12.150 मूर्त्ति नायऩार् पुराणम् ( ) |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.150  
मूर्त्ति नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
चीर्मऩ्ऩु चॆल्वक् कुटिमल्कु
चिऱप्पिऩ् ओङ्कुम्
कार्मऩ्ऩु चॆऩ्ऩिक् कतिर्मामणि माट वैप्पु
नार्मऩ्ऩु चिन्तैप् पलनऱ्ऱुऱै
मान्तर् पोऱ्ऱुम्
पार्मऩ्ऩु तॊऩ्मैप् पुकऴ्पूण्टतु
पाण्टि नाटु.
| [1] |
चायुन् तळिर्वल्लि मरुङ्कुल्
नॆटुन्त टङ्कण्
वेयुम् पटुतोळियर् पण्पटुम्
इऩ्चॊऱ् चॆय्य
वायुम् पटुम्नीळ्करै मण्पॊरुम्
तण्पॊ रुन्तम्
पायुङ् कटलुम्पटुम् नीर्मै
पणित्त मुत्तम्.
| [2] |
मॊय्वैत्त वण्टिऩ् चॆऱिचूऴल्
मुरऩ्ऱ चन्तिऩ्
मैवैत्त चोलै मलैयन्तर
वन्त मन्त
मॆय्वैत्त कालुम् तरुम्ञालम्
अळन्त मेऩ्मैत्
तॆय्वत्तमि ऴुन्तरुञ् चॆव्वि
मणञ्चॆय् ईरम्.
| [3] |
चूऴुमितऴ्प् पङ्कय माकअत्
तोट्टिऩ् मेलाळ्
ताऴ्विऩ्ऱि यॆऩ्ऱुन् तऩिवाऴ्वतत्
तैयल् ऒप्पार्
याऴिऩ् मॊऴियिऱ् कुऴलिऩ्ऩिचै
युञ्चु रुम्पुम्
वाऴुम् नकरम् मतुरापुरि
ऎऩ्प ताकुम्.
| [4] |
चाल्पाय मुम्मैत् तमिऴ्तङ्किय
अङ्कण् मूतूर्
नूल्पा यिटत्तुम् उळनोऩ्ऱलै
मेति पायप्
पाल्पाय् मुलैतोय् मतुप्पङ्कयम्
पाय ऎङ्कुम्
चेल्पाय् तटत्तुम् उळचॆय्युळ्मिक् केऱु चङ्कम्.
| [5] |
मन्तानिलम् वन्तचै पन्तरिऩ्
माट मुऩ्ऱिल्
पन्ताटिय मङ्कैयर् पङ्कयच्
चॆङ्कै ताङ्कुम्
चन्तार्मुलै मेलऩ ताऴ्कुऴै
वाळ्मु कप्पॊऱ्
चॆन्तामरै मेलऩ नित्तिलम्
चेर्न्त कोवै.
| [6] |
मुम्मैप् पुवऩङ्कळिऩ् मिक्कतऩ्
ऱेअम् मूतूर्
मॆय्म्मैप् पॊरुळान् तमिऴ्नूलिऩ्
विळङ्कु वाय्मैच्
चॆम्मैप् पॊरुळुन् तरुवार्तिरु
वाल वायिल्
ऎम्मैप् पवन्तीर्प् पवर्चङ्कम्
इरुन्त तॆऩ्ऱाल्.
| [7] |
अप्पॊऱ् पतिवाऴ् वणिकर्कुलत्
ताऩ्ऱ तॊऩ्मैच्
चॆप्पत् तकुचीर्क् कुटिचॆय्तवम्
चॆय्य वन्तार्
ऎप्पऱ् ऱिऩैयुम्अऱुत् तेऱुकैत्
तेऱु वार्ताळ्
मॆय्प्पऱ् ऱॆऩप्पऱ्ऱि विटात
विरुप्पिऩ् मिक्कार्.
| [8] |
नाळुम् पॆरुङ्का तल्नयप्पुऱुम्
वेट्कै याले
केळुन् तुणैयुम् मुतऱ्केटिल् पतङ्क ळॆल्लाम्
आळुम् पॆरुमाऩ् अटित्तामरै
अल्ल तिल्लार्
मूळुम् पॆरुकऩ् पॆऩुम्मूर्त्तियार्
मूर्त्ति यार्ताम्.
| [9] |
अन्तिप् पिऱैचॆञ् चटैमेल्अणि
आल वायिल्
ऎन्तैक् कणिचन् तऩक्काप्पिटै
ऎऩ्ऱुम् मुट्टा
अन्तच् चॆयलि ऩिलैनिऩ्ऱटि
यारु वप्पच्
चिन्तैक् किऩिताय तिरुप्पणि चॆय्युम् नाळिल्.
| [10] |
काऩक् कटिचूऴ् वटुकक्करु
नाटर् कावऩ्
माऩप् पटैमऩ्ऩऩ् वलिन्तु
निलङ्कॊळ् वाऩाय्
याऩैक् कुतिरैक् करुविप्पटै
वीरर् तिण्तेर्
चेऩैक् कटलुम् कॊटुतॆऩ्ऱिचै
नोक्कि वन्ताऩ्.
| [11] |
वन्तुऱ्ऱ पॆरुम्पटै मण्पुतै
यप्प रप्पिच्
चन्तप् पॊतियिल्तमिऴ् नाटुटै
मऩ्ऩऩ् वीरम्
चिन्तच् चॆरुवॆऩ्ऱु तऩ्ऩाणै
चॆलुत्तु माऱ्ऱाल्
कन्तप् पॊऴिल्चूऴ् मतुरापुरि
कावल् कॊण्टाऩ्.
| [12] |
वल्लाण् मैयिऩ्वण् टमिऴ्नाटु
वळम्प टुत्तु
निल्ला निलैयॊऩ्ऱिय इऩ्मैयिऩ् नीण्ट मेरु
विल्लाऩ् अटिमैत् तिऱमेविय
नीऱ्ऱिऩ् चार्पु
चॆल्ला तरुकन्तर् तिऱत्तिऩिल्
चिन्तै ताऴ्न्ताऩ्.
| [13] |
ताऴुञ् चमण्कैयर् तवत्तैमॆय्
यॆऩ्ऱु चार्न्तु
वीऴुङ् कॊटियोऩ् अतुवऩ्ऱियुम्
वॆय्य मुऩ्ऩैच्
चूऴुम् विऩैयाल् अरवञ्चुटर्त्
तिङ्क ळोटुम्
वाऴुञ् चटैया ऩटियारैयुम्
वऩ्मै चॆय्वाऩ्.
| [14] |
चॆक्कर्च् चटैयार् विटैयार्तिरु
वाल वायुळ्
मुक्कट् परऩार् तिरुत्तॊण्टरै
मूर्त्ति यारै
मैक्कऱ् पुरैनॆञ् चुटैवञ्चकऩ्
वॆञ्च मण्पेर्
ऎक्कर्क् कुटऩाक इकऴ्न्तऩ
चॆय्य ऎण्णि.
| [15] |
अन्तम् इलवाम् मिऱैचॆय्यवुम्
अऩ्प ऩार्ताम्
मुन्तैम् मुऱैमैप् पणिमुट्टलर्
चॆय्तु वन्तार्
तन्तम् पॆरुमैक् कळवाकिय
चार्पिल् निऱ्कुम्
ऎन्तम् पॆरुमक् कळैयावर्
तटुक्क वल्लार्.
| [16] |
ऎळ्ळुञ्चॆयल् वऩ्मैकळ् ऎल्लैयिल्
लात चॆय्यत्
तळ्ळुञ्चॆय लिल्लवर् चन्तऩक्
काप्पुत् तेटिक्
कॊळ्ळुन्तुऱै युम्अटैत् ताऩ्कॊटुङ्
कोऩ्मै चॆय्वाऩ्
तॆळ्ळुम्पुऩल् वेणियर्क् कऩ्परुम्
चिन्तै नொन्तु.
| [17] |
पुऩ्मैच् चॆयल्वल् अमण्कुण्टरिऱ् पोतु पोक्कुम्
वऩ्मैक् कॊटुम्पा तकऩ्माय्न्तिट
वाय्मै वेत
नऩ्मैत् तिरुनीऱ् ऱुयर्नऩ्ऩॆऱि
ताङ्कु मेऩ्मैत्
तऩ्मैप् पुविमऩ् ऩरैच्चार्वतॆऩ्
ऱॆऩ्ऱु चार्वार्.
| [18] |
काय्वुऱ्ऱ चॆऱ्ऱङ्कॊटु कण्टकऩ्
काप्प वुञ्चॆऩ्
ऱाय्वुऱ्ऱ कॊट्पिऱ् पकलॆल्लै
अटङ्क नाटि
एय्वुऱ्ऱ नऱ्चन् तऩमॆङ्कुम्
पॆऱातु चिन्तै
चाय्वुऱ्ऱिट वन्तऩर् तम्पिराऩ् कोयिल् तऩ्ऩिल्.
| [19] |
नट्टम्पुरि वार्अणि नऱ्ऱिरु मॆय्प्पूच् चिऩ्ऱु
मुट्टुम्परि चायिऩुन् तेय्क्कुङ्कै
मुट्टा तॆऩ्ऱु
वट्टन्तिकऴ् पाऱैयिऩ् वैत्तु मुऴङ्कै तेय्त्तार्
कट्टुम्पुऱन् तोल्नरम् पॆऩ्पु
करैन्तु तेय.
| [20] |
कल्लिऩ्पुऱन् तेय्त्त मुऴङ्कै
कलुऴ्न्तु चोरि
चॆल्लुम्परप् पॆङ्कणुम् ऎऩ्पु
तिऱन्तु मूळै
पुल्लुम्पटि कण्टु पॊऱुत्तिलर् तम्पि राऩार्
अल्लिऩ्कण् ऎऴुन्त तुवन्तरुळ्
चॆय्त वाक्कु.
| [21] |
अऩ्पिऩ्तुणि वाल्इतु चॆय्तिटल् ऐय उऩ्पाल्
वऩ्पुऩ्कण् विळैत्तवऩ् कॊण्टमण्
ऎल्लाङ् कॊण्टु
मुऩ्पिऩ्ऩल् पुकुन्तऩ मुऱ्ऱवुम्
नीत्तुक् कात्तुप्
पिऩ्पुऩ्पणि चॆय्तुनम् पेरुल
कॆय्तु कॆऩ्ऩ.
| [22] |
इव्वण्णम् ऎऴुन्ततु केट्टॆऴुन्
तञ्चि मुऩ्पु
चॆय्वण्णम् ऒऴिन्तिटत् तेय्न्तपुण्
ऊऱु तीर्न्तु
कैवण्णम् निरम्पिऩ वाचमॆल् लाङ्क लन्तु
मॊय्वण्ण विळङ्कॊळि ऎय्तिऩर् मूर्त्ति यार्ताम्.
| [23] |
अन्नाळ्इर विऩ्कण् अमण्पुकल्
चार्न्तु वाऴुम्
मऩ्ऩाकिय पोर्वटु कक्करु नाटर् मऩ्ऩऩ्
तऩ्ऩाळुम् मुटिन्ततु चङ्करऩ् चार्पि लोर्क्कु
मिऩ्ऩामॆऩ नीटिय मॆय्न्निलै
यामै वॆल्ल.
| [24] |
इव्वा ऱुलकत्तिऩ् इऱप्प
उयर्न्त नल्लोर्
मॆय्वा ऴुलकत्तु विरैन्तणै
वार्क ळेपोल्
अव्वा ऱरऩार् अटियारै
अलैत्त तीयोऩ्
वॆव्वाय् निरयत् तिटैवीऴ
विरैन्तु वीन्ताऩ्.
| [25] |
मुऴुतुम् पऴुते पुरिमूर्क्कऩ्
उलन्त पोतिऩ्
ऎऴुतुङ् कॊटिपोल् पवरुट्पट
एङ्कु चुऱ्ऱम्
मुऴुतुम् पुलर्वुऱ् ऱतुमऱ्ऱवऩ्
अऩ्ऩ मालैप्
पॊऴुतुम् पुलर्वुऱ् ऱतुचॆङ्कतिर्
मीतु पोत.
| [26] |
अव्वेळैयिल् अङ्कण् अमैच्चर्कळ्
कूटित् तङ्कळ्
कैवेऱुकॊळ् ईम वरुङ्कटऩ्
कालै मुऱ्ऱि
वैवेलवऩ् तऩ्कुल मैन्तरुम्
इऩ्मै याले
चॆय्वेऱु विऩैत्तिऱञ् चिन्तऩै
चॆय्तु तेर्वार्.
| [27] |
ताऴुञ् चॆयलिऩ् ऱॊरुमऩ्ऩवऩ् ताङ्क वेण्टुम्
कूऴुङ् कुटियुम् मुतलायिऩ
कॊळ्कैत् तेऩुम्
चूऴुम् पटैमऩ् ऩवऩ्तोळिणैक्
काव लिऩ्ऱि
वाऴुन् तकैत्तऩ् ऱिन्तवैयकम्
ऎऩ्ऱु चॊऩ्ऩार्.
| [28] |
पऩ्मुऱै उयिर्कळ् ऎल्लाम् पालित्तु
ञालङ् काप्पाऩ्
तऩ्ऩॆटुङ् कुटैक्कीऴ्त् तत्तम् नॆऱिकळिल्
चरित्तु वाऴुम्
मऩ्ऩरै यिऩ्ऱि वैकुम् मण्णुल कॆण्णुङ् कालै
इऩ्ऩुयि रिऩ्ऱि वाऴुम् याक्कैयै
ऒक्कुम् ऎऩ्पार्.
| [29] |
इव्वकै पलवुम् ऎण्णि
इङ्किऩि अरचर् इल्लै
चॆय्वकै यितुवे यॆऩ्ऱु
तॆळिपवर् चिऱप्पिऩ् मिक्क
मैवरै यऩैय वेऴङ्
कण्कट्टि विट्टाल् मऱ्ऱक्
कैवरै कैक्कॊण् टार्मण्
कावल्कैक् कॊळ्वार् ऎऩ्ऱु.
| [30] |
चॆम्माण्विऩै यर्च्चऩै नूऩ्मुऱै
चॆय्तु तोळाल्
इम्मानिलम् एन्तऒर् एन्तलै
येन्तु कॆऩ्ऱु
पॆय्म्मामुकिल् पोऩ्मतम् पाय्पॆरु कोटै नॆऱ्ऱिक्
कैम्मावै नऱुन्तुकिल् कॊण्टुकण्
कट्टि विट्टार्.
| [31] |
कण्कट्टि विटुङ्कळि याऩैअक्
कावल् मूतूर्
मण्कॊट्पुऱ वीति मरुङ्कु तिरिन्तु पोकित्
तिण्पॊऱ्ऱट मामतिल् चूऴ्तिरु
वाल वायिऩ्
विण्पिऱ्पट वोङ्किय कोपुरम्
मुऩ्पु मेवि.
| [32] |
नीङ्कुम्इर विऩ्कण् निकऴ्न्ततु
कण्ट तॊण्टर्
ईङ्कॆम्पॆरु माऩ्अरु ळाम्ऎऩिल्
इन्त वैयम्
ताङ्कुञ्चॆयल् पूण्पऩ्ऎऩ् ऱुळ्ळम् तळर्वु नीङ्किप्
पूङ्कॊऩ्ऱै मिलैन्तवर् कोयिऱ् पुऱत्तिऩ् निऱ्प.
| [33] |
वेऴत् तरचङ्कण् विरैन्तु
नटन्तु चॆऩ्ऱु
वाऴ्वुऱ् ऱुलकञ्चॆय् तवत्तिऩिऩ्
वळ्ळ लारैच्
चूऴ्पॊऱ् चुटर्मामणि मानिलन्
तोय मुऩ्पु
ताऴ्वुऱ् ऱॆटुत्तुप् पिटर्मीतु
तरित्त तऩ्ऱे.
| [34] |
मातङ्कम् ऎरुत्तिऩिल् वैत्तवर्
तम्मैक् काणा
एतङ्कॆट ऎण्णिय तिण्मै
अमैच्च रॆल्लाम्
पातङ्कळिऩ् मीतु पणिन्तॆऴुन्
तार्कळ् अप्पो
तोतङ्किळर् वेलैयै ऒत्तॊलि
मिक्क तव्वूर्.
| [35] |
चङ्कङ्कळ् मुरऩ्ऱऩ तारैकळ्
पेरि योटुम्
ऎङ्कॆङ्कुम् इयम्पिऩ पल्लियम्
ऎल्लै यिल्ल
अङ्कङ्कु मलिन्तऩ वाऴ्त्तॊलि
अम्पॊऱ् कॊम्पिऩ्
पङ्कऩ्अरु ळाल्उल काळ्पवर्
पाङ्कर् ऎङ्कुम्.
| [36] |
वॆङ्कट्कळिऱ् ऱिऩ्मिचै निऩ्ऱुम्
इऴिच्चि वेरित्
तॊङ्कऱ्चुटर् मालैकळ् चूऴ्मुटि
चूटु चालै
अङ्कट्कॊटु पुक्करि याचऩत्
तेऱ्ऱि ऒऱ्ऱैत्
तिङ्कट्कुटैक् कीऴ्उरि मैच्चॆयल्
चूऴ्न्तु चॆय्वार्.
| [37] |
मऩ्ऩुन् तिचैवेतियिल् मङ्कल
आकु तिक्कण्
तुऩ्ऩुञ् चुटर्वऩ्ऩि वळर्त्तुत्
तुतैन्त नूल्चूऴ्
पॊऩ्ऩिऩ् कलचङ्कळ् कुटङ्कळ्
पूरित्त तूनीर्
उऩ्ऩुम् चॆयल्मन् तिरयोकर्
निऱुत्ति ऩार्कळ्.
| [38] |
वन्तुऱ्ऱॆऴु मङ्कल मान्तर्कळ्
तम्मै नोक्किच्
चिन्तैच्चिव मेतॆळि युन्तिरु
मूर्त्ति यार्ताम्
मुन्तैच्चॆय लाम्अमण् पोय्मुतऱ्
चैव मोङ्किल्
इन्तप्पुवि ताङ्किइव् विऩ्ऩर
चाळ्व ऩॆऩ्ऱार्.
| [39] |
अव्वाऱु मॊऴिन्ततु केट्ट
अमैच्च रोटु
मॆय्वाऴ्तरु नूलऱि विऩ्मिकु
मान्तर् तामुम्
ऎव्वाऱरुळ् चॆय्तऩै मऱ्ऱवै
यऩ्ऱि यावर्
चॆय्वार् पॆरियोय् ऎऩच्चेवटि
ताऴ्न्तु चॆप्प.
| [40] |
वैयम् मुऱैचॆय् कुवऩाकिल्
वयङ्कु नीऱे
चॆय्युम् अपिटे कमुमाक
चॆऴुङ्क लऩ्कळ्
ऐयऩ् अटैया ळमुमाक
अणिन्तु ताङ्कुम्
मॊय्पुऩ् चटैमा मुटियेमुटि
याव तॆऩ्ऱार्.
| [41] |
ऎऩ्ऱिव्वुरै केट्टलुम् ऎल्लैयिल् कल्वि योरुम्
वऩ्तिण्मति नूल्वळर् वाय्मै
अमैच्चर् तामुम्
नऩ्ऱिङ्करुळ् ताऩॆऩ नऱ्ऱव
वेन्तर् चिन्तै
ऒऩ्ऱुम्अर चाळ्उरि मैच्चॆय
लाऩ उय्त्तार्.
