9.001 तिरुमाळिकैत् तेवर् - कोयिल् - ऒळिवळर् विळक्के (कोयिल् (चितम्परम्) ) |
Back to Top
तिरुमाळिकैत् तेवर् तिरुविचैप्पा
9.001  
तिरुमाळिकैत् तेवर् - कोयिल् - ऒळिवळर् विळक्के
पण् - (तिरुत्तलम् कोयिल् (चितम्परम्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=5iRwR3Nng10
Audio: https://www.youtube.com/watch?v=qfokVeeAam0
Audio: https://www.youtube.com/watch?v=rkPKs6yF0rc
ऒळिवळर् विळक्के उलप्पिला ऒऩ्ऱे ! उणर्वुचूऴ् कटन्ततोर् उणर्वे ! तॆळिवळर् पळिङ्किऩ् तिरळ्मणिक् कुऩ्ऱे ! चित्तत्तुळ् तित्तिक्कुम् तेऩे ! अळिवळर् उळ्ळत्(तु) आऩन्तक् कऩिये ! अम्पलम् आटरङ् काक वॆळिवळर् तॆय्वक् कूत्तुकन् तायैत् तॊण्टऩेऩ् विळम्पुमा विळम्पे. | [1] |
इटर्कॆटुत्(तु) ऎऩ्ऩै आण्टुकॊण्(टु) ऎऩ्ऩुळ् इरुट्पिऴम्पु अऱऎऱिन्(तु) ऎऴुन्त चुटर्मणि विळक्किऩ् उळ्ळॊळि विळङ्कुम् तूयनऱ् चोतियुळ् चोती ! अटल्विटैप् पाका ! अम्पलक् कूत्ता ! अयऩॊटु मालऱि यामैप् पटरॊळिप् परप्पिप् परन्तुनिऩ् ऱायैत् तॊण्टऩेऩ् पणियुमा पणिये. | [2] |
तऱ्परम् पॊरुळे ! चचिकण्ट ! चिकण्टा ! चामकण्टा ! अण्ट वाणा ! नऱ्पॆरुम् पॊरुळाय् उरैकलन्तु उऩ्ऩै ऎऩ्ऩुटै नाविऩाल् नविल्वाऩ् अऱ्पऩ्ऎऩ् उळ्ळत्तु अळविला उऩ्ऩैत् तन्तपॊऩ् अम्पलत्तु अरचे ! कऱ्पमाय् उलकाय् अल्लैआ ऩायैत् तॊण्टऩेऩ् करुतुमा करुते. | [3] |
पॆरुमैयिऱ् चिऱुमै पॆण्णॊटुआ णाय्ऎऩ् पिऱप्पुइऱप्पु अऱुत्तपे रॊळिये ! करुमैयिऩ् वॆळिये कयऱ्कणाळ् इमवाऩ् मकळ्उमै यवळ्कळै कण्णे ! अरुमैयिऩ् मऱैनाऩ् कोलमिट् टरऱ्ऱुम् अप्पऩे अम्पलत्तु अमुते ऒरुमैयिऱ् पलपुक्कु उरुविनिऩ् ऱायैत् तॊण्टऩेऩ् उरैक्कुमाऱु उरैये. | [4] |
कोलमे मेलै वाऩवर् कोवे ! कुणङ्कुऱि इऱन्ततोर् कुणमे ! कालमे कङ्कै नायका ऎङ्कळ् कालकाला! काम नाचा ! आलमे अमुतुण्टु अम्पलम् चॆम्पॊऱ् कोयिल्कॊण्टु आटवल् लाऩे ! ञालमे तमियेऩ् नऱ्ऱवत् तायैत् तॊण्टऩेऩ् नणुकुमा नणुके. | [5] |
