9.005 चेन्तऩार् - तिरुवीऴिमिऴलै (तिरुवीऴिमिऴलै ) |
Back to Top
चेन्तऩार् तिरुविचैप्पा
9.005  
चेन्तऩार् - तिरुवीऴिमिऴलै
पण् - (तिरुत्तलम् तिरुवीऴिमिऴलै ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=CxQDHD6c8PA
Audio: https://www.youtube.com/watch?v=Kke8qkjlv0s
Audio: https://www.youtube.com/watch?v=_ou2wl3evf0
एकना यकऩै इमैयवर्क्(कु) अरचै ऎऩ्ऩुयिर्क्(कु) अमुतिऩै ऎतिरिल् पोकना यकऩैप् पुयल्वणऱ्(कु) अरुळिप् पॊऩ्ऩॆटुञ् चिविकैया वूर्न्त मेकना यकऩै मिकुतिरु वीऴि मिऴलैविण् णिऴिचॆऴुङ् कोयिल् योकना यकऩै अऩ्ऱिमऱ् ऱॊऩ्ऱुम् उण्टॆऩ उणर्किलेऩ् याऩे. | [1] |
कऱ्ऱवर् विऴुङ्कुम् कऱ्पकक् कऩियैक् करैयिलाक् करुणैमा कटलै मऱ्ऱवर् अऱिया माणिक्क मलैयै मतिप्पवर् मऩमणि विळक्कैच् चॆऱ्ऱवर् पुरङ्कळ् चॆऱ्ऱऎञ् चिवऩैत् तिरुवीऴि मिऴलैवीऱ् ऱिरुन्त कॊऱ्ऱवऩ् तऩ्ऩैक् कण्टुकण्(टु) उळ्ळम् कुळिरऎऩ् कण्कुळिर्न् तऩवे. | [2] |
मण्टलत्तु ऒळियै विलक्कियाऩ् नुकर्न्त मरुन्तैऎऩ् माऱिला मणियैप् पण्टलर् अयऩ्माऱ्(कु) अरितुमाय् अटियार्क्(कु) ऎळियतोर् पवळमाल् वरैयै विण्टलर् मलर्वाय् वेरिवार् पॊऴिल्चूऴ् तिरुवीऴि मिऴलैयूर् आळुम् कॊण्टलङ् कण्टत्(तु) ऎम्कुरु मणियैक् कुऱुकवल् विऩैकुऱु कावे. | [3] |
तऩ्ऩटि निऴऱ्कीऴ् ऎऩ्ऩैयुम् तकैत्त चचिकुला मवुलियैत् ताऩे ऎऩ्ऩिटैक् कमलम् मूऩ्ऱिऩुळ् तोऩ्ऱि ऎऴुञ्चॆऴुञ् चुटरिऩै अरुळ्चेर् मिऩ्ऩॆटुङ् कटलुळ् वॆळ्ळत्तै वीऴि मिऴलैयुळ् विळङ्कुवॆण् पळिङ्किऩ् पॊऩ्ऩटिक्(कु) अटिमै पुक्किऩिप् पोक विटुवऩो पूण्टुकॊण् टेऩे. | [4] |
इत्तॆय्व नॆऱिनऩ् ऱॆऩ्(ऱु)इरुळ् मायप् पिऱप्पऱा इन्तिर चालप् पॊय्त्तॆय्व नॆऱिनाऩ् पुकावकै पुरिन्त पुराणचिन्ता मणि वैत्त मॆय्त् तॆय्व नॆऱिनाऩ् मऱैयवर् वीऴि मिऴलैविण् णिऴिचॆऴुङ् कोयिल् अत्तॆय्व नॆऱियिऱ् चिवमला(तु) अवमुम् अऱिवरो अऱिवुटै योरे. | [5] |
अक्कऩा अऩैय चॆल्वमे चिन्तित्तु ऐवरो(टु) अऴुन्तियाऩ् अवमे पुक्किटा वण्णम् कात्तॆऩै आण्ट पुऩितऩै वऩितैपा कऩैऎण् तिक्कॆलाम् कुलवुम् पुकऴ्त्तिरु वीऴि मिऴलैयाऩ् तिरुवटि निऴऱ्कीऴ्प् पुक्कुनिऱ् पवर्तम् पॊऩ्ऩटिक् कमलप् पॊटियणिन्(तु) अटिमैपूण् टेऩे. | [6] |