| [42] |
माटॆङ्कुम् नॆरुङ्किय मङ्कल
ओचै मल्कच्
चूटुञ्चटै मौलि यणिन्तवर्
तॊल्लै एऩम्
तेटुङ्कऴ लार्तिरु वालवाय्
चॆऩ्ऱु ताऴ्न्तु
नीटुङ्कळिऱ् ऱिऩ्मिचै नीळ्मऱु
कूटु पोन्तार्.
| [43] |
मिऩ्ऩुम्मणि माळिकै वायिलिऩ् वेऴ मीतु
तऩ्ऩिऩ्ऱुम् इऴिन्तु तयङ्कॊळि
मण्ट पत्तिऱ्
पॊऩ्ऩिऩ्अरि मॆल्लणैच् चामरैक्
कामर् पूङ्काल्
मऩ्ऩुङ्कुटै नीऴल् इरुन्तऩर्
वैयन् ताङ्कि.
| [44] |
कुलवुन्तुऱै नीति यमैच्चर्
कुऱिप्पिऩ् वैकक्
कलकञ्चॆय् अमण्चॆय लायिऩ
कट्टु नीङ्कि
निलवुन्तिरु नीऱ्ऱु नॆऱित्तुऱै
नीटु वाऴ
उलकॆङ्कुम् निरम्पिय चैवम्
उयर्न्तु मऩ्ऩ.
| [45] |
नुतलिऩ्कण् विऴित्तवर् वाय्मै
नुणङ्कु नूलिऩ्
पतमॆङ्कुम् निऱैन्तु विळङ्कप्
पवङ्कळ् माऱ
उतवुन्तिरु नीऱुयर् कण्टिकै
कॊण्ट वेणि
मुतऩ्मुम्मैयि ऩाल्उल काण्टऩर्
मूर्त्ति यार्ताम्.
| [46] |
एलङ्कमऴ् कोतैयर् तन्तिऱम्
ऎऩ्ऱुम् नीङ्कुञ्
चीलङ्कॊटु वॆम्पुलऩ् तॆव्वुटऩ्
वॆऩ्ऱु नीक्कि
ञालन्तऩि नेमि नटात्ति
नलङ्कॊळ् ऊऴिक्
कालम्उयिर् कट्किट राऩ कटिन्तु कात्तु.
| [47] |
पातम्पर मऩ्ऩवर् चूऴ्न्तु
पणिन्तु पोऱ्ऱ
एतम्पिणि यावकै इव्वुल
काण्टु तॊण्टिऩ्
पेतम्पुरि याअरुट् पेरर
चाळप् पॆऱ्ऱु
नातऩ्कऴऱ् चेवटि नण्णिऩर्
अण्ण लारे.
| [48] |
अकल्पाऱैयिऩ् वैत्तु मुऴङ्कैयै
अऩ्ऱु तेय्त्त
इकलार्कळिऱ् ऱऩ्परै येत्ति
मुरुक ऩाराम्
मुकिल्चूऴ्नऱुञ् चोलैयिऩ् मॊय्यॊळि माट वीतिप्
पुकलूर्वरुम् अन्तणर् तन्तिऱम्
पोऱ्ऱ लुऱ्ऱाम्.
| [49] |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.160  
मुरुक नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
तातु चूऴुङ् कुऴल्मलैयाळ्
तळिर्क्कै चूऴुन् तिरुमेऩि
मीतु चूऴुम् पुऩऱ्कऱ्ऱै
वेणि नम्पर् विरुम्पुपति
चोति चूऴुम् मणिमौलिच्
चोऴर् पॊऩ्ऩित् तिरुनाट्टुप्
पोतु चूऴुम् तटञ्चोलैप्
पॊय्कै चूऴुम् पूम्पुकलूर्.
| [1] |
नाम मूतूर् मऱ्ऱतऩुळ्
नल्लोर् मऩम्पोल् अवरणिन्त
चेम निलवु तिरुनीऱ्ऱिऩ्
चिऱन्त वॆण्मैत् तिरुन्तॊळियाल्
याम इरुळुम् वॆळियाक्कुम्
इरवे यल्ल विरैमलर्मेऱ्
कामर् मतुवुण् चिऱैवण्टुङ्
कळङ्क मिऩ्ऱि विळङ्कुमाल्.
| [2] |
नण्णुम् इचैतेर् मतुकरङ्कळ्
नऩैमॆऩ् चिऩैयिऩ् मरुङ्कलैय
वण्ण मतुरत् तेऩ्पॊऴिव
वाच मलर्वा येयल्ल
तण्णॆऩ् चोलै ऎम्मरुङ्कुम्
चारुम् मटमॆऩ् चारिकैयिऩ्
पण्णिऩ् किळवि मणिवायुम्
पतिकच् चॆऴुन्तेऩ् पॊऴियुमाल्.
| [3] |
वण्टु पाटप् पुऩल्तटत्तु
मलर्न्तु कण्णीर् अरुम्पुवऩ
कॊण्ट वाच मुकैयविऴ्न्त
कुळिर्पङ् कयङ्क ळेयल्ल
अण्टर् पॆरुमाऩ् तिरुप्पाट्टिऩ्
अमुतम् पॆरुकच् चॆविमटुक्कुन्
तॊण्टर् वतऩ पङ्कयमुन्
तुळित्त कण्णीर् अरुम्पुमाल्.
| [4] |
आऩ पॆरुमै वळञ्चिऱन्त
अन्तण् पुकलू रतुतऩ्ऩिल्
माऩ मऱैयोर् कुलमरपिऩ्
वन्तार् मुन्तै मऱैमुतल्वर्
ञाऩ वरम्पिऩ् तलैनिऩ्ऱार्
नाकम् पुऩैवार् चेवटिक्कीऴ्
ऊऩ मिऩ्ऱि निऱैयऩ्पाल्
उरुकु मऩत्तार् मुरुकऩार्.
| [5] |
अटैमेल् अलवऩ् तुयिलुणर
अलर्चॆङ् कमल वयऱ्कयल्कळ्
मटैमे लुकळुन् तिरुप्पुकलूर्
मऩ्ऩि वाऴुन् तऩ्मैयराय्
विटैमेल् वरुवार्क् काळाऩ
मॆय्म्मैत् तवत्ताल् अवर्कऱ्ऱैच्
चटैमेल् अणियत् तिरुप्पळ्ळित्
तामम् पऱित्तुच् चात्तुवार्.
| [6] |
पुलरुम् पॊऴुतिऩ् मुऩ्ऩॆऴुन्तु
पुऩित नीरिल् मूऴ्किप्पोय्
मलरुञ् चॆव्वित् तम्पॆरुमाऩ्
मुटिमेल् वाऩ्नीर् आऱुमति
उलवु मरुङ्कु मुरुकुयिर्क्क
नकैक्कुम् पतत्तिऩ् उटऩ्पऱित्त
अलकिल् मलर्कळ् वॆव्वेऱु तिरुप्पूङ् कूटै कळिल्अमैप्पार्.
| [7] |
कोट्टु मलरुम् निलमलरुम्
कुळिर्नीर् मलरुम् कॊऴुङ्कॊटियिऩ्
तोट्टु मलरुम् मामलरुञ्
चुरुति मलरुन् तिरुवायिल्
काट्टु मुऱुवल् निलवलरक्
कऩक वरैयिऱ् पऩ्ऩकनाण्
पूट्टुम् ऒरुवर् तिरुमुटिमेल्
पुऩैय लाकुम् मलर्तॆरिन्तु.
| [8] |
कॊण्टु वन्तु तऩियिटत्तिल्
इरुन्तु कोक्कुङ् कोवैकळुम्
इण्टैच् चुरुक्कुम् ताममुटऩ्
इणैक्कुम् वाच मालैकळुन्
तण्टिऱ् कट्टुङ् कण्णिकळुम्
ताळिऱ् पिणैक्कुम् पिणैयल्कळुम्
नुण्टा तिऱैक्कुन् तॊटैयल्कळुम्
चमैत्तु नुटङ्कु नूऩ्मार्पर्.
| [9] |
आङ्कप् पणिकळ् आऩवऱ्ऱुक् कमैत्त कालङ् कळिल्अमैत्तुत्
ताङ्किक् कॊटुचॆऩ् ऱऩ्पिऩॊटुञ्
चात्ति वाय्न्त अर्च्चऩैकळ्
पाङ्किऱ् पुरिन्तु परिन्तुळ्ळार्
परमर् पतिकप् पऱ्ऱाऩ
ओङ्किच् चिऱन्त अञ्चॆऴुत्तुम्
ओवा नाविऩ् उणर्विऩार्.
| [10] |
तळ्ळुम् मुऱैमै ऒऴिन्तिटइत्
तकुति यॊऴुकु मऱैयवर्ताम्
तॆळ्ळु मऱैकळ् मुतलाऩ
ञाऩञ् चॆम्पॊऩ् वळ्ळत्तिल्
अळ्ळि अकिलम् ईऩ्ऱळित्त
अम्मै मुलैप्पाल् उटऩुण्ट
पिळ्ळै यार्क्कु नण्परुमाम्
पॆरुमै युटैया रायिऩार्.
| [11] |
अऩ्ऩ वटिवुम् एऩमुमाय्
अऱिवाऩ् इरुवर् अऱियामे
मऩ्ऩुम् पुकलूर् उऱैवारै
वर्त्त माऩ वीच्चुरत्तु
नऩ्ऩर् मकिऴ्च्चि मऩङ्कॊळ्ळ
नाळुम् पूचै वऴुवामे
पऩ्ऩुम् पॆरुमै अञ्चॆऴुत्तुम्
पयिऩ्ऱे पणिन्तु परविऩार्.
| [12] |
अङ्कण् अमरुन् तिरुमुरुकर्
अऴकार् पुकलिप् पिळ्ळैयार्
पॊङ्कु मणत्तिऩ् मुऩ्चॆय्त
पूचै अतऩाऱ् पुक्करुळिच्
चॆङ्कण् अटले ऱुटैयवर्ताञ्
चिऱन्त अरुळिऩ् पॊरुळळिक्कत्
तङ्कळ् पॆरुमाऩ् अटिनीऴऱ्
तलैयाम् निलैमै चार्वुऱ्ऱार्.
| [13] |
अरवम् अणिन्त अरैयारै
अरुच्चित् तवर्तङ् कऴल्निऴऱ्कीऴ्
विरवु पुकलूर् मुरुकऩार्
मॆय्म्मैत् तॊण्टिऩ् तिऱम्पोऱ्ऱिक्
करविल् अवर्पाल् वरुवारैक्
करुत्तिल् उरुत्ति रङ्कॊण्टु
परवु मऩ्पर् पचुपतियार्
पणिन्त पॆरुमै पकर्वुऱ्ऱेऩ्.
| [14] |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.170  
उरुत्तिर पचुपति नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
निलत्तिऩ् ओङ्किय निवन्तॆऴुम् पॆरुम्पुऩल् नीत्तम्
मलर्त्त टम्पणै वयल्पुकु पॊऩ्ऩिनऩ् ऩाट्टुक्
कुलत्ति ऩोङ्किय कुऱैविला निऱैकुटि कुऴुमित्
तलत्तिऩ् मेम्पटु नलत्ततु पॆरुन्तिरुत् तलैयूर्.
| [1] |
वाऩ्अ ळिप्पऩ मऱैयवर् वेळ्वियिऩ् वळर्ती
तेऩ्अ ळिप्पऩ नऱुमलर् चॆऱिचॆऴुञ् चोलै
आऩ्अ ळिप्पऩ अञ्चुकन् ताटुवार्क् कव्वूर्
ताऩ्अ ळिप्पऩ तरुममुम् नीतियुञ् चाल्पुम्.
| [2] |
अङ्कण् मानकर् अतऩिटै अरुमऱै वाय्मैत्
तुङ्क वेतियर् कुलत्तिऩिल् तोऩ्ऱिय तूयोर्
चॆङ्कण् माल्विटै यार्चॆऴुम् पॊऩ्मलै वल्लि
पङ्क ऩार्अटि मैत्तिऱम् पुरिपचु पतियार्.
| [3] |
आय अन्तणर् अरुमऱै उरुत्तिरङ् कॊण्टु
माय ऩार्अऱि यामलर्च् चेवटि वऴुत्तुम्
तूय अऩ्पॊटु तॊटर्पिऩिल् इटैयऱाच् चुरुति
नेय नॆञ्चिऩ राकिअत् तॊऴिल्तलै निऩ्ऱार्.
| [4] |
करैयिल् कम्पलै पुळ्ळॊलि कऱङ्किट मरुङ्कु
पिरच मॆऩ्चुरुम् पऱैन्तिटक् करुवराल् पिऱऴुम्
निरैनॆ टुङ्कयल् नीरिटै नॆरुप्पॆऴुन् तऩैय
विरैनॆ किऴ्न्तचॆङ् कमलमॆऩ् पॊय्कैयुळ् मेवि.
| [5] |
तॆळ्ळु तण्पुऩल् कऴुत्तळ वायिटैच् चॆऱिय
उळ्ळु ऱप्पुक्कु निऩ्ऱुकै युच्चिमेल् कुवित्तुत्
तळ्ळु वॆण्टिरैक् कङ्कैनीर् ततुम्पिय चटैयार्
कॊळ्ळु मऩ्पिऩि लुरुत्तिरङ् कुऱिप्पॊटु पयिऩ्ऱार्.
| [6] |
अरुम ऱैप्पय ऩाकिय उरुत्तिर मतऩै
वरुमु ऱैप्पॆरुम् पकलुम्ऎल् लियुम्वऴु वामे
तिरुम लर्प्पॊकुट् टिरुन्तवऩ् अऩैयवर् चिलनाळ्
ऒरुमै उय्त्तिट उमैयिटम् मकिऴ्न्तवर् उवन्तार्.
| [7] |
कातल् अऩ्पर्तम् अरुन्तवप् पॆरुमैयुङ् कलन्त
वेत मन्तिर नियतियिऩ् मिकुतियुम् विरुम्पि
आति नायकर् अमर्न्तरुळ् चॆय्यमऱ् ऱवर्ताम्
तीति लानिलैच् चिवपुरि ऎल्लैयिल् चेर्न्तार्.
| [8] |
नीटुम् अऩ्पिऩिल् उरुत्तिरम् ओतिय निलैयाल्
आटु चेवटि अरुकुऱ अणैन्तऩ रवर्क्कुप्
पाटु पॆऱ्ऱचीर् उरुत्तिर पचुपति याराङ्
कूटु नाममुम् निकऴ्न्ततु कुवलयम् पोऱ्ऱ.
| [9] |
अयिल्कॊळ् मुक्कुटु मिप्पटै यार्मरुङ् करुळाल्
पयिल्उ रुत्तिर पचुपति यार्तिऱम् परचि
ऎयिल्उ टैत्तिल्लै यॆल्लैयिल् नाळैप्पो वाराम्
चॆयल्उ टैप्पुऱत् तिरुत्तॊण्टर् तिऱत्तिऩै मॊऴिवाम्.
| [10] |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.180  
तिरु नाळैप् पोवर्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पकर्न्तुलकु चीर्पोऱ्ऱुम्
पऴैयवळम् पतियाकुन्
तिकऴ्न्तपुऩल् कॊळ्ळिटम्पॊऩ्
चॆऴुमणिकळ् तिरैक्करत्ताल्
मुकन्तुतर इरुमरुङ्कुम्
मुळरिमलर्क् कैयेऱ्कुम्
अकऩ्पणैनीर् नऩ्ऩाट्टु
मेऱ्काऩाट् टातऩुर्.
| [1] |
नीऱ्ऱलर्पे रॊळिनॆरुङ्कुम्
अप्पतियिल् निऱैकरुम्पिऩ्
चाऱ्ऱलैवऩ् कुलैवयलिऱ्
तकट्टुवराल् ऎऴप्पकट्टेर्
आऱ्ऱलवऩ् कॊऴुक्किऴित्त
चाल्वऴिपोय् अचैन्तेऱिच्
चेऱ्ऱलवऩ् करुवुयिर्क्क
मुरुकुयिर्क्कुम् चॆऴुङ्कमलम्.
| [2] |
नऩैमरुवुम् चिऩैपॊतुळि
नऱुविरैचूऴ् चॆऱितळिरिल्
तिऩकरमण् टलम्वरुटुम्
चॆऴुन्तरुविऩ् कुलम्पॆरुकिक्
कऩमरुवि अचैन्तलैयक्
कळिवण्टु पुटैचूऴप्
पुऩल्मऴैयो मतुमऴैयो
पॊऴिवॊऴिया पूञ्चोलै.
| [3] |
पाळैविरि मणङ्कमऴुम्
पैङ्काय्वऩ् कुलैत्तॆङ्किऩ्
ताळतिर मिचैमुट्टित्
तटङ्किटङ्किऩ् ऎऴप्पाय्न्त
वाळैपुतै यच्चॊरिन्त पऴम्मितप्प वण्पलविऩ्
नीळमुतिर् कऩिकिऴितेऩ्
नीत्तत्तिल् ऎऴुन्तुकळुम्.
| [4] |
वयल्वळमुञ् चॆयल्पटुपैन्
तुटवैयिटै वरुवळमुम्
वियलिटम्ऎङ् कणुम्निऱैय मिक्कपॆरुन् तिरुविऩवाम्
पुयलटैयुम् माटङ्कळ्
पॊलिवॆय्त मलिवुटैत्ताय्
अयलिटैवे ऱटिनॆरुङ्कक्
कुटिनॆरुङ्कि युळतव्वूर्.
| [5] |
मऱ्ऱव्वूर्प् पुऱम्पणैयिऩ्
वयल्मरुङ्कु पॆरुङ्कुलैयिल्
चुऱ्ऱम्विरुम् पियकिऴमैत्
तॊऴिलुऴवर् किळैतुवऩ्ऱिप्
पऱ्ऱियपैङ् कॊटिच्चुरैमेऱ्
पटर्न्तपऴङ् कूरैयुटैप्
पुऱ्कुरम्पैच् चिऱ्ऱिल्पल
निऱैन्तुळतोर् पुलैप्पाटि.
| [6] |
कूरुकिर्मॆल् लटियळकिऩ्
कुऱुम्पार्प्पुक् कुऴुच्चुऴलुम्
वार्पयिल्मुऩ् ऱिलिल्निऩ्ऱ
वळ्ळुकिर्नाय्त् तुळ्ळुपऱऴ्
कारिरुम्पिऩ् चरिचॆऱिकैक्
करुञ्चिऱार् कवर्न्तोट
आर्चिऱुमॆऩ् कुरैप्पटक्कुम्
अरैक्कचैत्त इरुप्पुमणि.
| [7] |
वऩ्चिऱुतोल् मिचैयुऴत्ति
मकवुऱक्कुम् निऴऩ्मरुतुन्
तऩ्चिऩैमॆऩ् पॆटैयॊटुङ्कुन्
तटङ्कुऴिचिप् पुतैनीऴल्
मॆऩ्चिऩैय वञ्चिकळुम्
विचिप्पऱैतूङ् किऩमावुम्
पुऩ्ऱलैनाय्प् पुऩिऱ्ऱुमुऴैप्
पुटैत्तॆङ्कुम् उटैत्तॆङ्कुम्.
