12.340 चाक्किय नायऩार् पुराणम् ( ) |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.340  
चाक्किय नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
अऱुचमयत् तलैवराय्
निऩ्ऱवरुक् कऩ्पराय्
मऱुचमयच् चाक्कियर्तम्
वटिविऩाल् वरुन्तॊण्टर्
उऱुतिवरच् चिवलिङ्कङ्
कण्टुवन्तु कल्लॆऱिन्तु
मऱुविल्चरण् पॆऱ्ऱतिऱम्
अऱिन्तपटि वऴुत्तुवाम्.
| [1] |
ताळाळर् तिरुच्चङ्क
मङ्कैयिऩिल् तकवुटैय
वेळाळर् कुलत्तुतित्तार्
मिक्कपॊरुळ् तॆरिन्तुणर्न्तु
केळाकिप् पल्लुयिर्क्कुम्
अरुळुटैय राय्क्कॆऴुमि
नीळातु पिऱन्तिऱक्कुम्
निलैऒऴिवेऩ् ऎऩनिऱ्पार्.
| [2] |
अन्नाळिल् ऎयिऱ्काञ्चि
अणिनकरम् चॆऩ्ऱटैन्तु
नल्ञाऩम् अटैवतऱ्कुप्
पलवऴियुम् नाटुवार्
मुऩ्ऩाकच् चाक्कियर्ताम्
मॊऴियऱत्तिऩ् वऴिच्चार्न्तु
मऩ्ऩात पिऱप्पऱुक्कुन्
तत्तुवत्तिऩ् वऴिउणर्वार्.
| [3] |
अन्निलैमैच् चाक्कियर्तम्
अरुङ्कलैनूल् ओतिअतु
तऩ्ऩिलैयुम् पुऱच्चमयच्
चार्वुकळुम् पॊरुळल्ल
ऎऩ्ऩुमतु तॆळिन्तीच
ररुळ्कूट ईऱिल्चिव
नऩ्ऩॆऱिये पॊरुळाव
तॆऩवुणर्वु नाट्टुवार्.
| [4] |
चॆय्विऩैयुञ् चॆय्वाऩुम्
अतऩ्पयऩुङ् कॊटुप्पाऩुम्
मॆय्वकैयाल् नाऩ्काकुम्
वितित्तपॊरु ळॆऩक्कॊण्टे
इव्वियल्पु चैवनॆऱि
अल्लवऱ्ऱुक् किल्लैयॆऩ
उय्वकैयाऱ् पॊरुळ्
चिवऩॆऩ्ऱरुळाले युणर्न्तऱिन्तार्.
| [5] |
ऎन्निलैयिल् निऩ्ऱालुम्
ऎक्कोलम् कॊण्टालुम्
मऩ्ऩियचीर्च् चङ्करऩ्ताळ्
मऱवामै पॊरुळॆऩ्ऱे
तुऩ्ऩियवे टन्तऩ्ऩैत्
तुऱवाते तूयचिवम्
तऩ्ऩैमिकुम् अऩ्पिऩाल्
मऱवामै तलैनिऱ्पार्.
| [6] |
काणात अरुविऩुक्कुम्
उरुविऩुक्कुङ् कारणमाय्
नीणाक मणिन्तार्क्कु
निकऴ्कुऱियाञ् चिवलिङ्कम्
नाणातु नेटियमाल्
नाऩ्मुकऩुङ् काणनटुच्
चेणारुन् तऴऱ्पिऴम्पाय्त्
तोऩ्ऱियतु तॆळिन्ताराय्.
| [7] |
नाटोऱुम् चिवलिङ्कङ्
कण्टुण्णु मतुनयन्तु
माटोर्वॆळ् ळिटैमऩ्ऩुम्
चिवलिङ्कङ् कण्टुमऩम्
नीटोटु कळियुवकै
निलैमैवरच् चॆयलऱियार्
पाटोर्कल् कण्टतऩैप्
पतैप्पोटुम् ऎटुत्तॆऱिन्तार्.
| [8] |
अकनिऱैन्त पेरुवकै
अटङ्कात आतरवाल्
मकवुमकिऴ्न् तुवप्पार्कळ्
वऩ्मैपुरि चॆयलिऩाल्
इकऴ्वऩवे चॆय्तालुम्
इळम्पुतल्वर्क् किऩ्पमे
निकऴुमतु पोलतऱ्कु
नीळ्चटैयार् ताम्मकिऴ्वार्.
| [9] |
अऩ्ऱुपोय्प् पिऱ्ऱैनाळ्
अन्नियतिक् कणैयुङ्काल्
कॊऩ्ऱैमुटि यार्मेऱ्ऱाङ्
कल्लॆऱिन्त कुऱिप्पतऩै
निऩ्ऱुणर्वा रॆऩक्कप्पो
तितुनिकऴ्न्त तवररुळे
ऎऩ्ऱतुवे तॊण्टाक
वॆऩ्ऱुमतु चॆयनिऩैन्तार्.
| [10] |
तॊटङ्कियना ळरुळियवत्
तॊऴिलॊऴिया वऴितॊटरुम्
कटऩ्पुरिवा रतुकण्टु
कल्लॆऱिवार् तुवराटैप्
पटम्पुऩैवे टन्तविरार्
पचुपतियार् तञ्चॆयले
अटङ्कवुमॆऩ् पतुतॆळिन्ता
रातलिऩाल् मातवर्ताम्.
| [11] |
इन्नियति परिवोटु
वऴुवाम लिवर्चॆय्य
मुऩ्ऩुतिरुत् तॊण्टाकि
मुटिन्तपटि ताऩ्मॊऴियिल्
तुऩ्ऩियमॆय् यऩ्पुटऩे
यॆऴुन्तविऩै तूयवर्क्कु
मऩ्ऩुमिकु पूचऩैयाम्
अऩ्पुनॆऱि वऴक्किऩाल्.
| [12] |
कल्लाले यॆऱिन्ततुवु
मऩ्पाऩ पटिकाणिल्
विल्वेटर् चॆरुप्पटियुम्
तिरुमुटियिऩ् मेविऱ्ऱाल्
नल्लार्मऱ् ऱवर्चॆय्कै
यऩ्पाले नयन्ततऩै
अल्ला तार् कल्लॆऩ्पा
ररऩार्क्कक़् तलरामाल्.
| [13] |
अङ्कॊरुनाळ् अरुळाले
अयर्न्तुण्णप् पुकुकिऩ्ऱार्
ऎङ्कळ्पिराऩ् ऱऩैयॆऱिया
तयर्त्तेऩ्या ऩॆऩवॆऴुन्तु
पॊङ्कियतोर् कातलुटऩ्
मिकविरैन्तु पुऱप्पट्टु
वॆङ्करियि ऩुरिपुऩैन्तार्
तिरुमुऩ्पु मेविऩार्.
| [14] |
कॊण्टतॊरु कल्लॆटुत्तुक्
कुऱिकूटुम् वकैयॆऱिय
उण्टिविऩै यॊऴित्तञ्चि
योटिवरुम् वेट्कैयॊटुम्
कण्टरुळुङ् कण्णुतलार्
करुणैपॊऴि तिरुनोक्काल्
तॊण्टरॆतिर् नॆटुविचुम्पिल्
तुणैवियॊटुन् तोऩ्ऱुवार्.
| [15] |
मऴविटैमे लॆऴुन्तरुळि
वन्ततॊरु चॆयलाले
कऴलटैन्त तिरुत्तॊण्टर्
कण्टुकरङ् कुवित्तिऱैञ्चि
विऴवरुणோक् कळित्तरुळि
मिक्कचिव लोकत्तिल्
पऴवटिमैप् पाङ्करुळिप्
परमरॆऴुन् तरुळिऩार्.
| [16] |
आतियार् तम्मै नाळुङ्
कल्लॆऱिन् तणुकप् पॆऱ्ऱ
कोतिल्चीर्त् तॊण्टर् कॊण्ट
कुऱिप्पिऩै यवर्क्कु नल्कुम्
चोतिया रऱित लऩ्ऱित्
तुणिवतॆऩ् अवर्ताळ् चूटित्
तीतिऩै नीक्क लुऱ्ऱेऩ्
चिऱप्पुलि यारैच् चॆप्पि.
| [17] |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.350  
चिऱप्पुलि नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
पॊऩ्ऩिनीर् नाट्टिऩ् नीटुम्
पॊऱ्पति पुवऩत् तुळ्ळोर्
इऩ्मैयाल् इरन्तु चॆऩ्ऱार्क्
किल्लैयॆऩ् ऩाते ईयुम्
तऩ्मैयार् ऎऩ्ऱु नऩ्मै
चार्न्तवे तियरैच् चण्पै
मऩ्ऩऩार् अरुळिच् चॆय्त
मऱैत्तिरु वाक्कूर् आक्कूर्.
| [1] |
तूमलर्च् चोलै तोऱुम्
चुटर्नॆटु माटन् तोऱुम्
मामऴै मुऴक्कन् ताऴ
मऱैयॊलि मुऴक्कम् ओङ्कुम्
पूमलि मऱुकिल् इट्ट
पुकैयकिल् तूपन् ताऴ
ओमनल् वेळ्विच् चालै
आकुतित् तूप मोङ्कुम्.
| [2] |
आलै चूऴ् पूकवेलि
अत्तिरु वाक्कूर् तऩ्ऩिल्
ञालमार् पुकऴिऩ् मिक्कार्
नाऩ्मऱैक् कुलत्ति ऩुळ्ळार्
नीलमार् कण्टत् तॆण्टोळ्
निरुत्तर्तन् तिरुत्तॊण्टु एऱ्ऱ
चीलराय्च् चालुम् ईकैत्
तिऱत्तिऩिऱ् चिऱन्त नीरार्.
| [3] |
आळुम्अङ् कणरुक् कऩ्पर्
अणैन्तपो तटियिल् ताऴ्न्तु
मूळुमा तरवु पॊङ्क
मुऩ्पुनिऩ् ऱिऩिय कूऱि
नाळुम्नल् लमुतम् ऊट्टि
नयन्तऩ वॆल्लाम् नल्कि
नीळुम्इऩ् पत्तुळ् तङ्कि
नितिमऴै मारि पोऩ्ऱार्.
| [4] |
अञ्चॆऴुत् तोति अङ्कि
वेट्टुनल् वेळ्वियॆल्लाम्
नञ्चणि कण्टर् पातम्
नण्णिटच् चॆय्तु ञालत्
तॆञ्चलिल् अटियार्क् कॆऩ्ऱुम्
इटैयऱा अऩ्पाल् वळ्ळल्
तञ्चॆयल् वाय्प्प ईचर्
ताळ्निऴल् तङ्कि ऩारे.
| [5] |
अऱत्तिऩिऩ् मिक्क मेऩ्मै
अन्तणर् आक्कूर् तऩ्ऩिल्
मऱैप्पॆरु वळ्ळ लार्वण्
चिऱप्पुलि यार्ताळ् वाऴ्त्तिच्
चिऱप्पुटैत् तिरुच्चॆङ् काट्टङ्
कुटियिऩिऱ् चॆम्मै वाय्त्त
विऱऱ्चिऱुत् तॊण्टर् चॆय्त
तिरुत्तॊऴिल् विळम्पल् उऱ्ऱेऩ्.
| [6] |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.360  
चिऱुत्तॊण्ट नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
उरुनाट्टुम् चॆयल्कामऩ्
ऒऴियविऴि पॊऴिचॆन्ती
वरुनाट्टत् तिरुनुतलार्
मकिऴ्न्तरुळुम् पतिवयलिल्
करुनाट्टक् कटैचियर्तङ्
कळिकाट्टुङ् कावेरित्
तिरुनाट्टु वळङ्काट्टुञ्
चॆङ्काट्टङ् कुटियाकुम्.
| [1] |
निलवियअत् तिरुप्पतियिल्
नॆटुञ्चटैयार् नीऱ्ऱटैवाल्
उलकिल्वळ रुयिर्क्कॆल्लाम्
उयर्कावल् तॊऴिल्पूण्टु
मलर्पुकऴ्मा मात्तिरर्तङ्
कुलम्पॆरुक वन्तुळ्ळार्
पलर्पुकऴुन् तिरुनामम्
परञ्चोति यारॆऩ्पार्.
| [2] |
आयुळ्वे तक्कलैयुम्
अलकिल्वट नूऱ्कलैयुम्
तूयपटैक् कलत्तॊऴिलुम्
तुऱैनिरम्पप् पयिऩ्ऱुळ्ळार्
पायुमतक् कुञ्चरमुम्
परियुमुकैक् कुम्पण्पु
मेयतॊऴिल् विञ्चैयिऩुम्
मेतिऩियिल् मेलाऩार्.
| [3] |
उळ्ळनिऱै कलैत्तुऱैकळ्
ऒऴिविऩ्ऱिप् पयिऩ्ऱवऱ्ऱाल्
तॆळ्ळिवटित् तऱिन्तपॊरुळ्
चिवऩ्कऴलिऱ् चॆऱिवॆऩ्ऱे
कॊळ्ळुम्उणर् विऩिऩ्मुऩ्ऩे
कूऱ्ऱुतैत्त कऴऱ्कऩ्पु
पळ्ळमटै याय्ऎऩ्ऱुम्
पयिऩ्ऱुवरुम् पण्पुटैयार्.
| [4] |
ईचऩ्अटि यार्क्कॆऩ्ऱुम्
इयल्पाऩ पणिचॆय्ते
आचिल्पुकऴ् मऩ्ऩवऩ्पाल्
अणुक्कराय् अवऱ्काकप्
पूचल्मुऩैक् कळिऱुकैत्तुप्
पोर्वॆऩ्ऱु पॊरुमरचर्
तेचङ्कळ् पलकॊण्टु
तेर्वेन्तऩ् पाऱ्चिऱन्तार्.
| [5] |
मऩ्ऩवऱ्कुत् तण्टुपोय्
वटपुलत्तु वातावित्
तॊऩ्ऩकरम् तुकळाकत्
तुळैनॆटुङ्कै वरैयुकैत्तुप्
पऩ्मणियुम् नितिक्कुवैयुम्
पकट्टिऩमुम् परित्तॊकैयुम्
इऩ्ऩऩऎण् णिलकवर्न्ते
इकलरचऩ् मुऩ्कॊणर्न्तार्.
| [6] |
कतिर्मुटिमऩ् ऩऩुमिवर्तङ्
कळिऱ्ऱुरिमै याण्मैयिऩै
अतिचयित्तुप् पुकऴ्न्तुरैप्प
अऱिन्तवमैच् चर्कळुरैप्पार्
मतियणिन्तार् तिरुत्तॊण्टु
वाय्त्तवलि युटैमैयिऩाल्
ऎतिरिवरुक् किव्वुलकि
लिल्लैयॆऩ वॆटुत्तुरैत्तार्.
| [7] |
तम्पॆरुमाऩ् तिरुत्तॊण्टर्
ऎऩक्केट्ट तार्वेन्तऩ्
उम्पर्पिराऩ् अटियारै
उणराते कॆट्टॊऴिन्तेऩ्
वॆम्पुकॊटुम् पोर्मुऩैयिल्
विट्टिरुन्तेऩ् ऎऩवॆरुवुऱ्ऱु
ऎम्पॆरुमाऩ् इतुपॊऱुक्क
वेण्टुमॆऩ इऱैञ्चिऩाऩ्.
| [8] |
इऱैञ्चुतलुम् मुऩ्ऩिऱैञ्चि
ऎऩ्ऩुरिमैत् तॊऴिऱ्कटुत्त
तिऱम्पुरिवेऩ् अतऱ्कॆऩ्ऩो
तीङ्कॆऩ्ऩ आङ्कवर्क्कु
निऱैन्तनितिक् कुवैकळुटऩ्
नीटुविरुत् तिकळळित्ते
अऱम्पुरिचॆङ् कोलरचऩ्
अञ्चलिचॆय् तुरैक्किऩ्ऱाऩ्.
| [9] |
उम्मुटैय निलैमैयिऩै
अऱियामै कॊण्टुय्त्तीर्
ऎम्मुटैय मऩक्करुत्तुक्
किऩिताक विचैन्तुउमतु
मॆय्म्मैपुरि चॆयल्विळङ्क वेण्टियवा ऱेचरित्तुच्
चॆम्मैनॆऱित् तिरुत्तॊण्टु
चॆय्युमॆऩ विटैकॊटुत्ताऩ्.
| [10] |
मऩ्ऩवऩै विटैकॊण्टु
तम्पतियिल् वन्तटैन्तु
पऩ्ऩुपुकऴ्प् परञ्चोति
यार्तामुम् पऩिमतिवाऴ्
चॆऩ्ऩियरैक् कणपतीच्
चरत्तिऱैञ्चित् तिरुत्तॊण्टु
मुऩ्ऩै निलैमै यिल्वऴुवा
मुऱैयऩ्पिऱ् चॆय्किऩ्ऱार्.
| [11] |
वेतका रणर्अटियार्
वेण्टियमॆय्प् पणिचॆय्यत्
तीतिल्कुटिप् पिऱन्ततिरु
वॆण्काट्टु नङ्कैयॆऩुम्
कातऩ्मऩैक् किऴत्तियार्
करुत्तॊऩ्ऱ वरुम्पॆरुमै
नीतिमऩै यऱम्पुरियुम्
नीर्मैयिऩिल् निलैनिऱ्पार्.
| [12] |
नऱैयितऴित् तिरुमुटियार्
अटियारै नाळ्तोऱुम्
मुऱैमैयिऩिल् तिरुवमुतु
मुऩ्ऩूट्टिप् पिऩ्ऩुण्णुम्
निऱैयुटैय पॆरुविरुप्पाल्
नियतिया कक्कॊळ्ळुम्
तुऱैवऴुवा वकैयॊऴुकुन्
तूयतॊऴिल् तलैनिऩ्ऱार्.
| [13] |
तूयतिरु वमुतुकऩि
कऩ्ऩल्अऱु चुवैक्कऱिनॆय्
पायतयिर् पाल्इऩिय
पण्णियम्मुण् णीरमुतम्
मेयपटि यालमुतु
चॆय्विक्क इचैन्तटियार्
मायिरुञा लम्पोऱ्ऱ
वरुमिवर्पाल् मऩमकिऴ्न्तार्.
| [14] |
चीतमति अरविऩुटऩ्
चॆञ्चटैमेऱ् चॆऱिवित्त
नातऩ्अटि यार्तम्मै
नयप्पाट्टु वऴिपाट्टाल्
मेतकैयार् अवर्मुऩ्पु
मिकच्चिऱिय राय्अटैन्तार्
आतलिऩाल् चिऱुत्तॊण्टर्
ऎऩनिकऴ्न्तार् अवऩियिऩ्मेल्.
| [15] |
कण्णुतलार् कणपतीच्
चरत्तिऩ्कण् करुत्तमर
उण्णिऱैअऩ् पिऩिऱ्पणिचॆय्
तॊऴुकुवार् वऴुविऩ्ऱि
ऎण्णिल्पॆरुञ् चीरटियार्
इटैविटा तमुतुचॆय
नण्णियपे रुवकैयुटऩ्
नयन्तुऱैयुम् नाळिऩ्कण्.
| [16] |
नीरारुञ् चटैमुटियार्
अरुळिऩाल् निऱैतवत्तुप्
पेराळर् अवर्तमक्कुप्
पॆरुकुतिरु मऩैयऱत्तिऩ्
वेराकि विळङ्कुतिरु
वॆण्काट्टु नङ्कैपाल्
चीराळ तेवरॆऩुम्
तिरुमैन्तर् अवतरित्तार्.
