12.650 पूचलार् नायऩार् पुराणम् ( ) |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.650  
पूचलार् नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
अऩ्ऱिऩार् पुरम् ऎरित्तार्क्
कालयम् ऎटुक्क ऎण्णि
ऒऩ्ऱुमङ् कुतवा ताक
उणर्विऩाल् ऎटुक्कुम् तऩ्मै
नऩ्ऱॆऩ मऩत्ति ऩाले
नल्लआ लयन्ताऩ् चॆय्त
निऩ्ऱवूर्प् पूचलार्तम् निऩै
विऩै युरैक्क लुऱ्ऱाम्.
| [1] |
उलकिऩिल् ऒऴुक्कम् ऎऩ्ऱुम्
उयर्पॆरुन् तॊण्टै नाट्टु
नलमिकु चिऱप्पिऩ् मिक्क
नाऩ्मऱै विळङ्कुम् मूतूर्
कुलमुतऱ् चीलमॆऩ्ऱुङ् कुऱै
विला मऱैयोर् कॊळ्कै
निलविय चॆल्वम् मल्कि
निकऴ्तिरु निऩ्ऱ वूराम्.
| [2] |
अरुमऱै मरपु वाऴ
अप्पति वन्तु चिन्तै
तरुम्उणर् वाऩ वॆल्लान्
तम्पिराऩ् कऴल्मेऱ् चार
वरुनॆऱि माऱा अऩ्पु
वळर्न्तु ऎऴ वाय्मैप्
पॊरुळ्पॆऱु वेत नीतिक्
कलैयुणर् पॊलिविऩ् मिक्कार्.
| [3] |
अटुप्पतु चिवऩ्पाल् अऩ्पर्क्
काम्पणि चॆय्तल् ऎऩ्ऱे
कॊटुप्पतॆव् वकैयुन् तेटि
अवर्कॊळक् कॊटुत्तुक् कङ्कै
मटुप्पॊति वेणि ऐयर्
मकिऴ्न्तुऱै वतऱ्कोर् कोयिल्
ऎटुप्पतु मऩत्तुक् कॊण्टार्
इरुनिति इऩ्मै यॆण्णार्.
| [4] |
मऩत्तिऩाल् करुति ऎङ्कुम्
मानिति वरुन्तित् तेटि
ऎऩैत्तुमोर् पॊरुट्पे ऱिऩ्ऱि
ऎऩ्चॆय्केऩ् ऎऩ्ऱु नैवार्
निऩैप्पिऩाल् ऎटुक्क नेर्न्तु
निकऴ्वुऱु नितिय मॆल्लाम्
तिऩैत्तुणै मुतलात् तेटिच्
चिन्तैयाल् तिरट्टिक् कॊण्टार्.
| [5] |
चातऩत् तोटु तच्चर्
तम्मैयुम् मऩत्ताल् तेटि
नातऩुक् काल यञ्चॆय्
नलम्पॆऱुम् नऩ्ऩाळ् कॊण्टे
आतरित्तु आक मत्ताल्
अटिनिलै पारित् तऩ्पाल्
कातलिल् कङ्कुऱ् पोतुङ्
कण्पटा तॆटुक्क लुऱ्ऱार्.
| [6] |
अटिमुतल् उपाऩ माति
याकिय पटैक ळॆल्लाम्
वटिवुऱुन् तॊऴिल्कळ् मुऱ्ऱ
मऩत्तिऩाल् वकुत्तु माऩ
मुटिवुऱु चिकरन् ताऩुम्
मुऩ्ऩिय मुऴत्तिऱ् कॊण्टु
नॆटितुनाळ् कूटक् कोयिल्
निरम्पिट निऩैवाल् चॆय्तार्.
| [7] |
तूपियुम् नट्टु मिक्क
चुतैयुम्नल् विऩैयुञ् चॆय्तु
कूवलुम् अमैत्तु माटु
कोयिल्चूऴ् मतिलुम् पोक्कि
वावियुन् तॊट्टु मऱ्ऱुम्
वेण्टुव वकुत्तु मऩ्ऩुम्
तापऩम् चिवऩुक् केऱ्क
वितित्तनाळ् चारुम् नाळिल्.