| [8] |
चॆऱिवलित्तिण् कटैञर्विऩैच्
चॆयल्पुरिवै कऱैयामक्
कुऱियळक्क अऴैक्कुञ्चॆङ्
कुटुमिवा रणच्चेक्कै
वॆऱिमलर्त्तण् चिऩैक्काञ्चि
विरिनीऴल् मरुङ्कॆल्लाम्
नॆऱिकुऴऱ्पुऩ् पुलैमकळिर्
नॆऱ्कुऱुपाट् टॊलिपरक्कुम्.
| [9] |
पुळ्ळुन्तण् पुऩऱ्कलिक्कुम्
पॊय्कैयुटैप् पुटैयॆङ्कुम्
तळ्ळुम्ताळ् नटैयचैयत्
तळैयविऴ्पूङ् कुवळैमतु
विळ्ळुम्पैङ् कुऴऱ्कतिर्नॆल् मिलैच्चियपुऩ् पुलैच्चियर्कळ्
कळ्ळुण्टु कळितूङ्कक् कऱङ्कुपऱै युङ्कलिक्कुम्.
| [10] |
इप्पटित्ता कियकटैञर्
इरुप्पिऩ्वरैप् पिऩिऩ्वाऴ्वार्
मॆय्प्परिवु चिवऩ्कऴऱ्के
विळैत्तउणर् वॊटुम्वन्तार्
अप्पतियिल् ऊर्प्पुलैमै
याऩ्ऱतॊऴिल् तायत्तार्
ऒप्पिलवर् नन्तऩार्
ऎऩवॊरुवर् उळराऩार्.
| [11] |
पिऱन्तुणर्वु तॊटङ्कियपिऩ्
पिऱैक्कण्णिप् पॆरुत्तकैपाल्
चिऱन्तपॆरुङ् कातलिऩाल्
चॆम्मैपुरि चिन्तैयराय्
मऱन्तुम्अयल् निऩैविऩ्ऱि
वरुपिऱप्पिऩ् वऴिवन्त
अऱम्पुरिकॊळ् कैयराये
अटित्तॊण्टिऩ् नॆऱिनिऩ्ऱार्.
| [12] |
ऊरिल्विटुम् पऱैत्तुटवै उणवुरिमै याक्कॊण्टु
चार्पिल्वरुन् तॊऴिल्चॆय्वार्
तलैनिऩ्ऱार् तॊण्टिऩाल्
कूरिलैय मुक्कुटुमिप्
पटैयण्णल् कोयिल्तॊऱुम्
पेरिकैये मुतलाय
मुकक्करुवि पिऱविऩुक्कुम्.
| [13] |
पोर्वैत्तोल् विचिवार्ऎऩ्
ऱिऩैयऩवुम् पुकलुमिचै
नेर्वैत्त वीणैक्कुम्
याऴुक्कुम् निलैवकैयिल्
चेर्वुऱ्ऱ तन्तिरियुम्
तेवर्पिराऩ् अर्च्चऩैकट्
कार्वत्ति ऩुटऩ्कोरो
चऩैयुम्इवै अळित्तुळ्ळार्.
| [14] |
इव्वकैयाल् तन्तॊऴिलिऩ्
इयऩ्ऱवॆलाम् ऎव्विटत्तुम्
चॆय्वऩवुङ् कोयिल्कळिऱ्
तिरुवायिऱ् पुऱनिऩ्ऱु
मॆय्विरवु पेरऩ्पु
मिकुतियिऩाल् आटुतलुम्
अव्वियल्पिऱ् पाटुतलु
माय्निकऴ्वार् अन्नाळिल्.
| [15] |
तिरुप्पुऩ्कूर्च् चिवलोकऩ्
चेवटिकळ् मिकनिऩैन्तु
विरुप्पिऩॊटुन् तम्पणिकळ्
वेण्टुवऩ चॆय्वतऱ्के
अरुत्तियिऩाल् ऒरुप्पट्टङ्
कातऩूर् तऩिल्निऩ्ऱुम्
वरुत्तमुऱुङ् कातलिऩाल्
वन्तव्वूर् मरुङ्कणैन्तार्.
| [16] |
चीरेऱुम् इचैपाटित्
तिरुत्तॊण्टर् तिरुवायिल्
नेरेकुम् पिटवेण्टुम्
ऎऩनिऩैन्तार्क् कतुनेर्वार्
कारेऱुम् ऎयिऱ्पुऩ्कूर्क्
कण्णुतलार् तिरुमुऩ्पु
पोरेऱ्ऱै विलङ्कअरुळ्
पुरिन्तरुळिप् पुलप्पटुत्तार्.
| [17] |
चिवलोकम् उटैयवर्तम्
तिरुवायिल् मुऩ्ऩिऩ्ऱु
पवलोकङ् कटप्पवर्तम्
पणिविट्टुप् पणिन्तॆऴुन्तु
चुवलोटु वारलैयप्
पोवार्पिऩ् पॊरुचूऴल्
अवलोटुम् अटुत्ततुकण्
टातरित्तुक् कुळन्तॊट्टार्.
| [18] |
वटङ्कॊण्ट पॊऩ्ऩितऴि
मणिमुटियार् तिरुवरुळाल्
तटङ्कॊण्ट कुळत्तळवु
चमैत्ततऱ्पिऩ् तम्पॆरुमाऩ्
इटङ्कॊण्ट कोयिल्पुऱम्
वलङ्कॊण्टु पणिन्तॆऴुन्तु
नटङ्कॊण्टु विटैकॊण्टु
तम्पतियिल् नण्णिऩार्.
| [19] |
इत्तऩ्मै ईचर्मकिऴ्
पतिपलवुञ् चॆऩ्ऱिऱैञ्चि
मॆय्त्ततिरुत् तॊण्टुचॆय्तु
विरवुवार् मिक्कॆऴुन्त
चित्तमॊटुन् तिरुत्तिल्लैत्
तिरुमऩ्ऱु चॆऩ्ऱिऱैञ्च
उय्त्तपॆरुङ् कातलुणर्
वॊऴियातु वन्तुतिप्प.
| [20] |
अऩ्ऱिरवु कण्तुयिलार्
पुलर्न्ततऱ्पिऩ् अङ्कॆय्त
ऒऩ्ऱिअणै तरुतऩ्मै
उऱुकुलत्तो टिचैविल्लै
ऎऩ्ऱितुवुम् ऎम्पॆरुमाऩ्
एवलॆऩप् पोक्कॊऴिवार्
नऩ्ऱुमॆऴुङ् कातल्मिक
नाळैप्पो वेऩ्ऎऩ्पार्.
| [21] |
नाळैप्पो वेऩ्ऎऩ्ऱु
नाळ्कळ्चॆलत् तरियातु
पूळैप्पू वाम्पिऱविप्
पिणिप्पॊऴियप् पोवाराय्प्
पाळैप्पूङ् कमुकुटुत्त
पऴम्पतियि ऩिऩ्ऱुम्पोय्
वाळैप्पोत् तॆऴुम्पऴऩम्
चूऴ्तिल्लै मरुङ्कणैवार्.
| [22] |
चॆल्किऩ्ऱ पोऴ्तन्तत् तिरुवॆल्लै पणिन्तॆऴुन्तु
पल्कुञ्चॆन् तीवळर्त्त
पयिल्वेळ्वि ऎऴुम्पुकैयुम्
मल्कुपॆरुङ् किटैयोतुम्
मटङ्कळ्नॆरुङ् किऩवुङ्कण्
टल्कुन्तङ् कुलम्निऩैन्ते
अञ्चियणैन् तिलर्निऩ्ऱार्.
| [23] |
निऩ्ऱवर्अङ् कॆय्तरिय
पॆरुमैयिऩै निऩैप्पार्मुऩ्
चॆऩ्ऱिवैयुङ् कटन्तूर्चूऴ्
ऎयिल्तिरुवा यिलैप्पुक्काल्
कुऩ्ऱऩैय माळिकैकळ्
तॊऱुङ्कुलवुम् वेतिकैकळ्
ऒऩ्ऱियमू वायिरम्अङ्
कुळवॆऩ्पार् आकुतिकळ्.
| [24] |
इप्परिचा यिरुक्कवॆऩक्
कॆय्तलरि तॆऩ्ऱञ्चि
अप्पतियिऩ् मतिऱ्पुऱत्तिऩ्
आरात पॆरुङ्कातल्
ऒप्परिताय् वळर्न्तोङ्क
उळ्ळुरुकिक् कैतॊऴुते
चॆप्परिय तिरुवॆल्लै
वलङ्कॊण्टु चॆल्किऩ्ऱार्.
| [25] |
इव्वण्णम् इरवुपकल्
वलञ्चॆय्तङ् कॆय्तरिय
अव्वण्णम् निऩैन्तऴिन्त
अटित्तॊण्ट रयर्वॆय्ति
मैवण्णत् तिरुमिटऱ्ऱार्
मऩ्ऱिल्नटङ् कुम्पिटुव
तॆव्वण्णम् ऎऩनिऩैन्ते
एचऱवि ऩॊटुन्तुयिल्वार्.
| [26] |
इऩ्ऩल्तरुम् इऴिपिऱवि
इतुतटैयॆऩ् ऱेतुयिल्वार्
अन्निलैमै अम्पलत्तुळ्
आटुवार् अऱिन्तरुळि
मऩ्ऩुतिरुत् तॊण्टरवर्
वरुत्तमॆलान् तीर्प्पतऱ्कु
मुऩ्ऩणैन्तु कऩविऩ्कण्
मुऱुवलॊटुम् अरुळ्चॆय्वार्.
| [27] |
इप्पिऱवि पोय्नीङ्क
ऎरियिऩिटै नीमूऴ्कि
मुप्पुरिनूल् मार्परुटऩ्
मुऩ्ऩणैवाय् ऎऩमॊऴिन्
तप्परिचे तिल्लैवाऴ्
अन्तणर्क्कुम् ऎरियमैक्क
मॆय्प्पॊरुळा ऩार्अरुळि
अम्पलत्ते मेविऩार्.
| [28] |
तम्पॆरुमाऩ् पणिकेट्ट
तवमऱैयोर् ऎल्लारुम्
अम्पलवर् तिरुवायिल्
मुऩ्पच्च मुटऩ्ईण्टि
ऎम्पॆरुमाऩ् अरुळ्चॆय्त
पणिचॆय्वोम् ऎऩ्ऱेत्तित्
तम्परिवु पॆरुकवरुन्
तिरुत्तॊण्टर् पाऱ्चार्न्तार्.
| [29] |
ऐयरे अम्पलवर्
अरुळाल्इप् पॊऴुतणैन्तोम्
वॆय्यअऴल् अमैत्तुमक्कुत्
तरवेण्टि ऎऩविळम्प
नैयुमऩत् तिरुत्तॊण्टर्
नाऩुय्न्तेऩ् ऎऩत्तॊऴुतार्
तॆय्वमऱै मुऩिवर्कळुम्
तीयमैत्त पटिमॊऴिन्तार्.
| [30] |
मऱैयवर्कळ् मॊऴिन्ततऱ्पिऩ्
तॆऩ्ऱिचैयिऩ् मतिऱ्पुऱत्तुप्
पिऱैयुरिञ्चुम् तिरुवायिल्
मुऩ्ऩाकप् पिञ्ञकर्तम्
निऱैयरुळाल् मऱैयवर्कळ्
नॆरुप्पमैत्त कुऴियॆय्ति
इऱैयवर्ताळ् मऩङ्कॊण्टे
ऎरिचूऴ वलङ्कॊण्टार्.
| [31] |
कैतॊऴुतु नटमाटुम्
कऴलुऩ्ऩि अऴल्पुक्कार्
ऎय्तियअप् पॊऴुतिऩ्कण्
ऎरियिऩ्कण् इम्मायप्
पॊय्तकैयुम् उरुवॊऴित्तुप्
पुण्णियमा मुऩिवटिवाय्
मॆय्तिकऴ्वॆण् णूल्विळङ्क
वेणिमुटि कॊण्टॆऴुन्तार्.
| [32] |
चॆन्तीमेल् ऎऴुम्पॊऴुतु
चॆम्मलर्मेल् वन्तॆऴुन्त
अन्तणऩ्पोल् तोऩ्ऱिऩार्
अन्तरतुन् तुपिनातम्
वन्तॆऴुन्त तुयर्विचुम्पिल्
वाऩवर्कळ् मकिऴ्न्तार्त्तुप्
पैन्तुणर्मन् तारत्तिऩ्
पऩिमलर्मा रिकळ्पॊऴिन्तार्.
| [33] |
तिरुवुटैय तिल्लैवाऴ्
अन्तणर्कळ् कैतॊऴुतार्
परवरिय तॊण्टर्कळुम्
पणिन्तुमऩङ् कळिपयिऩ्ऱार्
अरुमऱैचूऴ् तिरुमऩ्ऱिल्
आटुकिऩ्ऱ कऴल्वणङ्क
वरुकिऩ्ऱार् तिरुनाळैप्
पोवाराम् मऱैमुऩिवर्.
| [34] |
तिल्लैवाऴ् अन्तणरुम्
उटऩ्चॆल्लच् चॆऩ्ऱॆय्तिक्
कॊल्लैमाऩ् मऱिक्करत्तार्
कोपुरत्तैत् तॊऴुतिऱैञ्चि
ऒल्लैपोय् उळ्पुकुन्तार्
उलकुय्य नटमाटुम्
ऎल्लैयिऩैत् तलैप्पट्टार्
यावर्कळुङ् कण्टिलराल्.
| [35] |
अन्तणर्कळ् अतिचयित्तार्
अरुमुऩिवर् तुतिचॆय्तार्
वन्तणैन्त तिरुत्तॊण्टर्
तम्मैविऩै माचऱुत्तुच्
चुन्तरत्ता मरैपुरैयुम्
तुणैयटिकळ् तॊऴुतिरुक्क
अन्तमिला आऩन्तप्
पॆरुङ्कूत्तर् अरुळ्पुरिन्तार्.
| [36] |
माचुटम्पु विटत्तीयिल्
मञ्चऩञ्चॆय् तरुळिऎऴुन्
ताचिल्मऱै मुऩियाकि
अम्पलवर् ताळटैन्तार्
तेचुटैय कऴल्वाऴ्त्तित्
तिरुक्कुऱिप्पुत् तॊण्टर्विऩैप्
पाचम्अऱ मुयऩ्ऱवर्तम्
तिरुत्तॊण्टिऩ् परिचुरैप्पाम्.
| [37] |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.190  
तिरुक् कुऱिप्पुत् तॊण्ट
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
एयु माऱुपल् उयिर्कळुक् कॆल्लैयिल् करुणैत्
ताय ऩाळ्तऩि यायिऩ तलैवरैत् तऴुव
आयु नाऩ्मऱै पोऱ्ऱनिऩ् ऱरुन्तवम् पुरियत्
तूय मातवञ् चॆय्ततु तॊण्टैनऩ् ऩाटु.
| [1] |
नऩ्मै नीटिय नटुनिलै ऒऴुक्कत्तु नयन्त
तऩ्मै मेविय तलैमैचाल् पॆरुङ्कुटि तऴैप्प
वऩ्मै ओङ्कॆयिल् वळम्पति पयिऩ्ऱतु वरम्पिऩ्
तॊऩ्मै मेऩ्मैयिल् निकऴ्पॆरुन् तॊण्टैनऩ् ऩाटु.
| [2] |
नऱ्ऱि ऱम्पुरि पऴैयऩूर्च् चिऱुत्तॊण्टर् नवैवन्
तुऱ्ऱ पोतुतम् मुयिरैयुम् वणिकऩुक् कॊरुकाल्
चॊऱ्ऱ मॆय्म्मैयुन् तूक्किअच् चॊल्लैये काककप्
पॆऱ्ऱ मेऩ्मैयिल् निकऴ्न्ततु पॆरुन्तॊण्टै नाटु.
| [3] |
आणै यामॆऩ नीऱुकण् टटिच्चेरऩ् ऎऩ्ऩुम्
चेणु लावु चीर्च् चेरऩार् तिरुमलै नाट्टु
वाणि लावुपूण् वयवर्कळ् मैत्तुऩक् केण्मै
पेण नीटिय मुऱैयतु पॆरुन्तॊण्टै नाटु.
| [4] |
कऱैवि ळङ्किय कण्टर्पाल् कातल्चॆय्म् मुऱैमै
निऱैपु रिन्तिट नेरिऴै अऱम्पुरिन् ततऩाल्
पिऱैयु रिञ्चॆयिऱ् पतिपयिल् पॆरुन्तॊण्टै नाटु
मुऱैमै यामॆऩ उलकिऩिल् मिकुमॊऴि उटैत्ताल्.
| [5] |
ताविल् चॆम्मणि अरुविया ऱिऴिवऩ चारल्
पूविल् वण्टिऩम् पुतुनऱ वरुन्तुव पुऱवम्
वावि नीळ्कयल् वरम्पिऱ उकैप्पऩ मरुतम्
नीवि नित्तिलम् परत्तियर् उणक्कुव नॆय्तल्.
| [6] |
कुऱवर् पऩ्मणि अरित्तितै वितैप्पऩ कुऱिञ्चि
कऱवै आऩ्निरै माऩुटऩ् पयिल्वऩ काऩम्
पऱवै तामरै यिरुन्तिऱ वरुन्तुव पऴऩञ्
चुऱव मुळ्मरुप् पणङ्कयर् वऩकऴिच् चूऴल्.
| [7] |
कॊण्टल् वाऩत्तिऩ् मणिचॊरि वऩकुल वरैप्पाल्
तण्टु णर्क्कॊऩ्ऱै पॊऩ्चॊरि वऩतळ वयऱ्पाल्
वण्टल् मुत्तनीर् मण्टुकाल् चॊरिवऩ वयऱ्पाल्
कण्टल् मुऩ्तुऱैक् करिचॊरि वऩकलङ् कटऱ्पाल्.
| [8] |
तेऩि ऱैन्तचॆन् तिऩैयिटि तरुमलैच् चीऱूर्
पाऩि ऱैन्तपुऱ् पतत्तऩ मुल्लैनीळ् पाटि
तूनॆ लऩ्ऩम्नॆय् कऩ्ऩलिऩ् कऩियतण् टुऱैयूर्
मीऩि ऱैन्तपे रुणविऩ वेलैवैप् पिटङ्कळ्.
| [9] |
कुऴल्चॆय् वण्टिऩङ् कुऱिञ्चियाऴ् मुरल्वऩ कुऱिञ्चि
मुऴवु कार्कॊळ मुल्लैकळ् मुकैप्पऩ मुल्लै
मऴलै मॆऩ्किळि मरुतमर् चेक्कैय मरुतम्
निऴल्चॆय् कैतैचूऴ् नॆय्तलङ् कऴियऩ नॆय्तल्.
| [10] |
मल्कुम् अप्पॆरु निलङ्कळिल् वरैपुणर् कुऱिञ्चि
ऎल्लै ऎङ्कणुम् इऱवुळर् एऩल्मुऩ् विळैक्कुम्
पल्पॆ रुम्पुऩम् पयिल्वऩ पटर्चिऱैत् तोकै
चॊल्लुम् अप्पुऩङ् काप्पवुञ् चुरिकुऴल् तोकै.