| [17] |
अरुमैयिऩिल् तऩिप्पुतल्वर्
पिऱन्तपॊऴु तलङ्करित्त
पॆरुमैयिऩिऱ् किळैकळिप्प
पॆऱऱ्करिय मणिपॆऱ्ऱु
वरुमकिऴ्च्चि तातैयार्
मऩत्तटङ्का वकैवळरत्
तिरुमलिनॆय् याटल्विऴाच्
चॆङ्काट्टङ् कुटियॆटुप्प.
| [18] |
मङ्कलनल् लियम्मुऴक्कम्
मऱैमुऴक्कम् वाऩळप्प
अङ्कणर्तञ् चीरटियार्क्
कळविऱन्त नितियळित्तुत्
तङ्कळ्मर पिऩिल्उरिमैच्
चटङ्कुतच तिऩत्तिऩिलुम्
पॊङ्कुपॆरु मकिऴ्च्चियुटऩ्
पुरिन्तुकाप् पणिपुऩैन्तार्.
| [19] |
आर्वनिऱै पॆरुञ्चुऱ्ऱम्
अकम्मलर वळित्तवर्ताम्
पार्पॆरुकु मकिऴ्च्चियुटऩ्
परुवमुऱैप् पाराट्टुच्
चीर्पॆरुकच् चॆय्यवळर्
तिरुमकऩार् चीरटियिल्
तार्वळर्किण् किणियचैयत्
तळर्नटैयिऩ् पतञ्चार्न्तार्.
| [20] |
चुरुळुमयिर् नुतऱ्चुट्टि
तुणैक्कातिऩ् मणिक्कुतम्पै
मरुवुतिरुक् कण्टनाण्
मार्पिऩिल्ऐम् पटैकैयिल्
पॊरुविल्वयि रच्चरिकळ्
पॊऩ्ऩरैञाण् पुऩैचतङ्कै
तॆरुविलॊळि विळङ्कवळर्
तिरुविळैयाट् टिऩिलमर्न्तार्.
| [21] |
वन्तुवळर् मूवाण्टिल्
मयिर्विऩैमङ् कलञ्चॆय्तु
तन्तैया रुम्पयन्त
तायारुन् तऩिच्चिऱुवर्
चिन्तैमलर् चॊल्तॆळिविल्
चॆऴुङ्कलैकळ् पयिलत्तम्
पन्तमऱ वन्तवरैप्
पळ्ळियिऩिल् इरुत्तिऩार्.
| [22] |
अन्नाळिल् चण्पैनकर्
आण्टकैयार् ऎऴुन्तरुळ
मुऩ्ऩाक ऎतिर्कॊण्टु
कॊटुपुकुन्तु मुन्नूल्चेर्
पॊऩ्मार्पिऱ् चिऱुत्तॊण्टर्
पुकलिका वलऩार्तम्
नऩ्ऩामच् चेवटिकळ्
पोऱ्ऱिचैत्तु नलञ्चिऱन्तार्.
| [23] |
चण्पैयर्तम् पॆरुमाऩुम्
ताङ्करिय पॆरुङ्कातल्
पण्पुटैय चिऱुत्तॊण्ट
रुटऩ्पयिऩ्ऱु मऱ्ऱवरै
मण्परवुन् तिरुप्पतिकत्
तिऩिल्वैत्तुच् चिऱप्पित्तु
नण्परुळि ऎऴुन्तरुळत्
तामिऩितु नयप्पुऱ्ऱार्.
| [24] |
इत्तऩ्मै निकऴुनाळ्
इवर्तिरुत्तॊण् टिरुङ्कयिलै
अत्तर्तिरु वटियिणैक्कीऴ्च्
चॆऩ्ऱणैय अवरुटैय
मॆय्त्तऩ्मै अऩ्पुनुकर्न्
तरुळुतऱ्कु विटैयवर्ताम्
चित्तमकिऴ् वयिरवराय्त्
तिरुमलैनिऩ् ऱणैकिऩ्ऱार्.
| [25] |
मटल्कॊण्ट मलरितऴि
नॆटुञ्चटैयै वऩप्पॆय्तक्
कटल्मण्टि मुकन्तॆऴुन्त
काळमेकच् चुरुळ्पोल्
तॊटर्पङ्कि चुरुण्टिरुण्टु
तूऱिनॆऱित् तचैन्तुचॆऱि
पटर्तुञ्चिऩ् करुङ्कुञ्चि
कॊन्तळमा कप्परप्पि.
| [26] |
अञ्चऩम्मञ् चऩञ्चॆय्त
तऩैयवणि किळर्पम्पै
मञ्चिऩिटै यिटैयॆऴुन्त
वाऩमीऩ् परप्पॆऩ्ऩप्
पुञ्चनिरै वण्टुतेऩ्
चुरुम्पुपुटै पटर्न्तार्प्पत्
तुञ्चिऩुऩित् तऩिप्परप्पुन्
तुम्पैनऱु मलर्तोऩ्ऱ.
| [27] |
अरुकुतिरु मुटिच्चॆरुकुम्
अन्तियिळम् पिऱैतऩ्ऩैप्
पॆरुकुचिऱु मतियाक्किप्
पॆयर्त्तुच्चात् तियतॆऩ्ऩ
विरिचुटर्च्चॆम् पवळवॊळि
वॆयिल्विरिक्कुम् विळङ्कुचुटर्त्
तिरुनुतल्मेल् तिरुनीऱ्ऱुत्
तऩिप्पॊट्टुत् तिकऴ्न्तिलङ्क.
| [28] |
वॆव्वरुक्कऩ् मण्टलमुम्
विळङ्कुमति मण्टलमुम्
अव्वऩऱ्चॆय् मण्टलमुम्
उटऩ्अणैन्त तॆऩवऴकै
वव्वुतिरुक् कातिऩ्मणिक्
कुऴैच्चङ्कु वळैत्ततऩुळ्
चॆव्वरत्त मलर्चॆऱित्त
तिरुत्तोटु पुटैचिऱक्क.
| [29] |
कळङ्कॊळ्विटम् मऱैत्तरुळक्
कटलमुतक् कुमिऴिनिरैत्
तुळङ्कॊळिवॆण् तिरळ्कोवैत्
तूयवटम् अणिन्ततॆऩ
उळङ्कॊळ्पवर् करैन्तुटलुम्
उयिरुम्उरु कप्पॆरुक
विळङ्कुतिरुक् कऴुत्तिऩिटै
वॆण्पळिङ्किऩ् वटन्तिकऴ.
| [30] |
चॆम्परिति कटलळित्त
चॆक्करॊळि यिऩैअन्तिप्
पम्पुमिरुळ् चॆऱिपॊऴुतु
पटर्न्तणैन्तु चूऴ्वतॆऩत्
तम्पऴैय करियुरिवै
कॊण्टुचमैत् ततुचात्तुम्
अम्पवळत् तिरुमेऩिक्
कञ्चुकत्तिऩ् अणिविळङ्क.
| [31] |
मिक्कॆऴुम्अऩ् पर्कळ्अऩ्पु
तिरुमेऩि विळैन्ततॆऩ
अक्कुमणि याऱ्चऩ्ऩ
वीरमुम्आ रमुम्वटमुम्
कैक्कणितोळ् वळैच्चरियुम्
अरैक्कटिचूत् तिरच्चरियुम्
तक्कतिरुक् काऱ्चरियुञ्
चात्तियवॊण् चुटर्तयङ्क.
| [32] |
पॊरुविल्तिरुत् तॊण्टर्क्कुप्
पुविमेल्वन् तरुळ्पुरियुम्
पॆरुकरुळिऩ् तिऱङ्कण्टु
पिराऩरुळे पेणुवीर्
वरुम्अऩ्पिऩ् वऴिनिऱ्पीर्
ऎऩमऱैपूण् टऱैवऩपोल्
तिरुवटिमेल् तिरुच्चिलम्पु
तिचैमुऴुतुञ् चॆलवॊलिप्प.
| [33] |
अयऩ्कपा लन्तरित्त
विटत्तिरुक्कै यालणैत्त
वयङ्कॊळिमू विलैच्चूल
मणित्तिरुत्तोळ् मिचैप्पॊलियत्
तयङ्कुचुटर् वलत्तिरुक्कैत्
तमरुकत्तिऩ् ऒलितऴैप्पप्
पयऩ्तवत्ताऱ् पॆऱुम्पुवियुम्
पातता मरैचूट.
| [34] |
अरुळ्पॊऴियुन् तिरुमुकत्तिल्
अणिमुऱुवल् निलवॆऱिप्प
मरुळ्मॊऴिमुम् मलञ्चितैक्कुम्
वटिच्चूलम् वॆयिलॆऱिप्पप्
पॊरुळ्पॊऴियुम् पॆरुकऩ्पु
तऴैत्तोङ्किप् पुवियेत्तत्
तॆरुळ्पॊऴिवण् तमिऴ्नाट्टुच्
चॆङ्काट्टङ् कुटिचेर्न्तार्.
| [35] |
तण्टात तॊरुवेट्कैप्
पचियुटैयार् तमैप्पोलक्
कण्टारैच् चिऱुत्तॊण्टर्
मऩैविऩविक् कटितणैन्तु
तॊण्टाऩार्क् कॆन्नाळुम्
चोऱळिक्कुन् तिरुत्तॊण्टर्
वण्टार्पून् तारार्इम्
मऩैक्कुळ्ळा रोवॆऩ्ऩ.
| [36] |
वन्तणैन्तु विऩवुवार्
मातवरे याम्ऎऩ्ऱु
चन्तऩमान् तैयलार्
मुऩ्वन्तु ताळ्वणङ्कि
अन्तमिल्ची रटियारैत्
तेटियवर् पुऱत्तणैन्तार्
ऎन्तमैया ळुटैयवरे
अकत्तुळ्ऎऴुन् तरुळुमॆऩ.
| [37] |
मटवरलै मुकनोक्कि
मातरार् ताम्इरुन्त
इटवकैयिल् तऩिपुकुतोम्
ऎऩ्ऱरुळ अतुकेट्टु
विटवकल्वार् पोलिरुन्तार्
ऎऩवॆरुवि विरैन्तुमऩैक्
कटऩुटैय तिरुवॆण्काट्
टम्मैकटैत् तलैयॆय्ति.
| [38] |
अम्पलव रटियारै
यमुतुचॆय्विप् पारिऱ्ऱैक्
कॆम्पॆरुमाऩ् यावरैयुङ्
कण्टिलर्ते टिप्पोऩार्
वम्पॆऩनी रॆऴुन्तरुळि
वरुन्तिरुवे टङ्कण्टाल्
तम्पॆरिय पेऱॆऩ्ऱे
मिकमकिऴ्वर् इऩित्ताऴार्.
| [39] |
इप्पॊऴुते वन्तणैवर्
ऎऴुन्तरुळि यिरुम्ऎऩ्ऩ
ऒप्पिऩ् मऩै यऱम्पुरप्पीर्
उत्तरा पतियुळ्ळोम्
चॆप्परुञ्चीर्च् चिऱुत्तॊण्टर्
तमैक्काणच् चेर्न्तऩम्याम्
ऎप्परिचुम् अवरॊऴिय
इङ्किरोम् ऎऩ्ऱरुळि.
| [40] |
कण्णुतलिऱ् काट्टातार्
कणपतीच् चरत्तिऩ्कण्
वण्णमलर् आत्तियिऩ्कीऴ्
इरुक्किऩ्ऱोम् मऱ्ऱवर् ताम्
नण्णिऩाल् नामिरुन्त
परिचुरैप्पीर् ऎऩ्ऱरुळि
अण्णलार् तिरुवात्ति
यणैन्तरुळि अमर्न्तिरुन्तार्.
| [41] |
नीरार् चटैयाऩ् अटियारै
नेटि यॆङ्कुङ् काणातु
चीरार् तवत्तुच् चिऱुत्तॊण्टर्
मीण्टुञ् चॆल्व मऩैयॆय्ति
आरा अऩ्पिऩ् मऩैवियार्क्कु
इयम्पि अऴिवॆय् तिटअवरुम्
पार्आ तरिक्कुन् तिरुवेटत्
तॊरुवर् वन्त पटिपकर्न्तार्.
| [42] |
अटियेऩ् उय्न्तेऩ् ऎङ्कुऱ्ऱार्
उरैया यॆऩ्ऩ अवर्मॊऴिवार्
वटिचेर् चूल कपालत्तर्
वटते चत्तोम् ऎऩ्ऱार्वण्
तुटिचेर् करत्तुप् पयिरवर्याम्
चॊल्ल इङ्कुम् इरातेपोय्क्
कटिचेर् तिरुवात् तियिऩिऴऱ्कीऴ्
इरुन्तार् कणप तीच्चरत्तु.
| [43] |
ऎऩ्ऱु मऩैवि यार्इयम्प
ऎऴुन्त विरुप्पाल् विरैन्तॆय्तिच्
चॆऩ्ऱु कण्टु तिरुप्पातम्
पणिन्तु निऩ्ऱार् चिऱुत्तॊण्टर्
निऩ्ऱ तॊण्टर् तमैनोक्कि
नीरो पॆरिय चिऱुत्तॊण्टर्
ऎऩ्ऱु तिरुवाय् मलर्न्तरुळ
इऱैवर् तम्मैत् तॊऴुतुरैप्पार्.
| [44] |
पूति यणिचा तऩत्तवर्मुऩ्
पोऱ्ऱप् पोतेऩ् आयिटिऩुम्
नातऩ् अटियार् करुणैयिऩाल्
अरुळिच् चॆय्वर् नाऩॆऩ्ऱु
कोतिल् अऩ्पर् तमैयमुतु
चॆय्विप् पतऱ्कुक् कुलप्पतियिल्
कात लाले तेटियुमुऩ्
काणेऩ् तवत्ताल् उमैक्कण्टेऩ्.
| [45] |
अटियेऩ् मऩैयिल् ऎऴुन्तरुळि
अमुतुचॆय्य वेण्टुमॆऩ
नॆटियो ऩऱिया वटियार्ताम्
निकऴुन् तवत्तीर् उमैक्काणुम्
पटियाल् वन्तोम् उत्तरा
पतियोम् ऎम्मैप् परिन्तूट्ट
मुटिया तुमक्कुच् चॆय्कैयरि
तॊण्णा तॆऩ्ऱु मॊऴिन्तरुळ.
| [46] |
ऎण्णा तटियेऩ् मॊऴियेऩ्नीर्
अमुतु चॆय्युम् इयल्पतऩैक्
कण्णार् वेट निऱैतवत्तीर्
अरुळिच् चॆय्युङ् कटितमैक्कत्
तण्णार् इतऴि मुटियार्तम्
अटियार् तलैप्पट् टाल्तेट
ऒण्णा तऩवुम् उळवाकुम्
अरुमै यिल्लै यॆऩवुरैत्तार्.
| [47] |
अरिय तिल्लै ऎऩक् केट्ट
पॊऴुतिल् अऴकु पॊऴिकिऩ्ऱ
पॆरिय पयिर वक्कोलप्
पिराऩार् अरुळिच् चॆय्वार्याम्
परियुन् तॊण्टीर् मूविरुतु
कऴित्ताऱ् पचुवीऴ्त् तिटवुण्प
तुरिय नाळु मतऱ्किऩ्ऱाल्
ऊट्ट अरिताम् उमक्कॆऩ्ऱार्.
| [48] |
चाल नऩ्ऱु मुन्निरैयुम्
उटैयेऩ् ताऴ्विङ् कॆऩक्किल्लै
आलम् उण्टा रऩ्पर्उमक्
कमुताम् पचुत्ताऩ् इऩ्ऩतॆऩ
एल वरुळिच् चॆयप्पॆऱ्ऱाल्
याऩ्पोय् अमुतु कटितमैत्तुक्
कालन् तप्पा मेवरुवेऩ्
ऎऩ्ऱु मॊऴिन्तु कैतॊऴुतार्.
| [49] |
पण्पु मिक्क चिऱुत्तॊण्टर्
परिवु कण्टु पयिरवरुम्
नण्पु मिक्कीर् नाम्उण्णप्
पटुक्कुम् पचुवुम् नरप्पचुवाम्
उण्प तञ्चु पिरायत्तिल्
उऱुप्पिऩ् मऱुविऩ् ऱेल्इऩ्ऩम्
पुण्चॆय् नोविल् वेलॆऱिन्ताऱ्
पोलुम् पुकल्व तॊऩ्ऱॆऩ्ऱार्.
| [50] |
यातुम् अरिय तिल्लैइऩि
ईण्ट अरुळिच् चॆय्युमॆऩ
नातऩ् ताऩुम् ऒरुकुटिक्कु
नल्ल चिऱुवऩ् ऒरुमकऩैत्
तातै अरियत् ताय्पिटिक्कुम्
पॊऴुतु तम्मिल् मऩमुवन्ते
एत मिऩ्ऱि यमैत्तकऱि
याम्इट् टुण्प तॆऩमॊऴिन्तार्.
| [51] |
अतुवुम् मुऩैवर् मॊऴिन्तरुळक्
केट्ट तॊण्टर् अटियेऩुक्
कितुवुम् अरितऩ् ऱॆम्पॆरुमाऩ्
अमुतु चॆय्यप् पॆऱिलॆऩ्ऱु
कतुमॆऩ् विरैविल् अवरिचैयप्
पॆऱ्ऱुक् कळिप्पाऱ् कातलॊटु
मतुमॆऩ् कमल मलर्प्पातम्
पणिन्तु मऩैयिऩ् वन्तणैन्तार्.
| [52] |
अऩ्पु मिक्क पॆरुङ्कऱ्पिऩ्
अणङ्कु तिरुवॆण् काट्टम्मै
मुऩ्पु वन्तु चिऱुत्तॊण्टर्
वरवु नोक्कि मुऩ्ऩिऩ्ऱे
इऩ्पम् पॆरुक मलर्न्तमुकङ्
कण्टु पात मिचैयिऱैञ्चिप्
पिऩ्पु कणवर् मुकम्नोक्किप्
पॆरुकुन् तवत्तोर् चॆयल्विऩव.
| [53] |
वळ्ळ लारुम् मऩैयारै
नोक्कि वन्त मातवर्ताम्
उळ्ळ मकिऴ अमुतुचॆय
इचैन्तार् कुटिक्कोर् चिऱुवऩुमाय्क्
कॊळ्ळुम् पिरायम् ऐन्तुळऩाय्
उऱुप्पिऱ् कुऱैपा टिऩ्ऱित्ताय्
पिळ्ळै पिटिक्क वुवन्तुपिता
अरिन्तु चमैक्कप् पॆऱिऩॆऩ्ऱार्.
| [54] |
अरिय कऱ्पिऩ् मऩैवियार्
अवरै नोक्कि युरैचॆय्वार्
पॆरिय पयिर वत्तॊण्टर्
अमुतु चॆय्यप् पॆऱुमतऱ्किङ्
कुरियवकैयाल् अमुतमैप्पोम्
ऒरुव ऩाकि ऒरुकुटिक्कु
वरुमच् चिऱुवऩ् तऩैप्पॆऱुमाऱु
ऎव्वा ऱॆऩ्ऱु वणङ्कुतलुम्.
| [55] |
मऩैवि यार्तम् मुकनोक्कि
मऱ्ऱित् तिऱत्तु मैन्तर् तमै
निऩैवु निरम्प नितिकॊटुत्ताल्
तरुवा रुळरे नेर्निऩ्ऱु
तऩैयऩ् तऩ्ऩैत् तन्तैताय्
अरिवा रिल्लैत् ताऴामे
ऎऩैयिङ् कुय्य नीपयन्ताऩ्
तऩ्ऩै अऴैप्पोम् याम्ऎऩ्ऱार्.