| [8] |
काटवर् कोमाऩ् कच्चिक्
कऱ्ऱळि ऎटुत्तु मुऱ्ऱ
माटॆलाञ् चिवऩुक् काकप्
पॆरुञ्चॆल्वम् वकुत्तल् चॆय्वाऩ्
नाटमाल् अऱिया तारैत्
तापिक्कुम् अन्नाळ् मुऩ्ऩाल्
एटलर् कॊऩ्ऱै वेय्न्तार्
इरविटैक् कऩविल् ऎय्ति.
| [9] |
निऩ्ऱवूर्प् पूचल् अऩ्पऩ्
नॆटितुनाळ् निऩैन्तु चॆय्त
नऩ्ऱुनी टाल यत्तु
नाळैनाम् पुकुवोम् नीयिङ्कु
ऒऩ्ऱिय चॆयलै नाळै
ऒऴिन्तुपिऩ् कॊळ्वाय् ऎऩ्ऱु
कॊऩ्ऱैवार् चटैयार् तॊण्टर्
कोयिल् कॊण्टरुळप् पोन्तार्.
| [10] |
तॊण्टरै विळक्कत् तूयोऩ्
अरुळ्चॆयत् तुयिलै नीङ्कित्
तिण्टिऱल् मऩ्ऩऩ् अन्तत्
तिरुप्पणि चॆय्तार् तम्मैक्
कण्टुताऩ् वणङ्क वेण्टुम्
ऎऩ्ऱॆऴुङ् कात लोटुम्
तण्टलैच् चूऴल् चूऴ्न्त
निऩ्ऱवूर् वन्तु चार्न्ताऩ्.
| [11] |
अप्पति यणैन्तु पूचल्
अऩ्परिङ् कमैत्त कोयिल्
ऎप्पुटै यतुऎऩ् ऱुअङ्कण्
ऎय्तिऩार् तम्मैक् केट्कच्
चॆप्पिय पूचल् कोयिल्
चॆय्ततॊऩ् ऱिल्लै यॆऩ्ऱार्
मॆय्प्पॆरु मऱैयोर् ऎल्लाम्
वरुकऎऩ् ऱुरैत्ताऩ् वेन्तऩ्.
| [12] |
पूचुर रॆल्लाम् वन्तु
पुरवलऩ् तऩ्ऩैक् काण
माचिलाप् पूच लार्ताम्
आरॆऩ मऱैयो रॆल्लाम्
आचिल्वे तियऩ्इव् वूराऩ्
ऎऩ्ऱव रऴैक्क वॊट्टा
तीचऩार् अऩ्पर् तम्पाल्
ऎय्तिऩाऩ् वॆय्य वेलाऩ्.
| [13] |
तॊण्टरैच् चॆऩ्ऱु कण्ट
मऩ्ऩवऩ् तॊऴुतु नीर्इङ्कु
ऎण्तिचै योरुम् एत्त
ऎटुत्तआ लयन्ताऩ् यातिङ्कु
अण्टर्ना यकरैत् तापित्
तरुळुम्नाळ् इऩ्ऱॆऩ्ऱु उम्मैक्
कण्टटि पणिय वन्तेऩ्
कण्णुतल् अरुळ्पॆऱ् ऱॆऩ्ऱाऩ्.
| [14] |
मऩ्ऩवऩ् उरैप्पक् केट्ट
अऩ्पर्ताम् मरुण्टु नोक्कि
ऎऩ्ऩैयोर् पॊरुळाक् कॊण्टे
ऎम्पिराऩ् अरुळ्चॆय् तारेल्
मुऩ्वरु नितियि लामै
मऩत्तिऩाल् मुयऩ्ऱु कोयिल्
इऩ्ऩताम् ऎऩ्ऱु चिन्तित्
तॆटुत्तवा ऱॆटुत्तुच् चॊऩ्ऩार्.
