| [9] |
पिऱैवळरुम् चॆञ्चटैयार्
पेणुचिवा लयमॆल्लाम्
निऱैपॆरुम्पू चऩैविळङ्क
नीटुतिरुत् तॊण्टर्तमैक्
कुऱैयिरन्तु वेण्टुवऩ
कुऱिप्पिऩ्वऴि कॊटुत्तरुळि
मुऱैपुरिन्तु तिरुनीऱ्ऱु
मुतल्नॆऱिये पालिप्पार्.
| [10] |
अङ्कण्इऩि तुऱैयुनाळ्
अरचिऱैञ्च वीऱ्ऱिरुन्तु
कॊङ्करॊटु कुटपुलत्तुक्
कोमऩ्ऩर् तिऱैकॊणरत्
तङ्कळ् कुल मरपिऩ्मुतल्
तऩिनकराङ् करुवूरिऩ्
मङ्कलना ळरचुरिमैच्
चुऱ्ऱमुटऩ् वन्तणैन्तार्.
| [11] |
वन्तुमणि मतिऱ्करुवूर्
मरुङ्कणैवार् वाऩवर्चूऴ्
इन्तिरऩ्वन् तमरर्पुरि
ऎय्तुवाऩ् ऎऩऎय्तिच्
चिन्तैकळि कूर्न्तरऩार्
मकिऴ्तिरुवा ऩिलैक्कोयिल्
मुन्तुऱवन् तणैन्तिऱैञ्चि
मॊय्यॊळिमा ळिकैपुकुन्तार्.
| [12] |
माळिकैमुऩ् अत्ताणि
मण्टपत्तिल् मणिपुऩैपॊऩ्
कोळरिआ चऩत्तिरुन्तु
कुटपुलमऩ् ऩवर्कॊणर्न्त
ओळिनॆटुङ् कळिऱ्ऱिऩ्अणि
उलप्पिल्परि तुलैक्कऩकम्
नीळिटैविल् विलकुमणि
मुतऩिऱैयुन् तिऱैकण्टार्.
| [13] |
तिऱैकॊणर्न्त अरचर्क्कुच्
चॆयलुरिमैत् तॊऴिलरुळि
मुऱैपुरियुन् तऩित्तिकिरि
मुऱैनिल्ला मुरण्अरचर्
उऱैयरणम् उळवाकिल्
तॆरिन्तुरैप्पीर् ऎऩवुणर्वु
निऱैमतिनी टमैच्चर्क्कु
मॊऴिन्तयुळि निकऴुनाळ्.
| [14] |
चॆऩ्ऱुचिव कामियार्
कॊणर्तिरुप्पळ् ळित्तामम्
अऩ्ऱुचित ऱुङ्कळिऱ्ऱै
अऱऎऱित्तु पाकरैयुङ्
कॊऩ्ऱऎऱि पत्तर्ऎतिर्
ऎऩ्ऩैयुङ्कॊऩ् ऱरुळुमॆऩ
वॆऩ्ऱिवटि वाळ्कॊटुत्तुत्
तिरुत्तॊण्टिल् मिकच्चिऱन्तार्.
| [15] |
विळङ्कुतिरु मतिक्कुटैक्कीऴ्
वीऱ्ऱिरुन्तु पारळिक्कुम्
तुळङ्कॊळिनीण् मुटियार्क्कुत्
तॊऩ्मुऱैमै नॆऱियमैच्चर्
अळन्ततिऱै मुऱैकॊणरा
अरचऩुळऩ् ऒरुवऩॆऩ
उळङ्कॊळ्ळुम् वकैयुरैप्प
वुऱुवियप्पाल् मुऱुवलिप्पार्.
| [16] |
आङ्कवऩ्यार् ऎऩ्ऱरुळ
अतिकऩ्अवऩ् अणित्ताक
ओङ्कॆयिल्चूऴ् मलैयरणत्
तुळ्ळुऱैवाऩ् ऎऩवुरैप्प
ईङ्कुनुमक् कॆतिर्निऱ्कुम्
अरणुळतो पटैयॆऴुन्तप्
पाङ्करणन् तुकळाकप्
पऱ्ऱऱुप्पीर् ऎऩप्पकर्न्तार्
| [17] |
अटल्वळवर्आणैयिऩाल्
अमैच्चर्कळुम् पुऱम्पोन्तु
कटलऩैय नॆटुम्पटैयैक्
कैवकुत्तु मेऱ्चॆल्वार्
पटर्वऩमुम् नॆटुङ्किरियुम्
पयिलरणुम् पॊटियाक
मिटलुटैनाऱ् करुवियुऱ
वॆञ्चमरम् मिकविळैत्तार्.
| [18] |
वळवऩार् पॆरुञ्चेऩै
वञ्चिमलर् मिलैन्तेऱ्प
अळविल्अर णक्कुऱुम्पिल्
अतिकर्कोऩ् अटऱ्पटैयुम्
उळनिऱैवॆञ् चिऩन्तिरुकि
युयर्काञ्चि मलैन्तेऱ्प
किळर्कटल्कळ् इरण्टॆऩ्ऩ
इरुपटैयुङ् किटैत्तऩवाल्.
| [19] |
कयमॊटु कयम्ऎतिर् कुत्तिऩ
अयमुटऩ् अयमुऩै मुट्टिऩ
वयवरुम् वयवरुम् उऱ्ऱऩर्
वियऩमर् वियलिट मिक्कते.
| [20] |
मलैयॊटु मलैकळ् मलैन्तॆऩ
अलैमत अरुवि कॊऴिप्पॊटु
चिलैयिऩर् विचैयिऩ् मिचैत्तॆऱु
कॊलैमत करिकॊलै युऱ्ऱवे.
| [21] |
चूऱै मारुतम् ऒत्तॆतिर्
एऱु पाय्परि वित्तकर्
वेऱु वेऱु तलैप्पॆय्तु
चीऱि यावि चॆकुत्तऩर्.
| [22] |
मण्टु पोरिऩ् मलैप्पवर्
तुण्ट मायिट वुऱ्ऱुऎतिर्
कण्ट रावि कऴित्तऩर्
उण्ट चोऱु कऴिक्कवे.