नीऱणि पवळक् कुऩ्ऱमे ! निऩ्ऱ नॆऱ्ऱिक्कण् उटैयतोर् नॆरुप्पे ! वेऱणि पुवऩ पोकमे योक वॆळ्ळमे मेरुविल् वीरा ! आऱणि चटैयॆम् अऱ्पुतक् कूत्ता अम्पॊऩ्चॆय् अम्पलत् तरचे ! एऱणि कॊटियॆम् ईचऩे, उऩ्ऩैत् तॊण्टऩेऩ् इचैयुमाऱु इचैये. | [6] |
तऩतऩ्नल् तोऴा चङ्करा ! चूल पाणिये! ताणुवे चिवऩे ! कऩकनल् तूणे! कऱ्पकक् कॊऴुन्ते कण्कळ्मूऩ् ऱुटैयतोर् करुम्पे ! अऩकऩे कुमर विनायक चऩक अम्पलत्तु अमरचे करऩे ! नुऩकऴल् इणैयॆऩ् नॆञ्चिऩुळ् इऩितात् तॊण्टऩेऩ् नुकरुमा नुकरे. | [7] |
तिऱम्पिय पिऱविच् चिलतॆय्व नॆऱिक्के तिकैक्किऩ्ऱेऩ् तऩैत्तिकै यामे निऱम्पॊऩ्ऩुम् मिऩ्ऩुम् निऱैन्तचे वटिक्कीऴ् निकऴ्वित्त निकरिला मणिये ! अऱम्पल तिऱङ्कण्टु अरुन्तवर्क्कु अरचाय् आलिऩ्कीऴ् इरुन्तअम् पलवा ! पुऱञ्चमण् पुत्तर् पॊय्कळ्कण् टायैत् तॊण्टऩेऩ् पुणरुमा पुणरे. | [8] |
तक्कऩ्नल् तलैयुम् ऎच्चऩ्वऩ् तलैयुम् तामरै नाऩ्मुकऩ् तलैयुम् ऒक्कविण्(टु) उरुळ ऒण्तिरुप् पुरुवम् नॆऱित्तरु ळियवुरुत् तिरऩे ! अक्कणि पुलित्तोल् आटैमेल् आट आटप्पॊऩ् ऩम्पलत्तु आटुम् चॊक्कऩे ऎवर्क्कुम् तॊटर्वरि यायैत् तॊण्टऩेऩ् तॊटरुमा तॊटरे. | [9] |
मटङ्कलाय्क् कऩकऩ् मार्पुकीण् टाऩुक्कु अरुळ्पुरि वळ्ळले ! मरुळार् इटङ्कॊळ्मुप् पुरम्वॆन्तु अवियवै तिकत्तेर् एऱिय एऱुचे वकऩे ! अटङ्कवल् अरक्कऩ् अरुळ्तिरु वरैक्कीऴ् अटर्त्तपॊऩ् ऩम्पलत् तरचे ! विटङ्कॊळ्कण् टत्तुऎम् विटङ्कऩे ! उऩ्ऩैत् तॊण्टऩेऩ् विरुम्पुमा विरुम्पे. | [10] |
मऱैकळुम् अमरर् कूट्टमुम् माट्टातु अयऩ्तिरु मालॊटु मयङ्कि मुऱैमुऱै मुऱैयिट्(टु) ओर्वरि यायै मूर्क्कऩेऩ् मॊऴिन्तपुऩ् मॊऴिकळ् अऱैकऴल् अरऩ्चीर् अऱिविला वॆऱुमैच् चिऱुमैयिल् पॊऱुक्कुम्अम् पलत्तुळ् निऱैतरु करुणा निलयमे ! उऩ्ऩैत् तॊण्टऩेऩ् निऩैयुमा निऩैये.