कङ्कैनीर् अरिचिऱ् करैयिरु मरुङ्कुम् कमऴ्पॊऴिल् तऴुविय कऴऩित् तिङ्कळ्नेर् तीण्ट नीण्टमा ळिकैचूऴ् माटनी टुयर्तिरु वीऴित् तङ्कुचीर्च् चॆल्वत् तॆय्वत्ताऩ् तोऩ्ऱि नम्पियैत् तऩ्पॆरुञ् चोति मङ्कैयोर् पाकत्(तु) ऎऩ्ऩरु मरुन्तै वरुन्तिनाऩ् मऱप्पऩो इऩिये. | [7] |
आयिरम् कमलम् ञायि(ऱु)आ यिरम्मुक् कण्मुक करचर णत्तोऩ् पायिरुङ् कङ्कै पऩिनिलाक् करन्त पटर्चटै मिऩ्ऩुपॊऩ् मुटियोऩ् वेयिरुन् तोळि उमैमण वाळऩ् विरुम्पिय मिऴलैचूऴ् पॊऴिलैप् पोयिरुन् तेयुम् पोऱ्ऱुवार् कऴल्कळ् पोऱ्ऱुवार् पुरन्तरा तिकळे. | [8] |
ऎण्णिल्पल् कोटि चेवटि मुटिकळ् ऎण्णिल्पल् कोटितिण् तोळ्कळ् ऎण्णिल्पल् कोटि तिरुवुरु नामम् एर्कॊळ्मुक् कण्मुकम् इयल्पुम् ऎण्णिल्पल् कोटि ऎल्लैक्(कु)अप् पालाय् निऩ्(ऱु)ऐञ्ञूऱ्(ऱु) अन्तणर् एत्तुम् ऎण्णिल्पल् कोटि कुणत्तर्एर् वीऴि इवर्नम्मै आळुटै यारे. | [9] |
तक्कऩ्वॆङ् कतिरोऩ् चलन्तरऩ् पिरमऩ् चन्तिरऩ् इन्तिरऩ् ऎच्चऩ् मिक्कनॆञ्(चु) अरक्कऩ् पुरम्करि करुटऩ् मऱलिवेळ् इवर्मिकै चॆकुत्तोऩ् तिक्कॆलाम् निऱैन्त पुकऴ्त्तिरु वीऴि मिऴलैयाऩ् तिरुवटि निऴऱ्कीऴ्प् पुक्किरुन् तवर्तम् पॊऩ्ऩटिक् कमलप् पॊटियणिन्(तु) अटिमैपूण् टेऩे. | [10] |
उळङ्कॊळ मतुरक् कतिर्विरित्(तु) उयिर्मेल् अरुळ्चॊरि तरुम्उमा पतियै वळङ्किळर् नतियुम् मतियमुम् चूटि मऴविटै मेल्वरु वाऩै विळङ्कॊळि वीऴि मिऴलैवेन् तेयॆऩ्(ऱु) आन्तऩैच् चेन्तऩ्ता तैयैयाऩ् कळङ्कॊळ अऴैत्ताल् पिऴैक्कुमो अटियेऩ् कैक्कॊण्ट कऩककऱ् पकमे. | [11] |
पाटलङ् कारप् परिचिल्का(चु) अरुळिप् पऴुत्तचॆन् तमिऴ्मलर् चूटि नीटलङ् कारत्तु ऎम्पॆरु मक्कळ् नॆञ्चिऩुळ् निऱैन्तुनिऩ् ऱाऩै वेटलङ् कारक् कोलत्तिऩ् अमुतैत् तिरुवीऴि मिऴलैयूर् आळुम् केटिलङ् कीर्त्तिक् कऩककऱ् पकत्तैक् कॆऴुमुतऱ्(कु) ऎव्विटत् तेऩे. | [12] |
Back to Top
चेन्तऩार् तिरुविचैप्पा
9.006  
चेन्तऩार् - तिरुवावटुतुऱै
पण् - (तिरुत्तलम् तिरुवावटुतुऱै ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=4wIBnbeq_Rk
Audio: https://www.youtube.com/watch?v=Mpevt7yqbgQ
Audio: https://www.youtube.com/watch?v=b1qy2RLVlSg