| [23] |
वीटि ऩारुट लिऱ्पॊऴि
नीटु वार्कुरु तिप्पुऩल्
ओटुम् याऱॆऩ वॊत्ततु
कोटु पोल्व पिणक्कुवै.
| [24] |
वाऩि लावु करुङ्कॊटि
मेऩि लावु परुन्तिऩम्
एऩै नीळ्कऴु किऩ्कुलम्
आऩ वूणॊ टॆऴुन्तवे.
| [25] |
वरिविऱ् कतैचक् करमुऱ् करम्वाळ्
चुरिकैप् पटैचत् तिकऴुक् कटैवेल्
ऎरिमुत् तलैकप् पणम्ऎल् पयिल्कोल्
मुरिवुऱ् ऱऩतुऱ् ऱऩमॊय्क् कळमे.
| [26] |
वटिवेल् अतिकऩ् पटैमा ळवरैक्
कटिचू ऴरणक् कणवाय् निरविक्
कॊटिमा मरिल्नी टुकुऱुम् पॊऱैयूर्
मुटिने रियऩार् पटैमुऱ् ऱियते.
| [27] |
मुऱ्ऱुम् पॊरुचे ऩैमुऩैत् तलैयिल्
कल्तिण् पुरिचैप् पतिकट् टऴियप्
पऱ्ऱुन् तुऱैनொच् चिपरिन् तुटैयच्
चुऱ्ऱुम् पटैवी रर्तुणित् तऩरे.
| [28] |
माऱुऱ् ऱविऱऱ् पटैवाळ् अतिकऩ्
ऊऱुऱ् ऱपॆरुम् पटैनू ऴिल्पटप्
पाऱुऱ् ऱऎयिऱ् पतिपऱ् ऱऱविट्टु
एऱुऱ् ऱऩऩ्ओ टियिरुञ् चुरमे.
| [29] |
अतिकऩ् पटैपोर् पॊरुतऱ् ऱतलैप्
पॊतियिऩ् कुवैयॆण् णिलपो यिऩपिऩ्
नितियिऩ् कुवैमङ् कैयर्नीळ् परिमा
ऎतिरुङ् करिपऱ् ऱिऩर्ऎण् णिलरे.
| [30] |
अरण्मुऱ् ऱियॆऱिन् तअमैच् चर्कळ् ताम्
इरणत् तॊऴिल्विट् टॆयिल्चूऴ् करुवूर्
मुरणुऱ् ऱचिऱप् पॊटुमुऩ् ऩिऩर्नीळ्
तरणित् तलैवऩ् कऴल्चार् वुऱवे.
| [31] |
मऩ्ऩुङ् करुवूर् नकर्वा यिलिऩ्वाय्
मुऩ्वन् तकरुन् तलैमॊय्क् कुवैताऩ्
मिऩ्ऩुञ् चुटर्मा मुटिवेल् वळवऩ्
तऩ्मुऩ् पुकॊणर्न् तऩर्ता ऩैयुळोर्.
| [32] |
मण्णुक् कुयिराम् ऎऩुमऩ् ऩवऩार्
ऎण्णिऱ् पॆरुकुन् तलैया वैयिऩुम्
नण्णिक् कॊणरुन् तलैयॊऩ् ऱिल्नटुक्
कण्णुऱ् ऱतॊर्पुऩ् चटैकण् टऩरे.
| [33] |
. कण्टपॊऴु तेनटुङ्कि
मऩङ्कलङ्किक् कैतॊऴुतु
कॊण्टपॆरुम् पयत्तुटऩ्
कुऱित्तॆतिर्चॆऩ् ऱतुकॊणर्न्त
तिण्टिऱलोऩ् कैत्तलैयिऱ्
चटैतॆरियप् पार्त्तरुळिप्
पुण्टरिकत् तिरुक्कण्णीर्
पॊऴिन्तिऴियप् पुरवलऩार्.
| [34] |
मुरचुटैत्तिण् पटैकॊटुपोय्
मुतलमैच्चर् मुऩैमुरुक्कि
उरैचिऱक्कुम् पुकऴ्वॆऩ्ऱि
ऒऩ्ऱॊऴिय वॊऩ्ऱामल्
तिरैचरित्त कटलुलकिल्
तिरुनीऱ्ऱि नॆऱिपुरन्तियाऩ्
अरचळित्त पटिचाल
अऴकितॆऩ अऴिन्तयर्वार्.
| [35] |
तार्ताङ्किक् कटऩ्मुटित्त
चटैताङ्कुन् तिरुमुटियार्
नीर्ताङ्कुञ् चटैप्पॆरुमाऩ्
नॆऱिताङ्कण् टवराऩार्
चीर्ताङ्कुम् इवर्वेणिच्
चिरन्ताङ्कि वरक्कण्टुम्
पार् ताङ्क इरुन्तेऩो
पऴिताङ्कु वेऩ्ऎऩ्ऱार्.
| [36] |
ऎऩ्ऱरुळिच् चॆय्तरुळि
इतऱ्किचैयुम् पटितुणिवार्
निऩ्ऱनॆऱि यमैच्चर्क्कु
नीळ्निलङ्कात् तरचळित्तु
मऩ्ऱिल्नटम् पुरिवार्तम्
वऴित्तॊण्टिऩ् वऴिनिऱ्प
वॆऩ्ऱिमुटि ऎऩ्कुमरऩ्
तऩैप्पुऩैवीर् ऎऩवितित्तार्.
| [37] |
अम्माऱ्ऱङ् केट्टऴियुम्
अमैच्चरैयुम् इटरकऱ्ऱिक्
कैम्माऱ्ऱुञ् चॆयल्तामे
कटऩाऱ्ऱुङ् करुत्तुटैयार्
चॆम्मार्क्कन् तलैनिऩ्ऱु
चॆन्तीमुऩ् वळर्प्पित्तुप्
पॊय्म्माऱ्ऱुन् तिरुनीऱ्ऱुप्
पुऩैकोलत् तिऩिऱ्पॊलिन्तार्.