| [11] |
अङ्कण् वाऩ्मिचै अरम्पैयर् करुङ्कुऴऱ् चुरुम्पु
पॊङ्कु पूण्मुलैक् कॊटिच्चियर् कुऴल्मूऴ्किप् पोकाच्
चॆङ्कण् माल्विटै यार्तिरुक् काळत्ति यॆऩ्ऩुम्
मङ्कुल् चूऴ्वरै निलविय वाऴ्विऩाल् मल्कुम्.
| [12] |
पेऱु वेऱुचूऴ् इमैयवर् अरम्पैयर् पिऱन्तु
माऱिल् वेटरुम् मातरु माकवे वणङ्कुम्
आऱु चूऴ्चटै अण्णलार् तिरुविटैच् चुरमुङ्
कूऱु मेऩ्मैयिऩ् मिक्कतन् नाट्टुवण् कुऱिञ्चि.
| [13] |
अम्पॊऩ् वार्कुऴल् कॊटिच्चियर् उटऩ्अर मकळिर्
वम्पु लामलर्च् चुऩैपटिन् ताटुनीळ् वरैप्पिऩ्
उम्पर् नायकर् तिरुक्कऴुक् कुऩ्ऱमुम् उटैत्ताल्
कॊम्पर् वण्टुचूऴ् कुऱिञ्चिचॆय् तवङ्कुऱै युळतो.
| [14] |
कोल मुल्लैयुङ् कुऱिञ्चियु मटुत्तचिल् लिटङ्कळ्
नील वाट्पटै नीलिकोट् टङ्कळुम् निरन्तु
काल वेऩिलिऱ् कटुम्पकऱ् पॊऴुतिऩैप् पऱ्ऱिप्
पालै युञ्चॊल लावऩ उळपरल् मुरम्पु.
| [15] |
चॊल्लुम् ऎल्लैयिऩ् पुऱत्तऩ
तुणर्च्चुरुम् पलैक्कुम्
पल्पॆ रुम्पुऩल् काऩिया
ऱिटैयिटै परन्तु
कॊल्लै मॆल्लिणर्क् कुरुन्तिऩ्मेल्
पटर्न्तपूम् पन्तर्
मुल्लै मॆऩ्पुतल् मुयलुकैत्
तटङ्कुनीळ् मुल्लै.
| [16] |
पिळवु कॊण्टतण् मतिनुतऱ् पेतैयर् ऎयिऱ्ऱैक्
कळवु कॊण्टतु तळवॆऩक् कळवलर् तूऱ्ऱुम्
अळवु कण्टवर् कुऴल्निऱङ् कऩियुम्अक् कळवैत्
तळवु कण्टॆतिर् चिरिप्पऩ तमक्कुमुण् टॆऩ्ऱु.
| [17] |
मङ्कै यर्क्कुवाळ् विऴियिणै
तोऱ्ऱमाऩ् कुलङ्कळ्
ऎङ्कुम् मऱ्ऱवर् इटैक्किटै
मलर्क्कॊटि यॆङ्कुम्
अङ्कण् मुल्लैयिऩ् तॆय्वमॆऩ्
ऱरुन्तमिऴ् उरैक्कुम्
चॆङ्कण् माल्तॊऴुम् चिवऩ्मकिऴ्
तिरुमुल्लै वायिल्.
| [18] |
नीऱु चेर्तिरु मेऩियर् निलात्तिकऴ् मुटिमेल्
माऱिल् कङ्कैताऩ् वाक्कुम्मञ् चऩम्तर अणैन्ते
ऊऱु नीर्तरुम् ऒळिमलर्क् कलिकैमा नकरै
वेऱु तऩ्पॆरु वैप्पॆऩ विळङ्कुमा मुल्लै.
| [19] |
वाच मॆऩ्मलर् मल्किय मुल्लैचूऴ् मरुतम्
वीचु तॆण्टिरै नतिपल मिक्कुयर्न् तोटिप्
पाच टैत्तटन् तामरैप् पऴऩङ्कळ् मरुङ्कुम्
पूचल् वऩ्करैक् कुळङ्कळुम् एरियुम् पुकुव.
| [20] |
तुङ्क मातवऩ् चुरपियिऩ् तिरुमुलै चॊरिपाल्
पॊङ्कु तीर्त्तमाय् नन्तिमाल् वरैमिचैप् पोन्ते
अङ्कण् नित्तिलञ् चन्तऩम् अकिलॊटु मणिकळ्
पङ्क यत्तटम् निऱैप्पवन् तिऴिवतु पालि.
| [21] |
पिळ्ळै तैवरप् पॆरुकुपाल् चॊरिमुलैत् ताय्पोल्
मळ्ळर् वेऩिलिऩ् मणल्तिटर् पिचैन्तुकै वरुट
वॆळ्ळ नीरिरु मरुङ्कुकाल् वऴिमितन् तेऱिप्
पळ्ळ नीळ्वयल् परुमटै उटैप्पतु पालि.
| [22] |
अऩैय वाकिय नतिपरन्
तकऩ्पणै मरुङ्किल्
कऩैनॆ टुम्पुऩल् निऱैन्तुतिण्
करैप्पॊरुम् कुळङ्कळ्
पुऩैयि रुङ्कटि मतकुवाय्
तिऱन्तिटप् पुऱम्पोय्
विऩैञर् आर्प्पॊलि यॆटुप्पनीर्
वऴङ्कुव वियऩ्काल्.
| [23] |
माऱिल् वण्पकट् टेर्पल नॆरुङ्किट वयल्कळ्
चेऱु चॆय्पवर् चॆन्नॆलिऩ् वॆण्मुळै चितऱि
नाऱु वार्प्पवर् पऱिप्पवर् नटुपव राऩ
वेऱु पल्विऩै युटैप्पॆरुङ् कम्पलै मिकुमाल्.
| [24] |
वरुम्पु ऩऱ्पॆरुङ् काल्कळै मऱित्तिट वाळै
पॆरुङ्कु लैप्पट विलङ्कुव पिऱङ्कुनीर्प् पऴऩम्
नॆरुङ्कु चेऱ्कुल मुयर्त्तुव नीळ्करैप् पटुत्तुच्
चुरुङ्कै नीर्वऴक् कऱुप्पऩ परुवराल् तॊकुति.
| [25] |
तळैत्त टम्पणै ऎऴुन्तचॆन् तामरैत् तविचिऩ्
इळैत्त चूल्वळै कण्पटुप् पऩइटै यॆङ्कुम्
विळैत्त पाचॊळि विळङ्कुनीळ् विचुम्पिटै यूर्कोळ्
वळैत्त मामति पोऩ्ऱुळ मरुतनीर् वैप्पु.
| [26] |
ओङ्कु चॆन्नॆलिऩ् पुटैयऩ उयर्कऴैक् करुम्पु
पूङ्क रुम्पयल् मिटैवऩ पूकम्अप् पूकप्
पाङ्कु नीळ्कुलैत् तॆङ्कुपैङ् कतलिवण् पलवु
तूङ्कु तीङ्कऩिच् चूतनीळ् वेलिय चोलै.
| [27] |
नीटु तण्पणै उटुत्तनीळ् मरुङ्किऩ नॆल्लिऩ्
कूटु तुऩ्ऱिय इरुक्कैय विरुन्तॆतिर् कॊळ्ळुम्
पीटु तङ्किय पॆरुङ्कुटि मऩैयऱम् पिऱङ्कुम्
माट मोङ्किय मऱुकिऩ मल्लल्मू तूर्कळ्.
| [28] |
तॊल्लै नाऩ्मऱै मुतऱ्पॆरुङ् कलैयॊलि तुवऩ्ऱि
इल्ल ऱम्पुरिन् ताकुति वेळ्वियिल् ऎऴुन्त
मल्कु तिण्पुकै मऴैतरु मुकिऱ्कुलम् परप्पुम्
चॆल्व मोङ्किय तिरुमऱै यवर्चॆऴुम् पतिकळ्.
| [29] |
तीतु नीङ्किटत् तीक्कलि याम्अवु णऱ्कु
नातर् तामरुळ् पुरिन्ततु नल्विऩैप् पयऩ्चॆय्
मातर् तोऩ्ऱिय मरपुटै मऱैयवर् वल्लम्
पूति चातऩम् पोऱ्ऱिय पॊऱ्पिऩाल् विळङ्कुम्.
| [30] |
अरुवि तन्तचॆम् मणिकळुम् पुऱविल्आय् मलरुम्
परुवि ओटैकळ् निऱैन्तिऴि पालियिऩ् करैयिऩ्
मरुवु कङ्कैवाऴ् चटैयवर् मकिऴ्न्तमाऱ् पेऱाम्
पॊरुविल् कोयिलुञ् चूऴ्न्ततप् पूम्पणै मरुतम्.
| [31] |
विरुम्पु मेऩ्मैयॆऩ् पकर्वतु विरितिरै नतिकळ्
अरुङ्क रैप्पयिल् चिवालयम् अऩेकमुम् अणैन्तु
परुङ्कै याऩैयै उरित्तवर् इरुन्तअप् पाचूर्
मरुङ्कु चूऴ्तवम् पुरिन्ततऩ् ऱोमऱ्ऱ मरुतम्.
| [32] |
पूम रुम्पुऩल् वयऱ्कळम् पाटिय पॊरुनर्
ताम रुङ्किळै उटऩ्तट मॆऩ्मलर् मिलैन्तु
माम रुङ्कुतण् णीऴलिऩ् मरुतयाऴ् मुरलुम्
कामर् तण्पणैप् पुऱत्ततु करुङ्कऴि नॆय्तल्.
| [33] |
तूय वॆण्टुऱैप् परतवर् तॊटुप्पऩ वलैकळ्
चेय नीळ्विऴिप् परत्तियर् तॊटुप्पऩ चॆरुन्ति
आय पेरळत् तळवर्कळ् अळप्पऩ उप्पु
चायल् मॆल्लिटै अळत्तियर् अळप्पऩ तरळम्.
| [34] |
कॊटुवि ऩैत्तॊऴिल् नुळैयर्कळ् कॊटुप्पऩ कॊऴुमीऩ्
पटुम णऱ्करै नुळैच्चियर् कॊटुप्पऩ पवळम्
तॊटुक टऱ्चङ्कु तुऱैयवर् कुळिप्पऩ अवर्तम्
वटुव किर्क्कण्मङ् कैयर्कुळिप् पऩमणऱ् केणि.
| [35] |
चुऴिप्पु ऩऱ्कटल् ओतमुऩ् चूऴ्न्तुकॊण् टणिय
वऴिक्क रैप्पॊतिप् पॊऩ्ऩविऴ्प् पऩमलर्प् पुऩ्ऩै
विऴिक्कु नॆय्तलिऩ् विरैमलर्क् कण्चुरुम् पुण्णक्
कऴिक्क रैप्पॊति चोऱविऴ्प् पऩमटऱ् कैतै.
| [36] |
कायल् वण्करैप् पुरैनॆऱि अटैप्पऩ कऩिमुळ्
चेय तण्णऱुञ् चॆऴुमुकै चॆऱियुम्मुण् टकङ्कळ्
आय नुण्मणल् वॆण्मैयै मऱैप्पऩ अऩ्ऩन्
ताय मुऩ्तुऱैच् चूऴल्चूऴ् ञाऴलिऩ् तातु.
| [37] |
वाम्पॆ रुन्तिरै वळाकमुऩ् कुटिपयिल् वरैप्पिल्
ताम्प रप्पिय कयल्कळिऩ् विऴिक्कयल् तविरक्
काम्पिऩ् नेर्वरुन् तोळियर् कऴिक्कयल् विलैचॆय्
तेम्पॊ तिन्तचिऩ् मऴलैमॆऩ् मॊऴियचॆव् वऴियाऴ्.
| [38] |
मरुट्कॊ टुन्तॊऴिल् मऩ्ऩवऩ् इऱक्किय वरियै
नॆरुक्कि मुऩ्तिरु वॊऱ्ऱियूर् नीङ्कलॆऩ् ऱॆऴुतुम्
ऒरुत्तर् तम्पॆरुङ् कोयिलिऩ् ऒरुपुऱञ् चूऴ्न्त
तिरुप्प रप्पैयुम् उटैयतत् तिरैक्कटल् वरैप्पु.
| [39] |
मॆय्त रुम्पुकऴ्त् तिरुमयि लापुरि विरैचूऴ्
मॊय्त यङ्कुतण् पॊऴिल्तिरु वाऩ्मियूर् मुतलाप्
पैत रुम्पणि अणिन्तवर् पतियॆऩैप् पलवाल्
नॆय्तल् ऎय्तमुऩ् चॆय्तअन् निऱैतवम् चिऱितो.
| [40] |
कोटु कॊण्टॆऴुम् तिरैक्कटऱ् पवळमॆऩ् कॊऴुन्तु
माटु मॊय्वरैच् चन्तऩच् चिऩैमिचै वळरुम्
नीटु नॆय्तलुम् कुऱिञ्चियुम् पुणर्निलम् पलवाल्
आटु नीळ्कॊटि माटमा मल्लैये अऩैय.
| [41] |
मलैवि ऴिप्पऩ ऎऩवयऱ् चेल्वरैप् पाऱैत्
तलैयु कैप्पवुन् तळैच्चॆऱु विटैनॆटुङ् करुमाऩ्
कलैकु तिप्पऩ करुम्पकट् टेर्निकर्प् पवुमाय्
अलैपु ऩऱ्पणै कुऱिञ्चियो टणैवऩ अऩेकम्.
| [42] |
पुणर्न्त आऩिरैप् पुऱविटैक् कुऱुमुयल् पॊरुप्पिऩ्
अणैन्त वाऩ्मति मुयलिऩै इऩमॆऩ अणैन्तु
मणङ्कॊळ् कॊल्लैयिल् वरकुपोर् मञ्चऩ वरैक्कार्
इणैन्तु मुल्लैयुम् कुऱिञ्चियुम् कलप्पऩ ऎङ्कुम्.
| [43] |
कवरुम् मीऩ्कुवै कऴियवर् काऩवर्क् कळित्तुच्
चिवलुञ् चेवलुम् माऱियुञ् चिऱुकऴिच् चियर्कळ्
अवरै एऩलुक् कॆयिऱ्ऱियर् पवळमुत् तळन्तुम्
उवरि नॆय्तलुङ् काऩमुङ् कलन्तुळ ऒऴुक्कम्.
| [44] |
अयल्न ऱुम्पुऱ विऩिल्इटैच् चियर्अणि नटैयुम्
वियऩ्नॆ टुम्पणै उऴत्तियर् चायलुम् विरुम्पि
इयलुम् अऩ्ऩमुम् तोकैयुम् ऎतिरॆतिर् पयिल
वयलुम् मुल्लैयुम् इयैवऩ पलवुळ मरुङ्कु.
| [45] |
मीळुम् ओतम्मुऩ् कॊऴित्तवॆण् तरळमुम् कमुकिऩ्
पाळै उक्कवुम् विरवलिऱ् परत्तियर् पणैमॆऩ्
तोळु ऴत्तियर् मकळिर्मा ऱाटिमुऩ् तॊकुक्कुम्
नीळुम् नॆय्तलुम् मरुतमुम् कलन्तुळ निलङ्कळ्.
| [46] |
आय नाऩिलत् तमैतियिल् तत्तमक् कटुत्त
मेय चॆय्तॊऴिल् वेऱुपल् कुलङ्कळिऩ् विळङ्कित्
तीय वॆऩ्पऩ कऩविलुम् निऩैविलाच् चिन्तैत्
तूय मान्तर्वाऴ् तॊण्टैनाट् टियल्पुचॊल् वरैत्तो.
| [47] |
इव्व ळन्तरु पॆरुन्तिरु नाट्टिटै ऎऩ्ऱुम्
मॆय्व ळन्तरु चिऱप्पिऩाल् उलकॆलाम् वियप्प
ऎव्वु कङ्कळुम् उळ्ळतॆऩ् ऱियावरुम् एत्तुम्
कैवि ळङ्किय निलैयतु काञ्चिमा नकरम्.
| [48] |
आऩ तॊऩ्ऩकर् अम्पिकै तम्पॆरु माऩै
माऩ अर्च्चऩै यालॊरु कालत्तु वऴिपट्
टूऩ मिल्अऱम् अऩेकमुम् उलकुय्य वैत्त
मेऩ्मै पूण्टअप् पॆरुमैयै अऱिन्तवा विळम्पिल्.
| [49] |
वॆळ्ळि माल्वरैक् कयिलैयिल् वीऱ्ऱिरुन् तरुळित्
तुळ्ळु वार्पुऩल् वेणियार् अरुळ्चॆयत् तॊऴुतु
तॆळ्ळु वाय्मैयिऩ् आकमत् तिऱऩॆलाम् तॆळिय
उळ्ळ वाऱुकेट् टरुळिऩाळ् उलकैया ळुटैयाळ्.
| [50] |
ऎण्णिल् आकमम् इयम्पिय इऱैवर्ताम् विरुम्पुम्
उण्मै यावतु पूचऩै ऎऩवुरैत् तरुळ
अण्ण लार्तमै अर्च्चऩै पुरियआ तरित्ताळ्
पॆण्णिल् नल्लव ळायिऩ पॆरुन्तवक् कॊऴुन्तु.
| [51] |
नङ्कै उळ्निऱै कातलै नोक्कि
नाय कऩ्तिरु वुळ्ळत्तु मकिऴ्न्ते
अङ्कण् ऎय्तिय मुऱुवलुन् तोऩ्ऱ
अटुत्त तॆऩ्कॊल्निऩ् पालॆऩ विऩव
इङ्कु नातनी मॊऴिन्तआ कमत्तिऩ्
इयल्पि ऩाल्उऩै अर्च्चऩै पुरियप्
पॊङ्कु किऩ्ऱतॆऩ् ऩाचैयॆऩ् ऱिऱैञ्चिप्
पोक मार्त्तपूण् मुलैयिऩाळ् पोऱ्ऱ.
| [52] |
तेव तेवऩुम् अतुतिरु वुळ्ळञ्
चॆय्तु तॆऩ्तिचै मिक्कचॆय् तवत्ताल् याव रुन्तऩै यटैवतु मण्मेल्
ऎऩ्ऱु मुळ्ळतु काञ्चिमऱ् ऱतऩुळ्
माअ मर्न्तनम् इरुक्कैयि लणैन्तु
मऩ्ऩु पूचऩै मकिऴ्न्तुचॆय् वायॆऩ्
ऱेव वॆम्पॆरु माट्टियुम् पिरिया
विचैवु कॊण्टॆऴुन् तरुळुतऱ् किचैन्ताळ्.
| [53] |
एत मिल्पल योऩिऎण् पत्तु
नाऩ्कु नूऱायि रन्तऩुळ् वैत्त
पेत मुम्पुरन् तरुळुम्अक् करुणैप्
पिराऩ्मॊ ऴिन्तआ कमवऴि पेणिप् पोतु नीर्मैयिल् तॊऴुतऩळ् पोतप्
पॊरुप्पिल् वेन्तऩुम् विरुप्पिल्वन् तॆय्ति
मात वम्पुरिन् तरुळुतऱ् कमैन्त
वळत्तॊ टुम्परि चऩङ्कळै विटुत्ताऩ्.
| [54] |
तुऩ्ऩु पल्लुयिर् वाऩवर् मुतलाच्
चूऴ्न्तु टऩ्चॆलक् काञ्चियिल् अणैयत्
तऩ्ऩै नेर्वरुम् पतुममा नाकन् तम्पि राट्टिताळ् तलैमिचै वैत्ते
अऩ्ऩै यायुल कऩैत्तैयुम् ईऩ्ऱाय्
अटिय ऩेऩ्उऱै पिलमत ऩिटैये
मऩ्ऩु कोयिल्कॊण् टरुळुवाय् ऎऩ्ऩ
मलैम टन्तैमऱ् ऱतऱ्करुळ् पुरिन्तु.