पॊय्यात वेतियर् चान्तैमॆय्प् पुकऴाळर् आयिरम् पूचुरर् मॆय्ये तिरुप्पणि चॆय्चीर् मिकुका विरिक्करै मेय ऐया ! तिरुवा वटुतुऱै अमुते ! ऎऩ्ऱुऩ्ऩै अऴैत्तक्काल् मैयार् तटङ्कण् मटन्तैक्(कु)ऒऩ्(ऱु) अरुळातु ऒऴिवतु मातिमैये. | [1] |
माति मणङ्कम ऴुम्पॊऴिल् मणिमाट माळिकै वीतिचूऴ् चोति मतिलणि चान्तैमॆय्च् चुरुति वितिवऴि योर्तॊऴुम् आति अमरर् पुराणऩाम् अणिआ वटुतुऱै नम्पिनिऩ्ऱ नीति अऱिकिलळ् पॊऩ्नॆटुम् तिण्तोळ् पुणर निऩैक्कुमे. | [2] |
निऩैक्कुम् निरन्तर ऩे !ऎऩ्ऩुम् निलाक्कोलच् चॆञ्चटैक् कङ्कैनीर् नऩैक्कुम् नलङ्किळर् कॊऩ्ऱैमेल् नयम्पेचुम् नऩ्ऩुतल् नङ्कैमीर् ! मऩक्किऩ्प वॆळ्ळ मलैमकळ् मणवाळ नम्पिवण् चान्तैयूर् तऩक्किऩ्पऩ् आवटु तण्तुऱैत् तरुणेन्तु चेकरऩ् ऎऩ्ऩुमे. | [3] |
तरुणेन्तु चेकर ऩेऎऩुम् तटम्पॊऩ्ऩित् तॆऩ्करैच् चान्तैयूर्प् पॊरुळ्नेर्न्त चिन्तै यवर्तॊऴप् पुकऴ्चॆल्वम् मल्कुपॊऱ् कोयिलुळ् अरुळ्नेर्न्(तु) अमर्तिरु वावटु तुऱैयाण्ट आण्टकै अम्माऩे तॆरुळ्नेर्न्त चित्तम् वलियवा तिलक नुतलि तिऱत्तिले. | [4] |
तिलक नुतल्उमै नङ्कैक्कुम् तिरुवा वटुतुऱै नम्पिक्कुम् कुलक अटियवर्क्(कु) ऎऩ्ऩैयाट् कॊटुत्ताण्टु कॊण्ट कुणक्कटल् अलतॊऩ्(ऱु) अऱिकिऩ्ऱि लेम्ऎऩुम् अणियुम्वॆण् णी(ऱु)अञ् चॆऴुत्तलाल् वलतॊऩ् ऱिलळ्इतऱ्(कु) ऎऩ्चॆय्केऩ् वयलन्तण् चान्तैयर् वेन्तऩे ! | [5] |
वेन्तऩ् वळैत्ततु मेरुविल् अरवुनाण् वॆङ्कणै चॆङ्कण्माल् पोन्त मतिलणि मुप्पुरम् पॊटियाट वेतप् पुरवित्तेर् चान्तै मुतल् अयऩ् चारति कतियरुळ् ऎऩ्ऩुम् इत् तैयलै आन्तण् तिरुवा वटुतुऱैयाऩ् चॆय्कै यारऱि किऱ्पारे. | [6] |
किऱ्पोम् ऎऩत्तक्कऩ् वेळ्विपुक्(कु) ऎऴुन्तो टिक्कॆट्ट अत्तेवर्कळ् चॊऱ्पोलुम् मॆय्प्पयऩ् पाविकाळ्ऎऩ् चॊल्लिच् चॊल्लुम् इत् तूमॊऴि कऱ्पोल् मऩम्कऩि वित्तऎङ् करुणाल यावन्तिटाय् ऎऩ्ऱाल् पॆऱ्पो पॆरुन्तिरु वावटु तुऱैयाळि पेचा(तु) ऒऴिवते. | [7] |
ऒऴिवॊऩ्ऱि लावुण्मै वण्णमुम् उलप्पिलळ् ऊऱिऩ्प वॆळ्ळमुम् मॊऴिवॊऩ्ऱि लाप्पॊऩ्ऩित् तीर्त्तमुम् मुऩिकोटि कोटिया मूर्त्तियुम् अऴिवॊऩ्ऱि लाच्चॆल्वच् चान्तैयूर् अणिआ वटुतुऱै आटिऩाळ् इऴिवॊऩ्ऱि लावकै ऎय्तिनिऩ्(ऱु) इऱुमाक्कुम् ऎऩ्ऩिळ माऩऩे. | [8] |