| [11] |
Back to Top
तिरुमाळिकैत् तेवर् तिरुविचैप्पा
9.002  
तिरुमाळिकैत् तेवर् - कोयिल् - उयर्कॊटि याटै
पण् - (तिरुत्तलम् कोयिल् (चितम्परम्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=WUr9nMreBwU
Audio: https://www.youtube.com/watch?v=scvCJ54-XNo
Audio: https://www.youtube.com/watch?v=xHDI7yMfkWo
उयर्कॊटि याटै मिटैपट लत्तिऩ् ओमतू मप्पट लत्तिऩ् पॆयर्नॆटु माटत्(तु) अकिऱ्पुकैप् पटलम् पॆरुकिय पॆरुम्पऱ्ऱप् पुलियूर्च् चियरॊळि मणिकळ् निरन्तुचेर् कऩकम् निऱैन्तचिऱ् ऱम्पलक् कूत्ता ! मयर्वऱुम् अमरर् मकुटन्तोय् मलर्च्चे वटिकळ्ऎऩ् मऩत्तुवैत् तरुळे. | [1] |
करुवळर् मेकत् तकटुतोय् मकुटक् कऩकमा ळिकैकलन् तॆङ्कुम् पॆरुवळर् मुत्ती नाऩ्मऱैत् तॊऴिलाल् ऎऴिल्मिकु पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुवळर् तॆय्वप् पतिविति नितियम् तिरण्टचिऱ् ऱम्पलक् कूत्ता ! उरुवळर् इऩ्पच् चिलम्पॊलि अलम्पुम् उऩ्ऩटिक् कीऴ(तु)ऎऩ् ऩुयिरे. | [2] |
वरम्पिरि वाळै मिळिर्मटुक् कमलम् करुम्पॊटु मान्तुमे तिकळ्चेर् परम्पिरि चॆन्नॆल् कऴऩिच् चॆङ्कऴुनीर्प् पऴऩम्चूऴ् पॆरुम्पऱ्ऱप् पुलियूर्च् चिरम्पुरै मुटिवा ऩवर्अटि मुऱैयाल् इऱैञ्चुचिऱ् ऱम्पलक् कूत्ता निरन्तरम् मुऩिवर् निऩैतिरुक् कणैक्काल् निऩैन्तुनिऩ्(ऱु) ऒऴिन्ततॆऩ् नॆञ्चे. | [3] |
तेर्मलि विऴविल् कुऴलॊलि तॆरुविल् कूत्तॊलि एत्तॊलि ओत्तिऩ् पेरॊलि परन्तु कटलॊलि मलियप् पॊलितरु पॆरुम्पऱ्ऱप् पुलियूर्च् चीर्निल(वु) इलयत् तिरुनटत् तियल्पिल् तिऴन्तचिऱ् ऱम्पलक् कूत्ता ! वार्मलि मुलैयाळ् वरुटिय तिरळ्मा मणिक्कुऱङ्(कु) अटैन्ततॆऩ् मतिये. | [4] |
निऱैतऴै वाऴै निऴऱ्कॊटि नॆटुन्तॆङ्(कु) इळङ्कमुकु उळङ्कॊळ्नीळ् पलमाप् पिऱैतवऴ् पॊऴिल्चूऴ् किटङ्किटैप् पतणम् मुतुमतिऱ् पॆरुम्पऱ्ऱप् पुलियूर्च् चिऱैकॊळ्नीर्त् तरळत् तिरळ्कॊळ्नित् तिलत्त चॆम्पॊऱ् चिऱ्ऱम्पलक् कूत्ता ! पॊऱै यणि नितम्पप् पुलियतळ् आटैक् कच्चुनूल् पुकुन्ततॆऩ् पुकले. | [5] |
अतुमति इतुवॆऩ्(ऱु) अलन्तलै नूल्कऱ्(ऱु) अऴैप्पॊऴिन्(तु) अरुमऱै अऱिन्तु पितुमति वऴिनिऩ्(ऱु) ऒऴिविला वेळ्विप् पॆरियवर् पॆरुम्पऱ्ऱप् पुलियूर्च् चॆतुमतिच् चमणुम् तेररुम् चेराच् चॆल्वच् चिऱ्ऱम्पलक् कूत्ता ! मतुमति वॆळ्ळत् तिरुवयिऱ्(ऱु) उन्ति वळैप्पुण्(टु)ऎऩ् ऩुळ्मकिऴ्न् ततुवे. | [6] |