| [38] |
कण्टचटैच् चिरत्तिऩैयोर्
कऩकमणिक् कलत्तेन्तिक्
कॊण्टुतिरु मुटिताङ्किक्
कुलवुम्ऎरि वलङ्कॊळ्वार्
अण्टर्पिराऩ् तिरुनामत्
तञ्चॆऴुत्तु मॆटुत्तोति
मण्टुतऴऱ् पिऴम्पिऩिटै
मकिऴ्न्तरुळि युळ्पुक्कार्.
| [39] |
पुक्कपॊऴु तलर्मारि
पुविनिऱैयप् पॊऴिन्तिऴिय
मिक्कपॆरु मङ्कलतू
रियम्विचुम्पिल् मुऴक्कॆटुप्पच्
चॆक्कर्नॆटुञ् चटैमुटियार्
चिलम्पलम्पु चेवटियिऩ्
अक्करुणैत् तिरुनिऴऱ्कीऴ्
आरामै यमर्न्तिरुन्तार्.
| [40] |
मुरचङ्कॊळ् कटऱ्ऱाऩै
मूवेन्तर् तङ्कळिऩ्मुऩ्
पिरचङ्कॊळ् नऱुन्तॊटैयल्
पुकऴ्च्चोऴर् पॆरुमैयिऩैप्
परचुङ्कुऱ् ऱेवलिऩाल्
अवर्पातम् पणिन्तेत्ति
नरचिङ्क मुऩैयर्तिऱम्
नामऱिन्त पटियुरैप्पाम्.
| [41] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.420  
नरचिङ्क मुऩैयरैय नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
कोटात नॆऱिविळङ्कुम्
कुटिमरपिऩ् अरचळित्तु
माटाक मणिकण्टर्
तिरुनीऱे मऩङ्कॊळ्वार्
तेटात पॆरुवळत्तिल्
चिऱन्ततिरु मुऩैप्पाटि
नाटाळुम् कावलऩार्
नरचिङ्क मुऩैयरैयर्.
| [1] |
इम्मुऩैयर् पॆरुन्तकैयार्
इरुन्तरचु पुरन्तुपोय्त्
तॆम्मुऩैकळ् पलकटन्तु
तीङ्कुनॆऱिप् पाङ्ककल
मुम्मुऩैनीळ् इलैच्चूल
मुतऱ्पटैयार् तॊण्टुपुरि
अम्मुऩैवर् अटियटैवे
अरुम्पॆरुम्पेऱु ऎऩअटैवार्.
| [2] |
चिऩविटैयार् कोयिल्तॊऱुम्
तिरुच्चॆल्वम् पॆरुक्कुनॆऱि
अऩविटैयार् उयिर्तुऱक्क
वरुमॆऩिऩुम् अवैकात्तु
मऩविटैया मैत्तॊटैयल्
अणिमार्पर् वऴित्तॊण्टु
कऩविटैया किलुम्वऴुवाक्
कटऩाऱ्ऱिच् चॆल्किऩ्ऱार्.
| [3] |
आऱणिन्त चटैमुटियार्क्
कातिरैनाळ् तॊऱुम्ऎऩ्ऱुम्
वेऱुनिऱै वऴिपाटु
विळङ्कियपू चऩैमेवि
नीऱणियुम् तॊण्टर्अणैन्
तार्क्कॆल्लाम् निकऴ्पचुम्पॊऩ्
नूऱुकुऱै यामल्अळित्
तिऩ्ऩमुतुम् नुकर्विप्पार्.
| [4] |
आऩचॆयल् मुऱैपुरिवार्
ऒरुतिरुवा तिरैनाळिल्
मेऩ्मैनॆऱित् तॊण्टर्क्कु
विळङ्कियपॊऩ् ऩिटुम्पॊऴुतिल्
माऩनिलै यऴितऩ्मै
वरुङ्कामक् कुऱिमलर्न्त
ऊऩनिकऴ् मेऩियराय्
ऒरुवर्नी ऱणिन्तणैन्तार्.
| [5] |
मऱ्ऱवर्तम् वटिविरुन्त
पटिकण्टु मरुङ्कुळ्ळार्
उऱ्ऱकइऴ्च् चियराकि
ऒतुङ्कुवार् तमैक्कण्टु
कॊऱ्ऱवऩार् ऎतिर्चॆऩ्ऱु
कैकुवित्तुक् कॊटुपोन्तप्
पॆऱ्ऱियिऩार् तमैमिकवुङ्
कॊण्टाटिप् पेणुवार्.
| [6] |
चीलमिल रेयॆऩिऩुम्
तिरुनीऱु चेर्न्तारै
ञालम्इकऴ्न् तरुनरकम्
नण्णामल् ऎण्णुवार्
पालणैन्तार् तमक्कळित्त
पटियिरट्टिप् पॊऩ्कॊटुत्तु
मेलवरैत् तॊऴुतिऩिय
मॊऴिविळम्पि विटैकॊटुत्तार्.
| [7] |
इव्वकैये तिरुत्तॊण्टिऩ्
अरुमैनॆऱि ऎन्नाळुम्
चॆव्वियअऩ् पिऩल्आऱ्ऱित्
तिरुन्तियचिन् तैयराकिप्
पैवळर्वाळ् अरवणिन्तार्
पातमलर् निऴल्चेर्न्तु
मॆय्वकैय वऴियऩ्पिऩ्
मीळात निलैपॆऱ्ऱार्.
| [8] |
विटनाकम् अणिन्तपिराऩ्
मॆय्त्तॊण्टु विळैन्तनिलै
उटऩाकुम् नरचिङ्क
मुऩैयर्पिराऩ् कऴलेत्तित्
तटनाक मतञ्चॊरियत्
तऩञ्चॊरियुङ् कलञ्चेरुम्
कटल्नाकै अतिपत्तर्
कटल्नाकैक् कविऩुरैप्पाम्.