| [56] |
ऎऩ्ऱु कणवर् कूऱुतलुम्
अतऩुक् किचैन्तॆम् पिराऩ्तॊण्टर्
इऩ्ऱु ताऴा तमुतुचॆय्यप्
पॆऱ्ऱिङ् कवर्तम् मलर्न्तमुकम्
नऩ्ऱु काण्प तॆऩनयन्तु
नम्मैक् काक्क वरुमणियैच्
चॆऩ्ऱु पळ्ळि यिऩिऱ्कॊण्टु
वारुम् ऎऩ्ऱार् तिरुवऩैयार्.
| [57] |
कातल् मऩैयार् ताङ्कूऱक्
कणव ऩारुङ् कातलऩै
एतम् अकलप् पॆऱ्ऱपे
ऱॆल्ला मॆय्ति ऩार्पोल
नातर् तमक्कङ् कमुताक्क
नऱुमॆऩ् कुतलै मॊऴिप्पुतल्वऩ्
ओत वणैन्त पळ्ळियिऩिल्
उटऩ्कॊण् टॆय्तक् कटितकऩ्ऱार्.
| [58] |
पळ्ळि यिऩिऱ्चॆऩ् ऱॆय्तुतलुम्
पात चतङ्कै मणियॊलिप्पप्
पिळ्ळै योटि वन्तॆतिरे
तऴुव ऎटुत्तुप् पियलिऩ्मेल्
कॊळ्ळ अणैत्तुक् कॊण्टुमीण्टु
इल्लम् पुकुतक् कुलमातर्
वळ्ळ लार्तम् मुऩ्चॆऩ्ऱु
मैन्तऩ् तऩ्ऩै यॆतिर्वाङ्कि.
| [59] |
कुञ्चि तिरुत्ति मुकन्तुटैत्तुक्
कॊट्टै यरैनाण् तुकळ्नीक्कि
मञ्चळ् अऴिन्त अतऱ्किरङ्कि
मैयुङ् कण्णिऩ् मरुङ्कॊतुक्किप्
पञ्चि यञ्चु मॆल्लटियार्
परिन्तु तिरुमञ् चऩमाट्टि
ऎञ्च लिल्लाक् कोलञ्चॆय्
तॆटुत्तुक् कणवर् कैक्कॊटुत्तार्.
| [60] |
अच्चम् ऎय्तिक् कऱियमुताम्
ऎऩ्ऩु मतऩाल् अरुम्पुतल्वऩ्
उच्चि मोवार् मार्पिऩ्कण्
अणैत्ते मुत्तन् तामुण्णार्
पॊच्च मिल्लात् तिरुत्तॊण्टर्
पुऩितर् तमक्कुक् कऱियमैक्क
मॆच्चु मऩत्तार् अटुक्कळैयिऩ्
मेवार् वेऱु कॊण्टणैवार्.
| [61] |
ऒऩ्ऱु मऩत्तार् इरुवर्कळुम्
उलकर् अऱिया रॆऩमऱैविल्
चॆऩ्ऱु पुक्कुप् पिळ्ळैतऩैप्
पॆऱ्ऱ तायार् चॆऴुङ्कलङ्कळ्
नऩ्ऱु कऴुविक् कॊटुचॆल्ल
नल्ल मकऩै यॆटुत्तुलकै
वॆऩ्ऱ तातै यार्तलैयैप्
पिटिक्क विरैन्तु मॆय्त्तायर्.
| [62] |
इऩिय मऴलैक् किण्किणिक्काल्
इरण्टुम् मटियिऩ् पुटैयिटुक्किक्
कऩिवाय् मैन्तऩ् कैयिरण्टुङ्
कैयाऱ् पिटिक्कक् कातलऩुम्
नऩिनी टुवकै युऱुकिऩ्ऱार्
ऎऩ्ऱु मकिऴ्न्तु नकैचॆय्यत्
तऩिमा मकऩैत् तातैयार्
करुवि कॊण्टु तलैयरिवार्.
| [63] |
पॊरुविल् पॆरुमैप् पुत्तिरऩ्मॆय्त्
तऩ्मै यळित्ताऩ् ऎऩप्पॊलिन्तु
मरुवु मकिऴ्च्चि यॆय्तअवर्
मऩैवि यारुङ् कणवऩार्
अरुमै युयिरै यॆऩक्कळित्ताऩ्
ऎऩ्ऱु मिकवुम् अकम्मलर
इरुवर् मऩमुम् पेरुवकै
यॆय्ति अरिय विऩैचॆय्तार्.
| [64] |
अऱुत्त तलैयिऩ् इऱैच्चितिरु
वमुतुक् काका तॆऩक्कऴित्तु
मऱैत्तु नीक्कच् चन्तऩत्तार्
कैयिऱ् कॊटुत्तु मऱ्ऱैयुऱुप्
पिऱैच्चि यॆल्लाङ् कॊत्तियऱुत्
तॆलुम्पु मूळै तिऱन्तिट्टुक्
कऱिक्कु वेण्टुम् पलकायम्
मरैत्तुक् कूट्टिक् कटितमैप्पार्.
| [65] |
मट्टु विरिपूङ् कुऴऩ्मटवार्
अटुप्पिल् एऱ्ऱि मऩमकिऴ्न्ते
अट्ट कऱियिऩ् पतम्अऱिन्तङ्
किऴिच्चि वेऱोर् अरुङ्कलत्तुप्
पट्ट नऱैयाल् ताळित्तुप्
पलवुम् मऱ्ऱुङ् कऱिचमैत्तुच्
चट्ट विरैन्तु पोऩकमुम्
चमैत्तुक् कणवर् तमक्कुरैत्तार्.
| [66] |
उटैय नातर् अमुतुचॆय
वुरैत्त पटिये अमैत्तअतऱ्
कटैयु मिऩ्प मुऩ्ऩैयिलुम्
आर्वम् पॆरुकिक् कळिकूर
विटैयिल् वरुवार् तॊण्टर्ताम्
विरैन्तु चॆऩ्ऱु मॆऩ्मलरिऩ्
पुटैवण् टऱैयुम् आत्तियिऩ्कीऴ्
इरुन्त पुऩितर् मुऩ्चॆऩ्ऱार्.
| [67] |
अण्णल् तिरुमुऩ् पणैन्तिऱैञ्चि
अऩ्पर् मॊऴिवार् अटियेऩ्पाल्
नण्णि नीरिङ् कमुतुचॆय
वेण्टु मॆऩ्ऱु नाऩ्परिवु
पण्णि ऩेऩाय्प् पचित्तरुळत्
ताऴ्त्त तॆऩिऩुम् पणिचमैत्तेऩ्
ऎण्णम् वाय्प्प ऎऴुन्तरुळ
वेण्टुम् ऎऩ्ऱुअङ्कु ऎटुत्तुरैप्पार्.
| [68] |
इऱैयुन् ताऴा तॆऴुन्तरुळि
अमुतु चॆय्युम् ऎऩ्ऱिऱैञ्चक्
कऱैयुङ् कण्टत् तिऩिऩ्मऱैत्तुक्
कण्णुम् नुतलिऱ् काट्टातार्
निऱैयुम् पॆरुमैच् चिऱुत्तॊण्टीर्
पोतुम् ऎऩ्ऩ नितियिरण्टुम्
कुऱैव ऩॊरुवऩ् पॆऱ्ऱुवन्ताऱ्
पोलक् कॊण्टु मऩैपुकुन्तार्.
| [69] |
वन्तु पुकुन्तु तिरुमऩैयिऩ्
मऩैवि यार्ताम् मातवरै
मुन्त ऎतिर्चॆऩ् ऱटिवणङ्कि
मुऴुतुम् अऴकु चॆय्तमऩैच्
चन्त मलर्मा लैकळ्मुत्तिऩ्
ताम नाऱ्ऱित् तविचटुत्त
कन्त मलरा चऩङ्काट्टिक्
कमऴ्नीर्क् करकम् ऎटुत्तेन्त.
| [70] |
तूय नीराल् चिऱुत्तॊण्टर्
चोति यार्तङ् कऴल्विळक्कि
आय पुऩितप् पुऩल्तङ्कळ्
तलैमेल् आरत् तॆळित्तिऩ्पम्
मेय इल्लम् ऎम्मरुङ्कुम्
वीचि विरैमॆऩ् मलर्चान्तम्
एयुन् तूप तीपङ्कळ्
मुतऱ्पू चऩैचॆय् तिऱैञ्चुवार्.
| [71] |
पऩिवॆण् तिङ्कळ् चटैविरित्त
पयिल्पूङ् कुञ्चिप् पयिरवराम्
पुऩितर् तम्मैप् पोऩकमुम्
कऱियुम् पटैक्कुम् पटिपॊऱ्पिऩ्
वऩितै यारुङ् कणवरुम्मुऩ्
वणङ्किक् केट्प मऱ्ऱवर्ताम्
इऩिय अऩ्ऩ मुटऩ्कऱिकळ्
ऎल्लाम् ऒक्कप् पटैक्कवॆऩ.
| [72] |
परिचु विळङ्कप् परिकलमुम्
तिरुत्तिप् पावा टैयिल्एऱ्ऱित्
तॆरियुम् वण्णञ् चॆञ्चालिच्
चॆऴुपो ऩकमुङ् कऱियमुतुम्
वरिचै यिऩिऩ्मुऩ् पटैत्तॆटुत्तु
मऩ्ऩुम् परिक लक्काऩ्मेल्
विरिवॆण् टुकिलिऩ् मिचैवैक्क
विमलर् पार्त्तङ् करुळ्चॆय्वार्.
| [73] |
चॊऩ्ऩ मुऱैयिऱ् पटुत्तपचुत्
तॊटर्न्त वुऱुप्पॆल् लाङ्कॊण्टु
मऩ्ऩु चुवैयिऱ् कऱियाक्कि
माण अमैत्ती रेऎऩ्ऩ
अऩ्ऩ मऩैयार् तलैयिऱैच्चि
यमुतुक् काका तॆऩक्कऴित्तोम्
ऎऩ्ऩ वतुवुङ् कूटनाम्
उण्प तॆऩ्ऱा रिटर्तीर्प्पार्.
| [74] |
चिन्तै कलङ्किच् चिऱुत्तॊण्टर्
मऩैया रोटुन् तिकैत्तयरच्
चन्त ऩत्ता रॆऩुन्ताति
यार्ताम् अन्तत् तलैयिऱैच्चि
वन्त तॊण्टर् अमुतुचॆयुम्
पॊऴुतु निऩैक्क वरुमॆऩ्ऱे
मुन्त वमैत्तेऩ् कऱियमुतॆऩ्ऱु
ऎटुत्तुक् कॊटुक्क मुकमलर्न्तार्.
| [75] |
वाङ्कि मकिऴ्न्तु पटैत्ततऱ्पिऩ्
वणङ्कुञ् चिऱुत्तॊण् टरैनोक्कि
ईङ्कु नमक्कुत् तऩियुण्ण
ऒण्णा तीचऩ् अटियारिप्
पाङ्कु निऩ्ऱार् तमैक्कॊणर्वीर्
ऎऩ्ऱु परमर् पणित्तरुळ
एङ्किक् कॆट्टेऩ् अमुतुचॆय
इटैयू ऱितुवो वॆऩनिऩैवार्.
| [76] |
अकत्तिऩ् पुऱत्तुप् पोयरुळाल्
ऎङ्कुङ् काणार् अऴिन्तणैन्तु
मुकत्तिल् वाट्टम् मिकप्पॆरुकप्
पणिन्तु मुतल्वर्क् कुरैचॆय्वार्
इकत्तुम् परत्तुम् इऩियारैक्
काणेऩ् याऩुन् तिरुनीऱु
चकत्ति लिटुवार् तमैक्कण्टे
यिटुवे ऩॆऩ्ऱु ताऴ्न्तिऱैञ्च.
| [77] |
उम्मैप् पोल नीऱिट्टार्
उळरो वुण्पीर् नीरॆऩ्ऱु
चॆम्मैक् कऱ्पिल् तिरुवॆण्काट्
टम्मै तम्मैक् कलन्तिरुत्ति
वॆम्मै इऱैच्चि चोऱितऩिऩ्
मीट्टुप् पटैयु मॆऩप्पटैत्तार्
तम्मै यूट्ट वेण्टियवर्
उण्णप् पुकलुन् तटुत्तरुळि.
| [78] |
आऱु तिङ्कळ् ऒऴित्तुण्पोम्
उण्णु मळवुन् तरियातु
चोऱु नाळु मुण्पीर्मुऩ्
ऩुण्प तॆऩ्नम् मुटऩ्ऱुय्प्प
माऱिऩ् मकवु पॆऱ्ऱीरेल्
मैन्तऩ् तऩ्ऩै यऴैयुमॆऩ
ईऱु मुतलु मिल्ला तार्क्
किप्पो तुतवाऩ् अवऩॆऩ्ऱार्.
| [79] |
नाम्इङ् कुण्प तवऩ्वन्ताल्
नाटि यऴैयु मॆऩनम्पर्
तामङ् करुळिच् चॆयत्तरियार्
तलैव रमुतु चॆय्तरुळ
यामिङ् कॆऩ्चॆय् तालाकुम्
ऎऩ्पार् विरैवुऱ् ऱॆऴुन्तरुळाल्
पूमॆऩ् कुऴलार् तम्मोटुम्
पुऱम्पो यऴैक्कप् पुकुम्पॊऴुतु.
| [80] |
वैयम् निकऴुञ् चिऱुत्तॊण्टर्
मैन्ता वरुवा यॆऩवऴैत्तार्
तैय लारुन् तलैवर्पणि
तलैनिऱ् पाराय्त् तामऴैप्पार्
चॆय्य मणिये चीराळा
वाराय् चिवऩा रटियार्याम्
उय्युम् वकैयाल् उटऩ्उण्ण
अऴैक्किऩ् ऱार्ऎऩ्ऱु ओलमिट.
| [81] |
परम ररुळाऱ् पळ्ळियिऩिऩ्
ऱोटि वरुवाऩ् पोल्वन्त
तरमिल् वऩप्पिऱ् ऱऩिप्पुतल्वऩ्
तऩ्ऩै यॆटुत्तुत् तऴुवित्तम्
करमुऩ् ऩणैत्तुक् कणवऩार्
कैयिऱ् कॊटुप्पक् कळिकूर्न्तार्
पुरमूऩ् ऱॆरित्तार् तिरुत्तॊण्टर्
उण्णप् पॆऱ्ऱो मॆऩुम्पॊलिवाल्.
| [82] |
वन्त मकऩैक् कटितिऱ्कॊण्
टमुतु चॆय्विप् पाऩ्वन्तार्
मुन्त वेअप् पयिरवराम्
मुतल्वर् अङ्कण् मऱैन्तरुळच्
चिन्तै कलङ्किक् काणातु
तिकैत्तार् वीऴ्न्तार् तॆरुमन्तार्
वॆन्त इऱैच्चिक् कऱियमुतुङ्
कलत्तिऱ् काणार् वॆरुवुऱ्ऱार्.
| [83] |
चॆय्य मेऩिक् करुङ्कुञ्चिच्
चॆऴुङ्कञ् चुकत्तुप् पयिरवर्याम्
उय्य अमुतु चॆय्याते
ऒळित्त तॆङ्के यॆऩत्तेटि
मैयल् कॊण्टु पुऱत्तणैय
मऱैन्त अवर्ताम् मलैपयन्त
तैय लोटुञ् चरवणत्तुत्
तऩय रोटुन् तामणैवार्.
| [84] |
तऩिवॆळ् विटैमेल् नॆटुविचुम्पिल्
तलैवर् पूत कणनातर्
मुऩिव रमरर् विञ्चैयर्कळ्
मुतला युळ्ळोर् पोऱ्ऱिचैप्प
इऩिय कऱियुन् तिरुवमुतुम्
अमैत्तार् काण ऎऴुन्तरुळिप्
पऩिवॆण् तिङ्कळ् मुटितुळङ्कप्
परन्त करुणै नोक्कळित्तार्.
| [85] |
अऩ्पिऩ् वॆऩ्ऱ तॊण्टरवर्क्कु
अमैन्त मऩैवि यार्मैन्तर्
मुऩ्पु तोऩ्ऱुम् पॆरुवाऴ्वै
मुऴुतुङ् कण्टु परवचमाय्
ऎऩ्पु मऩमुङ् करैन्तुरुक
विऴुन्तार् ऎऴुन्तार् एत्तिऩार्
पिऩ्पु परमर् तकुतियिऩाल्
पॆरियो रवरुक् करुळ्पुरिवार्.
| [86] |
कॊऩ्ऱै वेणि यार् तामुम्
पाकङ् कॊण्ट कुलक्कॊटियुम्
वॆऩ्ऱि नॆटुवेल् मैन्तरुम्तम्
विरैप्पूङ् कमलच् चेवटिक्कीऴ्
निऩ्ऱ तॊण्टर् मऩैवियार्
नीटु मकऩार् तातियार्
ऎऩ्ऱुम् पिरिया तेयिऱैञ्चि
यिरुक्क वुटऩ्कॊण् टेकिऩार्.
| [87] |
आऱु मुटिमेल् अणिन्तवरुक्
अटिया रॆऩ्ऱु कऱियमुता
ऊऱि लात तऩिप्पुतल्वऩ्
तऩ्ऩै यरिन्तङ् कमुतूट्टप्
पेऱु पॆऱ्ऱार् चेवटिकळ्
तलैमेऱ् कॊण्टु पिऱवुयिर्कळ्
वेऱु कऴऱिऱ् ऱऱिवार् तम्
पॆरुमै तॊऴुतु विळम्पुवाम्.
| [88] |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.370  
कऴऱ्ऱि अऱिवार् नायऩार्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
मावीऱ् ऱिरुन्त पॆरुञ्चिऱप्पिऩ्
मऩ्ऩुन् तॊऩ्मै मलैनाट्टुप्
पावीऱ् ऱिरुन्त पल्पुकऴिल्
पयिलु मियल्पिऱ् पऴम्पतिताऩ्
चेवीऱ् ऱिरुन्तार् तिरुवञ्चैक्
कळमुम् निलविच् चेरर्कुलक्
कोवीऱ् ऱिरुन्तु मुऱैपुरियुङ्
कुलक्को मूतूर् कॊटुङ्कोळूर्.
| [1] |
कालै यॆऴुम्पल् कलैयिऩ्ऒलि
कळिऱ्ऱुक् कऩ्ऱु वटिक्कुम्ऒलि
चोलै यॆऴुमॆऩ् चुरुम्पिऩ्ऒलि
तुरकच् चॆरुक्काऱ् चुलवुम्ऒलि
पालै विपञ्चि पयिलुम्ऒलि
पाट लाटल् मुऴविऩ्ऒलि
वेलै ऒलियै विऴुङ्कियॆऴ
विळङ्कि योङ्कुम् वियप्पिऩताल्.
| [2] |
मिक्क चॆल्व मऩैकळ्तॊऱुम्
विऴैयुम् इऩ्पम् विळङ्कुवऩ
पक्कम् नॆरुङ्कु चालैतॊऱुम्
पयिल्चट् टऱङ्कळ् पल्कुवऩ
तक्क अणिकॊळ् मटङ्कळ्तॊऱुम्
चैव मेऩ्मै चाऱ्ऱुवऩ
तॊक्क वळङ्कॊळ् इटङ्कळ्तॊऱुम्
अटङ्क नितियन् तुवऩ्ऱुवऩ.