पॊरुवरैप् पुयत्तिऩ् मीमिचैप् पुलित्तोल् पॊटियणि पूणनूल् अकलम् पॆरुवरै पुरैतिण् तोळुटऩ् काणप् पॆऱ्ऱवर् पॆरुम्पऱ्ऱप् पुलियूर्त् तिरुमरु(वु) उतरत् तार्तिचै यटैप्प नटञ्चॆय्चिऱ् ऱम्पलक् कूत्ता ! उरुमरु(वु) उतरत् तऩिवटम् तॊटर्न्तु किटन्त(तु)ऎऩ् उणर्वुणर्न्(तु) उणर्न्ते. | [7] |
कणियॆरि विचिऱु करम्तुटि विटवाय्क् कङ्कणम् चॆङ्कैमऱ् ऱपयम् पिणिकॆट इवैकण्(टु) उऩ्पॆरु नटत्तिऱ् पिरिविलार् पॆरुम्पऱ्ऱप् पुलियूर्त् तिणिमणि नील कण्टत्(तु)ऎऩ् अमुते ! चीर्कॊळ्चिऱ् ऱम्पलक् कूत्ता ! अणिमणि मुऱुवल् पवळवाय्च् चॆय्य चोतियुळ् अटङ्किऱ्(ऱु)ऎऩ् अऱिवे. | [8] |
तिरुनॆटु माल्इन् तिरऩ्अयऩ् वाऩोर् तिरुक्कटैक् कावलिऩ् नॆरुक्किप् पॆरुमुटि मोति उकुमणि मुऩ्ऱिल् पिऱङ्किय पॆरुम्पऱ्ऱप् पुलियूर्च् चॆरुनॆटु मेरु विल्लिऩ्मुप् पुरम्ती विरित्तचिऱ् ऱम्पलक् कूत्ता ! करुवटि कुऴैक्का(तु) अमलच्चॆङ् कमल मलर्मुकम् कलन्त(तु)ऎऩ् करुत्ते. | [9] |
एर्कॊळ्कऱ् पकम्ऒत्(तु) इरुचिलैप् पुरुवम् पॆरुन्तटङ् कण्कळ्मूऩ् ऱुटैयुऩ् पेर्कळ्आ यिरम्नूऱायिरम् पितऱ्ऱुम् पॆऱ्ऱियोर् पॆरुम्पऱ्ऱप् पुलियूर्च् चीर्कॊळ् कॊक् किऱकुम् कॊऩ्ऱैयुम् तुऩ्ऱु चॆऩ्ऩिच् चिऱ्ऱम्पलक् कूत्ता ! नीर्कॊळ्चॆञ् चटैवाऴ् मतिपुतु मत्तम् निकऴ्न्तऎऩ् चिन्तैयुळ् निऱैन्ते. | [10] |
कामऩैक् कालऩ् तक्कऩ्मिक् कॆच्चऩ् पटक्कटैक् कणित्तवऩ् अल्लाप् पेय्मऩम् पिऱिन्त तवप्पॆरुन् तॊण्टर् तॊण्टऩेऩ् पॆरुम्पऱ्ऱप् पुलियूर्च् चेमनऱ् ऱिल्लै वट्टङ्कॊण्(टु) आण्ट चॆल्वच्चिऱ् ऱम्पलक् कूत्ता ! पूमलर् अटिक्कीऴ्प् पुराणपू तङ्कळ् पॊऱुप्पर्ऎऩ् पुऩ्चॊलिऩ् पॊरुळे. | [11] |
Back to Top
तिरुमाळिकैत् तेवर् तिरुविचैप्पा
9.003  
तिरुमाळिकैत् तेवर् - कोयिल् - उऱवाकिय योकम्
पण् - (तिरुत्तलम् कोयिल् (चितम्परम्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=4GI1EP9_Ov4
Audio: https://www.youtube.com/watch?v=q0_f2Zr0ucY
Audio: https://www.youtube.com/watch?v=sfukyR4JIPY
उऱवा किययो कमुम्पो कमुमाय् उयिराळी ऎऩ्ऩुम्ऎऩ् पॊऩ्ऩॊरुनाळ् चिऱवा तवर्पुरञ् चॆऱ्ऱ कॊऱ्ऱच् चिलैकॊण्टु पऩ्ऱिप्पिऩ् चॆऩ्ऱुनिऩ्ऱ मऱवा ऎऩ्ऩुम् मणिनीर् अरुवि मकेन्तिर मामलैमेल् उऱैयुम् कुऱवा ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [1] |
काटाटु पल्कणम् चूऴक् केऴऱ् कटुम्पिऩ् नॆटुम्पकऱ् काऩ्नटन्त वेटा ! मकेन्तिर वॆऱ्पा ! ऎऩ्ऩुम् विऩैयेऩ् मटन्तैविम् मावॆरुवुम् चेटा ऎऩ्ऩुम् चॆल्वर्मू वायिरम् चॆऴुञ्चोति अन्तणर् चॆङ्कैतॊऴुम् कोटा ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [2] |