| [9] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.430  
अतिपत्त नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मऩ्ऩि नीटिय चॆङ्कति
रवऩ्वऴि मरपिल्
तॊऩ्मै याम्मुतऱ् चोऴर्तन्
तिरुक्कुलत् तुरिमैप्
पॊऩ्ऩि नाटॆऩुङ् कऱ्पकप्
पूङ्कॊटि मलर्पोल्
नऩ्मै चाऩ्ऱतु नाकैप्पट्
टिऩत्तिरु नकरम्.
| [1] |
ताम नित्तिलक् कोवैकळ्
चरिन्तिटच् चरिन्त
तेम लर्क्कुऴल् मातर्पन्
ताटुतॆऱ् ऱिकळ्चूऴ्
कामर् पॊऱ्चुटर् माळिकैक्
करुङ्कटल् मुकन्त
मामु किऱ्कुलम् मलैयॆऩ
एऱुव मरुङ्कु.
| [2] |
पॆरुमै यिल्चॆऱि पेरॊलि
पिऱङ्कलिऩ् निऱैन्तु
तिरुम कट्कुवाऴ् चेर्विट
मातलिऩ् यावुम्
तरुत लिल्कटल् तऩ्ऩिऩुम्
पॆरितॆऩत् तिरैपोल्
करिप रित्तॊकै मणितुकिल्
चॊरिवताङ् कलत्ताल्.
| [3] |
नीटु तॊल्पुकऴ् निलम्पति
ऩॆट्टिऩुम् निऱैन्त
पीटु तङ्किय पलपॊरुळ्
मान्तर्कळ् पॆरुकिक्
कोटि नीळ्तऩक् कुटियुटऩ्
कुवलयङ् काणुम्
आटि मण्टलम् पोल्वतव्
वणिकिळर् मूतूर्.
| [4] |
अन्नॆ टुन्तिरु नकर्मरुङ्
कलैकटल् विळिम्पिल्
पऩ्ऩॆ टुन्तिरै नुरैतवऴ्
पाङ्करिऩ् ञाङ्कर्
मऩ्ऩु तॊऩ्मैयिऩ् वलैवळत्
तुणविऩिल् मलिन्त
तऩ्मै वाऴ्कुटि मिटैन्ततु
तटनुळैप् पाटि.
| [5] |
पुयल ळप्पिल वॆऩवलै
पुऱम्पणै कुरम्पै
अयल ळप्पऩ मीऩ्विलैप्
पचुम्पॊऩि ऩटुक्कल्
वियल ळक्करिल् विटुन्तिमिल्
वाऴ्नर्कळ् कॊणर्न्त
कयल ळप्पऩ परत्तियर्
करुनॆटुङ् कण्कळ्.
| [6] |
उणङ्कल् मीऩ्कवर् वुऱुनचैक्
कुरुकुटऩ् अणैन्त
कणङ्कॊळ् ओतिमङ् करुञ्चिऩैप्
पुऩ्ऩैयङ् काऩल्
अणङ्कु नुण्णिटै नुळैच्चियर्
अणिनटैक् कऴिन्तु
मणङ्कॊळ् कॊम्परिऩ् मरुङ्कुनिऩ्ऱु
इऴियल मरुळुम्.
| [7] |
वलैनॆ टुन्तॊटर् वटम्पुटै
वलिप्पवर् ऒलियुम्
विलैप कर्न्तुमीऩ् कुवैकॊटुप्
पवर्विळि ऒलियुम्
तलैचि ऱन्तवॆळ् वळैचॊरि
पवर्तऴङ् कॊलियुम्
अलैनॆ टुङ्कटल् अतिरॊलिक्
कॆतिरॊलि यऩैय.
| [8] |
अऩैय ताकिय अन्नुळैप्
पाटियिल् अमर्न्तु
मऩैव ळम्पॊलि नुळैयर्तङ्
कुलत्तिऩिल् वन्तार्
पुऩैयि ळम्पिऱै मुटियवर्
अटित्तॊण्टु पुरियुम्
विऩैवि ळङ्किय अतिपत्तर्
ऎऩनिकऴ् मेलोर्.
| [9] |
आङ्कु अऩ्पर्ताम् नुळैयर्तन्
तलैवराय् अवर्कळ्
एङ्कु तॆण्टिरैक् कटलिटैप्
पलपट इयक्किप्
पाङ्कु चूऴ्वलै वळैत्तुमीऩ्
पटुत्तुमुऩ् कुविक्कुम्
ओङ्कु पल्कुवै युलप्पिल
वुटैयराय् उयर्वार्.
| [10] |
मुट्टिल् मीऩ्कॊलैत् तॊऴिल्वळत्
तवर्वलै मुकन्तु
पट्ट मीऩ्कळिल् ऒरुतलै
मीऩ्पटुन् तोऱुम्
नट्ट माटिय नम्परुक्
कॆऩनळिर् मुन्नीर्
विट्टु वन्तऩर् विटातअऩ्
पुटऩ्ऎऩ्ऱुम् विरुप्पाल्.
| [11] |
वाकु चेर्वलै नाळ्ऒऩ्ऱिल्
मीऩॊऩ्ऱु वरिऩुम्
एक नायकर् तङ्कऴऱ्
कॆऩविटुम् इयल्पाल्
आकु नाळ्कळिल् अऩेकनाळ्
अटुत्तॊरु मीऩे
मेक नीर्पटि वेलैयिल्
पटविट्टु वन्तार्.
| [12] |
मीऩ्वि लैप्पॆरु कुणविऩिल्
मिकुपॆरुञ् चॆल्वम्
ताऩ्म ऱुत्तलिऩ् उणविऩ्ऱि
अरुङ्किळै चाम्पुम्
पाऩ्मै पऱ्ऱियुम् वरुन्तिलर्
पट्टमीऩ् ऒऩ्ऱु
माऩ्म ऱिक्करत् तवर्कऴऱ्
कॆऩविट्टु मकिऴ्न्तार्.
| [13] |
चाल नाळ्कळ्इप् पटिवरत्
ताम्उण वयर्त्तुक्
कोल मेऩियुन् तळरवुन्
तन्तॊऴिल् कुऱैयाच्
चील मेतलै निऩ्ऱवर्
तन्तिऱन् तॆरिन्ते
आल मुण्टवर् तॊण्टर्अऩ्
पॆऩुम्अमु तुण्पार्.