| [15] |
अरचऩुम् अतऩैक् केट्टङ्
कतिचय मॆय्ति ऎऩ्ऩे
पुरैयऱु चिन्तै यऩ्पर्
पॆरुमैयॆऩ् ऱवरैप् पोऱ्ऱि
विरैचॆऱि मालै ताऴ
निलमिचै वीऴ्न्तु ताऴ्न्तु
मुरचॆऱि ताऩै योटु
मीण्टुतऩ् मूतूर् पुक्काऩ्.
| [16] |
अऩ्परुम् अमैत्त चिन्तै
आलयत् तरऩार् तम्मै
नऩ्पॆरुम् पॊऴुतु चारत्
तापित्तु नलत्ति ऩोटुम्
पिऩ्पुपू चऩैक ळॆल्लाम्
पॆरुमैयिऱ् पलनाळ् पेणिप्
पॊऩ्पुऩै मऩ्ऱु ळाटुम्
पॊऱ्कऴल् नीऴल् पुक्कार्.
| [17] |
नीण्टचॆञ् चटैयि ऩार्क्कु
निऩैप्पिऩाऱ् कोयि लाक्किप्
पूण्टअऩ्पु इटैय ऱात
पूचलार् पॊऱ्ऱाळ् पोऱ्ऱि
आण्टकै वळवर् कोमाऩ्
उलकुय्य अळित्त चॆल्वप्
पाण्टिमा तेवि यार्तम्
पातङ्कळ् परव लुऱ्ऱेऩ्.
| [18] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.660  
मङ्कैयर्क्करचियार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मङ्कैयर्क्कुत् तऩियरचि ऎङ्कळ् तॆय्वम्
वळवर्तिरुक् कुलक्कॊऴुन्तु वळैक्कै माऩि
चॆङ्कमलत् तिरुमटन्तै कऩ्ऩि नाटाळ्
तॆऩ्ऩर्कुलप् पऴितीर्त्त तॆय्वप् पावै
ऎङ्कळ्पिराऩ् चण्पैयर्कोऩ् अरुळि ऩाले
इरुन्तमिऴ्नाटु उऱ्ऱइटर् नीक्कित् तङ्कळ्
पॊङ्कॊळिवॆण् तिरुनीऱु परप्पि ऩारैप्
पोऱ्ऱुवार् कऴलॆम्माऱ् पोऱ्ऱ लामे.
| [1] |
पूचुरर्चू ळामणियाम् पुकलि वेन्तर्
पोऩकञा ऩम्पॊऴिन्त पुऩित वाक्काल्
तेचुटैय पाटल्पॆऱुम् तवत्ति ऩारैच्
चॆप्पुवतियाम् ऎऩ्ऩऱिन्तु तॆऩ्ऩर् कोमाऩ्
माचिल्पुकऴ् नॆटुमाऱऩ् तऩक्कुच् चैव
वऴित्तुणैयाय् नॆटुङ्कालम् मऩ्ऩिप् पिऩ्ऩै
| [2] |
वरुनाळॆऩ् ऱुम्पिऴैयात् तॆय्वप् पॊऩ्ऩि
वळम्पॆरुक्क वळवर्कुलम् पॆरुक्कुम् तङ्कळ्
तिरुनाटु पोऱ्चॆऴियर् तॆऩ्ऩाटु विळक्कुम्
चीर्विळक्किऩ् चॆय्यची ऱटिकळ् पोऱ्ऱि
ऒरुनाळुन् तऩ्चॆयलिल् वऴुवातु अऩ्पर्क्कु
उटैकीळुङ्कोवणमुम् नॆय्तु नल्कुम्
पॆरुनामच् चालियर्तङ् कुलत्तिल् वन्त
पॆरुन्तकैयार् नेचर्तिऱम् पेच लुऱ्ऱाम्.