| [55] |
अङ्कु मण्णुल कत्तुयिर् तऴैप्प
अळविल् इऩ्पत्तिऩ् अरुट्करु विरुत्तित्
तिङ्कळ् तङ्किय पुरिचटै यार्क्कुत्
तिरुन्तु पूचऩै विरुम्पिऩळ् चॆय्य
ऎङ्कुम् नाटवुन् तिरुविळै याट्टाल्
एक मामुतल् ऎतिर्प्पटा तॊऴियप्
पॊङ्कु मातवञ् चॆय्तुकाण् पतऱ्के
पुरिवु चॆय्तऩळ् पॊऩ्मलै वल्लि.
| [56] |
नॆञ्चम् ईचऩैक् काण्पते विरुम्पि
निरन्त रन्तिरु वाक्किऩिल् निकऴ्व
तञ्चॆ ऴुत्तुमे याकआ ळुटैय
अम्मै चॆम्मलर्क् कैकुवित् तिऱैञ्चित्
तञ्च माकिय अरुन्तवम् पुरियत्
तरिप्प रेअवळ् तऩिप्पॆरुङ् कणवर्
वञ्चम् नीक्किय माविऩ्मू लत्तिल्
वन्तु तोऩ्ऱिऩार् मलैमकळ् काण.
| [57] |
कण्ट पोतिलप् पॆरुन्तवप् पयऩाम्
कम्पम् मेविय तम्पॆरु माऩै
वण्टु लाङ्कुऴऱ् कऱ्ऱैमुऩ् ताऴ
वणङ्कि वन्तॆऴुम् आचैमुऩ् पॊङ्कक् कॊण्ट कातलिऩ् विरुप्पळ विऩ्ऱिक्
कुऱित्त पूचऩै कॊळ्कैमेऱ् कॊण्टु
तॊण्टै यङ्कऩि वायुमै नङ्कै
तूय अर्च्चऩै तॊटङ्कुतल् पुरिवाळ्.
| [58] |
उम्पर् नायकर् पूचऩैक् कवर्ताम्
उरैत्त आकमत् तुण्मैये तलैनिऩ्
ऱॆम्पि राट्टिअर्च् चऩैपुरि वतऩुक्
कियल्पिल् वाऴ्तिरुच् चेटिय राऩ
कॊम्प ऩार्कळ्पूम् पिटकैकॊण् टणैयक्
कुलवु मॆऩ्तळि रटियिणै यॊतुङ्कि
अम्पि कावऩ मान्तिरु वऩत्ति
लाऩ तूनऱुम् पुतुमलर् कॊय्ताळ्.
| [59] |
कॊय्त पऩ्मलर् कम्पैमा नतियिल्
कुलवु मञ्चऩम् निलवुमॆय्प् पूच्चु
नॆय्त रुङ्कॊऴुन् तूपती पङ्कळ्
निऱैन्त चिन्तैयिल् नीटिय अऩ्पिऩ्
मॆय्त रुम्पटि वेण्टिऩ वॆल्लाम्
वेण्टुम् पोतिऩिल् उतवमॆय्प् पूचै
ऎय्त आकम वितियॆलाम् चॆय्ताळ्
उयिर्कळ् यावैयुम् ईऩ्ऱवॆम् पिराट्टि.
| [60] |
करन्त रुम्पयऩ् इतुवॆऩ उणर्न्तु कम्पम् मेविय उम्पर्ना यकर्पाल्
निरन्त कातल्चॆय् उळ्ळत्त ळाकि
नीटु नऩ्मैकळ् यावैयुम् पॆरुक
वरन्त रुम्पॊरु ळाम्मलै वल्लि
माऱि लावकै मलर्न्तपे रऩ्पाल्
चिरम्प णिन्तॆऴु पूचैना टोऱुन्
तिरुवु ळङ्कॊळप् पॆरुकिय तऩ्ऱे.
| [61] |
नात रुम्पॆरु विरुप्पॊटु नयन्तु
नङ्कै यर्च्चऩै चॆय्युमप् पॊऴुतिल्
कातल् मिक्कतोर् तिरुविळै याट्टिल्
कऩङ्कु ऴैक्करुळ् पुरिन्तिट वेण्टि
ओत मार्कटल् एऴुम्ऒऩ् ऱाकि
ओङ्कि वाऩमुम् उट्पटप् परन्तु
मीतु चॆल्वतु पोल्वरक् कम्पै
वॆळ्ळ मान्तिरु उळ्ळमुञ् चॆय्तार्.
| [62] |
अण्ण लाररुळ् वॆळ्ळत्तै नोक्कि
अङ्क यऱ्कण्णि तम्पॆरु माऩ्मेल्
विण्णॆ लाङ्कॊळ वरुम्पॆरु वॆळ्ळम्
मीतु वन्तुऱुम् ऎऩवॆरुक् कॊण्टे
उण्णि लाविय पतैप्पुऱु कातल्
उटऩ्ति रुक्कैयाल् तटुक्कनिल् लामै
तण्णि लामलर् वेणि यिऩारैत्
तऴुविक् कॊण्टऩळ् तऩ्ऩैये ऒप्पाळ्.
| [63] |
मलैक्कु लक्कॊटि परिवुऱु पयत्ताल्
माविऩ् मेविय तेवना यकरै
मुलैक्कु वट्टॊटु वळैक्कैयाल् नॆरुक्कि
मुऱुकु कातलाल् इऱुकिटत् तऴुवच्
चिलैत्त ऩित्तिरु नुतल्तिरु मुलैक्कुम्
चॆन्तळिर्क् करङ्क ळुक्कुम्मॆत् तॆऩवे
कॊलैक्क ळिऱ्ऱुरि पुऩैन्ततम् मेऩि
कुऴैन्तु काट्टिऩार् विऴैन्तकॊळ् कैयिऩार्.
| [64] |
कम्पर् कातलि तऴुवमॆय् कुऴैयक् कण्टु निऱ्पवुञ् चरिप्पवु माऩ
उम्प रेमुतल् योऩिक ळॆल्लाम्
उयिरुम् याक्कैयुम् उरुकियॊऩ् ऱाकि
ऎम्पि राट्टिक्कु मॆल्लिय राऩार्
ऎऩ्ऱुम् एकम्पर् ऎऩ्ऱॆटुत् तेत्त
वम्पु लामलर् निऱैयविण् पॊऴियक्
कम्पै याऱुमुऩ् वणङ्किय तऩ्ऱे.
| [65] |
पूति याकिय पुऩितनी ऱाटिप्
पॊङ्कु कङ्कैतोय् मुटिच्चटै पुऩैन्तु
कातिल् वॆण्कुऴै कण्टिकै ताऴक्
कलन्त योकत्तिऩ् मरुविय करुत्ताल्
आति तेवऩा रायुमा तवञ्चॆय्
अव्व रङ्कॊलो अकिलम्ईऩ् ऱळित्त मातु मॆय्प्पयऩ् कॊटुप्पवे कॊण्टु
वळैत्त ऴुम्पुटऩ् मुलैच्चुव टणिन्तार्.
| [66] |
कोति लाअमु तऩैयवळ् मुलैक्कुक्
कुऴैन्त तम्मण वाळनऱ् कोलम्
मातु वाऴवे काट्टिमुऩ् निऩ्ऱु
वरङ्कळ् वेण्टुव कॊळ्कऎऩ् ऱरुळ
वेत कारण रायए कम्पर्
विरैम लर्च्चॆय्य तामरैक् कऴऱ्कीऴ्
एतम् नीङ्किय पूचऩै मुटिन्त
तिऩ्मै ताऩऱि विप्पतऱ् किऱैञ्चि.
| [67] |
अण्टर् नायकर् ऎतिर्निऩ्ऱु कूऱुम्
अळवि ऩाल्अञ्चि अञ्चलि कूप्पिक् कॊण्ट इऱ्ऱैयॆऩ् पूचऩै यिऩ्ऩुम्
कुऱैनि रम्पिटक् कॊळ्कऎऩ् ऱरुळ वण्टु वार्कुऴल् मलैमकळ् कमल वतऩम् नोक्किअम् मलर्क्कण्नॆऱ् ऱियिऩ्मेल् मुण्ट नीऱ्ऱर्निऩ् पूचऩै यॆऩ्ऱुम् मुटिव तिल्लैनम् पालॆऩ मॊऴिय.
| [68] |
माऱि लातइप् पूचऩै यॆऩ्ऱुम्
मऩ्ऩ ऎम्पिराऩ् मकिऴ्न्तुकॊण् टरुळि
ईऱि लातइप् पतियिऩु ळॆल्ला
अऱमुम् याऩ्चॆय अरुळ्चॆय वेण्टुम्
वेऱु चॆय्विऩै तिरुवटिप् पिऴैत्तल्
ऒऴिय इङ्कुळार् वेण्टिऩ चॆयिऩुम्
पेऱु मातवप् पयऩ्कॊटुत् तरुळप्
पॆऱवुम् वेण्टुम्ऎऩ् ऱऩळ्पिऱप् पॊऴिप्पाळ्.
| [69] |
विटैयिऩ् मेलवर् मलैमकळ् वेण्ट
विरुम्पु पूचऩै मेविवीऱ् ऱिरुन्ते
इटैय ऱाअऱम् वळर्क्कुम्वित् ताक
इकप रत्तिरु नाऴिनॆल् लळित्तुक्
कटैय राकियुम् उयर्न्तव रायुङ्
काञ्चि वाऴ्पवर् ताञ्चॆय्ती विऩैयुन् तटैप टातुमॆय्न् नॆऱियटै वतऱ्काम्
तवङ्क ळाकवुम् उवन्तरुळ् चॆय्तार्.
| [70] |
ऎण्ण रुम्पॆरु वरङ्कळ्मुऩ् पॆऱ्ऱङ्
कॆम्पि राट्टितम् पिराऩ्मकिऴ्न् तरुळ
मण्णिऩ् मेल्वऴि पाटुचॆय् तरुळि
मऩैय ऱम्पॆरुक् कुङ्करु णैयिऩाल्
नण्णुम् मऩ्ऩुयिर् यावैयुम् पल्क
नाटु कातलिल् नीटिय वाऴ्क्कैप्
पुण्णि यत्तिरुक् कामक्कोट् टत्तुप्
पॊलिय मुप्पतो टिरण्टऱम् पुरक्कुम्.
| [71] |
अलकिल् नीळ्तवत् तऱप्पॆरुञ् चॆल्वि
अण्ट मान्तिरु मऩैक्किटुन् तीपम्
उलकिल् वन्तुऱु पयऩऱि विक्क
ओङ्कुम् नाण्मलर् मूऩ्ऱुट ऩॊऩ्ऱु
निलव आण्टिऩुक् कॊरुमुऱै चॆय्युम्
नीटु तॊऩ्मैयाल् निऱैन्तपे रुलकम्
मलर्पॆ रुन्तिरुक् कामक्कोट् टत्तु
वैत्त नल्लऱम् मऩ्ऩवे मऩ्ऩुम्.
| [72] |
तीङ्कु तीर्क्कुनल् तीर्त्तङ्कळ् पोऱ्ऱुञ्
चिऱप्पि ऩाल्तिरुक् कामक्कोट् टत्तिऩ्
पाङ्कु मूऩ्ऱुल कत्तिऩुळ् ळोरुम्
परवु तीर्त्तमाम् पैम्पुऩऱ् केणि
वाङ्कु तॆण्टिरै वेलैमे कलैचूऴ्
वैय कन्तऩक् कॆय्तिय पटियाय्
ओङ्कु तऩ्वटि वाय्निकऴ्न् तॆऩ्ऱुम्
उळ्ळ तॊऩ्ऱुल काणियॆऩ् ऱुळताल्.
| [73] |
अन्त मिऩ्ऱिनल् लऱम्पुरिन् तळिक्कुम्
अम्मै तऩ्तिरुक् कामक्कोट् टत्तिल्
वन्तु चन्तिर चूरियर् मीतु
वऴिक्कॊ ळाततऩ् मरुङ्कुपो तलिऩाल्
चन्त मातिर मयङ्कियॆम् मरुङ्कुञ्
चायै माऱिय तऩ्ऱिचै मयक्कम्
इन्त मानिलत् तवरॆलाङ् काण
ऎऩ्ऱुम् उळ्ळतॊऩ् ऱिऩ्ऱुमङ् कुळताल्.
| [74] |
कऩ्ऩि नऩ्ऩॆटुङ् काप्पुटै वरैप्पिल्
काञ्चि यान्तिरु नतिक्करै मरुङ्कु
चॆऩ्ऩि यिऱ्पिऱै यणिन्तवर् विरुम्पुम्
तिरुप्पॆ रुम्पॆय रिरुक्कैयिल् तिकऴ्न्तु
मऩ्ऩु वॆङ्कतिर् मीतॆऴुम् पोतुम् मऱित्तु मेल्कटल् तलैविऴुम् पोतुम्
तऩ्ऩि ऴऱ्पिरि यातवण् काञ्चित्
ताऩम् मेविय मेऩ्मैयुम् उटैत्ताल्.
| [75] |
मऱैक ळाल्तुतित् तरुन्तवम् पुरिन्तु
माऱि लानिय मन्तलै निऩ्ऱु
मुऱैमै याल्वरुम् पूचऩै चॆय्य
मुऩिवर् वाऩवर् मुतलुयि रॆल्लाम्
निऱैयुम् अऩ्पिऩाल् अर्च्चऩै चॆय्य
नीटु कामङ्कळ् अवरवर्क् करुळि
इऱैवर् तामकिऴ्न् तरुळिय तळिकळ्
ऎण्णि ऱन्तअत् तिरुनक रॆल्लै.
| [76] |
मऩ्ऩु किऩ्ऱअत् तिरुनकर् वरैप्पिल्
मण्णिल् मिक्कतोर् नऩ्मैयि ऩाले
तुऩ्ऩुम् याऩैयैत् तूऱ्ऱिल्वाऴ् मुयल्मुऩ्
तुरक्क वॆय्तिय तॊलैविल्ऊक् कत्ताल्
तऩ्ऩि लत्तुनिऩ् ऱकऱ्ऱुतल् चॆय्युम्
ताऩ मऩ्ऱियुम् तऩुवॆऴुन् तरणि
ऎन्नि लत्तिऩुङ् काण्परुम् इऱवात्
ताऩमॆऩ् ऱिवैइ यल्पिऩिल् उटैत्ताल्.
| [77] |
ईण्टु तीविऩै यावैयुम् नीक्कि
इऩ्प मेतरुम् पुण्णिय तीर्त्तम्
वेण्टि ऩार्तमक् किट्टचित् तियताय्
विळङ्कु तीर्त्तम्नऩ् मङ्कल तीर्त्तम् नीण्ट काप्पुटैत् तीर्त्तम्मूऩ् ऱुलकिल्
निकऴ्न्त चारुव तीर्त्तमुम् मुतला
आण्टु नीटिय तीर्त्तम् ऎण् णिलवुम्
अमरर् नाट्टवर् आटुतल् ऒऴियार्.
| [78] |
ताळ तॊऩ्ऱिऩिल् मूऩ्ऱुपू मलरुम्
तमऩि यच्चॆऴुन् तामरैत् तटमुम्
नीळ वार्पुऩल् कुटतिचै योटि
नीर्क रक्कुमा नतियुटऩ् नीटु
नाळ लर्न्तुचॆङ् कुवळैपैङ् कमलम्
नण्प कल्तरुम् पाटलम् अऩ्ऱिक्
काळ मेकम्ऒप् पाळ्उऱै वरैप्पिऱ्
कण्प टातका याप्पुळि उळताल्.
| [79] |
चायै मुऩ्पिणिक् कुम्किण ऱॊऩ्ऱु
तञ्चम् उण्णिल्नञ् चाम्तटमॊऩ्ऱु
मायै यिऩ्ऱिवन् तुळ्ळटैन् तार्कळ्
वाऩ रत्तुरु वाम्पिलम् ऒऩ्ऱु
मेय अव्वुरु नीङ्किटक् कुळिक्कुम्
विळङ्कु पॊय्कैयुम् ऒऩ्ऱुविण् णवरो
टाय इऩ्पम्उय्क् कुम्पिलम् ऒऩ्ऱो
टऩैय आकिय अतिचयम् पलवाल्.
| [80] |
अञ्चु वाऩ्करत् ताऱिऴि मतत्तोर्
आऩै निऱ्कवुम् अरैयिरुळ् तिरियुम्
मञ्चु नीळ्वतु पोलुमा मेऩि
मलर्प्प तङ्कळिल् वण्चिलम् पॊलिप्प
नञ्चु पिल्कॆयिऱ् ऱरववॆऱ् ऱरैयिऩ्
नाम मूऩ्ऱिलैप् पटैयुटैप् पिळ्ळै
ऎञ्च लिऩ्ऱिमुऩ् तिरियवुङ् कुऩ्ऱम् ऎऱिन्त वेलवऩ् काक्कवुम् इचैयुम्.
| [81] |
चत्ति तऱ्पर चित्तयो किकळुम्
चात कत्तऩित् तलैव रुम् मुतला
नित्तम् ऎय्तिय आयुळ्मॆय्त् तवर्कळ्
नीटु वाऴ्तिरुप् पाटियुम् अऩेकञ् चित्तर् विञ्चैयर् इयक्कर्कन् तरुवर्
तिकऴ्न्तु मऩ्ऩुवार् चॆण्टुकै येन्ति
वित्त कक्करि मेल्कॊळुङ् कारि
मेवु चॆण्टणै वॆळियुमॊऩ् ऱुळताल्.
| [82] |
वन्त टैन्तवर् तम्मुरु माय
मऱ्ऱु ळारैत्ताङ् काण्पिट मुळतु
चिन्तै योकत्तु मुऩिवर्यो किऩिकळ्
चेरुम् योकपी टमुम्उळ तॆऩ्ऱुम्
अन्त मिल्अऱम् पुरप्पवळ् कोयिल्
आऩ पोकपी टमुम्उळ ताकुम्
ऎन्तै यार्मकिऴ् काञ्चिनी टॆल्लै
ऎल्लै यिल्लऩ उळ्ळआ रऱिवार्.
| [83] |
तूण्टु चोतियॊऩ् ऱॆऴुन्तिरुळ् तुरक्कुम्
चुरर्कळ् वन्तुचूऴ् उरुत्तिर चोलै
वेण्टि ऩार्कळ्तम् पिऱप्पिऩै यॊऴिक्कुम्
मॆय्न्नॆ ऱिक्कण्निऩ् ऱार्कळ्ताम् विरुम्पित्
तीण्टिल् यावैयुञ् चॆम्पॊऩाक् कुवतोर् चिलैयुम् उण्टुरै चॆय्वतऱ् करिताल्
आण्ट नायकि चमयङ्क ळाऱुम्
अकिल योऩियुम् अळिक्कुम्अन् नकरम्.