| [14] |
आऩ नाळ्ऒऩ्ऱिल् अव्वॊरु
मीऩुमङ् कॊऴित्तुत्
तूनि ऱप्पचुङ् कऩकनऱ्
चुटर्नव मणियाल्
मीऩु ऱुप्पुऱ अमैत्तुल
कटङ्कलुम् विलैयाम्
पाऩ्मै अऱ्पुतप् पटियतॊऩ्
ऱिटुवलैप् पटुत्तार्.
| [15] |
वाङ्कु नीळ्वलै अलैकटऱ्
करैयिल्वन् तेऱ
ओङ्कु चॆञ्चुटर् उतित्तॆऩ
वुलकॆलाम् वियप्पत्
ताङ्कु पेरॊळि तऴैत्तिटक्
काण्टलुम् ऎटुत्तुप्
पाङ्कु निऩ्ऱवर् मीऩ्ऒऩ्ऱु
पटुत्तऩम् ऎऩ्ऱार्.
| [16] |
ऎऩ्ऱु मऱ्ऱुळोर् इयम्पवुम्
एऱुचीर्त् तॊण्टर्
पॊऩ् तिरट्चुटर् नवमणि
पॊलिन्तमी ऩुऱुप्पाल्
ऒऩ्ऱु मऱ्ऱितु ऎऩ्ऩैया
ळुटैयवर्क् काकुम्
चॆऩ्ऱु पॊऱ्कऴल् चेर्कॆऩत्
तिरैयॊटुन् तिरित्तार्.
| [17] |
अकिल लोकमुम् पॊरुळ्मुतऱ्
ऱाम्ऎऩुम् अळविल्
पुकलु मप्पॆरुम् पऱ्ऱिऩैप्
पुरैयऱ ऎऱिन्त
इकलिल् मॆय्त्तिरुत् तॊण्टर्मुऩ्
इऱैवर्ताम् विटैमेल्
मुकिल्वि चुम्पिटै यणैन्तऩर्
पॊऴिन्तऩर् मुकैप्पू.
| [18] |
पञ्च नातमुम् ऎऴुन्तऩ
अतिपत्तर् पणिन्ते
अञ्च लिक्करम् चिरमिचै
यणैत्तुनिऩ् ऱवरै
नञ्चु वाण्मणि मिटऱ्ऱवर्
चिवलोकम् नण्णित्
तञ्चि ऱप्पुटै अटियर्पाङ्
कुऱत्तलै यळित्तार्.
| [19] |
तम्म ऱम्पुरि मरपिऩिल्
तकुम्पॆरुन् तॊण्टु
मॆय्म्मै येपुरि अतिपत्तर्
विळङ्कुताळ् वणङ्कि
मुम्मै याकिय पुवऩङ्कळ्
मुऱैमैयिऱ् पोऱ्ऱुम्
चॆम्मै नीतियार् कलिक्कम्पर्
तिरुत्तॊण्टु पकर्वाम्.
| [20] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.440  
कलिक्कम्प नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
उरिमै यॊऴुक्कन् तलैनिऩ्ऱ
वुयर्तॊल् मरपिऩ् नीटुमऩैत्
तरुम नॆऱियाल् वाऴ्कुटिकळ्
तऴैत्तु वळरुन् तऩ्मैयताय्
वरुम्मञ् चुऱैयुम् मलर्च्चोलै
मरुङ्कु चूऴ्न्त वळम्पुऱविल्
पॆरुमै युलकु पॆऱविळङ्कुम्
मेल्पाल् पॆण्णा कटमूतूर्.
| [1] |
मऱ्ऱप् पतियिऩ् इटैवाऴुम्
वणिकर् कुलत्तु वन्तुतित्तार्
कऱ्ऱैच् चटैयार् कऴऱ्कात
लुटऩे वळर्न्त करुत्तुटैयार्
अऱ्ऱैक् कऩ्ऱु तूङ्काऩै
माटत्तु अमर्न्तार् अटित्तॊण्टु
पऱ्ऱिप् पणिचॆय् कलिक्कम्पर्
ऎऩ्पार् मऱ्ऱोर् पऱ्ऱिल्लार्.
| [2] |
आऩ अऩ्पर् ताम्ऎऩ्ऱुम्
अरऩार् अऩ्पर्क् कमुतुचॆय
मेऩ्मै विळङ्कु पोऩकमुम्
विरुम्पु कऱिनॆय् तयिर्तीम्पाल्
तेऩिऩ् इऩिय कऩिकट्टि
तिरुन्त अमुतु चॆय्वित्ते
एऩै नितियम् वेण्टुवऩ
ऎल्लाम् इऩ्प मुऱवळिप्पार्.
| [3] |
अऩ्ऩ वकैयाल् तिरुत्तॊण्टु
पुरियुम् नाळिल् अङ्कॊरुनाळ्
मऩ्ऩु मऩैयिल् अमुतुचॆय
वन्त तॊण्टर् तमैयॆल्लाम्
तॊऩ्मै मुऱैये अमुतुचॆयत्
तॊटङ्कु विप्पार् अवर्तम्मै
मुऩ्ऩर् अऴैत्तुत् तिरुवटिकळ्
ऎल्लाम् विळक्क मुयल्किऩ्ऱार्.
| [4] |
तिरुन्तु मऩैयार् मऩैयॆल्लाम्
तिकऴ विळक्किप् पोऩकमुम्
पॊरुन्तु चुवैयिल् कऱियमुतुम्
पुऩितत् तण्णी रुटऩ्मऱ्ऱुम्
अरुन्तुम् इयल्पिल् उळ्ळऩवुम्
अमैत्तुक् करक नीरळिक्क
विरुम्पु कणवर् पॆरुन्तवर्ताळ्
ऎल्लाम् विळक्कुम् पॊऴुतिऩ्कण्.