| [3] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.670  
नेच नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
चीर्वळर् चिऱप्पिऩ् मिक्क
चॆयल्मुऱै ऒऴुक्कम् कुऩ्ऱा
नार्वळर् चिन्तै वाय्मै
नऩ्मैयार् मऩ्ऩि वाऴुम्
पार्वळर् पुकऴिऩ् मिक्क
पऴम्पति मतितोय् नॆऱ्ऱिक्
कार्वळर् चिकर माटक्
काम्पीलि ऎऩ्प ताकुम्.
| [1] |
अन्नक रतऩिल् वाऴ्वार्
अऱुवैयर् कुलत्तु वन्तार्
मऩ्ऩिय तॊऴिलिल् तङ्कळ्
मरपिऩ् मेम्पाटु पॆऱ्ऱार्
पऩ्ऩाका परणऱ् कऩ्पर्
पणितलैक् कॊण्टु पातम्
चॆऩ्ऩियिऱ् कॊण्टु पोऱ्ऱुन्
| [2] |
आङ्कवर् मऩत्तिऩ् चॆय्कै
यरऩटिप् पोतुक् काक्कि
ओङ्किय वाक्किऩ् चॆय्कै
युयर्न्तअञ् चॆऴुत्तुक् काक्कित्
ताङ्कुकैत् तॊऴिलिऩ् चॆय्कै
तम्पिराऩ् अटियार्क् काकप्
पाङ्कुटै युटैयुङ् कीळुम्
पऴुतिल्को वणमुम् नॆय्वार्.
| [3] |
उटैयॊटु नल्ल कीळुम्
ऒप्पिल्को वणमुम् नॆय्तु
विटैयवर् अटियार् वन्तु
वेण्टुमाऱु ईयु माऱ्ऱाल्
इटैयऱा तळित्तु नाळुम्
अवर्कऴल् इऱैञ्चि येत्ति
अटैवुऱु नलत्त राकि
अरऩटि नीऴल् चेर्न्तार्.
| [4] |
कऱ्ऱै वेणि मुटियार्तङ्
कऴल्चेर् वतऱ्कुक् कलन्तविऩै
चॆऱ्ऱ नेचर् कऴल्वणङ्किच्
चिऱप्पाल् मुऩ्ऩैप् पिऱप्पुणर्न्तु
पॆऱ्ऱम् उयर्त्तार्क् कालयङ्कळ्
पॆरुक अमैत्तु मण्णाण्ट
कॊऱ्ऱ वेन्तर् कोच्चॆङ्कट्
चोऴर् पॆरुमै कूऱुवाम्.
| [5] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.680  
कोच्चॆङ्कट् चोऴ नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
तुलैयिऱ् पुऱविऩ् निऱैयळित्त
चोऴर् उरिमैच् चोणाट्टिल्
अलैयिल् तरळम् अकिलॊटुचन्
तणिनीर्प् पॊऩ्ऩि मणिकॊऴिक्कुम्
कुलैयिल् पॆरुकुञ् चन्तिरतीर्त्
तत्तिऩ् मरुङ्कु कुळिर्चोलै
निलैयिल् पॆरुकुन् तरुमिटैन्त
नॆटुन्तण् काऩम् ऒऩ्ऱुळताल्.
| [1] |
अप्पूङ् काऩिल् वॆण्णावल्
अतऩ्कीऴ् मुऩ्ऩाळ् अरितेटुम्
मॆय्प्पूङ् कऴलार् वॆळिप्पटलुम्
मिक्क तवत्तोर् वॆळ्ळाऩै
कैप्पूम् पुऩलु मुकन्ताट्टिक्
कमऴ्पूङ् कॊत्तुम् अणिन्तिऱैञ्चि
मैप्पूङ् कुवळैक् कळत्तारै
नाळुम् वऴिपट् टॊऴुकुमाल्.