माऩेर् कलैवळैयुम् कवर्न्तुळम् कॊळ्ळै कॊळ्ळवऴक्(कु) उण्टे ! तेऩे ! अमुते !ऎऩ् चित्तमे ! चिवलोक नायकच् चॆल्वमे ! आऩेअ लम्पुपुऩऱ् पॊऩ्ऩि अणिया वटुतुऱै अऩ्पर्तम् कोऩे !निऩ् मॆय्यटि यार्मऩक् करुत्तै मुटित्तिटुङ् कुऩ्ऱमे ! | [9] |
कुऩ्ऱेन्ति कोकऩ कत्(तु)अयऩ् अऱिया नॆऱिऎऩ्ऩैक् कूट्टिऩाय् ऎऩ्ऱेङ्कि एङ्कि अऴैक्किऩ्ऱाळ् इळवल्लि ऎल्लै कटन्तऩळ् अऩ्ऱे अलम्पु पुऩऱ्पॊऩ्ऩि अणिया वटुतुऱै आटिऩाळ् नऩ्ऱे इवळ् नम् परमल्लळ् नवलोक नायकऩ् पालळे. | [10] |
पालुम् अमुतमुम् तेऩुमाय् आऩन्तम् तन्तुळ्ळे पालिप्पाऩ् पोलुम्ऎऩ् आरुयिर्प् पोकमाम् पुरकाल कामपु रान्तकऩ् चेलुम् कयलुम् तिळैक्कुनीर्त् तिरुवा वटुतुऱै वेन्तऩो(टु) आलुम् अतऱ्के मुतलुमाम् अऱिन्तोम् अरिवैपॊय् यातते. | [11] |
Back to Top
चेन्तऩार् तिरुविचैप्पा
9.007  
चेन्तऩार् - तिरुविटैक्कऴि
पण् - (तिरुत्तलम् तिरुविटैक्कऴि ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=1vuwyId6-SU
Audio: https://www.youtube.com/watch?v=6tWeIEDg-M0
Audio: https://www.youtube.com/watch?v=6vC6iwpjUVg
मालुला मऩम्तन्(तु) ऎऩ्कैयिल् चङ्कम् वव्विऩाऩ् मलैमकळ् मतलै मेलुलान् तेवर् कुलमुऴु ताळुम् कुमरवेळ् वळ्ळितऩ् मणाळऩ् चेलुलाङ् कऴऩित् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ वेलुलान् तटक्कै वेन्तऩ्ऎऩ् चेन्तऩ् ऎऩ्ऩुम् ऎऩ् मॆल्लियल् इवळे. | [1] |
इवळैवा रिळमॆऩ् कॊङ्कैपीर् पॊङ्क ऎऴिल् कवर्न् ताऩ्इळङ् काळै कवळमा करिमेल् कवरिचूऴ् कुटैक्कीऴ्क् कऩकक्कुऩ् ऱॆऩवरुम् कळ्वऩ् तिवळमा ळिकैचूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कुवळैमा मलर्क्कण् नङ्कैयाऩैक्कुम् कुऴकऩ्नल् अऴकऩ्नङ् कोवे. | [2] |
कोविऩैप् पवळक् कुऴमणक् कोलक् कुऴाङ्कळ् चूऴ्कोऴिवॆल् कॊटियोऩ् कावल्नऱ् चेऩैयॆऩ् ऩक्काप् पवऩ्ऎऩ् पॊऩ्ऩै मेकलै कवर्वाऩे तेविऩ्नऱ् ऱलैवऩ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ तूविनऱ् पीलि मामयिल् ऊरुम् चुप्पिर मण्णियऩ् ताऩे. | [3] |
ताऩमर् पॊरुतु ताऩवर् चेऩै मटियच्चूर् मार्पिऩैत् तटिन्तोऩ् माऩमर् तटक्कै वळ्ळल्तऩ् पिळ्ळै मऱैनिऱै चट्टऱम् वळरत् तेऩमर् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कोऩमर् कूत्तऩ् कुलविळङ् कळिऱॆऩ् कॊटिक्किटर् पयप्पतुङ् कुणमे ! | [4] |