काऩे वरुमुरण् एऩम् ऎय्त कळियार् पुळिऩनऱ्का ळाय्ऎऩ्ऩुम् वाऩे तटवुम् नॆटुङ् कुटुमि मकेन्तिर मामलै मेलिरुन्त तेऩे ऎऩ्ऩुम् तॆय्ववाय् मॊऴियार् तिरुवाळर्मू वायिरवर् तॆय्वक् कोऩे ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [3] |
वॆऱियेऱु पऩ्ऱिप् पिऩ्चॆऩ्(ऱु) ऒरुनाळ् विचयऱ्(कु) अरुळ्चॆय्त वेन्ते ऎऩ्ऩुम् मऱियेऱु चारल् मकेन् तिरमा मलैमेल् इरुन्त मरुन्ते ! ऎऩ्ऩुम् नॆऱिये! ऎऩ्ऩुम् नॆऱिनिऩ्ऱ वर्कळ् निऩैक्किऩ्ऱ नीति वेतान्त निलैक् कुऱिये !ऎऩ्ऩुम् कुणक्कुऩ्ऱे ! ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [4] |
चॆऴुन्तॆऩ्ऱल् अऩ्ऱिल्इत् तिङ्कळ् कङ्कुल् तिरैवीरै तीङ्कुऴल् चेविऩ्मणि ऎऴुन्तिऩ्ऱु ऎऩ्मेल् पकैयाट वाटुम् ऎऩैनी नलिवतॆऩ् ऩेऎऩ्ऩुम् अऴुन्ता मकेन्तिरत्(तु) अन्त रप्पुट्(कु) अरचुक् करचे ! अमरर्तऩिक् कॊऴुन्ते ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [5] |
वण्टार् कुऴलुमै नङ्कै मुऩ्ऩे मकेन्तिरच् चारल् वराकत् तिऩ्पिऩ् कण्टार् कवल विल्लाटि वेटर् कटिना युटऩ्कै वळैन्ताय् ! ऎऩ्ऩुम् पण्टाय मलरयऩ् तक्कऩ् ऎच्चऩ् पकलोऩ् तलैपल् पचुङ्कण् कॊण्टाय् ऎऩ्ऩुम् कुणक्कुऩ्ऱे ! ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [6] |
कटुप्पाय्प् पऱैकऱङ्कक् कटुवॆञ् चिलैयुम् कणैयुम् कवणुम् कैक्कॊण्(टु) उटुप्पाय् तोल्चॆरुप्पुच् चुरिकै वराक मुऩ्ऩोटि विळियुळैप्प नटप्पाय् ! मकेन्तिर नात ! नातान्तत्(तु) अरैया ऎऩ्पार्क्कु नातान्तपतम् कॊटुप्पाय् ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [7] |
चेवेन्तु वॆल्कॊटि याऩे ! ऎऩ्ऩुम् चिवऩे ! ऎऩ् चेमत्तुणैये ऎऩ्ऩुम् मावेन्तु चारल् मकेन्ति रत्तिल् वळर्ना यका ! इङ्के वाराय् ऎऩ्ऩुम् पूवेन्ति मूवा यिरवर् तॊऴप् पुकऴेन्तु मऩ्ऱु पॊलिय निऩ्ऱ कोवे ! ऎऩ्ऩुम् कुणक्कुऩ्ऱे ! ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [8] |
तरवार् पुऩम्चुऩै ताऴ्अरुवित् तटम्कल् लुऱैयुम् मटङ्कल् अमर् मरवार् पॊऴिल्ऎऴिल् वेङ्कै ऎङ्कुम् मऴैचूऴ् मकेन्तिर मामलैमेल् चुरवा ! ऎऩ्ऩुम् चुटर्नीळ् मुटिमाल्अयऩ् इन्तिरऩ् मुतल्ते वर्क्कॆल्लाम् कुरवा ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [9] |
तिरुनी ऱिटावुरुत् तीण्टेऩ् ऎऩ्ऩुम् तिरुनीऱु मॆय्त्तिरु मुण्टत्तिट्टुप् पॆरुनील कण्टऩ् तिऱङ्कॊण्(टु) इवळ् पितऱ्ऱिप् पॆरुन्तॆरु वेतिरियुम् वरुनीर् अरुवि मकेन्तिरप्पॊऩ् मलैयिऩ् मलैमक ळुक्करुळुम् कुरुनी ऎऩ्ऩुम् कुणक्कुऩ्ऱे ! ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये.