| [3] |
वेत नॆऱियिऩ् मुऱैपिऱऴा
मिक्क ऒऴुक्कन् तलैनिऩ्ऱ
चाति नाऩ्कुम् निलैतऴैक्कुम्
तऩ्मैत् ताकित् तटमतिल्चूऴ्
चूत वकुळ चरळनिरै
तुतैयुञ् चोलै वळनकर्ताऩ्
कोतै यरचर् मकोतैयॆऩक्
कुलवु पॆयरुम् उटैत्तुलकिल्.
| [4] |
मुरुकु विरियुम् मलर्च्चोलै
मूतू रतऩ्कण् मुऱैमरपिऩ्
अरुकि यऴियुङ् कलिनीक्कि
अऱङ्कॊळ् चैवत् तिऱन्तऴैप्पत्
तिरुकु चिऩवॆङ् कळियाऩैच्
चेरर् कुलमुम् उलकुञ्चॆय्
पॆरुकु तवत्ताल् अरऩरुळाल्
पिऱन्तार् पॆरुमाक् कोतैयार्.
| [5] |
तिरुमा नकरन् तिरुववता
रञ्चॆय् विऴविऩ् चिऱप्पिऩाल्
वरुमा कळिकूर् नॆय्याटल्
ऎटुप्प वाऩ मलर्मारि
तरुमा विचुम्पिऩ् मिकनॆरुङ्कत्
तऴङ्कुम् मॊलिमङ् कलन्तऴैप्पप्
पॆरुमा निलत्तिल् ऎव्वुयिरुम्
पॆरुकु मकिऴ्च्चि पिऱङ्किऩवाल्.
| [6] |
मण्मेऱ् चैव नॆऱिवाऴ
वळर्न्तु मुऩ्ऩै वऴियऩ्पाल्
कण्मेल् विळङ्कु नॆऱ्ऱियिऩार्
कऴले पेणुङ् करुत्तिऩराय्
उण्मे वियअऩ् पिऩराकि
युरिमै यरचर् तॊऴिल्पुरियार्
तॆण्णीर् मुटियार् तिरुवञ्चैक्
कळत्तिल् तिरुत्तॊण् टेपुरिवार्.
| [7] |
उलकिऩ् इयल्पुम् अरचियल्पुम्
उऱुति यल्ल ऎऩवुणर्वार्
पुलरि यॆऴुन्तु पुऩल्मूऴ्किप्
पुऩित वॆण्णीऱ् ऱिऩुम्मूऴ्कि
निलवु तिरुनन् तऩवऩत्तु
नीटुम् पणिकळ् पलचॆय्तु
मलरु मुकैयुङ् कॊणर्न्तुतिरु
मालै चात्त मकिऴ्न्तमैत्तु.
| [8] |
तिरुमञ् चऩमुम् कॊणर्न्तुतिरु
वलकुम् इट्टुत् तिरुमॆऴुक्कु
वरुमऩ् पुटऩ्इऩ् पुऱच्चात्ति
मऱ्ऱु मुळ्ळ तिरुप्पणिकळ्
पॆरुमै पिऱङ्कच् चॆय्तमैत्तुप्
पेणुम् विरुप्पिल् तिरुप्पाट्टुम्
ऒरुमै नॆऱियि ऩुणर्वुवर
ओतिप् पणिन्ते यॊऴुकुनाळ्.
| [9] |
नीरिल् मलिन्त कटल्अकऴि
नॆटुमाल् वरैयिऩ् कॊटिमतिल्चूऴ्
चीरिऩ् मलिन्त तिरुनकरम्
अतऩिऱ् चॆङ्कोऱ् पॊऱैयऩॆऩुम्
कारिऩ् मलिन्त कॊटैनिऴऩ्मेऱ्
कविक्कुङ् कॊऱ्ऱक् कुटैनिऴऱ्कीऴ्त्
तारिऩ् मलिन्त पुयत्तरचऩ्
तरणि नीत्तुत् तवञ्चार्न्ताऩ्.
| [10] |
वन्त मरपिऩ् अरचळिप्पाऩ्
वऩञ्चार् तवत्तिऩ् मरुवियपिऩ्
चिन्तै मतिनूल् तेरमैच्चर्
चिलनाळ् आय्न्तु तॆळिन्तनॆऱि
मुन्तै मरपिऩ् मुतल्वर्तिरुत्
तॊण्टु मुयल्वार् मुतऱ्ऱाक
इन्तु मुटियार् तिरुवञ्चैक्
कळत्तिल् अवर्पाल् ऎय्तिऩार्.
| [11] |
ऎय्ति यवर्तम् ऎतिरिऱैञ्चि
इरुन्तण् चारल् मलैनाट्टुच्
चॆय्ति मुऱैमै याल्उरिमैच्
चॆङ्कोल् अरचु पुरिवतऱ्कु
मैतीर् नॆऱियिऩ् मुटिचूटि
यरुळु मरपाल् वन्ततॆऩप्
पॊय्तीर् वाय्मै मन्तिरिकळ्
पोऱ्ऱिप् पुकऩ्ऱ पॊऴुतिऩ्कण्.
| [12] |
इऩ्पम् पॆरुकुन् तिरुत्तॊण्टुक्
किटैयू ऱाक इवर्मॊऴिन्तार्
अऩ्पु निलैमै वऴुवामै
अरचु पुरक्कुम् अरुळुण्टेल्
ऎऩ्पुम् अरवुम् पुऩैन्तारै
इटैपॆऱ् ऱऱिवे ऩॆऩप्पुक्कु
मुऩ्पु तॊऴुतु विण्णप्पम्
चॆय्तार् मुतल्वर् अरुळिऩाल्.
| [13] |
मेवुम् उरिमै अरचळित्ते
विरुम्पु कातल् वऴिपाटुम्
यावुम् यारुङ् कऴऱिऩवुम्
अऱियुम् उणर्वुम् ईऱिल्लात्
ताविल् विऱलुन् तण्टात
कॊटैयुम् पटैवा कऩम्मुतलाम्
कावल् मऩ्ऩर्क् कुरियऩवुम्
ऎल्लाङ् कैवन् तुऱप्पॆऱ्ऱार्.
| [14] |
आऩ अरुळ्कॊण् टञ्चलिचॆय्
तिऱैञ्चिप् पुऱम्पोन् तरचळित्तल्
ऊऩ माकुन् तिरुत्तॊण्टुक्
कॆऩिऩुम् उटैया ऩरुळाले
मेऩ्मै मकुटन् ताङ्कुतऱ्कु
वेण्टुम् अमैच्चर्क् कुटऩ्पटलुम्
माऩ अमैच्चर् ताम्पणिन्तुअव्
विऩैमेऱ् कॊण्टु मकिऴ्न्तॆऴुन्तार्.
| [15] |
उरिमै नाळिल् ओरैनलऩ्
ऎय्त मिक्क वुपकरणम्
पॆरुमै चिऱक्क वेण्टुवऩ
वॆल्लाम् पिऱङ्क मङ्कलञ्चॆय्
तिरुमै युलकुक् कॊरुमैमुटि
कवित्तार् ऎल्ला वुयिरुमकिऴ्
तरुम निलैमै यऱिन्तुपुवि
ताङ्कुङ् कऴऱिऱ् ऱऱिवार्ताम्.
| [16] |
तम्पि राऩार् कोयिल्वलङ्
कॊण्टु तिरुमुऩ् ताऴ्न्तॆऴुन्तु
कुम्प याऩै मेल्कॊण्टु
कॊऱ्ऱक् कुटैयुम् चामरैयुम्
नम्पुम् उरिमै यवर्ताङ्क
नलङ्कॊळ् नकर्चूऴ् वलङ्कॊळ्वार्
मॊय्म्पिल् उवरिऩ् पॊतिचुमन्तोर्
वण्णाऩ् मुऩ्ऩे वरक्कण्टार्.
| [17] |
मऴैयिऱ् करैन्तङ् कुवरूऱि
मेऩि वॆळुत्त वटिविऩाल्
उऴैयिऱ् पॊलिन्त तिरुक्करत्तार्
अटियार् वेटम् ऎऩ्ऱुणर्न्ते
इऴैयिऱ् चिऱन्त वोटैनुतल्
याऩैक् कऴुत्ति ऩिऩ्ऱिऴिन्तु
विऴैविऱ् पॆरुकुङ्कातलिऩाल्
विरैन्तु चॆऩ्ऱु कैतॊऴुतार्.
| [18] |
चेरर् पॆरुमाऩ् तॊऴक्कण्टु
चिन्तै कलङ्कि मुऩ्वणङ्कि
यार्ऎऩ् ऱटिये ऩैक्कॊण्ट
तटियेऩ् अटिवण् णाऩॆऩ्ऩच्
चेरर् पिराऩु मटिच्चेरऩ्
अटियेऩ् ऎऩ्ऱु तिरुनीऱ्ऱिऩ्
वार वेटम् निऩैप्पित्तीर्
वरुन्ता तेकुम् ऎऩमॊऴिन्तार्.
| [19] |
मऩ्ऩर् पॆरुमाऩ् तिरुत्तॊण्टु
कण्टु मतिनीटु अमैच्चरॆलाम्
चॆऩ्ऩि मिचैअञ् चलिचॆय्तु
पोऱ्ऱच् चिऩमाल् कळिऱेऱि
मिऩ्ऩु मणिप्पूण् कॊटिमाट
वीति मूतूर् वलङ्कॊण्टु
पॊऩ्ऩिऩ् मणिमा ळिकैवायिल्
पुक्कार् पुऩैमङ् कलम्पॊलिय.
| [20] |
याऩै मिचैनिऩ् ऱिऴिन्तरुळि
इलङ्कुम् मणिमण् टपत्तिऩ्कण्
मेऩ्मै अरिया चऩत्तेऱि
विळङ्कुङ् कॊऱ्ऱक् कुटैनिऴऱ्ऱप्
पाऩल् विऴियार् चामरैमुऩ्
पणिमा ऱप्पऩ् मलर्तूवि
माऩ अरचर् पोऱ्ऱिटवीऱ्
ऱिरुन्तार् मऩ्ऩर् पॆरुमाऩार्.
| [21] |
उलकु पुरक्कुम् कुटैवळवर्
उरिमैच् चॆऴिय रुटऩ्कूट
निलवु पॆरुमुक् कोक्कळाय्
नीति मऩुनूल् नॆऱिनटत्ति
अलकिल् अरचर् तिऱैकॊणर
अकत्तुम् पुऱत्तुम् पकैयऱुत्तु
मलरुन् तिरुनीऱ् ऱॊळिवळर
मऱैकळ् वळर मण्णळिप्पार्.
| [22] |
नीटुम् उरिमैप् पेररचाल्
निकऴुम् पयऩुम् निऱैतवमुम्
तेटुम् पॊरुळुम् पॆरुन्तुणैयुम्
तिल्लैत् तिरुच्चिऱ् ऱम्पलत्तुळ्
आटुङ् कऴले ऎऩत्तॆळिन्त
अऱिवाल् ऎटुत्त तिरुप्पातम्
कूटुम् अऩ्पिल् अर्च्चऩैमेल्
कॊण्टार् चेरर् कुलप्पॆरुमाळ्.
| [23] |
वाचत् तिरुमञ् चऩम्पळ्ळित्
तामञ् चान्त मणित्तूपम्
तेचिऱ् पॆरुकुञ् चॆऴुन्तीपम्
मुतला यिऩवुम् तिरुवमुतुम्
ईचऱ् केऱ्ऱ परिचिऩाल्
अरुच्चित् तरुळ ऎन्नाळुम्
पूचैक् कमर्न्त पॆरुङ्कूत्तर्
पॊऱ्पार् चिलम्पिऩ् ऒलियळित्तार्.
| [24] |
नम्पर् ताळिऩ् वऴिपाट्टाल्
नाळुम् इऩ्पुऱ्ऱु अमर्किऩ्ऱार्
इम्पर् उलकिल् इरवलर्क्कुम्
वऱियो रॆवर्क्कुम् ईकैयिऩाल्
चॆम्पॊऩ् मऴैयाम् ऎऩप्पॊऴिन्तु
तिरुन्तु वॆऩ्ऱि युटऩ्पॊरुन्ति
उम्पर् पोऱ्ऱत् तम्पॆरुमाऱ्
कुरिय वेळ्वि पलचॆय्तार्.
| [25] |
इऩ्ऩ वण्णम् इवरॊऴुक
ऎऴिल्कॊळ् पाण्टि नऩ्ऩाट्टु
मऩ्ऩुम् मतुरैत् तिरुवाल
वायिल् इऱैवर् वरुमऩ्पाल्
पऩ्ऩुम् इचैप्पा टलिऱ्परवुम्
पाण ऩार्पत् तिरऩार्क्कु
नऩ्मै नीटु पॆरुञ्चॆल्वम्
नल्क वेण्टि अरुळ्पुरिवार्.
| [26] |
इरवु कऩविल् ऎऴुन्तरुळि
ऎऩ्पाल् अऩ्पाल् ऎप्पॊऴुतुम्
परवु चेरऩ् तऩक्कुऩक्कुप्
पैम्पॊऩ् काणम् पट्टाटै
विरवु कतिर्चॆय् नवमणिप्पूण्
वेण्टिऱ्ऱु ऎल्लाङ् कुऱैविऩ्ऱित्
तरनम् मोलै तरुकिऩ्ऱोम्
ताऴा तेकि वरुकॆऩ्ऱु.
| [27] |
अतिर्कऴल् उतियर् वेन्तऱ्
करुळ्चॆय्त पॆरुमै याले
ऎतिरिल्चॆल् वत्तुक्कु एऱ्ऱ
इरुनिति कॊटुक्क वॆऩ्ऱु
मतिमलि पुरिचै ऎऩ्ऩुम्
वाचकम् वरैन्त वाय्मैक्
कतिरॊळि विरिन्त तोट्टुत्
तिरुमुकङ् कॊटुत्तार् काण.
| [28] |
चङ्कप् पुलवर् तिरुमुकत्तैत्
तलैमेऱ् कॊण्टु पत्तिरऩार्
अङ्कप् पॊऴुते पुऱप्पट्टु
मलैना टणैय वन्तॆय्तित्
तुङ्कप् पुरिचैक् कॊटुङ्कोळूर्
तऩ्ऩिऱ् पुकुन्तु तुऩ्ऩुकॊटि
मङ्कुल् तॊटक्कुम् माळिकैमुऩ्
वन्तु मऩ्ऩर्क् कऱिवित्तार्.
| [29] |
केट्ट पॊऴुते कैतलैमेल्
कॊण्टु किळर्न्त पेरऩ्पाल्
नाट्टम् पॊऴिनीर् वऴिन्तिऴिय
ऎऴुन्तु नटुक्कम् मिकवॆय्ति
ओट्टत् तम्पॊऩ् माळिकैयिऩ्
पुऱत्ति लुरुकुञ् चिन्तैयुटऩ्
पाट्टिऩ् तलैमैप् पाणऩार्
पातम् पलकाऱ् पणिकिऩ्ऱार्.
| [30] |
अटियेऩ् पॊरुळात् तिरुमुकङ्कॊण्
टणैन्त तॆऩ्ऩ अवर् तामुम्
कॊटिचेर् विटैयार् तिरुमुकङ्कैक्
कॊटुत्तु वणङ्कक् कॊऱ्ऱवऩार्
मुटिमेऱ् कॊण्टु कूत्ताटि
मॊऴियुङ् कुऴऱिप् पॊऴिकण्णीर्
पॊटियार् मार्पिऱ् परन्तुविऴप्
पुविमेऱ् पलकाल् वीऴ्न्तॆऴुन्तार्.
| [31] |
परिविल् पोऱ्ऱित् तिरुमुकत्तैप्
पलकाल् तॊऴुतु पटियॆटुक्क
उरिय वकैया लॆटुत्तोति
युम्पर् पॆरुमा ऩरुळ्पोऱ्ऱि
विरिपॊऱ् चुटर्मा ळिकैपुक्कु
मेवुम् उरिमैच् चुऱ्ऱमॆलाम्
पॆरितु विरैविऱ् कॊटुपोन्तु
पेणुम् अमैच्चर्क् करुळ्चॆय्वार्.
| [32] |
नङ्कळ् कुलमा ळिकैयतऩुळ्
नलत्तिऩ् मिक्क नितिक्कुवैयाय्प्
पॊङ्कि निऱैन्त पलवेऱु
वकैयिऱ् पॊलिन्त पण्टारम्
अङ्क णॊऩ्ऱु मॊऴियामे
अटैयक् कॊण्टु पुऱप्पट्टुत्
तङ्कुम् पॊतिचॆय् ताळिऩ्मेऱ्
चमैय वेऱ्ऱिक् कॊणरुमॆऩ.
| [33] |
चेरर् पॆरुमाऩ् अरुळ्चॆय्यत्
तिरुन्तु मतिनूल् मन्तिरिकळ्
चारु मणिमा ळिकैयुळ्ळाल्
तऩङ्कळ् ऎल्लाम् निऱैन्तपॆरुम्
चीर्कॊळ् नितिय मॆण्णिऱन्त
वॆल्लाम् पॊतिचॆय् ताळिऩ्मेल्
पारिल् नॆरुङ्क मिचैयेऱ्ऱिक्
कॊण्टु वन्तु पणिन्तार्कळ्.
| [34] |
परन्त नितियिऩ् परप्पॆल्लाम्
पाण ऩार्पत् तिरऩार्क्कु
निरन्त तऩङ्कळ् वॆव्वेऱु
निरैत्तुक् काट्टि मऱ्ऱिवैयुम्
उरन्तङ् कियवॆङ् करिपरिकळ्
मुतलाम् उयिरुळ् ळऩतऩमुम्
पुरन्त अरचुङ् कॊळ्ळुमॆऩ
मॊऴिन्तार् पॊऱैयर् पुरवलऩार्.
| [35] |
पाण ऩार्पत् तिरऩारुम्
पैम्पॊऩ् मौलिच् चेरलऩार्
काणक् कॊटुत्त नितियॆल्लाम्
कण्टु मकिऴ्वुऱ् ऱतिचयित्तुप्
पेण ऎऩक्कु वेण्टुवऩ
अटियेऩ् कॊळ्ळप् पिञ्ञकऩार्
आणै यरचुम् अरचुऱुप्पुम्
कैक्कॊण् टरुळुम् ऎऩइऱैञ्च.
| [36] |
इऱैव राणै मऱुप्पतऩुक्कु
अञ्चि यिचैन्तार् इकल्वेन्तर्
निऱैयु नितियिऩ् परप्पैयॆल्लाम्
निलत्तै नॆळिय वुटऩ्कॊण्टे
उऱैमुम् मतत्तुक् कळिऱुपरि
युळ्ळिट् टऩवेण् टुवकॊण्टोर्
पिऱैवॆण् कोट्टु कळिऱ्ऱुमेल्
कॊण्टु पोन्तार् पॆरुम्पाणर्.
| [37] |
पण्पु पॆरुकुम् पॆरुमाळुम्
पाण ऩार्पत् तिरऩार्पिऩ्
कण्कळ् पॊऴिन्त कातल्नीर्
वऴियक् कैयाल् तॊऴुतणैय
नण्पु चिऱक्कु मवर् तम्मै
नकरिऩ् पुऱत्तु विटैकॊण्टु
तिण्पॊऱ् पुरिचैत् तिरुमतुरै
पुक्कार् तिरुन्तुम् इचैप्पाणर्.
| [38] |
वाऩ वरम्पर् कुलम्पॆरुक्कुम्
मऩ्ऩ ऩारुम् अऱित्तेकिक्
कूऩल् इळवॆण् पिऱैक्कण्णि
मुटिया रटिमै कॊण्टरुळुम्
पाऩ्मै यरुळिऩ् पॆरुमैयिऩै
निऩैन्तु पलकाऱ् पणिन्तेत्ति
मेऩ्मै विळङ्कु माळिकैमण्
टपत्तुळ् अरचु वीऱ्ऱिरुन्तार्.