| [5] |
मुऩ्पु तमक्कुत् तॊऴिल्चॆय्युम्
तमराय् एवल् मुऩिन्तुपोय्
ऎऩ्पुम् अरवुम् अणिन्तपिराऩ्
अटिया राकि अङ्कॆय्तुम्
अऩ्प रुटऩे तिरुवेटन्
ताङ्कि यणैन्ता रॊरुवर्ताम्
पिऩ्पु वन्तु तोऩ्ऱअवर्
पातम् विळक्कुम् पॆरुन्तकैयार्.
| [6] |
कैयाल् अवर्तम् अटिपिटिक्कक्
कातल् मऩैयार् मुऩ्पेवल्
चॆय्या तकऩ्ऱ तमर्पोलुम्
ऎऩ्ऱु तेरुम् पॊऴुतुमलर्
मॊय्यार् वाचक् करकनीर्
वार्क्क मुट्ट मुतल्तॊण्टर्
मैयार् कून्तल् मऩैयारैप्
पार्त्तु मऩत्तुट् करुतुवार्.
| [7] |
वॆऱित्त कॊऩ्ऱै मुटियार्तम्
अटियार् इवर्मुऩ् मेवुनिलै
कुऱित्तु वॆळ्कि नीर्वारा
तॊऴिन्ताळ् ऎऩ्ऱु मऩङ्कॊण्टु
मऱित्तु नोक्कार् वटिवाळै
वाङ्किक् करकम् वाङ्किक्कै
तऱित्तुक् करक नीरॆटुत्तुत्
तामे अवर्ताळ् विळक्किऩार्.
| [8] |
विळक्कि अमुतु चॆय्वतऱ्कु
वेण्टु वऩता मेचॆय्तु
तुळक्किल् चिन्तै युटऩ्तॊण्टर्
तम्मै अमुतु चॆय्वित्तार्
अळप्पिल् पॆरुमै यवर्पिऩ्ऩु
मटुत्त तॊण्टिऩ् वऴिनिऩ्ऱु
कळत्ति ऩञ्च मणिन्तवर्ता
णिऴऱ्की ऴटिया रुटऩ्कलन्तार्.
| [9] |
ओत मलिनीर् विटमुण्टार्
अटियार् वेटम् ऎऩ्ऱुणरा
मात रार्कै तटिन्तकलिक्
कम्पर् मलर्च्चे वटिवणङ्किप्
पूत नातर् तिरुत्तॊण्टु
पुरिन्तु पुवऩङ् कळिऱ्पॊलिन्त
कातल् अऩ्पर् कलिनीति
यार्तम् पॆरुमै कट्टुरैप्पाम्.
| [10] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.450  
कलिय नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पेरुलकिल् ओङ्कुपुकऴ्प्
पॆरुन्तॊण्टै नऩ्ऩाट्टु
नीरुलवुञ् चटैक्कऱ्ऱै
निरुत्तर्तिरुप् पतियाकुम्
कारुलवु मलर्च्चोलैक्
कऩ्ऩिमतिल् पुटैचूऴ्न्तु
तेरुलवु नॆटुवीति
चिऱन्ततिरु वॊऱ्ऱियूर्.
| [1] |
पीटुकॆऴु पॆरुन्तॆरुवुम्
पुत्तरुटऩ् पीलिअमण्
वेटमुटै यवर्पॊरुळ्पोल्
आकाच वॆळिमऱैक्कुम्
आटिकॊटि मणिनॆटुमा
ळिकैनिरैकळ् अलैकमुकिऩ्
काटऩैय कटल्पटप्पै
यॆऩविळङ्कुङ् कविऩ्काट्टुम्.
| [2] |
पऩ्ऩुतिरुप् पतिकइचैप्
पाट्टुओवा मण्टपङ्कळ्
अऩ्ऩनटै मटवार्कळ्
आट्टु ओवा अणियरङ्कु
पऩ्मुऱैतू रियमुऴङ्कुम्
विऴवुओवा पयिल्वीति
चॆन्नॆल्लटि चिऱ्पिऱङ्कल्
उणवुओवा तिरुमटङ्कळ्.
| [3] |
कॆऴुमलर्मा तविपुऩ्ऩै
किळैञाऴल् तळैयविऴुम्
कॊऴुमुकैय चण्पकङ्कळ्
कुळिर्चॆरुन्ति वळर्कैतै
मुऴुमणमे मुन्नीरुम्
कमऴमलर् मुरुकुयिर्क्कुम्
चॆऴुनिलविऩ् तुकळऩैय
मणऱ्परप्पुन् तिरुप्परप्पु.
| [4] |
ऎयिलणैयुम् मुकिल्मुऴक्कुम्
ऎऱितिरैवे लैयिऩ्मुऴक्कुम्
पयिल्तरुपल् लियमुऴक्कुम्
मुऱैतॆरियाप् पतियतऩुळ्
वॆयिल्अणिपल् मणिमुतलाम्
विऴुप्पॊरुळा वऩविळक्कुम्
तयिलविऩैत् तॊऴिऩ्मरपिल्
चक्करप्पा टित्तॆरुवु.
| [5] |
अक्कुलत्तिऩ् चॆय्तवत्ताल्
अवऩिमिचै अवतरित्तार्
मिक्कपॆरुञ् चॆल्वत्तु
मीक्कूर विळङ्किऩार्
तक्कपुकऴ्क् कलियऩार्
ऎऩुम्नामन् तलैनिऩ्ऱार्
मुक्कण्इऱै वर्क्कुउरिमैत्
तिरुत्तॊण्टिऩ् नॆऱिमुयल्वार्.
| [6] |
ऎल्लैयिल्पल् कोटितऩत्
तिऱैवराय् इप्पटित्ताम्
चॆल्वनॆऱिप् पयऩऱिन्तु
तिरुवॊऱ्ऱि यूरमर्न्त
कॊल्लैमऴ विटैयार्तम्
कोयिलिऩ्उळ् ळुम्पुऱम्पुम्
अल्लुम्नॆटुम् पकलुमिटुम्
तिरुविळक्किऩ् अणिविळैत्तार्.