| [2] |
आऩ चॆयलाल् तिरुवाऩैक्
कावॆऩ्ऱु अतऱ्कुप् पॆयराक
ञाऩ मुटैय ऒरुचिलन्ति
नम्पर् चॆम्पॊऩ् तिरुमुटिमेल्
काऩल् विरवुम् चरुकुउतिरा
वण्णङ् कलन्त वाय्नूलाल्
मेल्नल् तिरुमेऱ् कट्टियॆऩ
विरिन्तु चॆऱियप् पुरिन्तुळताल्.
| [3] |
नऩ्ऱुम् इऴैत्त चिलम्पिवलैप्
परप्पै नातऩ् अटिवणङ्कच्
चॆऩ्ऱ याऩै अनुचितम्ऎऩ्
ऱतऩैच् चितैक्कच् चिलम्पिताऩ्
इऩ्ऱु कळिऱ्ऱिऩ् करञ्चुलविऱ्
ऱॆऩ्ऱु मीळ इऴैत्तुअतऩै
अऩ्ऱु कऴित्त पिऱ्ऱैनाळ्
अटल्वॆळ् ळाऩै अऴित्तताल्.
| [4] |
ऎम्पि राऩ्तऩ् मेऩियिऩ्मेल्
चरुकु विऴामै याऩवरुन्ति
उम्पर् इऴैत्त नूल्वलयम्
अऴिप्प तेऎऩ्ऱु उरुत्तॆऴुन्तु
वॆम्पिच् चिलम्पि तुतिक्कैयिऩिल्
पुक्कुक् कटिप्प वेकत्ताल्
कुम्प याऩै कैनिलत्तिऩ्
मोतिक् कुलैन्तु वीऴ्न्तताल्.
| [5] |
तरैयिऱ् पुटैप्पक् कैप्पुक्क
चिलम्पि ताऩुम् उयिर्नीङ्क
मऱैयिऱ् पॊरुळुन् तरुमाऱ्ऱाऩ्
मतया ऩैक्कुम् वरङ्कॊटुत्तु
मुऱैयिल् चिलम्पि तऩैच्चोऴर्
कुलत्तु वन्तु मुऩ्ऩुतित्तु
निऱैयिऱ् पुवऩङ् कात्तळिक्क
अरुळ्चॆय् तरुळ निलत्तिऩ्कण्.
| [6] |
तॊऩ्मैतरु चोऴर्कुलत्
तरचऩाम् चुपतेवऩ्
तऩ्ऩुटैय पॆरुन्तेवि
कमलवति युटऩ्चार्न्तु
मऩ्ऩुपुकऴ्त् तिरुत्तिल्लै
मऩ्ऱाटु मलर्प्पातम्
चॆऩ्ऩियुऱप् पणिन्तेत्तित्
तिरुप्पटिक्कीऴ् वऴिपटुनाळ्.
| [7] |
मक्कट्पे ऱिऩ्मैयिऩाल्
मातेवि वरम्वेण्टच्
चॆक्कर्नॆटुञ् चटैक्कूत्तर्
तिरुवुळ्ळञ् चॆय्तलिऩाल्
मिक्कतिरुप् पणिचॆय्त
चिलम्पिकुल वेन्तुमकिऴ्
अक्कमल वतिवयिऱ्ऱिऩ्
अणिमकवाय् वन्तटैय.
| [8] |
कऴैयार् तोळि कमलवति
तऩ्पाल् करुप्प नाळ्निरम्पि
विऴैयार् मकवु पॆऱअटुत्त
वेलै यतऩिल् कालम्उणर्
पऴैयार् ऒरुना ऴिकैकऴित्तुप्
पिऱक्कु मेल्इप् पचुङ्कुऴवि
उऴैयार् पुवऩम् ऒरुमूऩ्ऱुम्
अळिक्कुम् ऎऩ्ऩ ऒळ्ळिऴैयार्.
| [9] |
पिऱवा तॊरुना ऴिकैकऴित्तुऎऩ्
पिळ्ळै पिऱक्कुम् परिचॆऩ्काल्
उऱवार्त् तॆटुत्तुत् तूक्कुम्ऎऩ
वुऱ्ऱ चॆयऩ्मऱ् ऱतुमुऱ्ऱि
अऱवा णर्कळ्चॊल् लियकालम्
अणैयप् पिणिविट्टु अरुमणियै
इऱवा तॊऴिवाळ् पॆऱ्ऱॆटुत्तुऎऩ्
कोच्चॆङ् कण्णा ऩोऎऩ्ऱाळ्.