| [39] |
अळविल् पॆरुमै अकिलयो
ऩिकळुम् कऴऱिऱ् ऱऱिन्तवऱ्ऱिऩ्
उळमऩ् ऩियमॆय् युऱुतुयर्कळ्
ऒऩ्ऱु मॊऴिया वकैयकऱ्ऱिक्
कळवु कॊलैकळ् मुतलाऩ
कटिन्तु कऴऱिऱ् ऱऱिवार्ताम्
वळवर् पॆरुमा ऩुटऩ्चॆऴियर्
मकिऴुम् कलप्पिल् वैकु नाळ्.
| [40] |
वाऩक् कङ्कै नतिपॊतिन्त
मल्कु चटैयार् वऴिपाट्टुत्
तूनऱ् चिऱप्पिऩ् अर्च्चऩैयाम्
तॊण्टु पुरिवार् तमक्कॊरुनाळ्
तेऩक् कलर्न्त कॊऩ्ऱैयिऩार्
आटऱ् चिलम्पिऩ् ऒलि मुऩ्पोल्
माऩप् पूचै मुटिविऩ्कण्
केळा तॊऴिय मतिमयङ्कि.
| [41] |
पूचै कटितु मुटित्तटियेऩ्
ऎऩ्ऩो पिऴैत्त तॆऩप् पॊरुमि
आचै उटम्पाल् मऱ्ऱिऩिवे
ऱटैयुम् इऩ्पम् यातॆऩ्ऱु
तेचिऩ् विळङ्कुम् उटैवाळै
युरुवित् तिरुमार् पिऩिल्नाट्ट
ईचर् विरैन्तु तिरुच्चिलम्पिऩ्
ऒचै मिकवुम् इचैप्पित्तार्.
| [42] |
आटल् चिलम्पिऩ् ऒलिकेळा
वुटैवा ळकऱ्ऱि यङ्कैमलर्
कूटत् तलैमेऱ् कुवित्तरुळिक्
कॊण्टु विऴुन्तु तॊऴुतॆऴुन्तु
नीटप् परवि मॊऴिकिऩ्ऱार्
नॆटुमाल् पिरमऩ् अरुमऱैमुऩ्
तेटऱ् करियाय् तिरुवरुळ्मुऩ्
चॆय्या तॊऴिन्त तॆऩ्ऩॆऩ्ऱार्.
| [43] |
ऎऩ्ऱ पॊऴुतिल् इऱैवर्ताम्
ऎतिर्निऩ् ऱरुळा तॆऴुमॊलियाल्
मऩ्ऱि ऩिटैनङ् कूत्ताटल्
वन्तु वणङ्कि वऩ्ऱॊण्टऩ्
ऒऩ्ऱु मुणर्वाल् नमैप्पोऱ्ऱि
युरैचेर् पतिकम् पाटुतलाल्
निऩ्ऱु केट्टु वरत्ताऴ्त्तोम्
ऎऩ्ऱार् अवरै निऩैप्पिप्पार्.
| [44] |
ऎऩ्ऩे अटियार्क् किवररुळुम्
करुणै यिरुन्त वाऱॆऩ्ऱु
पॊऩ्ऩेर् चटैयार् तिरुनटञ्चॆय्
पुलियूर्प् पॊऩ्ऩम् पलम्इऱैञ्चित्
तऩ्ऩे रिल्ला वऩ्ऱॊण्टर्
तमैयुङ् काण्पऩ् ऎऩविरुम्पि
नऩ्ऩीर् नाट्टुच् चॆलनयन्तार्
नामच् चेरर् कोमाऩार्.
| [45] |
पॊऩ्ऩार् मौलिच् चेरलऩार्
पोऱ्ऱुम् अमैच्चर्क् कक़्तियम्पि
नऩ्ऩाळ् कॊण्टु पॆरुम्पयणम्
ऎऴुक वॆऩ्ऱु नलञ्चाऱ्ऱ
मिऩ्ऩा रयिल्वेऱ् कुलमऱवर्
वॆऩ्ऱि निलवुञ् चिलैवीरर्
अन्नाट् टुळ्ळार् अटैयनिरन्
तणैन्तार् वञ्चिअक नकर्वाय्.
| [46] |
इट्ट नऩ्ऩाळ् ओरैयिऩिल्
इऱैवर् तिरुवञ् चैक्कळत्तु
मट्टु विरिपूङ् कॊऩ्ऱैयिऩार्
तम्मै वलङ्कॊण् टिऱैञ्चिप्पोय्प्
पट्ट नुतल्वॆङ् कळियाऩैप्
पिटर्मेऱ् कॊण्टु पऩिमतियन्
तॊट्ट कॊटिमा ळिकैमूतूर्
कटन्तार् उतियर् तोऩ्ऱलार्.
| [47] |
याऩै यणिकळ् परन्तुवऴि
यॆङ्कुम् निरन्तु चॆल्लुवऩ
माऩ मलैनाट् टिऩिऩ्मलिन्त
मलैक ळुटऩ्पो तुवपोऩ्ऱ
चेऩै वीरर् पुटैपरन्तु
चॆल्व तङ्कण् मलैचूऴ्न्त
काऩ मटैय वुटऩ्पटर्व
पोलुङ् काट्चि मेविऩ ताल्.
| [48] |
पुरवित् तिरळ्कळ् आयोकप्
पॊलिवि ऩचैविऱ् पोतुवऩ
अरवच् चेऩैक् कटऱ्ऱरङ्क
मटुत्तु मेऩ्मे लटर्वऩपोल्
विरविप् परन्तु चॆऩ्ऱऩवाऩ्
मिचैयु मवलु मॊऩ्ऱाक
निरविप् परन्त नॆटुञ्चेऩै
नेमि नॆळियच् चॆऩ्ऱऩवाल्.
| [49] |
अन्नाट् टॆल्लै कटन्तणैय
अमैच्चर्क् कॆल्लाम् विटैयरुळि
मिऩ्ऩार् मणिप्पूण् मऩ्ऩवऩार्
वेण्टु वारै युटऩ्कॊण्टु
कॊऩ्ऩार् अयिल्वेल् मऱवर्पयिल्
कॊङ्कु नाटु कटन्तरुळिप्
पॊऩ्ऩाट् टवरुम् अणैन्ताटुम् पॊऩ्ऩि नीर्नाट् टिटैप्पोवार्.
| [50] |
चॆऩ्ऱ तिचैयिल् चिवऩटियार्
चिऱप्पि ऩोटुम् ऎतिर्कॊळ्ळक्
कुऩ्ऱुम् काऩुम् उटैक्कुऱुम्पर्
इटङ्कळ् तोऱुङ् कुऱैवऱुप्पत्
तुऩ्ऱु मुरम्पुङ् काऩ्याऱुन्
तुऱुकऱ् चुरमुम् पलकटन्तु
वॆऩ्ऱि विटैयार् इटम्पलवुम्
मेविप् पणिन्तु चॆल्किऩ्ऱार्.
| [51] |
पॊरुविल् पॊऩ्ऩित् तिरुनतियिऩ्
करैवन् तॆय्तिप् पुऩितनीर्
मरुवुम् तीर्त्तम् मकिऴ्न्ताटि
मरुङ्कु वटपाऱ् करैयेऱित्
तिरुविऱ् पॊलियुन् तिरुप्पुलियूर्च्
चॆम्पॊऩ् मऩ्ऱुळ् नटम्पोऱ्ऱ
उरुकि मऩत्ति ऩुटऩ्चॆऩ्ऱार्
ऒऴिया अऩ्पिऩ् वऴिवन्तार्.
| [52] |
वन्तु तिल्लै मूतूरिऩ्
ऎल्लै वणङ्कि मकिऴ्च्चियिऩाल्
अन्त णाळर् तॊण्टर्कुऴाम्
अणैन्त पोतिल् ऎतिर्वणङ्किच्
चन्त विरैप्पून् तिरुवीति
इऱैञ्चित् तलैमेऱ् करमुकिऴ्प्पच्
चिन्तै मकिऴ ऎऴुनिलैक्को
पुरत्तै यणैन्तार् चेरलऩार्.
| [53] |
निलवुम् पॆरुमै ऎऴुनिलैक्को
पुरत्तिऩ् मुऩ्ऩर् निलत्तिऱैञ्चि
मलरुङ् कण्णीर्त् तुळिततुम्पप्
पुकुन्तु मणिमा ळिकैवलङ्कॊण्टु
उलकु विळक्कुन् तिरुप्पेरम्
पलत्तै वणङ्कि युळ्ळणैन्तार्
अलकिल् अण्टम् अळित्तवर्निऩ्ऱु
आटुन् तिरुच्चिऱ् ऱम्पलमुऩ्.
| [54] |
अळविल् इऩ्पप् पॆरुङ्कूत्तर्
आट ऎटुत्त कऴल्काट्ट
उळमुम् पुलमुम् ऒरुवऴिच्चॆऩ्ऱु
उरुकप् पोऱ्ऱि युय्किऩ्ऱार्
कळऩिल् विटम्वैत् तळित्तवमु
तऩ्ऱि मऩ्ऱिऱ् कऴल्वैत्
वळरुन् तिरुक्कूत् तमुतुलकुक्कु
अळित्त करुणै वऴुत्तिऩार्.
| [55] |
आरा आचै आऩन्तक्
कटलुळ् तिळैत्ते यमर्न्तरुळाल्
चीरार् वण्णप् पॊऩ्वण्णत्
तिरुवन् ताति तिरुप्पटिक्कीऴ्प्
पार्आ तरिक्क ऎटुत्तेत्तिप्
पणिन्तार् परुव मऴैपॊऴियुम्
काराल् निकर्क्क अरिय कॊटैक्
कैयार् कऴऱिऱ् ऱऱिवार् ताम्.
| [56] |
तम्पि राऩार्क् कॆतिर्निऩ्ऱु
तमिऴ्च्चॊल् मालै केट्पिक्क
उम्पर् वाऴ नटमाटुम्
ऒरुव रतऱ्कुप् परिचिलॆऩच्
चॆम्पॊऩ् मणिमऩ् ऱिऩिल्ऎटुत्त
चॆय्य पातत् तिरुच्चिलम्पिऩ्
इम्पर् नीट ऎऴुन्तवॊलि
तामुम् ऎतिरे केट्पित्तार्.
| [57] |
आटऱ् चिलम्पिऩ् ऒलिकेट्पार्
अळविल् इऩ्प आऩन्तम्
कूटप् पॆऱ्ऱ पॆरुम्पेऱ्ऱिऩ्
कॊळ्कै वाय्प्पक् कुम्पिटुवार्
नीटप् पणियुङ् कालमॆलाम्
निऩ्ऱु तॊऴुतु पुऱम्पोन्तु
माटत् तिरुमा ळिकैवीति
वणङ्किप् पुऱत्तु वैकिऩार्.
| [58] |
परवुन् तिल्लै वट्टत्तुप्
पयिल्वार् पैम्पॊऩ् अम्पलत्तुळ्
अरवुम् पुऩलुञ् चटैयाट
आटु वार्कूत् तारामै
विरवुङ् कातल् मिक्कोङ्क
वेतम् पटियुम् तिरुप्पटिक्कीऴ्
इरवुम् पकलुम् पणिन्तेत्ति
इऩ्पम् चिऱक्कुम् अन्नाळिल्.
| [59] |
आटुम् पॆरुमाऩ् पाटल्केट्
टरुळित् ताऴ्त्त पटितमक्कुक्
कूटुम् परिचाल् मुऩ्परुळिच्
चॆय्त नाव लूर्क्कोवै
नीटुम् पॆरुङ्का तलिऱ्काण
निऱैन्त निऩैवु निरम्पमाल्
तेटुम् पातर् अरुळिऩाल्
तिरुवा रूर्मेऱ् चॆलवॆऴुन्तार्.
| [60] |
अऱिविऩ् ऎल्लै यायतिरुत्
तिल्लै यॆल्लै यमर्न्तिऱैञ्चिप्
पिऱिवि लात तिरुवटियैप्
पॆरुकुम् उळ्ळत् तिऩिऱ्पॆऱ्ऱुच्
चॆऱियु ञाऩ पोऩकर्वन्तु
अरुळुम् पुकलि चॆऩ्ऱिऱैञ्चि
मऱिचेर् करत्तार् कोयिल्पल
वणङ्कि मकिऴ्न्तु वऴिक्कॊळ्वार्.
| [61] |
वऴियिल् कुऴियिल् चॆऴुवयलिल्
मतकिल् मलर्वा विकळिल्मटुच्
चुऴियिल् तरळन् तिरैचॊरियुन्
तुऱैनीर्प् पॊऩ्ऩि कटन्तेऱि
विऴियिल् तिकऴुन् तिरुनुतलार्
विरुम्पुम् इटङ्कळ् इऱैञ्चियुकक्
कऴिविल् पॆरुवॆळ् ळमुङ्कॊळ्ळाक्
कऴऩि यारूर् कण्णुऱ्ऱार्.
| [62] |
नम्पि तामुम् अन्नाळ्पोय्
नाकैक् कारो णम्पाटि
अम्पॊऩ् मणिप्पूण् नवमणिकळ्
आटै चान्तम् अटऱ्परिमा
पैम्पॊऱ् चुरिकै मुतलाऩ
पॆऱ्ऱु मऱ्ऱुम् पलपतियिल्
तम्पि राऩैप् पणिन्तेत्तित्
तिरुवा रूरिल् चार्न्तिरुन्तार्.
| [63] |
वन्तु चेरर् पॆरुमाऩार्
मऩ्ऩुम् तिरुवा रूर्ऎय्त
अन्त णाळर् पॆरुमाऩुम्
अरचर् पॆरुमाऩ् वरप्पॆऱ्ऱुच्
चिन्तै मकिऴ ऎतिर्कॊण्टु
चॆऩ्ऱु किटैत्तार् चेरलऩार्
चन्त विरैत्तार् वऩ्ऱॊण्टर्
मुऩ्पु विरुप्पि ऩुटऩ्ताऴ्न्तार्.
| [64] |
मुऩ्पु पणिन्त पॆरुमाळैत्
तामुम् पणिन्तु मुकन्तॆटुत्ते
अऩ्पु पॆरुकत् तऴुवविरैन्
तवरुम् आर्वत् तॊटुतऴुव
इऩ्प वॆळ्ळत् तिटैनीन्ति
एऱ माट्टा तलैवार्पोल्
ऎऩ्पुम् उरुक वुयिरॊऩ्ऱि
युटम्पुम् ऒऩ्ऱाम् ऎऩइचैन्तार्.
| [65] |
आऩ निलैमै कण्टतिरुत्
तॊण्टर् अळविल् मकिऴ्वॆय्त
माऩच् चेरर् पॆरुमाऩार्
तामुम् वऩ्ऱॊण् टरुङ्कलन्त
पाऩ्मै नण्पाल् चेरमाऩ्
तोऴर् ऎऩ्ऱु पार्परवुम्
मेऩ्मै नामम् मुऩैप्पाटि
वेन्तर्क् काकि विळङ्कियताल्.
| [66] |
ऒरुवर् ऒरुव रिऱ्कलन्त
वुणर्वाल् इऩ्प मॊऴियुरैत्तु
मरुव इऩियार् पाऱ्चॆय्व
तॆऩ्ऩा मॆऩ्ऩु मकिऴ्च्चियिऩाल्
परुव मऴैच्चॆङ् कैपऱ्ऱिक्
कॊण्टु परमर् ताळ्पणियत्
तॆरुवु नीङ्किक् कोयिलिऩुळ्
पुकुन्तार् चेर माऩ्तोऴर्.
| [67] |
चॆऩ्ऱु तेवा चिरियऩैमुऩ्
इऱैञ्चित् तिरुमा ळिकैवलङ्कॊण्टु
ऒऩ्ऱुम् उळ्ळत् तॊटुम्पुकुवार्
उटैय नम्पि मुऩ्ऩाक
निऩ्ऱु तॊऴुतु कण्णरुवि
वीऴ निलत्तिऩ् मिचैवीऴ्न्ते
ऎऩ्ऱुम् इऩिय तम्पॆरुमाऩ्
पातम् इऱैञ्चि एत्तिऩार्.
| [68] |
तेवर् मुऩिवर् वन्तिऱैञ्चुन्
तॆय्वप् पॆरुमाळ् कऴल्वणङ्कि
मूवर् तमक्कु मुतलाकुम्
अवरैत् तिरुमुम् मणिक्कोवै
नाव लूरर् तम्मुऩ्पु
नऩ्मै विळङ्कक् केट्पित्तार्
ताविल् पॆरुमैच् चेरलऩार्
तम्पि राऩार् ताम्कॊण्टार्.
| [69] |
अङ्कण् अरुळ्पॆऱ् ऱॆऴुवारैक्
कॊण्टु पुऱम्पोन् तारूरर्
नङ्कै परवै यार्तिरुमा
ळिकैयिल् नण्ण नऩ्ऩुतलार्
पॊङ्कु विळक्कुम् निऱैकुटमुम्
पूमा लैकळुम् पुकैयकिलुम्
ऎङ्कुम् मटवार् ऎटुत्तेत्त
अणैन्तु तामुम् ऎतिर्कॊण्टार्.
| [70] |
चोति मणिमा ळिकैयिऩ्कण्
चुटरुम् पचुम्पॊऱ् काल्अमळि
मीतु पॆरुमाळ् तमैयिरुत्ति
नम्पि मेवि युटऩिरुप्पक्
कोतिल् कुणत्तुप् परवैयार्
कॊऴुन ऩार्क्कुन् तोऴर्क्कुम्
नीति वऴुवा ऒऴुक्कत्तु
निऱैपू चऩैकळ् मुऱैयळित्तार्.
| [71] |
ताण्टु पुरविच् चेरर्कुलप्
पॆरुमाळ् तमक्कुत् तिरुवमुतु
तूण्टु चोति विळक्कऩैयार्
अमैक्कत् तुणैवर् चॊल्लुतलुम्
वेण्टुम् परिचु वॆव्वेऱु
वितत्तुक् कऱियुम् पोऩकमुम्
ईण्टच् चमैप्पित् तुटऩ्वन्तार्क्
कॆल्लाम् इयल्पिऩ् विरुन्तमैत्तार्.
| [72] |
अरचर्क् कमैत्त चिऱप्पिऩुम्मेल्
अटियार्क् केऱ्कुम् पटियाक
विरविप् पॆरुकुम् अऩ्पिऩुटऩ्
विरुम्पुम् अमुतु चमैत्ततऱ्पिऩ्
पुरचैक् कळिऱ्ऱुच् चेरलऩार्
पुटैचूऴ्न् तवरो टमुतुचॆयप्
परवैप् पिऱन्त तिरुवऩैय
परवै यार्वन् तऱिवित्तार्.
| [73] |
चेरर् पॆरुमाऩ् ऎऴुन्तरुळि
अमुतु चॆय्यच् चॆय्तवत्ताल्
तारिऩ् मलिपूङ् कुऴल्मटवाय्
ताऴा तमुतु चॆय्वियॆऩप्
पारिऩ् मलिचीर् वऩ्ऱॊण्टर्
अरुळिच् चॆय्यप् परिकलङ्कळ्
एरिऩ् विळङ्कत् तिरुक्करत्तिल्
इरण्टु पटिया एऱ्ऱुतलुम्.
| [74] |
आण्ट नम्पि पॆरुमाळै
युटऩे यमुतु चॆय्तरुळ
वेण्टु मॆऩ्ऩ आङ्कवरुम्
विरैन्तु वणङ्कि वॆरुवुऱलुम्
नीण्ट तटक्कै पिटित्तरुळि
मीण्टुम् नेरे कुऱैकॊळ्ळ
ईण्ट अमुतु चॆय्वतऩुक्
किचैन्तार् पॊऱैयर्क् किऱैयवऩार्.