| [84] |
ऎऩ्ऱुम् उळ्ळविन् नकर्कलि युकत्तिल्
इलङ्कु वेऱ्करि काऱ्पॆरु वळत्तोऩ्
वऩ्ऱि ऱऱ्पुलि इमयमाल् वरैमेल्
वैक्क एकुवोऩ् तऩक्कितऩ् वळमै
चॆऩ्ऱु वेटऩ्मुऩ् कण्टुरै चॆय्यत्
तिरुन्तु कातनाऩ् कुट्पट वकुत्तुक्
कुऩ्ऱु पोलुमा मतिल्पुटै पोक्किक्
कुटियि रुत्तिऩ कॊळ्कैयिऩ् विळङ्कुम्.
| [85] |
तण्काञ्चि मॆऩ्चिऩैप्पूङ् कॊम्प राटल्
चार्न्तचैय अतऩ्मरुङ्कु चुरुम्पु ताऴ्न्तु
पण्काञ्चि इचैपाटुम् पऴऩ वेलिप्
पणैमरुतम् पुटैयुटैत्ताय्प् पारिल् नीटुम् तिण्काञ्चि नकर्नொच्चि इञ्चि चूऴ्न्त चॆऴुङ्किटङ्कु तिरुमऱैक ळ् ऒलिक्कुन् तॆय्व
वण्काञ्चि अल्कुल्मलै वल्लि काक्क
वळर्करुणैक् कटलुलकञ् चूऴ्न्ताल् माऩुम्.
| [86] |
कॊन्तलर्पूङ् कुऴल्इमयक् कॊम्पु कम्पर्
कॊळ्ळुम्पू चऩैकुऱित्त ताऩङ् काक्क
मन्तिरमा मतिलकऴि अवर्तान् तन्त
वाय्मैआ कमवितियिऩ् वकुप्पुप् पोलुम्
अन्तमिल्चीर्क् काञ्चियैवन् तटैन्तार्क् कऩ्ऱि
अटैकळङ्कम् अऱुप्परितॆऩ् ऱऱिन्तु चूऴ
वन्तणैन्तु तऩ्कऱुप्पुम् उवर्प्पुम् नीक्कुम्
माकटलुम् पोलुमलर्क् किटङ्कु मातो.
| [87] |
आङ्कुवळर् ऎयिलिऩुटऩ् विळङ्कुम् वायिल्
अप्पतियिल् वाऴ्पॆरियोर् उळ्ळम् पोल
ओङ्कुनिलैत् तऩ्मैयवाय् अकिलम् उय्य
उमैपाकर् अरुळ्चॆय्त ऒऴुक्क मल्लाल्
तीङ्कुनॆऱि अटैयात तटैयु माकिच्
चॆन्नॆऱिक्कण् निकऴ्वाय्मै तिरुन्तु मार्क्कम्
ताङ्कुलव निलविवळर् ऒळिया लॆऩ्ऱुम्
तटनॆटुवाऩ् अळप्पऩवान् तकैय वाकुम्.
| [88] |
माऱुपॆऱल् अरुङ्कऩक माटम् नीटु
मणिमऱुकुम् नॆटुन्तॆरुवुम् वळत्तिल् वन्त
आऱुपयिल् आवणवी तिकळुम् मऱ्ऱुम् अमैन्तनकर् अणिवरैकळ् नटुवु पोक्किक् कूऱुपटु नवकण्ट मऩ्ऱि मल्कक्
कॊण्टअऩे कङ्कण्ट माकि यऩ्ऩ
वेऱॊरुमण् णुलकुतऩिल् उळताम् ऎऩ्ऩ
विळङ्कियमा लोकनिलै मेविऱ् ऱऩ्ऱे.
| [89] |
पाकमरुङ् किरुपुटैयुम् उयर्न्तु नीण्ट
पटरॊळिमा ळिकैनिरैकळ् पयिल्मॆऩ् कून्तल्
तोकैयर्तङ् कुऴामलैयत् तूक्कु मुत्तिऩ्
चुटर्क्कोवैक् कुळिर्नीर्मै तुतैन्त वीति
माकमिटै यॊळितऴैप्प मऩ्ऩि नीटु
मरुङ्कुता रकैअलैय वरम्पिल् वण्ण
मेकमिटै किऴित्तॊऴुकुन् तॆय्वक् कङ्कै
मेल्नतिकळ् पलमण्मेल् विळङ्कि ओङ्कुम्.
| [90] |
किळरॊळिच्चॆङ् कऩकमयन् ताऩाय् माटु
कीऴ्निलैयोर् नीलच्चो पाऩम् पूणक्
कॊळवमैत्तु मीतॊरुपाऱ् कऩ्ऩ चालै
कुलवयिरत् तालमैत्त कॊळ्कै याले
अळविल्चुटर्प् पिऴम्पाऩार् तम्मैत् तेटि
अकऴ्न्तेऩम् आऩाऩुम् अऩ्ऩ माकि
वळर्विचुम्पिल् ऎऴुन्ताऩुम् पोल नीटुम्
माळिकैकळ् उळमऱ्ऱ मऱुकु तोऱुम्.
| [91] |
मिऩ्पॊलिपऩ् मणिमिटैन्त तवळ माट
मिचैप्पयिल्चन् तिरकान्तम् विचुम्पिऩ् मीतु पॊऩ्पुरैयुञ् चॆक्कर्निऱप् पॊऴुतु तोऩ्ऱुम्
पुऩिऱ्ऱुमति कण्टुरुकिप् पॊऴिन्त नीराल्
वऩ्पुलियि ऩुरियाटैत् तिरुवे कम्पर्
वळर्चटैयुम् इळम्पिऱैयुङ् कण्टु कुम्पिट्
टऩ्पुरुकि मॆय्पॊऴियक् कण्णीर् वारुम्
अटियवरुम् अऩैयवुळ अलकि लात.
| [92] |
मुकिलुरिञ्चुङ् कॊटितॊटुत्त मुटिय वाकुम्
मुऴुप्पळिङ्किऩ् माळिकैक्कळ् मुऱ्ऱुञ् चुऱ्ऱुम् निकरिल्चरा चरङ्कळॆल्लाम् निऴलि ऩाले
निऱैतलिऩाल् निऱैतवञ्चॆय् इमयप् पावै
नकिलुऴुत चुवटुम्वळैत् तऴुम्पुम् पूण्ट
नायकऩार् नाऩ्मुकऱ्कुप् पटैक्क नल्कुम्
अकिलयो ऩिकळॆल्लाम् अमैत्तु वैत्त
अरुम्पॆरुम्पण् टारनिलै यऩैय वाकुम्.
| [93] |
पॊऱ्कळप माळिकैमेल् मुऩ्ऱिल् निऩ्ऱु
पूङ्कऴङ्कुम् मणिप्पन्तुम् पोऱ्ऱि याटुम्
विऱ्पुरुवक् कॊटिमटवार् कलऩ्कळ् चिन्ति
विऴुवऩवुम् कॆऴुवुतुणै मेवु मातर्
अऱ्पुमुतिर् कलवियिऩिऱ् परिन्तु चिन्तुम्
अणिमणिच्चे टियर्तॊकुक्कुम् अवैयु माकि
नऱ्कऩक मऴैयऩ्ऱिक् काञ्चि यॆल्लै नवमणिमा रियुम्पॊऴियुम् नाळुम् नाळुम्.
| [94] |
पूमकळुक् कुऱैयुळॆऩुन् तकैय वाऩ
पॊऩ्माटत् तरमियङ्कळ् पॊलिय निऩ्ऱु
मामकरक् कुऴैमकळिर् मैन्तर् अङ्कण्
वन्तेऱु मुऩ्नऱुनीर् वण्ट लाटत्
तूमणिप्पॊऩ् पुऩैनाळत् तुरुत्ति वीचुम्
चुटर्विटुचॆङ् कुङ्कुमनीर्त् तुवलै तोय्न्त
कामर्मणि नाचिकैयिऩ् मरुङ्कु तङ्कुम्
करुमुकिल्कळ् चॆम्मुकिल्क ळाकिक् काट्टुम्.
| [95] |
इममलिय वॆटुत्तनॆटु वरैकळ् पोल
इलङ्कुचुतैत् तवळमा ळिकैनीळ् कोट्टुच्
चिमैयटैयुञ् चोपाऩ निरैयुम् विण्णुम्
तॆरिवरिय तूय्मैयिऩाल् अवऱ्ऱुळ् चेर्न्तु तमर्कळुटऩ् इऴिन्तेऱु मैन्तर् मातर्
तङ्कळैयुम् विचुम्पिटैनिऩ् ऱिऴिया निऱ्कुम्
अमररैयुम् अरमकळिर् तमैयुम् वॆव्वे ऱऱिवरितान् तकैमैयऩ अऩेकम् अङ्कण्.
| [96] |
अरवनॆटुन् तेर्वीति अरुकु माटत्
तणिमणिक्को पुरत्तयले वियल्वाय् नीण्ट
विरवुमर कतच्चोति वेतित् तिण्णै
विळिम्पिऩॊळि तुळुम्पमुऱैप् पटिमी तेऱुङ्
कुरवमरुम् कुऴल्मटवा रटियि लूट्टुम्
कुऴम्पटुत्त चॆम्पञ्चिऩ् चुवट्टुक् कोलम् परवैनॆटुन् तरङ्कमिचै विळङ्कित् तोऩ्ऱुम्
पवळनऱुन् तळिरऩैय पलवुम् पाङ्कर्.
| [97] |
वॆम्पुचिऩक् कळिऱ्ऱतिर्वुम् माविऩ् आर्प्पुम्
वियऩॆटुन्तेर्क् कालिचैप्पुम् विऴव ऱात
अम्पॊऩ्मणि वीतिकळिल् अरङ्कि लाटुम्
अरिवैयर्नू पुरऒलियो टमैयुम् इम्पर्
उम्परिऩ्इन् तिरऩ्कळिऱ्ऱिऩ् मुऴक्कुन् तॆय्व
उयर्इरवि माक्कलिप्पुम् अयऩूर् तित्तेर्
पम्पिचैयुम् विमाऩत्तुळ् आटुन् तॆय्वप्
पावैयर्नू पुरअरवत् तुटऩे पल्कुम्.
| [98] |
अरुमऱैअन् तणर्मऩ्ऩुम् इरुक्कै याऩ
आकुतियिऩ् पुकैयटुत्त अम्पॊऩ् माटप्
पॆरुमऱुकु तॊऱुम्वेळ्विच् चालै यॆङ्कुम्
पॆऱुमविप्पा कङ्कॊटुक्कुम् पॆऱ्ऱि मेलोर्
वरुमुऱैमै अऴैत्तुविटु मन्तिरम्ऎम् मरुङ्कुम्
वाऩवर्ना यकर्तिरुवे कम्पर् मुऩ्ऱिल्
तिरुमलिपॊऱ् कोपुरत्तु नॆरुङ्कुम् ऎल्लात्
तेवरैयुम् अणित्ताकक् कॊण्टु चॆल्लुम्.
| [99] |
अरचर्कुलप् पॆरुन्तॆरुवुम् तॆऱ्ऱि मुऱ्ऱत्
तायुतङ्कळ् पयिलुम्वियल् इटमु मङ्कण्
पुरचैमतक् करिकळॊटु पुरवि येऱुम्
पॊऱ्पुटैय वीतिकळुम् पॊलिय वॆङ्कुम्
विरैचॆय्नऱुन् तॊटैयलङ्कल् कुमरर् चॆय्युम्
वियप्पुऱुचॆय् तॊऴिल्कण्टु विञ्चै विण्णோर्
निरैचॆऱियुम् विमाऩवूर् तिकळिऩ् मेलुम्
निलमिचैयुम् पलमुऱैयुम् निरन्तु नीङ्कार्.
| [100] |
वॆयिलुमिऴुम् पऩ्मणिप्पूण् वणिक माक्कळ्
विरवुनिति वळम्पॆरुक्कुम् वॆऱुक्कै मिक्क
वयिऩिलवु मणिक्कटैमा नकर्कळ् ऎल्लाम्
वऩप्पुटैय पॊरुट्कुलङ्कळ् मलितलाले
कयिलैमलै यार्कच्चि आलयङ्कळ् पलवुङ्
कम्पमुमे वियतऩ्मै कण्टु पोऱ्ऱप् पयिलुमुरुप् पलकॊण्टु नितिक्कोऩ् तङ्कप्
पयिल्अळका पुरिवकुत्त परिचु काट्टुम्.
| [101] |
विऴवुमलि तिरुक्काञ्चि वरैप्पिऩ् वेळाण्
विऴुक्कुटिमैप् पॆरुञ्चॆल्वर् विळङ्कुम् वेणि मऴइळवॆण् तिङ्कळ्पुऩै कम्पर् चॆम्पॊऩ् मलैवल्लिक् कळित्तवळ रुणविऩ् मूलन्
तॊऴवुलकु पॆऱुमवळ्ताऩ् अरुळप् पॆऱ्ऱुत्
तॊऩ्ऩिलत्तु मऩ्ऩुपयिर् वेत वाय्मै
उऴवुतॊऴि लाऱ्पॆरुक्कि उयिर्क ळॆल्लाम्
ओङ्कवरुन् तरुमविऩैक् कुळराल् ऎऩ्ऱुम्.
| [102] |
ओङ्कियनाऱ् कुलत्तॊव्वाप् पुणर्विल् तम्मिल्
उयर्न्तऩवुम् इऴिन्तऩवुम् आऩ चाति
ताङ्कुऴुमिप् पिऱन्तकुल पेत मॆल्लाम्
तन्तकैमैक् केऱ्ऱतऩि यिटङ्कळ् मेवि
आङ्कुनिऱै किळैपयिऩ्ऱु मरपि ऩाऱ्ऱ
अटुत्तविऩैत् तॊऴिल्मुऱैमै वऴामै नीटु
पाङ्कुवळर् इरुक्कैनिलै पलवुम् ऎल्लाम्
पण्पुनी टियवुरिमैप् पाल अऩ्ऱे.
| [103] |
आति मूतॆयिल् अन्नकर् मऩ्ऩिय
चोति नीळ्मणित् तूपमुन् तीपमुम्
कोतिल् पल्लिय मुङ्कॊटि युम्पयिल्
वीति नाळुम् ऒऴिया विऴावणि.
| [104] |
वायिल् ऎङ्कणुन् तोरणम् मामतिल्
ञायिल् ऎङ्कणुञ् चूऴ्मुकिल् नाळ्मति
तोयिल् ऎङ्कणुम् मङ्कलम् तॊण्टर्चूऴ्
कोयिल् ऎङ्कणुम् उम्पर् कुलक्कुऴाम्.
| [105] |
वेत वेतियर् वेळ्विये तीयऩ
मात रोति मलरे पिणियऩ
कातल् वीतिवि लक्के कवलैय
चूत मातवि येपुऱञ् चूऴ्वऩ.
| [106] |
चाय लार्कळ् नुचुप्पे तळर्वऩ
आय माटक् कॊटिये अचैवऩ
चेय ओटैक् कळिऱे तिकैप्पऩ
पाय चोलैत् तरुवे पयत्तऩ.
| [107] |
अण्ण लार्अऩ्पर् अऩ्पेमुऩ् आर्त्तऩ
तण्ण ऱुञ्चॆऴुन् ताते तुकळऩ
वण्ण नीळ्मणि मालैये ताऴ्वऩ
ऎण्णिल् कुङ्कुमच् चेऱे इऴुक्किऩ.
| [108] |
वॆऩ्ऱि वाऩवर् ताम्विळै याटलुम्
ऎऩ्ऱुम् उळ्ळवर् वाऴुम् इयऱ्कैयुम्
नऩ्ऱुम् उळ्ळत्तु नण्णिऩर् वेट्कैकळ्
ऒऩ्ऱुम् अङ्कॊऴि यावकै उय्प्पतु.
| [109] |
पुरङ्क टन्तवर् काञ्चि पुरम्पुकऴ्
परम्पु नीळ्पुव ऩम्पति ऩाऩ्किऩुम्
वरम्पिल् पोक वऩप्पिऩ् वळमॆलाम्
निरम्पु कॊळ्कलम् ऎऩ्ऩ निऱैन्तताल्.
| [110] |
अव्वकैय तिरुनकरम्
अतऩ्कण्ऒरु मरुङ्कुऱैवार्
इव्वुलकिल् पिऱप्पिऩाल्
एकालिक् कुलत्तुळ्ळार्
चॆव्वियअऩ् पुटैमऩत्तार्
चीलत्तिऩ् नॆऱिनिऩ्ऱार्
मैविरवु कण्टरटि
वऴित्तॊण्टर् उळराऩार्.
| [111] |
मण्णिऩ्मिचै वन्ततऱ्पिऩ्
मऩमुतला यिऩमूऩ्ऱुम्
अण्णलार् चेवटियिऩ्
चार्वाक अणैविप्पार्
पुण्णियमॆय्त् तॊण्टर्तिरुक्
कुऱिप्पऱिन्तु पोऱ्ऱुनिलैत्
तिण्मैयिऩाल् तिरुक्कुऱिप्पुत्
तॊण्टर्ऎऩुञ् चिऱप्पिऩार्.
| [112] |
तेरॊलिक्क मावॊलिक्कत्
तिचैयॊलिक्कुम् पुकऴ्क्काञ्चि
ऊरॊलिक्कुम् पॆरुवण्णार्
ऎऩवॊण्णा उण्मैयिऩार्
नीरॊलिक्क अराविरैक्क
निलामुकिऴ्क्कुन् तिरुमुटियार्
पेरॊलिक्क उरुकुमवर्क्
कॊलिप्पर्पॆरु विरुप्पिऩॊटुम्.
| [113] |
. तेचुटैय मलर्क्कमलच्
चेवटियार् अटियार्तम्
तूचुटैय तुकळ्माचु
कऴिप्पार्पोल् तॊल्लैविऩै
आचुटैय मलम्मूऩ्ऱुम्
अणैयवरुम् पॆरुम्पिऱवि
माचुतऩै विटक्कऴित्तु
वरुनाळिल् अङ्कॊरुनाळ्.
| [114] |
पॊऩ्ऩिमयप् पॊरुप्परैयऩ्
पयन्तरुळुम् पूङ्कॊटितऩ्
नऩ्ऩिलैमै अऩ्ऱळक्क
ऎऴुन्तरुळुम् नम्पॆरुमाऩ्
तऩ्ऩुटैय अटियवर्तम्
तऩित्तॊण्टर् तम्मुटैय
अन्निलैमै कण्टऩ्पर्क्
करुळ्पुरिवाऩ् वन्तणैवार्.
| [115] |
चीतमलि कालत्तुत्
तिरुक्कुऱिप्पुत् तॊण्टर्पाल्
आतुलराय् मॆलिन्तुमिक
अऴुक्कटैन्त कन्तैयुटऩ्
मातववे टन्ताङ्कि
मालऱिया मलरटिकळ्
कोतटैया मऩत्तवर्मुऩ्
कुऱुनटैकळ् कॊळक्कुऱुकि.
| [116] |
तिरुमेऩि वॆण्णीऱु
तिकऴ्न्तॊळिरुङ् कोलत्तुक्
करुमेक मॆऩअऴुक्कुक्
कन्तैयुटऩ् ऎऴुन्तरुळि
वरुमेऩि अरुन्तवरैक्
कण्टुमऩम् मकिऴ्न्तॆतिर्कॊण्
टुरुमेवुम् मयिर्प्पुळकम्
उळवाकप् पणिन्तॆऴुन्तार्.