| [10] |
तेवि पुतल्वऩ् पॆऱ्ऱिऱक्कच्
चॆङ्कोल् चोऴऩ् चुपतेवऩ्
आवि अऩैय अरुम्पुतल्वऩ्
तऩ्ऩै वळर्त्तङ् कणिमकुटम्
मेवुम् उरिमै मुटिकवित्तुत्
ताऩुम् विरुम्पु पॆरुन्तवत्तिऩ्
ताविल् नॆऱियैच् चॆऩ्ऱटैन्तु
तलैवर् चिवलो कञ्चार्न्ताऩ्.
| [11] |
कोतै वेलार् कोच्चॆङ्कट्
चोऴर् ताम्इक् कुवलयत्तिल्
आति मूर्त्ति अरुळाल्मुऩ्
अऱिन्तु पिऱन्तु मण्णाळ्वार्
पूत नातऩ् ताऩ्मकिऴ्न्तु
पॊरुन्तुम् पॆरुन्तण् चिवालयङ्कळ्
कात लोटुम् पलवॆटुक्कुन्
तॊण्टु पुरियुङ् कटऩ्पूण्टार्.
| [12] |
आऩैक् काविल् ताम्मुऩ्ऩम्
अरुळ्पॆऱ् ऱतऩै यऱिन्तङ्कु
माऩैत् तरित्त तिरुक्करत्तार्
मकिऴुङ् कोयिल् चॆय्किऩ्ऱार्
ञाऩच् चार्वाम् वॆण्णाव
लुटऩे कूट नलञ्चिऱक्कप्
पाऩऱ् कळत्तुत् तम्पॆरुमाऩ्
अमरुङ् कोयिऱ् पणिचमैत्तार्.
| [13] |
मन्तिरिकळ् तमैएवि
वळ्ळल्कॊटै अनपायऩ्
मुन्तैवरुङ् कुलमुतलो
रायमुतऱ् चॆङ्कणार्
अन्तमिल्चीर्च् चोणाट्टिल्
अकल्नाटु तॊऱुमणियार्
चन्तिरचे करऩ्अमरुन्
ताऩङ्कळ् पलचमैत्तार्.
| [14] |
अक्कोयिल् तॊऱुञ्चिवऩुक्
कमुतुपटि मुतलाऩ
मिक्कपॆरुञ् चॆल्वङ्कळ्
विरुप्पिऩाल् मिकअमैत्तुत्
तिक्कऩैत्तुन् तऩिच्चॆङ्कोल्
मुऱैनिऱुत्तित् तेर्वेन्तर्
मुक्कण्मुतल् नटमाटुम्
मुतल्तिल्लै मुऩ्ऩिऩार्.
| [15] |
तिरुवार्न्त चॆम्पॊऩ्ऩिऩ्
अम्पलत्ते नटञ्चॆय्युम्
पॆरुमाऩै अटिवणङ्किप्
पेरऩ्पु तलैचिऱप्प
उरुकानिऩ् ऱुळङ्कळिप्पत्
तॊऴुतेत्ति उऱैयुम् नाळ्
वरुवाय्मै मऱैयवर्क्कु
माळिकैकळ् पलचमैत्तार्.
| [16] |
तेवर्पिराऩ् तिरुत्तॊण्टिल्
कोच्चॆङ्कट् चॆम्पियर्कोऩ्
पूवलयम् पॊतुनीक्कि
याण्टरुळिप् पुवऩियिऩ्मेल्
एवियनल् तॊण्टुपुरिन्
तिमैयवर्कळ् अटिपोऱ्ऱ
मेविऩार् तिरुत्तिल्लै
वेन्तर्तिरु वटिनिऴऱ्कीऴ्.