| [75] |
ऒक्क अमुतु चॆय्तरुळ
वुयर्न्त तवत्तुप् परवैयार्
मिक्क विरुप्पाल् अमुतु चॆय्वित्
तरुळि मेवुम् परिचऩङ्कळ्
तक्क वकैयाल् अऱुचुवैयुन्
ताम्वेण् टियवा ऱिऩितरुन्तत्
तॊक्क मकिऴ्च्चि कळिचिऱप्पत्
तूयविरुन्तिऩ् कटऩ्मुटित्तार्.
| [76] |
पऩिनीर् विरवु चन्तऩत्तिऩ्
पचुङ्कर्प् पूर विरैक्कलवै
वऩितै यवर्कळ् चमैत्तॆटुप्पक्
कॊटुत्तु मकिऴ्माऩ् मतच्चान्तुम्
पुऩित नऱुम्पू मालैकळुम्
पोऱ्ऱिक् कॊटुत्तुप् पॊऱ्कॊटियार्
इऩिय पञ्च वाचमुटऩ्
अटैक्काय् अमुतु मेन्तिऩार्.
| [77] |
आय चिऱप्पिऱ् पूचऩैकळ्
अळित्त वॆल्लाम् अमर्न्तरुळित्
तूय नीऱु तङ्कळ्तिरु
मुटियिल् वाङ्कित् तॊऴुतणिन्तु
मेय विरुप्पि ऩुटऩिरुप्पक्
कऴऱिऱ् ऱऱिवार् मॆय्त्तॊण्टिऩ्
चेय नीर्मै यटैन्ताराय्
नम्पि चॆम्पॊऱ् कऴल्पणिन्तार्.
| [78] |
मलैनाट् टरचर् पॆरुमाऩार्
वणङ्क वणङ्कि ऎतिर्तऴुविक्
कलैनाट् पॆरुकु मतिमुकत्तुप्
परवै यार्तङ् कणवऩार्
चिलैनाट् टियवॆल् कॊटियारैच्
चेरत् तन्तार् ऎऩक्कङ्कै
अलैनाट् कॊऩ्ऱै मुटिच्चटैयार्
अरुळे पोऱ्ऱि युटऩमर्न्तार्.
| [79] |
चॆल्वत् तिरुवा रूर्मेवुम्
चॆम्पॊऱ् पुऱ्ऱिल् इऩितमर्न्त
विल्वॆऱ् पुटैयार् कऴल्वणङ्कि
वीति विटङ्कप् पॆरुमाऩै
मल्लऱ् पवऩि चेवित्तु
वाऴ्न्तु नाळुम् मऩमकिऴ्न्तु
चॊल्वित् तकर्ताम् इरुवर्कळुन्
तॊटर्न्त कात लुटऩ्चिऱन्तार्.
| [80] |
इव्वा ऱॊऴुकुम् नाळिऩ्कण्
इलङ्कु मणिप्पूण् वऩ्ऱॊण्टर्
मैवाऴ् कळत्तु मऱैयवऩार्
मरुवुम् इटङ्कळ् पलवणङ्किच्
चॆय्वार् कऩ्ऩित् तमिऴ्नाट्टुत्
तिरुमा मतुरै मुतलाऩ
मॊय्वार् चटैयार् मूतूर्कळ्
इऱैञ्च मुऱैमै याल्निऩैन्तार्.
| [81] |
चेरर् पिराऩुम् आरूरर्
तम्मैप् पिरियाच् चिऱप्पालुम्
वारम् पॆरुकत् तमक्कऩ्ऱु
मतुरै याल वायमर्न्त
वीरर् अळित्त तिरुमुकत्ताल्
विरुम्पुम् अऩ्पिल् वणङ्कुतऱ्कुच्
चार वॆऴुन्त कुऱिप्पालुन्
तामुम् उटऩे चॆलत्तुणिन्तार्.
| [82] |
इरुवर् तिरुवुळ् ळमुम्इचैन्त
पॊऴुतिल् ऎऴुन्तु तिरुवारूर्
ऒरुवर् मलर्त्ताळ् पुक्किऱैञ्चि
युटऩ्पाट् टरुळाऱ् पोन्तरुळि
मरुवुम् उरिमैप् पॆरुञ् चुऱ्ऱम्
वरम्पिल् पणिकळ् वाकऩङ्कळ्
पॊरुविल् पण्टा रङ्कॊण्टु
पोतु वार्कळ् उटऩ्पोत.
| [83] |
चेवित् तणैयुम् परिचऩङ्कळ्
चूऴत् तिरुवा रूर्इऱैञ्चिक्
काविऱ् पयिलुम् पुऱम्पणैयैक्
कटन्तु पोन्तु कीऴ्वेळूर्
मेविप् परमर् कऴल्वणङ्किप्
पोन्तु वेलैक् कऴिक्काऩल्
पूविल् तिकऴुम् पॊऴिल्नाकै
पुकुन्तु कारो णम्पणिन्तार्.
| [84] |
तिरुक्का रोणच् चिवक्कॊऴुन्तैच्
चॆऩ्ऱु पणिन्तु चिन्तैयिऩै
उरुक्कार् वच्चॆन् तमिऴ्मालै
चात्तिच् चिलनाळ् उऱैन्तुपोय्प्
पॆरुक्का ऱुलवु चटैमुटियार्
इटङ्कळ् पलवुम् पणिन्तेत्ति
अरुट्का रणर्तन् तिरुमऱैक्का
टणैन्तार् चेर रारूरर्.
| [85] |
मुन्नीर् वलङ्कॊऩ् मऱैक्काट्टु
मुतल्वर् कोयिल् चॆऩ्ऱॆय्तिच्
चॆन्नीर् वाय्मैत् तिरुनावुक्
करचुम् पुकलिच् चिवक्कऩ्ऱुम्
अन्नेर् तिऱक्क अटैक्कवॆऩप्
पाटुन् तिरुवा यिलैयणैन्तु
नऩ्ऩीर् पॊऴियुम् विऴियिऩराय्
नायऩ् मारै निऩैन्तिऱैञ्चि.
| [86] |
निऱैन्त मऱैकळ् अर्च्चित्त
नीटु मऱैक्काट् टरुमणियै
इऱैञ्चि वीऴ्न्तु पणिन्तॆऴुन्तु
पोऱ्ऱि याऴैप् पऴित्तॆऩ्ऩुम्
अऱैन्त पतिकत् तमिऴ्मालै
नम्पि चात्त अरुट्चेरर्
चिऱन्त अन्ता तियिऱ्चिऱप्पित्
तऩवे योतित् तिळैत्तॆऴुन्तार्.
| [87] |
ऎऴुन्तु पणिन्तु पुऱत्तॆय्ति
इरुवर् पॆरुन्तॊण् टरुञ्चिलनाळ्
चॆऴुन्तण् पऴऩप् पतियतऩुळ्
अमर्न्तु तॆऩ्पाल् तिरैक्कटऩञ्
चऴुन्तु मिटऱ्ऱार् अकत्तियाऩ्
पळ्ळि यिऱैञ्चि अविर्मतियक्
कॊऴुन्तु वळर्चॆञ् चटैक्कुऴकर्
कोटिक् कोयिल् कुऱुकिऩार्.
| [88] |
कोटिक् कुऴकर् कोयिल्अयल्
कुटिक ळॊऩ्ऱुम् पुऱत्तॆङ्कुम्
नाटिक् काणा तुळ्पुक्कु
नम्पर् पातन् तॊऴुतुळ्ळम्
वाटिक् कटिताय्क् कटऱ्काऱ्ऱॆऩ्ऱु
ऎटुत्तु मलर्क्कण् णीर्वारप्
पाटिक् काटु काळ्पुणर्न्त
परिचुम् पतिकत् तिटैवैत्तार्.
| [89] |
अङ्कु वैकिप् पणिन्तरुळाल्
पोवार् अकऩ्चो णाट्टरऩार्
तङ्कुमिटङ्कळ् वणङ्किप् पोय्प्
पाण्टि नाटु तऩैच्चार्न्तु
तिङ्कण् मुटियार् तिरुप्पुत्तूर्
इऱैञ्चिप् पोन्तु चेण्विळङ्कु
मङ्कुल् तवऴुम् मणिमाट
मतुरै मूतूर् वन्तणैन्तार्.
| [90] |
चेरमाऩ् तोऴरुम्अच्
चेरर्पिरा ऩुम्पणिप्पूण्
आरमार् परैमतुरै
आलवा यिऩिल्वणङ्क
वारमा वन्तणैय
वऴुतियार् मऩक्कातल्
कूरमा नकर्कोटित्
तॆतिर्कॊण्टु कॊटुपुक्कार्.
| [91] |
तॆऩ्ऩवर्कोऩ् मकळारैत्
तिरुवेट्टु मुऩ्ऩरे
तॊऩ्मतुरै नकरिऩ्कण्
इऩितिरुन्त चोऴऩार्
अऩ्ऩवर्क ळुटऩ्कूट
अणैयअव रुङ्कूटि
मऩ्ऩुतिरु वालवाय्
मणिक्कोयिल् वन्तणैन्तार्.
| [92] |
तिरुवाल वाय्अमर्न्त
चॆञ्चटैयार् कोयिल्वलम्
वरुवार्मुऩ् वीऴ्न्तिऱैञ्चि
वऩ्ऱॊण्टर् वऴित्तॊण्टु
तरुवारैप् पोऱ्ऱिचैत्तुत्
ताऴ्न्तॆऴुन्तु वाऴ्न्ततमिऴ्प्
पॆरुवाय्मै मलर्पुऩैन्तु
पॆरुमकिऴ्च्चि पिऱङ्किऩार्.
| [93] |
पटियेऱु पुकऴ्च्चेरर्
पॆरुमाऩुम् पार्मिचैवीऴ्न्
तटियेऩैप् पॊरुळाक
अळित्ततिरु मुकक्करुणै
मुटिवुएतॆऩ् ऱऱिन्तिलेऩ्
ऎऩमॊऴिकळ् तटुमाऱक्
कटियेऱु कॊऩ्ऱैयार्
मुऩ्परविक् कळिकूर्न्तार्.
| [94] |
चॆम्पियऩा रुटऩ्चॆऴियर्
ताम्पणिन्तु चेररुटऩ्
नम्पियुम्मुऩ् पुऱत्तणैय
नण्णियपे रुवकैयाल्
उम्पर्पिराऩ् कोयिलिऩिऩ्
ऱुटऩ्कॊटुपो यिरुवर्क्कुम्
पैम्पॊऩ्मणि माळिकैयिऱ्
कुऱैवऱुत्तार् पञ्चवऩार्.
| [95] |
उळम्मकिऴक् कुम्पिट्टङ्
कुऱैयुनाळ् उतियरुटऩ्
किळरॊळिप्पूण् वऩ्ऱॊण्टर्
तामिरुन्त इटङ्कॆऴुमि
वळवऩार् मीऩवऩार्
वळम्पॆरुक मऱ्ऱवरो
टळवळा वियविरुप्पाल्
अमर्न्तुकलन् तिऩितिरुन्तार्.
| [96] |
अन्नाळिल् मतुरैनकर्
मरुङ्करऩार् अमर्पतिकळ्
पॊऩ्ऩारम् मणिमार्पिऱ्
पुरवलर्मू वरुम्पोतच्
चॆन्नाविऩ् मुऩैप्पाटित्
तिरुनाटर् चॆऩ्ऱिऱैञ्चिच्
चॊऩ्मालै कळुञ्चात्तित्
तॊऴत्तिरुप्पू वणत्तणैवार्.
| [97] |
नीटुतिरुप् पूवणत्तुक्
कणित्ताक नेर्चॆल्ल
माटुवरुन् तिरुत्तॊण्टर्
मऩ्ऩियअप् पतिकाट्टत्
तेटुमऱैक् करियारैत्
तिरुवुटैयार् ऎऩ्ऱॆटुत्तुप्
पाटिचैयिऱ् पूवणमी
तोवॆऩ्ऱु पणिन्तणैवार्.
| [98] |
चॆऩ्ऱुतिरुप् पूवणत्तुत्
तेवर्पिराऩ् मकिऴ्कोयिल्
मुऩ्ऱिल्वलङ् कॊण्टिऱैवर्
मुऩ्वीऴ्न्तु पणिन्तॆऴुन्तु
निऩ्ऱुपर विप्पाटि
| [99] |
अप्पतियिल् अमर्न्तिऱैञ्चिच्
चिलनाळिल् आरूरर्
मुप्पॆरुवेन् तर्कळोटु
मुतऩ्मतुरै नकरॆय्ति
मॆय्प्परिविल् तिरुवाल
वायुटैयार् विरैमलर्त्ताळ्
ऎप्पॊऴुतुम् पणिन्तेत्ति
इऩ्पुऱ्ऱङ् कमर्किऩ्ऱार्.
| [100] |
चॆञ्चटैयार् तिरुवाप्प
ऩूर्तिरुवे टकम्मुतलाम्
नञ्चणियुङ् कण्टरवर्
नयन्तपति नण्णिये
ऎञ्चलिलाक् कातलिऩाल्
इऩितिऱैञ्चि मीण्टणैन्तु
मञ्चणैयुम् मतिल्मतुरै
मानकरिऩ् मकिऴ्न्तिरुन्तार्.
| [101] |
परमर्तिरुप् परङ्कुऩ्ऱिल्
चॆऩ्ऱुपार्त् तिपरोटुम्
पुरमॆरित्तार् कोयिल्वलङ्
कॊण्टुपुकुन् तुळ्ळिऱैञ्चिच्
चिरमलिमा लैच्चटैयार्
तिरुवटिक्कीऴ् आट्चॆय्युम्
अरुमैनिऩैन् तञ्चुतुम्ऎऩ्
ऱारूरर् पाटुवार्.
| [102] |
कोत्तिट्टै ऎऩऎटुत्तुक्
कोतिल्तिरुप् पतिकविचै
मूर्त्तियार् तमैवणङ्कि
मुक्कोक्कळ् तम्मुऩ्पे
एत्तियवण् टमिऴ्मालै
इऩ्ऩिचैपा टिप्परविच्
चात्तिऩार् चङ्करऩार्
तङ्कुतिरुप् परङ्कुऩ्ऱिल्.
| [103] |
इऱैवर्तिरुत् तॊण्टुपुरि
यरुमैयिऩै इरुनिलत्तु
मुऱैपुरियुम् मुतल्वेन्तर्
मूवर्कळुम् केट्टञ्चि
मऱैमुन्नूल् मणिमार्पिऩ्
वऩ्ऱॊण्टर् तमैप्पणिन्तार्
निऱैतवत्तोर् अप्पालुम्
निरुत्तर्पति तॊऴनिऩैन्तार्.
| [104] |
अन्नाट्टुत् तिरुप्पतिकळ्
पलवुम्अणैन्तु इऱैञ्चमलै
नऩ्ऩाट्टु वेन्तरुटऩ्
नम्पिताम् ऎऴुन्तरुळ
मिऩ्ऩाट्टुम् पऩ्मणिप्पूण्
वेन्तर्इरु वरुमीळ्वार्
तॆऩ्ऩाट्टु वेण्टुवऩ
चॆय्तमैप्पार् तमैविटुत्तार्.
| [105] |
इरुपॆरुवेन् तरुम्इयल्पिऩ्
मीण्टतऱ्पिऩ् ऎऴुन्तरुळुम्
पॊरुवरुञ्चीर् वऩ्ऱॊण्टर्
पुकऴ्च्चेर रुटऩ्पुऩितर्
मरुवियता ऩम्पलवुम्
पणिन्तुपोय् मलैच्चारल्
कुरुमणिकळ् वॆयिलॆऱिक्कुम्
कुऱ्ऱालञ् चॆऩ्ऱटैन्तार्.
| [106] |
कुऱ्ऱालत् तिऩितमर्न्त
कूत्तर्कुरै कऴल्वणङ्किच्
चॊल्ताम मलर्पुऩैन्तु
कुऱुम्पलात् तॊऴुतिप्पाल्
मुऱ्ऱावॆण् मतिमुटियार्
पतिपणिन्तु मूवॆयिल्कळ्
चॆऱ्ऱार्मऩ् ऩियचॆल्वत्
तिरुनॆल्वे लियैयणैन्तार्.
| [107] |
नॆल्वेलि नीऱ्ऱऴकर्
तमैप्पणिन्तु पाटिनिकऴ्
पल्वेऱु पतिपिऱवुम्
पणिन्तऩ्पाल् वन्तणैन्तार्
विल्वेट राय्वॆऩ्ऱि
विचयऩ्ऎतिर् पऩ्ऱिप्पिऩ्
चॆल्वेत मुतल्वरमर्
तिरुविरा मेच्चरत्तु.
| [108] |
मऩ्ऩुम्इरा मेच्चरत्तु
मामणियै मुऩ्वणङ्किप्
पऩ्ऩुतमिऴ्त् तॊटैचात्तिप्
पयिल्किऩ्ऱार् पाम्पणिन्त
चॆऩ्ऩियर्मा तोट्टत्तुत्
तिरुक्केतीच् चरञ्चार्न्तु
चॊऩ्मलर्मा लैकळ्चात्तित्
तूरत्ते तॊऴुतमर्न्तार्.
| [109] |
तिरुइरा मेच्चरत्तुच्
चॆऴुम्पवळच् चुटर्क्कॊऴुन्तैप्
परिविऩाल् तॊऴुतकऩ्ऱु
परमर्पति पिऱपणिन्तु
पॆरुविमा ऩत्तिमैयोर्
वणङ्कुपॆरुन् तिरुच्चुऴियल्
मरुविऩार् वऩ्ऱॊण्टर्
मलैवेन्त रुटऩ्कूट.
| [110] |
तिरुच्चुऴियल् इटङ्कॊण्ट
चॆम्पॊऩ्मलैच् चिलैयारैक्
करुच्चुऴियिऩ् वीऴामैक्
| [111] |
अङ्कणरैप् पणिन्तुऱैयुम्
आरूरर्क् कव्वूरिल्
कङ्कुलिटैक् कऩविऩ्कण्
काळैयान् तिरुवटिवाल्
चॆङ्कैयिऩिऱ् पॊऱ्चॆण्टुन्
तिरुमुटियिऱ् चुऴियमुटऩ्
ऎङ्कुमिलात् तिरुवेटम्
ऎऩ्पुरुक मुऩ्काट्टि.
| [112] |
काऩप्पेर् याम्इरुप्प
तॆऩक्कऴऱिक् कङ्कैयॆऩुम्
वाऩप्पे राऱुलवुम्
मामुटियार् ताम्अकल
ञाऩप्पे राळर्उणर्न्
ततिचयित्तु नाकमुटऩ्
एऩप्पे रॆयिऱणिन्तार्
अरुळिरुन्त परिचॆऩ्पार्.
| [113] |
कण्टरुळुम् पटिकऴऱिऱ्
| [114] |
काळैयार् तमैक्कण्टु
तॊऴप्पॆऱुव तॆऩ्ऱॆऩ्ऱु
ताळैना ळुम्परवत्
तरुवार्पाऱ् चार्किऩ्ऱार्
आळैनी ळिटैक्काण
वञ्चियनीर् नाययले
वाळैपाय् नुऴैप्पऴऩ
मुऩैप्पाटि वळनाटर्.