| [7] |
ऎण्णिल्तिरु विळक्कुनॆटु
नाळॆल्लाम् ऎरित्तुवरप्
पुण्णियमॆय्त् तॊण्टर्चॆयल्
पुलप्पटुप्पार् अरुळाले
उण्णिऱैयुम् पॆरुञ्चॆल्वम्
उयर्त्तुम्विऩैच् चॆयल्ओवि
मण्णिलवर् इरुविऩैपोल्
माण्टतुमाट् चिमैत्ताक.
| [8] |
तिरुमलिचॆल् वत्तुऴऩि
तेय्न्तऴिन्त पिऩ्ऩैयुन्तम्
पॆरुमैनिलैत् तिरुप्पणियिल्
पेरात पेराळर्
वरुमरपिल् उळ्ळोर्पाल्
ऎण्णॆय्मा ऱिक्कॊणर्न्तु
तरुमियल्पिल् कूलियिऩाल्
तमतुतिरुप् पणिचॆय्वार्.
| [9] |
वळमुटैयार् पाल्ऎण्णॆय्
कॊटुपोय्मा ऱिक्कूलि
कॊळमुयलुम् चॆय्कैयुम्मऱ्
ऱवर्कॊटा मैयिऩ्माऱत्
तळरुमऩम् उटैयवर्ताम्
चक्करऎन् तिरम्पुरियुम्
कळऩिल्वरुम् पणिचॆय्तु
पॆऱुङ्कूलि कातलित्तार्.
| [10] |
चॆक्कुनिऱै ऎळ्ळाट्टिप्
पतमऱिन्तु तिलतयिलम्
पक्कमॆऴ मिकवुऴन्तुम्
पाण्टिल्वरुम् ऎरुतुय्त्तुम्
तक्कतॊऴिऱ् पॆऱुङ्कूलि
ताङ्कॊण्टु ताऴामै
मिक्कतिरु विळक्किट्टार्
विऴुत्तॊण्टु विळक्किट्टार्.
| [11] |
अप्पणियाल् वरुम्पेऱुम्
अव्विऩैञर् पलरुळराय्
ऎप्परिचुङ् किटैयात
वकैमुट्ट इटरुऴन्ते
ऒप्पिल्मऩै विऱ्ऱॆरिक्कु
मुऱुपॊरुळुम् माण्टतऱ्पिऩ्
चॆप्परुञ्चीर् मऩैयारै
विऱ्पतऱ्कुत् तेटुवार्.
| [12] |
मऩमकिऴ्न्तु मऩैवियार्
तमैक्कॊण्टु वळनकरिल्
तऩमळिप्पार् तमैयॆङ्कुम्
किटैयामल् तळर्वॆय्तिच्
चिऩविटैयार् तिरुक्कोयिल्
तिरुविळक्कुप् पणिमुट्टक्
कऩविऩुम्मुऩ् पऱियातार्
कैयऱवाल् ऎय्तिऩार्.
| [13] |
पणिकॊळ्ळुम् पटम्पक्क
नायकर्तङ् कोयिलिऩुळ्
अणिकॊळ्ळुन् तिरुविळक्कुप्
पणिमाऱुम् अमैयत्तिल्
मणिवण्णच् चुटर्विळक्कु
माळिल्याऩ् माळ्वऩॆऩत्
तुणिवुळ्ळङ् कॊळनिऩैन्तव्
विऩैमुटिक्कत् तॊटङ्कुवार्.
| [14] |
तिरुविळक्कुत् तिरियिट्टङ्कु
अकल्परप्पिच् चॆयल्निरम्प
ऒरुवियऎण् णॆय्क्कुईटा
उटल्उतिरङ् कॊटुनिऱैक्कक्
करुवियिऩाल् मिटऱरिय
अक्कैयैक् कण्णुतलार्
पॆरुकुतिरुक् करुणैयुटऩ्
नेर्वन्तु पिटित्तरुळि.
| [15] |
मऱ्ऱवर्तम् मुऩ्ऩाक
मऴविटैमेल् ऎऴुन्तरुळ
उऱ्ऱवू ऱतुनीङ्कि
ऒळिविळङ्क वुच्चियिऩ्मेल्
पऱ्ऱियञ् चलियिऩराय्
निऩ्ऱवरैप् परमर्ताम्
पॊऱ्पुटैय चिवपुरियिल्
पॊलिन्तिरुक्क अरुळ्पुरिन्तार्.
| [16] |
तेवर्पिराऩ् तिरुविळक्कुच्
चॆयल्मुट्ट मिटऱरिन्तु
मेवरिय विऩैमुटित्तार्
कऴल्वणङ्कि वियऩुलकिल्
यावरॆऩातु अरऩटियार्
तमैयिकऴ्न्तु पेचिऩरै
नावरियुञ् चत्तियार्
तिरुत्तॊण्टिऩ् नलमुरैप्पाम्.
| [17] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.460  
चत्ति नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
कळमर् कट्ट कमलम् पॊऴिन्ततेऩ्
कुळनि ऱैप्पतु कोलॊऩ्ऱिल् ऎण्तिचै
अळवुम् आणैच् चयत्तम्पम् नाट्टिय
वळवर् काविरि नाट्टु वरिञ्चैयूर्.
| [1] |
वरिञ्चै यूरिऩिल् वाय्मैवे ळाण्कुलम्
पॆरुञ्चि ऱप्पुप् पॆऱप्पिऱप्पु ऎय्तिऩार्
विरिञ्चऩ् माल्मुतल् विण्णवर् ऎण्णवुम्
अरुञ्चि लम्पणि चेवटिक् काट्चॆय्वार्.
| [2] |
अत्त राकिय वङ्कणर् अऩ्परै
इत्त लत्तिल् इकऴ्न्तियम् पुम्मुरै
वैत्त नावै वलित्तरि चत्तियाल्
चत्ति यार्ऎऩुम् नामन् तरित्तुळार्.