| [117] |
ऎय्तुमवर् कुऱिप्पऱिन्ते
इऩ्मॊऴिकळ् पलमॊऴिन्तु
चॆय्तवत्तीर् तिरुमेऩि
इळैत्तिरुन्त तॆऩ्ऩॆऩ्ऱु
कैतॊऴुतु कन्तैयिऩैत्
तन्तरुळुम् कऴुवऎऩ
मैतिकऴ्कण् टङ्करन्त
मातवत्तोर् अरुळ्चॆय्वार्.
| [118] |
इक्कन्तै अऴुक्केऱि
ऎटुक्कवॊणा तॆऩिऩुम्याऩ्
मॆय्क्कॊण्ट कुळिर्क्कुटैन्तु
विटमाट्टेऩ् मेल्कटऱ्पाल्
अक्कुऩ्ऱम् वॆङ्कतिरोऩ्
अणैवतऩ्मुऩ् तरुवीरेल्
कैक्कॊण्टु पोय्ऒलित्तुक्
कॊटुवारुङ् कटितॆऩ्ऱार्.
| [119] |
तन्तरुळुम् इक्कन्तै
ताऴाते ऒलित्तुमक्किऩ्
ऱन्तिपटु वतऩ्मुऩ्ऩम्
तरुकिऩ्ऱेऩ् ऎऩअवरुम्
कन्तैयितु ऒलित्तुणक्किक्
कटितिऩ्ऱे तारीरेल्
इन्तवुटऱ् किटर्चॆय्तीर्
ऎऩ्ऱुकॊटुत् तेकिऩार्.
| [120] |
कुऱित्तपॊऴु तेयॊलित्तुक्
कॊटुप्पतऱ्कुक् कॊटुपोन्तु
वॆऱित्तटनीर्त् तुऱैयिऩ्कण्
माचॆऱिन्तु मिकप्पुऴुक्किप्
पिऱित्तॊलिक्कप् पुकुमळविल्
पॆरुम्पकल्पोय्प् पिऩ्पकलाय्
मऱिक्करत्तार् तिरुवरुळाल्
मऴैयॆऴुन्तु पॊऴिन्तिटुमाल्.
| [121] |
तिचैमयङ्क वॆळियटैत्त
चॆऱिमुकिलिऩ् कुऴामिटैन्तु
मिचैचॊरियुम् पुऩल्तारै
विऴिनुऴैया वकैमिटैय
अचैवुटैय मऩत्तऩ्पर्
अऱिवुमऱन् तरुन्तवर्पाल्
इचैवुनिऩैन् तऴिन्तिऩियाऩ्
ऎऩ्चॆय्केऩ् ऎऩनिऩ्ऱार्.
| [122] |
ओवाते पॊऴियुमऴै
ऒरुकाल्विट् टॊऴियुमॆऩक्
कावालि तिरुत्तॊण्टर्
तऩिनिऩ्ऱार् विटक्काणार्
मेवार्पोल् कङ्कुल्वर
मॆय्कुळिरुम् विऴुत्तवर्पाल्
आआ ऎऩ् कुऱ्ऱेवल्
अऴिन्तवा ऎऩविऴुन्तार्.
| [123] |
विऴुन्तमऴै ऒऴियातु
मॆय्त्तवर्चॊल् लियऎल्लै
कऴिन्ततुमुऩ् पॊलित्तुमऩैक्
काऱ्ऱेऱ्क अऱिन्तिलेऩ्
चॆऴुन्तवर्तन् तिरुमेऩि
कुळिर्काणुन् तीङ्किऴैत्त
तॊऴुम्पऩेऱ् किऩियितुवे
चॆयलॆऩ्ऱु तुणिन्तॆऴुवार्.
| [124] |
कन्तैपुटैत् तिटऎऱ्ऱुङ्
कऱ्पाऱै मिचैत्तलैयैच्
चिन्तवॆटुत् तॆऱ्ऱुवऩ्ऎऩ्
ऱणैन्तुचॆऴुम् पाऱैमिचैत्
तन्तलैयैप् पुटैत्तॆऱ्ऱ
अप्पाऱै तऩ्मरुङ्कु
वन्तॆऴुन्तु पिटित्ततणि
वळैत्तऴुम्पर् मलर्च्चॆङ्कै.
| [125] |
वाऩिऱैन्त पुऩल्मऴैपोय्
मलर्मऴैयाय् इटमरुङ्कु
तेऩिऱैन्त मलरितऴित्
तिरुमुटियार् पॊरुविटैयिऩ्
मेऩिऱैन्त तुणैवियॊटुम्
वॆळिनिऩ्ऱार् मॆय्त्तॊण्टर्
ताऩिऱैन्त अऩ्पुरुकक्
कैतॊऴुतु तऩिनिऩ्ऱार्.
| [126] |
मुऩ्ऩवरै नेर्नोक्कि
मुक्कण्णर् मूवुलकुम्
निऩ्ऩिलैमै अऱिवित्तोम्
नीयुम्इऩि नीटियनम्
मऩ्ऩुलकु पिरियातु
वैकुवाय् ऎऩअरुळि
अन्निलैये ऎऴुन्तरुळि
अणिएकाम् परम्अणैन्तार्.
| [127] |
चीर्निलवु तिरुक्कुऱिप्पुत्
तॊण्टर्तिरुत् तॊऴिल्पोऱ्ऱिप्
पार्कुलवत् तन्तैताळ्
अऱऎऱिन्तार् परिचुरैक्केऩ्
पेररुळिऩ् मॆय्त्तॊण्टर्
पित्तऩॆऩप् पितऱ्ऱुतलाल्
आरुलकिल् इतऩुण्मै
अऱिन्तुरैक्क इचैन्तॆऴुवार्.
| [128] |
Back to Top
चेक्किऴार् मुम्मैयाल् उलकाण्ट चरुक्कम्
12.200  
चण्टेचुर नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पून्तण् पॊऩ्ऩि ऎन्नाळुम्
पॊय्या तळिक्कुम् पुऩल्नाट्टु
वाय्न्त मण्णित् तॆऩ्करैयिल्
मऩ्ऩ मुऩ्ऩाळ् वरैकिऴिय
एन्तुम् अयिल्वेल् निलैकाट्टि
इमैयोर् इकल्वॆम् पकैकटक्कुम्
चेन्तऩ् अळित्त तिरुमऱैयोर्
मूतूर् चॆल्वच् चेय्ञलूर्.
| [1] |
चॆम्मै वॆण्णीऱ् ऱॊरुमैयिऩार्
इरण्टु पिऱप्पिऩ् चिऱप्पिऩार्
मुम्मैत् तऴलोम् पियनॆऱियार्
नाऩ्कु वेतम् मुऱैपयिऩ्ऱार्
तम्मै ऐन्तु पुलऩुम्पिऩ् चॆल्लुन्
तकैयार् अऱुतॊऴिलिऩ्
मॆय्म्मै यॊऴुक्कम् एऴुलकुम्
पोऱ्ऱुम् मऱैयोर् विळङ्कुवतु.
| [2] |
कोतिल् माऩ्तोल् पुरिमुन्नूल्
कुलवुम् मार्पिल् कुऴैक्कुटुमि
ओतु किटैचूऴ् चिऱुवर्कळुम्
उतवुम् पॆरुमै आचाऩुम्
पोतिऩ् विळङ्कुन् तारकैयुम्
मतियुम् पोलप् पुणर्मटङ्कळ्
मीतु मुऴङ्कु मुकिलॊतुङ्क
वेत ऒलिकळ् मुऴङ्कुवऩ.
| [3] |
याकम् निलवुम् चालैतॊऱुम्
मऱैयोर् ईन्त अवियुणविऩ्
पाकम् नुकर वरुमालुम्
अयऩुम् ऊरुम् पटर्चिऱैप्पुळ्
माकम् इकन्तु वन्तिरुक्कुम्
चेक्कै यॆऩवुम् वाऩवर्कोऩ्
नाकम् अणैयुङ् कन्तॆऩवुम्
नाट्टुम् यूप ईट्टमुळ.
| [4] |
तीम्पाल् ऒऴुकप् पॊऴुतुतॊऱुम्
ओम तेऩुच् चॆल्वऩवुम्
ताम्पा टियचा मङ्कणिप्पोर्
चमितै यिटक्कॊण् टणैवऩवुम्
पूम्पा चटैनीर्त् तटम्मूऴ्कि
मऱैयोर् मकळिर् पुकुवऩवुम्
आम्पाऩ् मैयिऩिल् विळङ्कुवऩ
अणिनीळ् मऱुकु पलवुमुळ.
| [5] |
वाऴ्पॊऱ् पतिमऱ् ऱतऩ्मरुङ्कु
मण्णित् तिरैकळ् वयल्वरम्पिऩ्
ताऴ्विल् तरळञ् चॊरिकुलैप्पाल्
चमैत्त याकत् तटञ्चालै
चूऴ्वैप् पिटङ्कळ् नॆरुङ्कियुळ
तॊटङ्कु चटङ्कु मुटित्तेऱुम्
वेळ्वित् तलैवर् पॆरुन्तेर्कळ्
विण्णோर् एऱुम् विमाऩङ्कळ्.
| [6] |
मटैयिल् कऴुनीर् चॆऴुनीर्चूऴ्
वयलिल् चालिक् कतिर्क्कऱ्ऱै
पुटैयिल् चुरुम्पु मिटैकमुकु
पुऩलिल् परम्पु पूम्पाळै
अटैयिल् पयिलुन् तामरैनीळ्
अलरिल् तुयिलुम् कयल्कळ्वऴि
नटैयिल् पटर्मॆऩ् कॊटिमौवल्
नऩैयिल् तिकऴुञ् चिऩैक्काञ्चि.
| [7] |
चॆऩ्ऩि अपयऩ् कुलोत्तुङ्कच्
चोऴऩ् तिल्लैत् तिरुवॆल्लै
पॊऩ्ऩिऩ् मयमाक् कियवळवर्
पोरे ऱॆऩ्ऱुम् पुविकाक्कुम्
मऩ्ऩर् पॆरुमाऩ् अनपायऩ्
वरुन्तॊल् मरपिऩ् मुटिचूट्टुन्
तऩ्मै निलवु पतिऐन्तिऩ्
ऒऩ्ऱाय् विळङ्कुन् तकैत्तव्वूर्.
| [8] |
पण्णिऩ् पयऩाम् नल्लिचैयुम्
पालिऩ् पयऩाम् इऩ्चुवैयुम्
कण्णिऩ् पयऩाम् पॆरुकॊळियुम्
करुत्तिऩ् पयऩाम् ऎऴुत्तञ्चुम्
विण्णिऩ् पयऩाम् पॊऴिमऴैयुम्
वेतप् पयऩाम् चैवमुम्पोल्
मण्णिऩ् पयऩाम् अप्पतियिऩ्
वळत्तिऩ् पॆरुमै वरम्पुटैत्तो.
| [9] |
पॆरुमै पिऱङ्कुम् अप्पतियिऩ्
मऱैयोर् तम्मुळ् पॆरुमऩैवाऴ्
तरुमम् निलवु काचिपकोत्
तिरत्तुत् तलैमै चाल्मरपिल्
अरुमै मणियुम् अळित्ततुवे
नञ्चुम् अळिक्कुम् अरवुपोल्
इरुमै विऩैक्कुम् ऒरुवटिवाम्
ऎच्च तत्तऩ् उळऩाऩाऩ्.
| [10] |
मऱ्ऱै मऱैयोऩ् तिरुमऩैवि
वाय्न्त मरपिऩ् वन्तुतित्ताळ्
चुऱ्ऱम् विरुम्पुम् इल्वाऴ्क्कैत्
तॊऴिलाळ् उलकिल् तुणैप्पुतल्वऱ्
पॆऱ्ऱु विळङ्कुन् तवञ्चॆय्ताळ्
पॆऱुम्पे ऱॆल्लैप् पयऩ्पॆऱुवाळ्
पऱ्ऱै यॆऱियुम् पऱ्ऱुवरच्
चार्पा युळ्ळ पवित्तिरैयाम्.
| [11] |
नऩ्ऱि पुरियुम् अवर्तम्पाल्
नऩ्मै मऱैयिऩ् तुऱैविळङ्क
ऎऩ्ऱुम् मऱैयोर् कुलम्पॆरुक एऴु पुवऩङ् कळुम्उय्य
मऩ्ऱिल् नटञ्चॆय् पवर्चैव
वाय्मै वळर मातवत्तोर्
वॆऩ्ऱि विळङ्क वन्तुतयम्
चॆय्तार् विचार चरुमऩार्.
| [12] |
ऐन्तु वरुटम् अवर्क्कणैय
अङ्कम् आऱुम् उटऩ्निऱैन्त
चन्त मऱैकळ् उट्पटमुऩ्
तलैवर् मॊऴिन्त आकमङ्कळ्
मुन्तै यऱिविऩ् तॊटर्च्चियिऩाल्
मुकैक्कुम् मलरिऩ् वाचम्पोल्
चिन्तै मलर उटऩ्मलरुम्
चॆव्वि युणर्वु चिऱन्तताल्.
| [13] |
निकऴुम् मुऱैमै आण्टेऴुम्
निरम्पुम् परुवम् वन्तॆय्तप्
पुकऴुम् पॆरुमै उपनयऩप्
पॊरुविल् चटङ्कु मुटित्तऱिविऩ्
इकऴु नॆऱिय अल्लात
ऎल्लाम् इयैन्त वॆऩिऩुम्तम्
तिकऴु मरपिऩ् ओतुविक्कुम्
चॆय्कै पयन्तार् चॆय्वित्तार्.
| [14] |
कुलवु मऱैयुम् पलकलैयुम्
कॊळुत्तु वतऩ्मुऩ् कॊण्टमैन्त
निलवुम् उणर्विऩ् तिऱङ्कण्टु
निऱुवुम् मऱैयोर् अतिचयित्तार्
अलकिल् कलैयिऩ् पॊरुट्कॆल्लै
आटुङ् कऴले ऎऩक्कॊण्ट
चॆलवु मिकुन्त चिन्तैयिऩिल्
तॆळिन्तार् चिऱिय पॆरुन्तकैयार्.
| [15] |
नटमे पुरियुम् चेवटियार् नम्मै उटैयार् ऎऩुम्मॆय्म्मै
उटऩे तोऩ्ऱुम् उणर्विऩ्कण्
ऒऴिया तूऱुम् वऴियऩ्पिऩ्
कटऩे इयल्पाय् मुयऱ्ऱिवरुङ्
कातल् मेऩ्मेल् ऎऴुङ्करुत्तिऩ्
तिटनेर् निऱ्कुञ् चॆम्मलार्
तिकऴु नाळिल् आङ्कॊरुनाळ्.
| [16] |
ओतु किटैयिऩ् उटऩ्पोवार्
ऊर्आऩ् निरैयिऩ् उटऩ्पुक्क
पोतु मऱ्ऱङ् कॊरुपुऩिऱ्ऱा
पोऱ्ऱुम् अवऩ्मेऩ् मरुप्पोच्च
यातु मॊऩ्ऱुङ् कूचाते
यॆटुत्त कोल्कॊण् टवऩ्पुटैप्प
मीतु चॆऩ्ऱु मिकुम्परिवाल्
वॆकुण्टु विलक्कि मॆय्युणर्न्तु.
| [17] |
पावुङ् कलैकळ् आकमनूल्
परप्पिऩ् तॊकुतिप् पाऩ्मैयिऩाल्
मेवुम् पॆरुमै अरुमऱैकळ्
मूल माक विळङ्कुलकिल्
यावुन् तॆळिन्त पॊरुळिऩ्निलैये
ऎय्त उणर्न्त उळ्ळत्ताल्
आविऩ् पॆरुमै उळ्ळपटि
अऱिन्तार् आयऱ् करुळ्चॆय्वार्.
| [18] |
तङ्कुम् अकिल योऩिकट्कुम्
मेलाम् पॆरुमैत् तकैमैयऩ
पॊङ्कु पुऩित तीर्त्तङ्कळ्
ऎल्ला मॆऩ्ऱुम् पॊरुन्तुवऩ
तुङ्क अमरर् तिरुमुऩिवर्
कणङ्कळ् चूऴ्न्तु पिरियात
अङ्कम् अऩैत्तुन् तामुटैय
अल्ल वोनल् आऩिऩङ्कळ्.
| [19] |
आय चिऱप्पि ऩाल्पॆऱ्ऱ
अऩ्ऱे मऩ्ऱुळ् नटम्पुरियुम्
नाय ऩार्क्कु वळर्मतियुम्
नतियुम् नकुवॆण् टलैत्तॊटैयुम्
मेय वेणित् तिरुमुटिमेल्
विरुम्पि याटि अरुळुतऱ्कुत्
तूय तिरुमञ् चऩम्ऐन्तुम्
अळिक्कुम् उरिमैच् चुरपिकळ्ताम्.
| [20] |
चीलम् उटैय कोक्कुलङ्कळ्
चिऱक्कुन् तकैमैत् तेवरुटऩ्
काल मुऴुतुम् उलकऩैत्तुम्
काक्कुम् मुतऱ्का रणराकुम्
नील कण्टर् चॆय्यचटै
निरुत्तर् चात्तु नीऱुतरुम्
मूलम् अवता रञ्चॆय्युम्
मूर्त्तम् ऎऩ्ऱाल् मुटिवॆऩ्ऩो.
| [21] |
उळ्ळुन् तकैमै इऩिप्पिऱवे
ऱुळवे उऴैमाऩ् मऱिक्कऩ्ऱु
तुळ्ळुङ् करत्तार् अणिपणियिऩ्
चुटर्चूऴ् मणिकळ् चुरनतिनीर्
तॆळ्ळुञ् चटैयार् तेवर्कळ्तम्
पिराट्टि युटऩे चेरमिचैक्
कॊळ्ळुञ् चिऩमाल् विटैत्तेवर्
कुलमऩ् ऱोइच् चुरपिकुलम्.
| [22] |
ऎऩ्ऱिऩ् ऩऩवे पलवुम्निऩैन्
तितत्तिऩ् वऴिये मेय्त्तिन्तक्
कऩ्ऱु पयिल्आऩ् निरैकाक्कुम्
इतऩ्मे लिल्लै कटऩितुवे
मऩ्ऱुळ् आटुञ् चेवटिकळ्
वऴुत्तु नॆऱिया वतुम्ऎऩ्ऱु
निऩ्ऱ आयऩ् तऩैनोक्कि
निरैमेय्प् पॊऴिक नीयॆऩ्पार्.
| [23] |
याऩे इऩियिन् निरैमेय्प्पऩ्
ऎऩ्ऱार् अञ्चि इटैमकऩुम्
ताऩेर् इऱैञ्चि विट्टकऩ्ऱाऩ्
तामुम् मऱैयोर् इचैविऩाल्
आऩे नॆरुङ्कुम् पेरायम्
अळिप्पा राकिप् पैङ्कूऴ्क्कु
वाऩे यॆऩ्ऩ निरैकाक्क
वन्तार् तॆय्व मऱैच्चिऱुवर्.
| [24] |
कोलुम् कयिऱुम् कॊण्टुकुऴैक्
कुटुमि अलैयक् कुलवुमाऩ्
तोलुम् नूलुञ् चिऱुमार्पिल्
तुवळ अरैक्को वणञ्चुटरप्
पालुम् पयऩुम् पॆरुकवरुम्
पचुक्कळ् मेय्क्कुम् पाऩ्मैयिऩाल्
चालुम् पुल्लिऩ् अवैवेण्टुन्
तऩैयुम् मिचैयुन् तलैच्चॆऩ्ऱु.