| [115] |
मऩ्ऩुतिरुक् काऩप्पेर्
वळम्पतियिल् वन्तॆय्तिच्
चॆऩ्ऩिवळर् मतियणिन्तार्
चॆऴुङ्कोयिल् वलङ्कॊण्टु
मुऩ्ऩिऱैञ्चि युळ्ळणैन्तु
मुतल्वर्चे वटिताऴ्न्तु
पऩ्ऩुचॆऴुन् तमिऴ्मालै
पाटिऩार् परविऩार्.
| [116] |
आरात कातलुट
ऩप्पतियिऱ् पणिन्तेत्तिच्
चीरारुन् तिरुत्तॊण्टर्
चिलनाळङ् कमर्न्तरुळिक्
कारारु मलर्च्चोलैक्
काऩप्पेर् कटन्तणैन्तार्
पोराऩेऱ् ऱार्कयिलैप्
पॊरुप्पर्तिरुप् पुऩवायिल्.
| [117] |
पुऩवायिऱ् पतियमर्न्त
पुऩितरा लयम्पुक्कु
मऩवार्वम् उऱच्चित्त
नीनिऩैऎऩ् ऩॊटुऎऩ्ऱु
विऩवाऩ तमिऴ्पाटि
वीऴ्न्तिऱैञ्चि यप्पतियिल्
चिऩवाऩै युरित्तणिन्तार्
तिरुप्पातन् तॊऴुतिरुन्तार्.
| [118] |
तिरुप्पुऩवा यिऱ्पतियिल्
अमर्न्तचिव ऩार्मकिऴुम्
विरुप्पुटैय कोयिल्पल
पणिन्तरुळाल् मेविऩार्
पॊरुप्पिऩॊटु काऩ्अकऩ्ऱु
पुऩऱ्पॊऩ्ऩि नाटणैन्तु
परुप्पतवार् चिलैयार्तम्
पाम्पणिमा नकर्तऩ्ऩिल्.
| [119] |
पाताळीच् चरमिऱैञ्चि
अतऩ्मरुङ्कु पलपतियुम्
वेताति नातर्कऴल्
वणङ्किमिकु विरैविऩुटऩ्
चूतारुन् तुणैमुलैयार्
मणिवाय्क्कुत् तोऱ्ऱिरवु
चेताम्पल् वाय्तिऱक्कुन्
तिरुवारूर् चॆऩ्ऱणैन्तार्.
| [120] |
तिरुनाव लूर्वेन्तर्
| [121] |
वाचमलर्क् कॊऩ्ऱैयार्
मकिऴ्कोयिल् वलङ्कॊण्टु
नेचमुऱ मुऩ्ऩिऱैञ्चि
नॆटुम्पॊऴुतॆ लाम्परवि
एचऱवाल् तिरुप्पतिकम्
ऎटुत्तेत्ति ऎऴुन्तरुळाल्
पाचविऩैत् तॊटक्कऱुप्पार्
पयिल्कोयिल् पणिन्तणैवार्.
| [122] |
परवैयार् माळिकैयिल्
परिचऩङ्कळ् मुऩ्ऩॆय्त
विरवुपे रलङ्कार
विऴुच्चॆल्वम् मिकप्पॆरुक
वरवॆतिर्कॊण् टटिवणङ्क
वऩ्ऱॊण्टर् मलैनाट्टुप्
पुरवलऩा रैयुङ्कॊण्टु
पॊऩ्ऩणिमा ळिकैपुकुन्तार्.
| [123] |
परविये परवैयार्
परिवुटऩे पणिन्तेत्ति
विरवियपो ऩकङ्कऱिकळ्
वितम्पलवा कच्चमैत्तुप्
परिकलमुम् पावाटै
पकल्विळक्कुम् उटऩमैत्तुत्
तिरुवमुतु चॆय्वित्तार्
तिरुन्तियतेऩ् मॊऴियिऩार्.
| [124] |
मङ्कलमाम् पूचऩैकळ्
परवैयार् चॆयमकिऴ्न्तु
तङ्कियिऩि तमर्किऩ्ऱार्
तम्पिराऩ् कोयिलिऩुळ्
पॊङ्कुपॆरुङ् कालमॆलाम्
पुक्किऱैञ्चिप् पुऱत्तणैन्तु
नङ्कळ्पिरा ऩरुळ्मऱवा
नल्विळैयाट् टिऩैनयन्तार्.
| [125] |
निलैच्चॆण्टुम् परिच्चॆण्टुम्
वीचिमिक मकिऴ्वॆय्ति
विलक्करुम्पोर्त् तकर्प्पाय्च्चल्
कण्टरुळि वॆऩ्ऱिपॆऱ
मलैक्कु नॆटु मुट्कणैक्काल्
वारणप्पोर् मकिऴ्न्तरुळि
अलैक्कुमऱप् पलपुळ्ळिऩ्
अमर्विरुम्पि यमर्किऩ्ऱार्.
| [126] |
विरवु कातल् मीक्कूर
मेवु नाळ्कळ् पलचॆल्लक्
करविल् ईकैक् केरळऩार्
तङ्कळ् कटल्चूऴ् मलैनाट्टुप्
परवै यार्तङ् कॊऴुनऩार्
तम्मैप् पऩिन्तु कॊण्टणैवाऩ्
इरवुम् पकलुन् तॊऴुतिरक्क
इचैन्तार् अवरुम् ऎऴुन्तरुळ.
| [127] |
नङ्कै परवै यार्उळ्ळत्
तिचैवाल् नम्पि यॆऴुन्तरुळत्
तिङ्कळ् मुटियार् तिरुवरुळैप्
परविच् चेर माऩ्पॆरुमाळ्
ऎङ्कुम् उळ्ळ अटियारुक्
केऱ्ऱ पूचै चॆय्तरुळिप्
पॊङ्कु मुयऱ्चि इरुवरुम्पोय्प्
पुक्कार् पुऩितर् पूङ्कोयिल्.
| [128] |
तम्पि राऩैत् तॊऴुतरुळाल्
पोन्तु तॊण्टर् चार्न्तणैय
नम्पि यारू ररुञ्चेरर्
नऩ्ऩाट् टरच ऩाराकुम्
पैम्पॊऩ् मणिनीण् मुटिक्कऴऱिऱ्
ऱऱिवार् तामुम् पयणमुटऩ्
चॆम्पॊऩ् नीटु मतिलारूर्
तॊऴुतु मेल्पाऱ् चॆल्किऩ्ऱार्.
| [129] |
पॊऩ्परप्पि मणिवरऩ्ऱिप्
पुऩल्परक्कुङ् कावेरित्
तॆऩ्करैपोय्च् चिवऩ्मकिऴ्न्त
कोयिल्पल चॆऩ्ऱिऱैञ्चि
मिऩ्परप्पुञ् चटैयण्णल्
विरुम्पुतिरुक् कण्टियूर्
अऩ्पुरुक्कुञ् चिन्तैयुटऩ्
पणिन्तुपुऱत् तणैन्तार्कळ्.
| [130] |
वटकरैयिल् तिरुवैया
ऱॆतिर्तोऩ्ऱ मलर्क्करङ्कळ्
उटलुरुक वुळ्ळुरुक
वुच्चियिऩ्मेऱ् कुवित्तरुळिक्
कटल्परन्त तॆऩप्पॆरुकुङ्
काविरियैक् कटन्तेऱित्
तॊटर्वुटैय तिरुवटियैत्
तॊऴुवतऱ्कु निऩैवुऱ्ऱार्.
| [131] |
ऐया ऱतऩैक् कण्टुतॊऴु
तरुळा रूरर् तमैनोक्किच्
चॆय्याळ् पिरियाच् चेरमाऩ्
पॆरुमाळ् अरुळिच् चॆय्किऩ्ऱार्
मैयार् कण्टर् मरुवुतिरु
वैया ऱिऱैञ्च मऩमुरुकि
नैया निऩ्ऱ तिव्वाऱु
कटन्तु पणिवोम् नामॆऩ्ऩ.
| [132] |
आऱु पॆरुकि इरुकरैयुम्
पॊरुतु विचुम्पिल् ऎऴुवतुपोल्
वेऱु नावाय् ओटङ्कळ्
मीतु चॆल्ला वकैमिकैप्प
नीऱु विळङ्कुन् तिरुमेऩि
निरुत्तर् पातम् पणिन्तऩ्पिऩ्
आऱु नॆऱियाच् चॆलवुरियार्
तरिया तऴैत्तुप् पाटुवार्.
| [133] |
परवुम् परिचॊऩ् ऱॆटुत्तरुळिप्
पाटुन् तिरुप्पाट् टिऩ्मुटिविल्
अरवम् पुऩैवार् तमैऐया
ऱुटैय वटिक ळोवॆऩ्ऱु
विरवुम् वेट्कै युटऩऴैत्तु
विळङ्कुम् पॆरुमैत् तिरुप्पतिकम्
निरवु मिचैयिल् वऩ्ऱॊण्टर्
निऩ्ऱु तॊऴुतु पाटुतलुम्.
| [134] |
मऩ्ऱिल् निऱैन्तु नटमाट
वल्लार् तॊल्लै ऐयाऱ्ऱिल्
कऩ्ऱु तटैयुण् टॆतिरऴैक्कक्
कतऱिक् कऩैक्कुम् पुऩिऱ्ऱाप्पोल्
ऒऩ्ऱु मुणर्वाल् चराचरङ्कळ्
ऎल्लाङ् केट्क वोलमॆऩ
निऩ्ऱु मॊऴिन्तार् पॊऩ्ऩिमा
नतियु नीङ्कि नॆऱिकाट्ट.
| [135] |
विण्णिऩ् मुट्टुम् पॆरुक्काऱु
मेल्पाऱ् पळिक्कु वॆऱ्पॆऩ्ऩ
नण्णि निऱ्कक् कीऴ्पाल्नीर्
वटिन्त नटुवु नल्लवऴि
पण्णिक् कुळिर्न्त मणऱ्परप्पक्
कण्ट तॊण्टर् पयिल्मारि
कण्णिऱ् पॊऴिन्तु मयिर्प्पुळकङ्
कलक्कक् कैअञ् चलिकुवित्तार्.
| [136] |
नम्पि पातञ् चेरमाऩ्
पॆरुमाळ् पणिय नावलूर्च्
चॆम्पॊऩ् मुन्नूऩ् मणिमार्पर्
चेरर् पॆरुमाऩ् ऎतिर्वणङ्कि
उम्पर् नातर् उमक्कळित्त
तऩ्ऱो ऎऩ्ऩ वुटऩ्मकिऴ्न्तु
तम्पि राऩैप् पोऱ्ऱिचैत्तुत्
तटङ्का वेरि नटुवणैन्तार्.
| [137] |
चॆञ्चॊल् तमिऴ्ना वलर्कोऩुम्
चेरर् पिराऩुम् तम्पॆरुमाऩ्
ऎञ्च लिल्ला निऱैआऱ्ऱिऩ्
इटैये यळित्त मणल्वऴियिल्
तञ्च मुटैय परिचऩमुम्
तामुम् एऱित् तलैच्चॆऩ्ऱु
पञ्च नतिवा णरैप्पणिन्तु
विऴुन्तार् ऎऴुन्तार् परविऩार्.
| [138] |
अङ्कण् अरऩार् करुणैयिऩै
आऱ्ऱा ताऱ्ऱित् तिळैत्तिऱैञ्चित्
तङ्कळ् पॆरुमाऩ् तिरुवरुळाल्
ताऴ्न्तु मीण्टुन् तटम्पॊऩ्ऩिप्
पॊङ्कु नतियिऩ् मुऩ्वन्त
पटिये नटुवु पोन्तेऱत्
तुङ्क वरैपोल् निऩ्ऱनीर्
तुरन्तु तॊटरप् पॆरुकियताल्.
| [139] |
आय चॆयलिऩ् अतिचयत्तैक्
कण्टक् करैयिल् ऐयाऱु
मेय पॆरुमाऩ् अरुळ्पोऱ्ऱि
वीऴ्न्तु ताऴ्न्तु मेल्पाऱ्पोय्त्
तूय मतिवाऴ्चटैयार्तम्
पतिकळ् पिऱवुन् तॊऴुतेत्तिच्
चेय कॊङ्कर् नाटणैन्तार्
तिरुवा रूरर् चेररुटऩ्.
| [140] |
कॊङ्कु नाटु कटन्तुपोय्क्
कुलवु मलैनाट् टॆल्लैयुऱ
नङ्कळ् पॆरुमाऩ् तोऴऩार्
नम्पि तम्पि राऩ्तोऴर्
अङ्क णुटऩे यणैयवॆऴुन्तु
अरुळा निऩ्ऱार् ऎऩुम्विरुप्पाल्
ऎङ्कुम् अन्नाट् टुळ्ळवर्कळ्
ऎल्लाम् ऎतिर्कॊण् टिऩ्पुऱुवार्.
| [141] |
पतिकळ् ऎङ्कुन् तोरणङ्कळ्
पाङ्कर् ऎङ्कुम् पूवऩङ्कळ्
वतिकळ् ऎङ्कुङ् कुळिर्पन्तर्
मऩैकळ् ऎङ्कुम् अकिऱ्पुकैक्कार्
नतिकळ् ऎङ्कुम् मलर्प्पिऱङ्कल्
ञाङ्कर् ऎङ्कुम् ओङ्कुवऩ
नितिकळ् ऎङ्कुम् मुऴविऩॊलि
निलङ्कळ् ऎङ्कुम् पॊलञ्चुटर्प्पू.
| [142] |
तिचैकळ् तोऱुम् वरुम्पॆरुमै
अमैच्चर् चेऩैप् पॆरुवॆळ्ळम्
कुचैकॊळ् वाचि निरैवॆळ्ळङ्
कुम्प याऩै यणिवॆळ्ळम्
मिचैकॊळ् पण्णुम् पिटिवॆळ्ळम्
मेवुञ् चोऱ्ऱु वॆळ्ळङ्कण्
टचैवि लिऩ्पप् पॆरुवॆळ्ळत्
तमर्न्तु कॊटुङ्को ळूर्अणैन्तार्.
| [143] |
कॊटुङ्को ळूरिऩ् मतिल्वायिल्
अणिको टित्तु मऱुकिल्उटुत्
तॊटुङ्को पुरङ्कळ् माळिकैकळ्
चूळि कुळिर्चा लैकळ्तॆऱ्ऱि
नॆटुङ्को नकर्कळ् आटरङ्कु
निरन्त मणित्ता मङ्कमुकु
विटुङ्को तैप्पून् तामङ्कळ्
निरैत्तु वॆव्वे ऱलङ्करित्तु.
| [144] |
नकर मान्तर् ऎतिर्कॊळ्ळ
नण्णि ऎण्णिल् अरङ्कुतॊऱुम्
मकरक् कुऴैमा तर्कळ्पाटि
आट मणिवी तियिलणैवार्
चिकर नॆटुमा ळिकैयणैयार्
चॆऩ्ऱु तिरुवञ् चैक्कळत्तु
निकरिल् तॊण्टर् तमैक्कॊण्टु
पुकुन्तार् उतियर् नॆटुन्तकैयार्.
| [145] |
इऱैवर् कोयिल् मणिमुऩ्ऱिल्
वलङ्कॊण् टिऱैञ्चि ऎतिर्पुक्कु
निऱैयुङ् कात लुटऩ्वीऴ्न्तु
पणिन्तु नेर्निऩ् ऱारूरर्
मुऱैयिल् विळम्पुन् तिरुप्पतिकम्
मुटिप्पतु कङ्कै यॆऩ्ऱॆटुत्तप्
पिऱैकॊळ् मुटियार् तमैप्पाटिप्
परविप् पॆरुमा ळुटऩ्तॊऴुतार्.
| [146] |
तॊऴुतु तिळैत्तुप् पुऱम्पोन्तु
तोऩ्ऱप् पण्णुम् पिटिमेल्पार्
मुऴुतुम् एत्त नम्पियैमुऩ्
पेऱ्ऱिप् पिऩ्पु ताम्एऱिप्
पऴुतिऩ् मणिच्चा मरैवीचिप्
पैम्पॊऩ् मणिमा ळिकैयिल्वरुम्
पॊऴुतु मऱुकिल् इरुपुटैयुम्
मिटैन्तार् वाऴ्त्तिप् पुकल्किऩ्ऱार्.
| [147] |
नल्ल तोऴर् नम्पॆरुमाळ्
तमक्कु नम्पि इवरॆऩ्पार्
ऎल्लै यिल्लात् तवम्मुऩ्पॆऩ्
चॆय्तोम् इवरैत् तॊऴवॆऩ्पार्
चॆल्वम् इऩियॆऩ् पॆऱुवतु नम्
चिलम्पु नाट्टुक् कॆऩवुरैप्पार्
चॊल्लुन् तरमो पॆरुमाळ्चॆय्
तॊऴिलैप् पारी र् ऎऩत्तॊऴुवार्.
| [148] |
पूवुम् पॊरियुम् पॊऱ्ऱुकळुम्
पॊऴिन्तु पणिवार् पॊरुविल्इवर्
मेवुम् पॊऩ्ऩित् तिरुनाटे
पुविक्कुत् तिलतम् ऎऩवियप्पार्
पावुन् तुतिकळ् ऎम्मरुङ्कुम्
पयिल वन्तु माळिकैयिऩ्
मावुङ् कळिऱुम् नॆरुङ्कुमणि
वायिल् पुकुन्तु मरुङ्किऴिन्तार्.
| [149] |
कऴऱिऱ् ऱऱियुन् तिरुवटियुम्
कलैना वलर्तम् पॆरुमाऩाम्
मुऴविऱ् पॊलियुन् तिरुनॆटुन्तोळ्
मुऩैवर् तम्मै युटऩ्कॊण्टु
विऴविऱ् पॊलियुम् माळिकैयिल्
विळङ्कु चिङ्का चऩत्तिऩ्मिचै
निऴल्तिक् कॊळिरुम् पूणारै
इरुत्तित् तामुम् नेर्निऩ्ऱु.
| [150] |
चॆम्पॊऱ् करक वाचनीर्
तेवि मार्कळ् ऎटुत्तेन्त
अम्पॊऱ् पातन् ताम्विळक्कि
यरुळप् पुकलुम् आरूरर्
तम्पॊऩ् ताळै वाङ्कियितु
तकातॆऩ् ऱरुळत् तरणियिल्वीऴ्न्
तॆम्पॆऱ् ऱिमैयाऱ् चॆय्तऩईङ्
कॆल्लाम् इचैय वेण्टुमॆऩ.
| [151] |
पॆरुमाळ् वेण्ट ऎतिर्मऱुक्क
माट्टार् अऩ्पिऩ् पॆरुन्तकैयार्
तिरुमा नॆटुन्तोळ् उतियर्पिराऩ्
चॆय्त वॆल्लाङ् कण्टिरुन्तार्
अरुमा ऩङ्कॊळ् पूचऩैकळ्
अटैवे ऎल्लाम् अळित्ततऱ्पिऩ्
ऒरुमा मतिवॆण् कुटैवेन्त
रुटऩे अमुतु चॆय्तुवन्तार्.
| [152] |
चेर रुटऩे तिरुवमुतु
चॆय्त पिऩ्पु कैकोट्टि
आरम् नऱुमॆऩ् कलवैमाऩ्
मतच्चान् ताटै यणिमणिप्पूण्
ईर विरैमॆऩ् मलर्प्पणिकळ्
इऩैय मुतला यिऩवरुक्कम्
चार वॆटुत्तु वऩ्तॊण्टर्च्
चात्ति मिक्क तमक्काक्कि.