कुणमणिक् कुरुळैक् कॊव्वैवाय् मटन्तै पटुमिटर् कुऱिक्कॊळात(तु) अऴको मणमणि मऱैयोर् वाऩवर् वैयम् उय्यमऱ्(ऱु) अटियऩेऩ् वाऴत् तिणमणि माटत् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कणमणि पॊरुनीर्क् कङ्कैतऩ् चिऱुवऩ् कणपति पिऩ्ऩिळङ् किळैये. | [5] |
किळैयिळङ् चेयक् किरितऩै कीण्ट आण्टकै केटिल्वेऱ् चॆल्वऩ् वळैयिळम् पिऱैच्चॆञ् चटैअरऩ् मतलै कार्निऱ माल्तिरु मरुकऩ् तिळैयिळम् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ मुळैयिळङ् कळि(ऱु)ऎऩ् मॊय्कुऴऱ् चिऱुमिक्(कु) अरुळुङ्कॊल् मुरुकवेळ् परिन्ते. | [6] |
परिन्तचॆञ् चुटरो परितियो मिऩ्ऩो पवळत्तिऩ् कुऴवियो पचुम्पॊऩ् चॊरिन्तचिन् तुरमो तूमणित् तिरळो चुन्तरत्(तु) अरचितु ऎऩ्ऩत् तॆरिन्तवै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ वरिन्तवॆञ् चिलैक्कै मैन्तऩै अञ्चॊल् मैयल्कॊण्(टु) ऐयऱुम् वकैये. | [7] |
वकैमिकुम् अचुरर् माळवन्(तु) उऴिञै वाऩमर् विळैत्तता ळाळऩ् पुकैमिकुम् अऩलिऱ् परम्पॊटि पटुत्त पॊऩ्मलै विल्लितऩ् पुतल्वऩ् तिकैमिकु कीर्त्तित् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ तॊकैमिकु नामत् तवऩ्तिरु वटिक्(कु)ऎऩ् तुटियिटै मटल्तॊटङ् किऩळे. | [8] |
तॊटङ्किऩळ् मटलॆऩ्(ऱु) अणिमुटित् तॊङ्कल् पुऱइतऴ् आकिलुम् अरुळाऩ् इटङ्कॊळक् कुऱत्ति तिऱत्तिलुम् इऱैवऩ् मऱत्तॊऴिल् वार्त्तैयुम् उटैयऩ् तिटङ्कॊळ्वै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ मटङ्कलै मलरुम् पऩ्ऩिरु नयऩत्(तु) अऱुमुकत्(तु) अमुतिऩै मरुण्टे. | [9] |
मरुण्टुऱै कोयिल् मल्कुनऩ् कुऩ्ऱप् पॊऴिल्वळर् मकिऴ्तिरुप् पिटवूर् वॆरुण्टमाऩ् विऴियार्क्(कु) अरुळ्चॆया विटुमे विटलैये ऎवर्क्कुम् मॆय् अऩ्पर् तॆरुण्टवै तिकर्वाऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ कुरुण्टपूङ् कुञ्चिप् पिऱैच्चटै मुटिमुक् कण्णुटैक् कोमळक् कॊऴुन्ते. | [10] |
कॊऴुन्तिरळ् वायार् ताय्मॊऴि याकत् तूय्मॊऴि अमरर्को मकऩैच् चॆऴुन्तिरळ् चोतिच् चॆप्पुऱैच् चेन्तऩ् वाय्न्तचॊल् इवैचुवा मियैये चॆऴुन्तटम् पॊऴिल्चूऴ् तिरुविटैक् कऴियिल् तिरुक्कुरा नीऴऱ्कीऴ् निऩ्ऱ ऎऴुङ्कतिर् ऒळियै एत्तुवार् केट्पार् इटर्कॆटुम् मालुला मऩमे. | [11] |