| [25] |
पतवु कालङ् कळिऩ्मेय्त्तुम्
पऱित्तुम् अळित्तुम् परिवकऱ्ऱि
इतमुण् तुऱैयुळ् नऱ्ऱण्णीर्
ऊट्टि अच्चम् ऎतिर्नीक्कि
अतर्नल् लऩमुऩ् चॆलनीऴल्
अमर्वित् तमुत मतुरप्पाल्
उतवुम् पॊऴुतु पिऴैयामल्
उटैयोर् इल्लन् तॊऱुमुय्त्तार्.
| [26] |
मण्णिक् करैयिऩ् वळर्पुऱविऩ्
माटुम् पटुकर् मरुङ्किऩिलुम्
तण्णित् तिलनीर् मरुतत्तण्
टलैचूऴ् कुलैयिऩ् चार्पिऩिलुम्
ऎण्णिऱ् पॆरुकु निरैमेय्त्तुच्
चमितै युटऩ्मेल् ऎरिकॊण्टु
नण्णिक् कङ्कुल् मुऩ्पुकुतुम्
नऩ्ऩाळ् पलवाम् अन्नाळिल्.
| [27] |
आय निरैयिऩ् कुलमॆल्लाम्
अऴकिऩ् विळङ्कि मिकप्पल्कि
मेय इऩिय पुल्लुणवुम्
विरुम्पु पुऩलुम् आर्तलिऩाल्
एय मऩङ्कॊळ् पॆरुमकिऴ्च्चि
ऎय्त इरवुम् नण्पकलुम्
तूय तीम्पाल् मटिपॆरुकिच्
चॊरिय मुलैकळ् चुरन्तऩवाल्.
| [28] |
पूणुन् तॊऴिल्वेळ् विच्चटङ्कु
पुरिय ओम तेऩुक्कळ्
काणुम् पॊलिविल् मुऩ्ऩैयिऩुम्
अऩेक मटङ्कु कऱप्पऩवाय्प्
पेणुन् तकुति अऩ्पाल्इप्
पिरम चारि मेय्त्ततऱ्पिऩ्
माणुन् तिऱत्त वाऩवॆऩ
मऱैयोर् ऎल्लाम् मऩमकिऴ्न्तार्.
| [29] |
अऩैत्तुत् तिऱत्तुम् आऩिऩङ्कळ्
अणैन्त मकिऴ्च्चि अळविऩ्ऱि
मऩैक्कण् कऩ्ऱु पिरिन्तालुम्
मरुवुञ् चिऱिय मऱैक्कऩ्ऱु
तऩैक्कण् टरुकु चार्न्तुरुकित्
तायान् तऩ्मै निलैयिऩवाय्क्
कऩैत्तुच् चुरन्तु मुलैक्कण्कळ्
कऱवा मेपाल् पॊऴिन्तऩवाल्.
| [30] |
तम्मै अणैन्त आऩ्मुलैप्पाल्
तामे पॊऴियक् कण्टुवन्तु
चॆम्मै नॆऱिये उऱुमऩत्तिल्
तिरुमञ् चऩमाङ् कुऱिप्पुणर्न्ते
ऎम्मै उटैय वळ्ळलार्
ऎय्त निऩैन्तु तॆळिन्ततऩिल्
मॆय्म्मैच् चिवऩार् पूचऩैयै
विरुम्पुम् वेट्कै विळैन्तॆऴलुम्.
| [31] |
अङ्कण् मुऩ्ऩै अर्च्चऩैयिऩ्
अळविऩ् तॊटर्च्चि विळैयाट्टाप्
पॊङ्कुम् अऩ्पाल् मण्णिमणऱ्
पुळिऩक् कुऱैयिल् आत्तियिऩ्कीऴ्च्
चॆङ्कण् विटैयार् तिरुमेऩि
मणलाल् आक्किच् चिवालयमुम्
तुङ्क नीटु कोपुरमुञ् चुऱ्ऱा
लयमुम् वकुत्तमैत्तार्.
| [32] |
आत्ति मलरुम् चॆऴुन्तळिरुम्
मुतला अरुकु वळर्पुऱविल्
पूत्त मलर्कळ् तान्तॆरिन्तु
पुऩितर् चटिलत् तिरुमुटिमेल्
चात्त लाकुन् तिरुप्पळ्ळित्
तामम् पलवुन् ताङ्कॊय्तु
कोत्त इलैप्पूङ् कूटैयिऩिल्
कॊणर्न्तु मणन्तङ् किटवैत्तार्.
| [33] |
नल्ल नवकुम् पङ्कळ्पॆऱ
नाटिक् कॊण्टु नाणऱ्पूङ्
कॊल्लै इटत्तुङ् कुऱैमऱैवुम्
मेवुङ् कोक्कळ् उटऩ्कूट
ऒल्लै यणैन्तु पालाक्कळ्
ऒऩ्ऱुक् कॊरुका लाकवॆतिर्
चॆल्ल अवैयुङ् कऩैत्तुमुलै
तीण्टच् चॆऴुम्पाल् पॊऴिन्तऩवाल्.
| [34] |
कॊण्टु मटुत्त कुटम्निऱैयक्
कॊणर्न्तु विरुम्पुङ् कॊळ्कैयिऩाल्
अण्टर् पॆरुमाऩ् वॆण्मणल्आ
लयत्तुळ् अवैमुऩ् तापित्तु
वण्टु मरुवुन् तिरुप्पळ्ळित्
तामङ् कॊण्टु वरऩ्मुऱैये
पण्टैप् परिवाल् अरुच्चित्तुप्
पालिऩ् तिरुमञ् चऩमाट्टि.
| [35] |
मीळ मीळ इव्वण्णम्
वॆण्पाल् चॊरिमञ् चऩमाट्ट
आळ उटैयार् तम्मुटैय
अऩ्प रऩ्पिऩ् पालुळताय्
मूळ अमर्न्त नयप्पाटु
मुतिर्न्त पऱ्ऱु मुऱ्ऱच्चूऴ्
कोळम् अतऩिल् उळ्निऱैन्तु
कुऱित्त पूचै कॊळनिऩ्ऱार्.
| [36] |
पॆरुमै पिऱङ्कुञ् चेय्ञ्ञलूर्प्
पिळ्ळै यार्तम् उळ्ळत्तिल्
ऒरुमै निऩैवाल् उम्पर्पिराऩ्
उवक्कुम् पूचै उऱुप्पाऩ
तिरुमञ् चऩमे मुतलवऱ्ऱिल्
तेटा तऩअऩ् पिऩिल्निरप्पि
वरुम्अन् नॆऱिये अर्च्चऩैचॆय्
तरुळि वणङ्कि मकिऴ्किऩ्ऱार्.
| [37] |
इऱैयोऩ् अटिक्कीऴ् मऱैयवऩार्
ऎटुत्तुत् तिरुमञ् चऩमाट्टुम्
निऱैपू चऩैक्कुक् कुटङ्कळ्पाल्
निरम्पच् चॊरिन्तु निरैक्कुलङ्कळ्
कुऱैपा टिऩ्ऱि मटिपॆरुकक्
कुविन्त मुलैप्पाल् कुऱैविऩ्ऱि
मऱैयोर् मऩैयिऩ् मुऩ्पुतरुम्
वळङ्कळ् पॊलिय वैकुमाल्.
| [38] |
चॆयलिप् पटिये पलनाळुम्
चिऱन्त पूचै चॆय्वतऱ्कु
मुयल्वुऱ् ऱतुवे तिरुविळैयाट्
टाक मुन्नूल् अणिमार्पर्
इयल्पिल् पुरियुम् मऱ्ऱितऩैक्
कण्टित् तिऱत्तै यऱियात
अयल्मऱ् ऱॊरुवऩ् अप्पतियिल्
अन्त णाळर्क् कऱिवित्ताऩ्.
| [39] |
अच्चॊऱ् केट्ट अरुमऱैयोर्
आयऩ् अऱियाऩ् ऎऩ्ऱवऱ्ऱिऩ्
इच्चै वऴिये याऩ्मेय्प्पेऩ्
ऎऩ्ऱॆम् पचुक्कळ् तमैक्कऱन्तु
पॊच्चम् ऒऴुकु माणवकऩ्
पॊल्लाङ् कुरैक्क अवऩ्तातै
ऎच्च तत्तऩ् तऩैयऴैमिऩ्
ऎऩ्ऱार् अवैयिल् इरुन्तार्कळ्.
| [40] |
आङ्कु मरुङ्कु निऩ्ऱार्कळ्
अव्वन् तणऩ्तऩ् तिरुमऩैयिऩ्
पाङ्कु चॆऩ्ऱु मऱ्ऱवऩै
अऴैत्तुक् कॊण्टु वरप्पकर्न्त
ओङ्कु चपैयोर् अवऩैप्पार्त्
तूर्आऩ् निरैमेय्त् तुऩ्मकऩ्चॆय्
तीङ्कु तऩ्ऩैक् केळॆऩ्ऱु
पुकुन्त परिचु चॆप्पुवार्.
| [41] |
अन्तण् मऱैयोर् आकुतिक्कुक्
कऱक्कुम् पचुक्क ळाऩवॆलाम्
चिन्तै मकिऴ्न्तु परिविऩाल्
तिरळक् कॊटुपोय् मेय्प्पाऩ्पोल्
कन्तम् मलिपूम् पुऩल्मण्णि
मणलिल् कऱन्तु पालुकुत्तु
वन्त परिचे चॆय्किऩ्ऱाऩ्
ऎऩ्ऱाऩ् ऎऩ्ऱु वाय्मॊऴिन्तार्.
| [42] |
मऱैयोर् मॊऴियक् केट्टञ्चिच्
चिऱुमा णवकऩ् चॆय्तइतु
इऱैयुम् नाऩ्मुऩ् पऱिन्तिलेऩ्
इतऱ्कु मुऩ्पु पुकुन्ततऩै
निऱैयुम् पॆरुमै अन्तणर्काळ्
पॊऱुक्क वेण्टुम् नीङ्कळॆऩक्
कुऱैकॊण् टिऱैञ्चि इऩिप्पुकुतिल्
कुऱ्ऱम् ऎऩते याम्ऎऩ्ऱाऩ्.
| [43] |
अन्त णाळर् तमैविटैकॊण्
टन्ति तॊऴुतु मऩैपुकुन्तु
वन्त पऴियॊऩ् ऱॆऩनिऩैन्ते
मकऩार् तमक्कु वाय्नेराऩ्
इन्त निलैमै अऱिवेऩॆऩ्
ऱिरवु कऴिन्तु निरैमेय्क्क
मैन्त ऩार्ताम् पोयिऩपिऩ्
मऱैन्तु चॆऩ्ऱाऩ् मऱैमुतियोऩ्.
| [44] |
चॆऩ्ऱ मऱैयोऩ् तिरुमकऩार्
चिऱन्त ऊर्आऩ् निरैकॊटुपोय्
मऩ्ऱल् मरुवुम् पुऱविऩ्कण्
मेय्प्पार् मण्णि मणऱ्कुऱैयिल्
अऩ्ऱु तिरळक् कॊटुचॆऩ्ऱ
अतऩै यऱिन्तु मऱैन्तप्पाल्
निऩ्ऱ कुरविऩ् मिचैयेऱि
निकऴ्व तऱिय ऒळित्तिरुन्ताऩ्.
| [45] |
अऩ्पु पुरियुम् पिरमचा
रिकळुम् मूऴ्कि अरऩार्क्कु
मुऩ्पु पोल मणऱ्कोयिल्
आक्कि मुकैमॆऩ् मलर्कॊय्तु
पिऩ्पु वरुम्आऩ् मुलैपॊऴिपाल्
पॆरुकुङ् कुटङ्कळ् पेणुमिटन्
तऩ्पाऱ् कॊणर्न्तु तापित्तुप्
पिऱवुम् वेण्टु वऩचमैत्तार्.
| [46] |
निऩ्ऱ वितियिऩ् विळैयाट्टाल्
निऱैन्त अरुम्पू चऩैतॊटङ्कि
ऒऩ्ऱुम् उळ्ळत् तुण्मैयिऩाल्
उटैय नातऩ् तिरुमुटिमेल्
मऩ्ऱल् विरवुन् तिरुप्पळ्ळित्
तामम् चात्ति मञ्चऩमा
नऩ्ऱु निऱैतीम् पाऱ्कुटङ्कळ्
ऎटुत्तु नयप्पुऱ् ऱाट्टुतलुम्.
| [47] |
परव मेऩ्मेल् ऎऴुम्परिवुम्
पऴैय पाऩ्मै मिकुम्पण्पुम्
विरव मेतक् कवर्तम्पाल्
मेवुम् पॆरुमै वॆळिप्पटुप्पाऩ्
अरवम् मेवुञ् चटैमुटियार्
अरुळाम् ऎऩ्ऩ अऱिवऴिन्तु
कुरवु मेवुम् मुतुमऱैयोऩ्
कोपम् मेवुम् पटिकण्टाऩ्.
| [48] |
कण्ट पोते विरैन्तिऴिन्तु
कटितु चॆऩ्ऱु कैत्तण्टु
कॊण्टु मकऩार् तिरुमुतुकिल्
पुटैत्तुक् कॊटिताम् मॊऴिकूऱत्
तॊण्टु पुरियुञ् चिऱियपॆरुन्
तोऩ्ऱ लार्तम् पॆरुमाऩ्मेल्
मण्टु कातल् अरुच्चऩैयिल्
वैत्तार् मऱ्ऱॊऩ् ऱऱिन्तिलराल्.
| [49] |
मेलाम् पॆरियोर् पलकालुम्
वॆकुण्टोऩ् अटिक्क वेऱुणरार्
पालार् तिरुमञ् चऩमाट्टुम्
पणियिऱ् चलिया ततुकण्टु
माला मऱैयोऩ् मिकच्चॆयिर्त्तु
वैत्त तिरुमञ् चऩक्कुटप्पाल्
काला लिटऱिच् चिन्तिऩाऩ् कैयाऱ्
कटैमैत् तलैनिऩ्ऱाऩ्.
| [50] |
चिन्तुम् पॊऴुतिल् अतुनोक्कुम्
चिऱुवर् इऱैयिल् तीयोऩैत्
तन्तै यॆऩवे अऱिन्तवऩ्तऩ्
ताळ्कळ् चिन्तुन् तकुतियिऩाल्
मुन्तै मरुङ्कु किटन्तकोल्
ऎटुत्तार्क् कतुवे मुऱैमैयिऩाल्
वन्तु मऴुवा यिटऎऱिन्तार्
मण्मेल् वीऴ्न्ताऩ् मऱैयोऩुम्.
| [51] |
ऎऱिन्त अतुवे अर्च्चऩैयिल्
इटैयू ऱकऱ्ऱुम् पटैयाक
मऱिन्त तातै इरुताळुम्
तुणित्त मैन्तर् पूचऩैयिल्
अऱिन्त इटैयू ऱकऱ्ऱिऩराय्
मुऩ्पोल् अरुच्चित् तिटप्पुकलुम्
चॆऱिन्त चटैनीळ् मुटियारुम्
तेवि योटुम् विटैयेऱि.
| [52] |
पूत कणङ्कळ् पुटैचूऴप्
पुराण मुऩिवर् पुत्तेळिर्
वेत मॊऴिकळ् ऎटुत्तेत्त
विमल मूर्त्ति तिरुवुळ्ळम्
कातल् कूर वॆळिप्पटलुम्
कण्टु तॊऴुतु मऩङ्कळित्तुप्
पात मलर्कळ् मेल्विऴुन्तार्
पत्ति मुतिर्न्त पालकऩार्.
| [53] |
तॊटुत्त इतऴि चूऴ्चटैयार्
तुणैत्ताळ् निऴऱ्कीऴ् विऴुन्तवरै
ऎटुत्तु नोक्कि नम्पॊरुट्टाल्
ईऩ्ऱ तातै विऴवॆऱिन्ताय्
अटुत्त तातै इऩियुऩक्कु
नाम्ऎऩ् ऱरुळ्चॆय् तणैत्तरुळि
मटुत्त करुणै याल्तटवि
उच्चि मोन्तु मकिऴ्न्तरुळ.
| [54] |
चॆङ्कण् विटैयार् तिरुमलर्क्कै
तीण्टप् पॆऱ्ऱ चिऱुवऩार्
अङ्कण् मायै याक्कैयिऩ्मेल्
अळविऩ् ऱुयर्न्त चिवमयमाय्प्
पॊङ्कि यॆऴुन्त तिरुवरुळिऩ्
मूऴ्किप् पूमेल् अयऩ्मुतलाम्
तुङ्क अमरर् तुतिचॆय्यच्
चूऴ्न्त ऒळियिल् तोऩ्ऱिऩार्.
| [55] |
अण्टर् पिराऩुम् तॊण्टर्तमक्
कतिपऩ् आक्कि अऩैत्तुनाम्
उण्ट कलमुम् उटुप्पऩवुम्
चूटु वऩवुम् उऩक्काकच्
चण्टी चऩुमाम् पतन्तन्तोम्
ऎऩ्ऱङ् कवर्पॊऱ् ऱटमुटिक्कुत्
तुण्ट मतिचेर् चटैक्कॊऩ्ऱै
मालै वाङ्किच् चूट्टिऩार्.
| [56] |
ऎल्ला उलकुम् आर्प्पॆटुप्प
ऎङ्कुम् मलर्मा रिकळ्पॊऴियप्
पल्ला यिरवर् कणनातर्
पाटि आटिक् कळिपयिलच्
चॊल्लार् मऱैकळ् तुतिचॆय्यच्
चूऴ्पल् लियङ्कळ् ऎऴच्चैव
नल्ला ऱोङ्क नायकमाम्
नङ्कळ् पॆरुमाऩ् तॊऴुतणैन्तार्.
| [57] |
ञालम् अऱियप् पिऴैपुरिन्तु
नम्पर् अरुळाल् नाऩ्मऱैयिऩ्
चीलन् तिकऴुञ् चेय्ञलूर्प्
पिळ्ळै यार्तन् तिरुक्कैयिल्
कोल मऴुवाल् एऱुण्टु
कुऱ्ऱम् नीङ्किच् चुऱ्ऱमुटऩ्
मूल मुतल्वर् चिवलोकम्
ऎय्तप् पॆऱ्ऱाऩ् मुतुमऱैयोऩ्.
| [58] |
वन्तु मिकैचॆय् तातैताळ्
मऴुवाल् तुणित्त मऱैच्चिऱुवर्
अन्त उटम्पु तऩ्ऩुटऩे
अरऩार् मकऩार् आयिऩार्
इन्त निलैमै अऱिन्तारार्
ईऱि लातार् तमक्कऩ्पु
तन्त अटियार् चॆय्तऩवे
तवमा मऩ्ऱो चाऱ्ऱुङ्काल्.
| [59] |
नेचम् निऱैन्त उळ्ळत्ताल्
नीलम् निऱैन्त मणिकण्टत्
तीचऩ् अटियार् पॆरुमैयिऩै
ऎल्ला उयिरुम् तॊऴवॆटुत्तुत्
तेचम् उय्यत् तिरुत्तॊण्टत्
तॊकैमुऩ् पणित्त तिरुवाळऩ्
वाच मलर्मॆऩ् कऴल्वणङ्क
वन्त पिऱप्पै वणङ्कुवाम्
| [60] |