| [153] |
पाटल् आट ल् इऩ्ऩियङ्कळ्
पयिऱऩ् मुतलाम् पण्णैयिऩिल्
नीटुम् इऩिय विनोतङ्कळ्
नॆरुङ्कु कालन् तॊऱुम्निकऴ
माटु विरैप्पून् तरुमणञ्चॆय्
आरा मङ्कळ् वैकुवित्ततुक्
कूट मुऩैप्पा टियर्कोवैक्
कॊण्टु मकिऴ्न्तार् कोतैयार्.
| [154] |
चॆण्टाटुम् तॊऴिऩ्मकिऴ्वुम्
चिऱुचोऱ्ऱुप् पॆरुञ्चिऱप्पुम्
वण्टाटुम् मलर्वावि
मरुवियनीर् विळैयाट्टुम्
तण्टामुम् मतकुम्पत्
तटमलैप्पोर् चलमऱ्पोर्
कण्टारा विरुप्पॆय्तक्
कावलऩार् कातल्चॆय्नाळ्.
| [155] |
नावलर्तम् पॆरुमाऩुम्
तिरुवारूर् नकराळुम्
तेवर्पिराऩ् कऴल्ऒरुनाळ्
मिकनिऩैन्त चिन्तैयराय्
आवियैआ रूराऩै
मऱक्कलुमा मेऎऩ्ऩुम्
मेवियचॊल् तिरुप्पतिकम्
पाटिये वॆरुवुऱ्ऱार्.
| [156] |
तिरुवारूर् तऩैनिऩैन्तु
चॆऩ्ऱुतॊऴु वेऩ्ऎऩ्ऱु
मरुवुआर्वत् तॊण्टरुटऩ्
वऴिक्कॊण्टु चॆल्पॊऴुतिल्
ऒरुवानण् पुळ्ळुरुक
वुटऩॆऴुन्तु कैतॊऴुतु
पॆरुवाऩ वरम्पऩार्
पिरिवाऱ्ऱार् पिऩ्चॆल्वार्.
| [157] |
वऩ्ऱॊण्टर् मुऩ्ऎय्ति
मऩमऴिन्त वुणर्विऩराय्
इऩ्ऱुमतु पिरिवाऱ्ऱेऩ्
ऎऩ्चॆय्केऩ् याऩ्ऎऩ्ऩ
ऒऩ्ऱुम्नीर् वरुन्ताते
युमतुपति यिऩ्कणिरुन्
तऩ्ऱिऩार् मुऩैमुरुक्कि
अरचाळुम् ऎऩमॊऴिन्तार्.
| [158] |
आरूरर् मॊऴिन्तरुळ
अतुकेट्ट अरुट्चेरर्
पारोटु विचुम्पाट्चि
ऎऩक्कुमतु पातमलर्
तेरूरुम् नॆटुवीतित्
तिरुवारूर्क् कॆऴुन्तरुळ
नेरूरु मऩक्कातल्
नीक्कवुम्अञ् चुवऩ्ऎऩ्ऱार्.
| [159] |
मऩ्ऩवऩार् अतुमॊऴिय
वऩ्ऱॊण्टर् ऎतिर्मॊऴिवार्
ऎऩ्ऩुयिरुक् किऩ्ऩुयिराम्
ऎऴिलारूर्प् पॆरुमाऩै
वऩ्ऩॆञ्चक् कळ्वऩेऩ्
मऱन्तिरेऩ् मतियणिन्तार्
इऩ्ऩरुळाल् अरचळिप्पीर्
नीरिरुप्पीर् ऎऩविऱैञ्च.
| [160] |
मऱ्ऱवरुम् पणिन्तिचैन्ते
मन्तिरिकळ् तमैयऴैत्तुप्
पॊऱ्पुनिऱै तॊऩ्ऩकरिल्
इऱ्ऱैक्कु मुऩ्पुकुन्त
नऱ्पॆरुम्पण् टारना
ऩावरुक्क माऩवॆलाम्
पऱ्पलवाम् आळिऩ्मिचै
एऱ्ऱिवरप् पण्णुम्ऎऩ.
| [161] |
आङ्कवरुम् अऩ्ऱुवरै
आयमा कियतऩङ्कळ्
ओङ्कियपॊऩ् नवमणिकळ्
ऒळिर्मणिप्पूण् तुकिल्वरुक्कम्
ञाङ्कर्निऱै विरैयुऱुप्पु
वरुक्कमुतल् नलञ्चिऱप्पत्
ताङ्कुपॊति विऩैञर्मेल्
तलम्मलियक् कॊण्टणैन्तार्.
| [162] |
मऱ्ऱवऱ्ऱिऩ् परप्पॆल्लाम्
वऩ्ऱॊण्टर् परिचऩत्तिऩ्
मुऱ्पटवे चॆलविट्टु
मुऩैप्पाटित् तिरुनाटर्
पॊऱ्पतङ्कळ् पणिन्तवरैत्
तॊऴुतॆटुत्तुप् पुऩैयलङ्कल्
वॆऱ्पियर्तो ळुऱत्तऴुवि
विटैयळित्तार् वऩ्ऱॊण्टर्.
| [163] |
आरूरर् अवर्तमक्कु
विटैयरुळि अङ्ककऩ्ऱु
कारूरुम् मलैनाटु
कटन्तरुळिक् कऱ्चुरमुम्
नीरूरुङ् काऩ्याऱु
नॆटुङ्काऩुम् पलकऴियच्
चीरूरुन् तिरुमुरुकऩ्
पूण्टिवऴिच् चॆल्किऩ्ऱार्.
| [164] |
तिरुमुरुकऩ् पूण्टिअयल्
चॆल्किऩ्ऱ पोऴ्तिऩ्कण्
पॊरुविटैयार् नम्पिक्कुत्
तामेपॊऩ् कॊटुप्पतलाल्
ऒरुवर्कॊटुप् पक्कॊळ्ळ
ऒण्णामैक् कतुवाङ्कि
पॆरुकरुळाल् ताङ्कॊटुक्कप्
पॆऱुवतऱ्को अतुअऱियोम्.
| [165] |
वॆऩ्ऱिमिकु पूतङ्कळ्
वेटर्वटि वाय्च्चॆऩ्ऱु
वऩ्ऱॊण्टर् पण्टारङ्
कवरअरुळ् वैत्तरुळ
अऩ्ऱिऩार् पुरमॆरित्तार्
अरुळाल्वेट् टुवप्पटैयाय्च्
चॆऩ्ऱवर्ताम् वरुम्वऴियिल्
इरुपालुम् चॆयिर्त्तॆऴुन्तु.
| [166] |
विल्वाङ्कि अलकम्पु
विचैनाणिल् चन्तित्तुक्
कॊल्वोम्इङ् किट्टुप्पोम्
ऎऩक्कोपत् ताऱ्कुत्ति
ऎल्लैयिल्पण् टारमॆलाङ्
कवर्न्तुकॊळ इरिन्तोटि
अल्ललुटऩ् पऱियुण्टार्
आरूरर् मरुङ्कणैन्तार्.
| [167] |
आरूरर् तम्पाल्अव्
वेटुवर्चॆऩ् ऱणैयाते
नीरूरुञ् चॆञ्चटैयार्
अरुळिऩाल् नीङ्कअवर्
चेर्ऊरान् तिरुमुरुकऩ्
पूण्टियिऩिऱ् चॆऩ्ऱॆय्तिप्
पोरूरुम् मऴविटैयार्
कोयिलैना टिप्पुक्कार्.
| [168] |
अङ्कणर्तङ् कोयिलिऩै
अञ्चलिकूप् पित्तॊऴुतु
मङ्कुलुऱ नीण्टतिरु
वायिलिऩै वन्तिऱैञ्चिप्
पॊङ्कुविरुप् पुटऩ्पुक्कु
वलङ्कॊण्टु पुऩितनति
तिङ्कळ्मुटिक् कणिन्तवर्तन्
तिरुमुऩ्पु चॆऩ्ऱणैन्तार्.
| [169] |
उरुकियअऩ् पॊटुकैकळ्
कुवित्तुविऴुन् तुमैपाकम्
मरुवियतम् पॆरुमाऩ्मुऩ्
वऩ्ऱॊण्टर् पाटिऩार्
वॆरुवुऱवे टुवर्पऱिक्कुम्
वॆञ्चुरत्तिल् ऎत्तुक्किङ्
करुकिरुन्तीर् ऎऩक्कॊटुकु
वॆञ्चिलैयञ् चॊऱ्पतिकम्.
| [170] |
पाटियवर् परवुतलुम्
परम्पॊरुळाम् अवररुळाल्
वेटुवर् ताम् पऱित्तपॊरु
ळवैयॆल्लाम् विण्णॆरुङ्क
नीटुतिरु वायिलिऩ्मुऩ्
कुवित्तिटलुम् नेरिऱैञ्चि
आटुमवर् तिरुवरुळाल्
अप्पटिये कैक्कॊण्टार्.
| [171] |
कैक्कॊण्टु कॊटुपोम्अक्
कैविऩैञर् तमैयेवि
मैक्कॊण्ट मिटऱ्ऱारै
वणङ्किप्पोय्क् कॊङ्ककऩ्ऱु
मॆय्क्कॊण्ट कातलिऩाल्
विरैन्तेकि मॆऩ्करुम्पुम्
चॆय्क्कॊण्ट चालियुञ्चूऴ्
तिरुवारूर् चॆऩ्ऱणैन्तार्.
| [172] |
नावलर्मऩ् ऩवर्अरुळाल्
विटैकॊण्ट नरपतियार्
आवियिऩ्ऒऩ् ऱानण्पिऩ्
आरूरर् तमैनिऩैन्तु
मावलरु मलर्च्चोलै
मकोतैयिऩिऩ् मऩ्ऩिमलैप्
पूवलयम् पॊतुनीक्कि
अरचुरिमै पुरिन्तिरुन्तार्.
| [173] |
इन्निलैमै युतियर्पिराऩ्
ऎम्पिराऩ् वऩ्ऱॊण्टर्
पॊऩ्ऩिवळ नाटकऩ्ऱु
मकोतैयिऩिऩ् मेऱ्पुकुन्तु
मऩ्ऩुतिरुक् कयिलैयिऩिऩ्
मतवरैमेल् ऎऴुन्तरुळ
मुऩ्ऩर्वयप् परियुकैक्कुन्
तिरुत्तॊऴिल्पिऩ् मॊऴिकिऩ्ऱाम्.
| [174] |
मलैमलिन्त तिरुनाट्टु
मऩ्ऩवऩार् माकटल्पोल्
चिलैमलिन्त कॊटित्ताऩैच्
चेरलऩार् कऴल्पोऱ्ऱि
निलैमलिन्त मणिमाट
नीण्मऱुकु नाऩ्मऱैचूऴ्
कलैमलिन्त पुकऴ्क्काऴिक्
कणनातर् तिऱमुरैप्पाम्.
| [175] |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.380  
कणनात नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
आऴि मानिलत् तकिलम्ईऩ्
ऱळित्तवळ् तिरुमुलै यमुतुण्ट
वाऴि ञाऩचम् पन्तर्वन्
तरुळिय वऩप्पिऩ तळप्पिल्ला
ऊऴि माकटल् वॆळ्ळत्तु
मितन्तुल किऩुक्कॊरु मुतलाय
काऴि मानकर्त् तिरुमऱै
यवर् कुलक् कावलर् कणनातर्.
| [1] |
आय अऩ्पर्ताम् अणिमतिल्
चण्पैयि लमर्पॆरुन् तिरुत्तोणि
नाय ऩार्क्कुनल् तिरुप्पणि
यायिऩ नाळुम्अऩ् पॊटुचॆय्तु
मेय अत्तिरुत् तॊण्टिऩिल्
विळङ्कुवार् विरुम्पिवन् तणैवार्क्कुत्
तूय कैत्तिरुत् तॊण्टिऩिल्
अवर्तमैत् तुऱैतॊऱुम् पयिल्विप्पार्.
| [2] |
नल्ल नन्तऩ वऩप्पणि
चॆय्पवर् नऱुन्तुणर् मलर्कॊय्वोर्
पल्म लर्त्तॊटै पुऩैपवर्
कॊणर्तिरु मञ्चऩप् पणिक्कुळ्ळोर्
अल्लुम् नण्पक लुम् तिरु
वलकिट्टुत् तिरुमॆऴुक् कमैप्पोर्कळ्
ऎल्लै यिल्विळक् कॆरिप्पवर्
तिरुमुऱै ऎऴुतुवोर् वाचिप्पोर्.
| [3] |
इऩैय पल्तिरुप् पणिकळिल्
अणैन्तवर्क् केऱ्ऱवत् तिरुत्तॊण्टिऩ्
विऩैवि ळङ्किट वेण्टिय
कुऱैयॆलाम् मुटित्तुमे विटच्चॆय्ते
अऩैय अत्तिऱम् पुरितलिल्
तॊण्टरै याक्किअऩ् पुऱुवाय्मै
मऩैय ऱम्पुरिन् तटियवर्क्
किऩ्पुऱ वऴिपटुन् तॊऴिल्मिक्कार्.
| [4] |
इप्पॆ रुञ्चिऱप् पॆय्तिय
तॊण्टर्ताम् एऱुचीर् वळर्काऴि
मॆय्प्पॆ रुन्तिरु ञाऩपो
ऩकर्कऴल् मेविय विरुप्पाले
मुप्पॆ रुम्पॊऴु तरुच्चऩै
वऴिपाटु मूळुम्अऩ् पॊटुनाळुम्
ऒप्पिल् कातल्कूर् उळङ्कळि
चिऱन्तिट वॊऴुकिऩार् वऴुवामल्.
| [5] |
आऩ तॊण्टिऩिल् अमर्न्तपेर्
अऩ्परुम् अकलिटत् तिऩिल्ऎऩ्ऱुम्
ञाऩ मुण्टवर् पुण्टरी
कक्कऴल् अरुच्चऩै नलम्पॆऱ्ऱुत्
तून ऱुङ्कॊऩ्ऱै मुटियवर्
चुटर्नॆटुङ् कयिलैमाल् वरैयॆय्ति
माऩ नऱ्पॆरुङ् कणङ्कट्कु
नातराम् वऴित्तॊण्टिऩ् निलैपॆऱ्ऱार्.
| [6] |
उलकम् उय्यनञ् चुण्टवर्
तॊण्टिऩिल् उऱुतिमॆय् युणर्वॆय्ति
अलकिल् तॊण्टरुक् कऱिवळित्
तवर्तिऱ मवऩियिऩ् मिचैयाक्कुम्
मलर्पॆ रुम्पुकऴ्प् पुकलियिल्
वरुङ्कण नातऩार् कऴल् वाऴ्त्तिक्
कुलवु नीऱ्ऱुवण् कूऱ्ऱुव
ऩार्तिऱङ् कॊळ्कैयिऩ् मॊऴिकिऩ्ऱाम्.
| [7] |
Back to Top
चेक्किऴार् वार्कॊण्ट वऩमुलैयाळ् चरुक्कम्
12.390  
कूऱ्ऱुव नायऩार् पुराणम्
पण् - (तिरुत्तलम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
तुऩ्ऩार् मुऩैकळ् तोळ्वलियाल्
वॆऩ्ऱु चूलप् पटैयार्तम्
नऩ्ऩा मम्तम् तिरुनाविल्
नाळुम् नविलुम् नलमिक्कार्
पऩ्ऩाळ् ईचर् अटियार्तम्
पातम् परविप् पणिन्तेत्ति
मुऩ्ऩा कियनल् तिरुत्तॊण्टिल्
मुयऩ्ऱार् कळन्तै मुतल्वऩार्.
| [1] |
अरुळिऩ् वलियाल् अरचॊतुङ्क
अवऩि यॆल्लाम् अटिप्पटुप्पार्
पॊरुळिऩ् मुटिवुङ् काण्परिय
वकैयाल् पॊलिवित् तिकल्चिऱक्क
मरुळुङ् कळिऱु पाय्पुरवि
मणित्तेर् पटैञर् मुतल्माऱ्ऱार्
वॆरुळुङ् करुवि नाऩ्कुनिऱै
वीरच् चॆरुक्किऩ् मेलाऩार्.
| [2] |
वॆऩ्ऱि विऩैयिऩ् मीक्कूर
वेन्तर् मुऩैकळ् पलमुरुक्किच्
चॆऩ्ऱु तुम्पैत् तुऱैमुटित्तुच्
चॆरुविल् वाकैत् तिऱङ्कॆऴुमि
मऩ्ऱल् मालै मिलैन्तवर्तम्
वळना टॆल्लाङ् कवर्न्तुमुटि
ऒऩ्ऱुम् ऒऴिय अरचर्तिरु
वॆल्लाम् उटैय रायिऩार्.
| [3] |
मल्लल् ञालम् पुरक्किऩ्ऱार्
मणिमा मवुलि पुऩैवतऱ्कुत्
तिल्लै वाऴन् तणर्तम्मै
वेण्ट अवरुञ् चॆम्पियर्तम्
तॊल्लै नीटुङ् कुलमुतलोर्क्
कऩ्ऱिच् चूट्टोम् मुटियॆऩ्ऱु
नल्का राकिच् चेरलऩ्तऩ् मलैना
टणैय नण्णुवार्.
| [4] |
ऒरुमै युरिमैत् तिल्लैवाऴन्
तणर्कळ् तम्मिल् ऒरुकुटियैप्
पॆरुमै मुटियै यरुमैपुरि
कावल् पेणुम् पटियिरुत्ति
इरुमै मरपुन् तूयवर्ताम्
चेरर् नाट्टिल् ऎय्तियपिऩ्
वरुम्ऐ युऱवाल् मऩन्तळर्न्तु
मऩ्ऱु ळाटुङ् कऴल्पणिवार्.
| [5] |
अऱ्ऱै नाळिल् इरविऩ्कण्
अटियेऩ् तऩक्कु मुटियाकप्
पॆऱ्ऱ पेऱु मलर्प्पातम्
पॆऱवे वेण्टुम् ऎऩप्परवुम्
पऱ्ऱु विटातु तुयिल्वोर्क्कुक्
कऩविऱ् पात मलरळिक्क
उऱ्ऱ वरुळाल् अवैताङ्कि युलक
मॆल्लान् तऩिप् पुरन्तार्.
| [6] |
अम्पॊऩ् नीटुम् अम्पलत्तुळ्
आरा वमुतत् तिरुनटञ्चॆय्
तम्पि राऩार् पुवियिऩ्मकिऴ्
कोयि लॆल्लान् तऩित्तऩिये
इम्पर् ञालङ् कळिकूर ऎय्तुम्
पॆरुम्पू चऩै यियऱ्ऱि
उम्पर् मकिऴ अरचळित्ते
युमैयाळ् कणवऩ् अटिचेर्न्तार्.
| [7] |
कातऱ् पॆरुमैत् तॊण्टिऩ्निलैक्
कटल्चूऴ् वैयङ् कात्तळित्तुक्
कोतङ् ककल मुयल्कळन्तैक्
कूऱ्ऱ ऩार्तङ् कऴल्वणङ्कि
नात मऱैतन् तळित्तारै
नटैनूऱ् पाविल् नविऩ्ऱेत्तुम्
पोत मरुविप् पॊय्यटिमै
यिल्लाप् पुलवर् चॆयल्पुकल्वाम्.
| [8] |
तेऩुम् कुऴलुम् पिऴैत्त तिरु
मॊऴियाळ् पुलवि तीर्क्क मति
ताऩुम् पणियुम् पकै तीर्क्कुम्
चटैयार् तूतु तरुन्तिरुनाट्
कूऩुम् कुरुटुन् तीर्त्तेवल्
कॊळ्वार् कुलवु मलर्प्पातम्
याऩुम् परवित् तीर्क्किऩ्ऱे
ऩेऴु पिऱप्पिऩ् मुटङ्कुकूऩ्.
| [9] |