| [17] |
करुनील मिटऱ्ऱार् चॆय्य
कऴलटि नीऴल् चेर
वरुनीर्मै युटैय चॆङ्कट्
चोऴर्तम् मलर्त्ताळ् वाऴ्त्तित्
तरुनीर्मै इचैकॊळ् याऴिऩ्
तलैवराय् उलकम् एत्तुम्
तिरुनील कण्टप् पाणर्
तिऱम्इऩिच् चॆप्प लुऱ्ऱेऩ्.
| [18] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.690  
तिरुनीलकण्ट याऴ्प्पाण नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
ऎरुक्कत्तम् पुलियूर् मऩ्ऩि
वाऴ्पवर् इऱैवऩ् तऩ्चीर्
तिरुत्तकुम् याऴि लिट्टुप्
परवुवार् चॆऴुञ्चो णाट्टिल्
विरुप्पुऱु ताऩम् ऎल्लाम्
पणिन्तुपोय् विळङ्कु कूटल्
परुप्पतच् चिलैयार् मऩ्ऩुम्
आलवाय् पणियच् चॆऩ्ऱार्.
| [1] |
आलवाय् अमर्न्तार् कोयिल्
वायिलै अटैन्तु निऩ्ऱु
पालैयी रेऴु कोत्त
पण्णिऩिऱ् करुवि वीक्किक्
कालम् आतरित्त पण्णिल्
कैपल मुऱैयुम् आराय्न्
तेलवार् कुऴलाळ् पाकर्
पाणिकळ् याऴिल् इट्टार्.
| [2] |
मऱ्ऱवर् करुविप् पाटल्
मतुरैनी टाल वायिल्
कॊऱ्ऱवऩ् तिरुवुळ् ळत्तुक्
कॊण्टुतऩ् तॊण्टर्क् कॆल्लाम्
अऱ्ऱैनाळ् कऩविल् एव
अरुट्पॆरुम् पाण ऩारैत्
तॆऱ्ऱिऩार् पुरङ्कळ् चॆऱ्ऱार्
तिरुमुऩ्पु कॊण्टु पुक्कार्.
| [3] |
अऩ्पर्कळ् कॊण्टु पुक्क
पॊऴुतिऩिल् अरिवै पाकऩ्
मऩ्पॆरुम् पाण ऩारुम्
मामऱै पाट वल्लार्
तऩ्पॆरुम् पणियाम् ऎऩ्ऱु
तमक्कुमॆय् युणर्त लाले
मुऩ्पिरुन् तियाऴिऱ् कूटल्
मुतल्वरैप् पाटु किऩ्ऱार्.
| [4] |
तिरिपुरम् ऎरित्त वाऱुम्
तेर्मिचै निऩ्ऱ वाऱुम्
करियिऩै युरित्त वाऱुम्
कामऩैक् काय्न्त वाऱुम्
अरिअयऱ् करिय वाऱुम्
अटियवर्क् कॆळिय वाऱुम्
परिविऩाऱ् पाटक् केट्टुप्
परमऩार् अरुळि ऩाले.
| [5] |
अन्तरत् तॆऴुन्त ओचै
अऩ्पिऩिऱ् पाणर् पाटुम्
चन्तयाऴ् तरैयिऱ् चीतन्
ताक्किल्वीक् कऴियुम् ऎऩ्ऱु
चुन्तरप् पलकै मुऩ्नीर्
इटुमॆऩत् तॊण्ट रिट्टार्
चॆन्तमिऴ्प् पाण ऩारुन्
तिरुवरुळ् पॆऱ्ऱुच् चेर्न्तार्.
| [6] |
तमऩियप् पलकै एऱित्
तन्तिरिक् करुवि वाचित्
तुमैयॊरु पाकर् वण्मै
उलकॆलाम् अऱिय एत्ति
इमैयवर् पोऱ्ऱ एकि
ऎण्णिल्ता ऩङ्कळ् कुम्पिट्
टमरर्ना टाळातु आरूर्
आण्टवर् आरूर् चेर्न्तार्.