| [3] |
तीङ्कु चॊऱ्ऱ तिरुविलर् नाविऩै
वाङ्क वाङ्कुतण् टायत्ति ऩाल्वलित्
ताङ्क यिऱ्कत्ति याल्अरिन् तऩ्पुटऩ्
ओङ्कु चीर्त्तिरुत् तॊण्टिऩ् उयर्न्तऩर्.
| [4] |
अऩ्ऩ ताकिय आण्मैत् तिरुप्पणि
मऩ्ऩु पेरु लकत्तिल् वलियुटऩ्
पऩ्ऩॆ टुम्पॆरु नाळ्परि वाल्चॆय्तु
चॆऩ्ऩि याऱ्ऱिऩर् चॆन्नॆऱि याऱ्ऱिऩर्.
| [5] |
ऐय मिऩ्ऱि यरिय तिरुप्पणि
मॆय्यि ऩाऱ्चॆय्त वीरत् तिरुत्तॊण्टर्
वैय्यम् उय्य मणिमऩ्ऱु ळाटुवार्
चॆय्य पातत् तिरुनिऴल् चेर्न्तऩर्.
| [6] |
नाय ऩार्तॊण् टरैनलङ् कूऱलार्
चाय नावरि चत्तियार् ताळ्पणिन्तु
आय मातवत् तैयटि कळ्ळॆऩुम्
तूय काटवर् तन्तिऱञ् चॊल्लुवाम्.
| [7] |
Back to Top
चेक्किऴार् पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्
12.470  
ऐयटिकळ् काटवर्कोऩ् नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
वैयम्निकऴ् पल्लवर्तम्
कुलमरपिऩ् वऴित्तोऩ्ऱि
वॆय्यकलि युम्पकैयुम्
मिकैयॊऴियुम् वकैयटक्किच्
चॆय्यचटै यार्चैवत्
तिरुनॆऱियाल् अरचळिप्पार्
ऐयटिकळ् नीतियाल्
अटिप्पटुत्तुञ् चॆङ्कोलार्.
| [1] |
तिरुमलियुम् पुकऴ्विळङ्कच्
चेणिलत्तिल् ऎव्वुयिरुम्
पॆरुमैयुटऩ् इऩितुअमरप्
पिऱपुलङ्कळ् अटिप्पटुत्तुत्
तरुमनॆऱि तऴैत्तोङ्कत्
तारणिमेऱ् चैवमुटऩ्
अरुमऱैयिऩ् तुऱैविळङ्क
अरचळिक्कुम् अन्नाळिल्.
| [2] |
मऩ्ऩवरुम् पणिचॆय्य
वटनूल्तॆऩ् तमिऴ्मुतलाम्
पऩ्ऩुकलै पणिचॆय्यप्
पार्अळिप्पार् अरचाट्चि
इऩ्ऩल्ऎऩ इकऴ्न्ततऩै
ऎऴिऱ्कुमरऩ् मेल्इऴिच्चि
नऩ्मैनॆऱित् तिरुत्तॊण्टु
नयन्तळिप्पार् आयिऩार्.
| [3] |
तॊण्टुरिमै पुरक्किऩ्ऱार्
चूऴ्वेलै युलकिऩ्कण्
अण्टर्पिराऩ् अमर्न्तरुळुम्
आलयङ्क ळाऩवॆलाम्
कण्टिऱैञ्चित् तिरुत्तॊण्टिऩ्
कटऩेऱ्ऱ पणिचॆय्ते
वण्तमिऴिऩ् मॊऴिवॆण्पा
ओर्ऒऩ्ऱा वऴुत्तुवार्.
| [4] |
पॆरुत्तॆऴुका तलिल्वणङ्किप्
पॆरुम्पऱ्ऱत् तण्पुलियूर्त्
तिरुच्चिऱ्ऱम् पलत्ताटल्
पुरिन्तरुळुञ् चॆय्यचटै
निरुत्तऩार् तिरुक्कूत्तु
नेर्न्तिऱैञ्चि नॆटुन्तकैयार्
विरुप्पिऩुटऩ् चॆन्तमिऴिऩ्
वॆण्पामॆऩ् मलर्पुऩैन्तार्.
| [5] |
अव्वकैयाल् अरुळ्पॆऱ्ऱङ्कु
अमर्न्तुचिल नाळ्वैकि
इव्वुलकिल् तम्पॆरुमाऩ्
कोयिल्कळॆल् लाम्ऎय्तिच्
चॆव्वियअऩ् पॊटुपणिन्तु
तिरुप्पणिएऱ् ऱऩचॆय्ते
ऎव्वुलकुम् पुकऴ्न्तेत्तुम्
इऩ्तमिऴ्वॆण् पामॊऴिन्तार्.
| [6] |
इन्नॆऱियाल् अरऩटियार्
इऩ्पमुऱ इचैन्तपणि
पऩ्ऩॆटुनाळ् आऱ्ऱियपिऩ्
परमर्तिरु वटिनिऴऱ्कीऴ्
मऩ्ऩुचिव लोकत्तु
वऴियऩ्पर् मरुङ्कणैन्तार्
कऩ्ऩिमतिल् चूऴ्काञ्चिक्
काटवर् ऐटिकळार्.
| [7] |
पैयरव मणियारम्
अणिन्तार्क्कुप् पावणिन्त
ऐयटिकळ् काटवऩार्
अटियिणैत्ता मरैवणङ्किक्
कैयणिमाऩ् मऴुवुटैयार्
कऴल्पणिचिन् तऩैयुटैय
चॆय्तवत्तुक् कणम्पुल्लर्
तिरुत्तॊण्टु विरित्तुरैप्पाम्.
| [8] |
उळत्तिलॊरु तुळक्कम् इलोम्
उलकुय्य इरुण्ट तिरुक्
कळत्तु मुतु कुऩ्ऱर्तरु
कऩकम् आऱ्ऱिऩिलिट्टु
वळत्तिऩ् मलिन्तेऴ् उलकुम्
वणङ्कुपॆरुन् तिरुवारूर्क्
कुळत्तिल्ऎटुत् तार्विऩैयिऩ्
कुऴिवाय्निऩ्ऱु ऎऩैयॆटुत्तार्.
| [9] |