| [7] |
कोयिल् वायिल् मुऩ्ऩटैन्तु
कूऱ्ऱऩ् चॆऱ्ऱ पॆरुन्तिऱलुम्
तायिऩ् नल्ल पॆरुङ्करुणै
अटियार्क् कळिक्कुन् तण्णळियुम्
एयुङ् करुवि यिल्तॊटुत्तङ्
किट्टुप् पाटक् केट्टुअङ्कण्
वायिल् वेऱु वटतिचैयिल्
वकुप्पप् पुकुन्तु वणङ्किऩार्.
| [8] |
मूलत् ताऩत् तॆऴुन्तरुळि
इरुन्त मुतल्वऩ् तऩैवणङ्किच्
चालक् कालम् अङ्किरुन्तु
तम्पि राऩ्तऩ् तिरुवरुळाल्
चीलत् तार्कळ् पिरियात
तिरुवा रूरि ऩिऩ्ऱुम्पोय्
आलत् तार्न्त कण्टत्तार्
अमरुन् ताऩम् पलवणङ्कि.
| [9] |
आऴि चूऴुन् तिरुत्तोणि
यमर्न्त अम्माऩ् अरुळाले
याऴिऩ् मॊऴियाळ् उमैञाऩम्
ऊट्ट उण्ट ऎम्पॆरुमाऩ्
काऴि नाटऩ् कवुणियर्कोऩ्
कमल पातम् वणङ्कुतऱ्कु
वाऴि मऱैयोर् पुकलियिऩिल्
वन्तार् चन्त इचैप्पाणर्.
| [10] |
ञाऩम् उण्टार् केट्टरुळि
नल्ल इचैयाऴ्प् पॆरुम्पाणर्क्
काऩ पटियाल् चिऱप्परुळि
अमरु नाळिल् अवर्पाटुम्
मेऩ्मैप् पतिकत् तिचैयाऴिल्
इटप्पॆऱ् ऱुटऩे मेवियपिऩ्
पाऩऱ् कळत्तार् पॆरुमणत्तिल्
उटऩे परमर् ताळटैन्तार्.
| [11] |
वरुम्पाऩ् मैयिऩिल् पॆरुम्पाणर्
मलर्त्ताळ् वणङ्कि वयऱ्चालिक्
करुम्पार् कऴऩित् तिरुनाव
लूरिल् चैवक् कलैमऱैयोर्
अरुम्पा निऩ्ऱ वणिनिलवुम्
पणियुम् अणिन्ता ररुळ्पॆऱ्ऱ
चुरुम्पार् तॊङ्कल् चटैयऩार्
पॆरुमै चॊल्ल लुऱुकिऩ्ऱाम्.
| [12] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.700  
चटैय नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
तम्पि राऩैत् तोऴमैकॊण्
टरुळित् तमतु तटम्पुयञ्चेर्
कॊम्प ऩार्पाल् ऒरुतूतु
चॆल्ल येविक् कॊण्टरुळुम्
ऎम्पि राऩैच् चेरमाऩ्
पॆरुमाळ् इणैयिल् तुणैवराम्
नम्पि यारू ररैप्पयन्तार्
ञालम् ऎल्लाम् कुटिवाऴ
| [1] |
Back to Top
चेक्किऴार् मऩ्ऩिय चीर्च् चरुक्कम्
12.710  
इचै ञाऩियार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
ऒऴियाप् पॆरुमैच् चटैयऩार्
उरिमैच् चॆल्वत् तिरुमऩैयार्
अऴियाप् पुरङ्कळ् ऎय्तऴित्तार्
आण्ट नम्पि तऩैप्पयन्तार्
इऴियाक् कुलत्तिऩ् इचैञाऩिप्
पिराट्टि यारै ऎऩ्चिऱुपुऩ्
मॊऴियाल् पुकऴ मुटियुमो
मुटिया तॆवर्क्कुम् मुटियाताल्.
| [1] |