| [10] |
उऱ्ऱाय् ऎऩ्ऩुम् उऩ्ऩैयऩ्ऱि मऱ्ऱॊऩ्(ऱु) उणरेऩ् ऎऩ्ऩुम् उणर्वुकळ् कलक्कप् पॆऱ्ऱाय ऐन्तॆऴुत्तुम् पितऱ्ऱिप् पिणितीर वॆण्णीऱिटप् पॆऱ्ऱेऩ् ऎऩ्ऩुम् चुऱ्ऱाय चोति मकेन्तिरम् चूऴ मऩत्तिरुळ् वाङ्किच् चूऴात नॆञ्चिल् कुऱ्ऱाय् ! ऎऩ्ऩुम् कुणक्कुऩ्ऱे ! ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [11] |
वेऱाक उळ्ळत्(तु) उवकै विळैत्(तु) अवऩिच् चिवलोक वेतवॆऩ्ऱि माऱात मूवायिर वरैयुम् ऎऩैयुम् मकिऴ्न्ताळ वल्लाय् ! ऎऩ्ऩुम् आऱार् चिकर मकेन्तिरत्(तु) उऩ् अटियार् पिऴैपॊऱुप्पाय् मातोर् कूऱाय् ऎऩ्ऩुम् कुणक्कुऩ्ऱे ऎऩ्ऩुम् कुलात्तिल्लै अम्पलक् कूत्तऩैये. | [12] |
Back to Top
तिरुमाळिकैत् तेवर् तिरुविचैप्पा
9.004  
तिरुमाळिकैत् तेवर् - कोयिल् - इणङ्किला ईचऩ्
पण् - (तिरुत्तलम् कोयिल् (चितम्परम्) ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
Audio: https://www.youtube.com/watch?v=1j-NRVYzTe0
Audio: https://www.youtube.com/watch?v=BsT_xXqAIOw
Audio: https://www.youtube.com/watch?v=NB60NNrqsvk
इणङ्किला ईचऩ् नेचत्(तु) इरुन्तचित् तत्ति ऩेऱ्कु मणङ्कॊळ्चीर्त् तिल्लै वाणऩ् मणअटि यार्कळ् वण्मैक् कुणङ्कळैक् कूऱा वीऱिल् कोऱैवाय्प् पीऱऱ् पिण्टप् पिणङ्कळैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [1] |
ऎट्टुरु विरवि ऎऩ्ऩै आण्टवऩ् ईण्टु चोति विट्टिलङ्(कु) अलङ्कल् तिल्लै वेन्तऩैच् चेर्न्ति लात तुट्टरैत् तूर्त्त वार्त्तैत् तॊऴुम्परैप् पिऴम्पु पेचुम् पिट्टरैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [2] |
अरुळ्तिरळ् चॆम्पॊऩ् चोति अम्पलत् ताटुकिऩ्ऱ इरुळ्तिरळ् कण्टत् तॆम्माऩ् इऩ्परुक्(कु) अऩ्पु चॆय्या अरट्टरै अरट्टुप् पेचुम् अऴुक्करैक् कऴुक्क ळाय पिरट्टरैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [3] |
तुणुक्कॆऩ अयऩुम् मालुम् तॊटर्वरुम् चुटराय् इप्पाल् अणुक्करुक्(कु) अणिय चॆम्पॊऩ् अम्पलत् ताटिक्(कु) अल्लाच् चिणुक्करैच् चॆत्तऱ् कॊत्तैच् चितम्परैत् चीत्तै ऊत्तैप् पिणुक्करैक् काणा कण्वाय् पेचा(तु) अप्पेय्क ळोटे. | [4] |
तिचैक्कुमिक् कुलवु चीर्त्तित् तिल्लैक् कूत्(तु) उकन्तु तीय नचिक्कवॆण् णीऱ(तु) आटुम् नमर्कळै नणुका नाय्कळ् अचिक्कआ रियङ्कळ् ओतुम् आतरैप् पेत वातप् पिचुक्करैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [5] |
आटर(वु) आट आटुम् अम्पलत्(तु) अमिर्ते ऎऩ्ऩुम् चेटर्चे वटिकळ् चूटत् तिरुविला उरुवि ऩारैच् चाटरैच् चाट्कै मोटच् चऴक्करैप् पिऴक्कप् पिट्कप् पेटरैक् काणा कण्वाय् पेचातु अप् पेय्क ळोटे. | [6] |
उरुक्किऎऩ् उळ्ळत् तुळ्ळे ऊऱलन् तेऱल् माऱात् तिरुक्कुऱिप्(पु) अरुळुम् तिल्लैच् चॆल्वऩ्पाऱ् चॆल्लुम् चॆल्विल् अरुक्करै अळ्ळल् वाय कळ्ळरै अवियाप् पावप् पॆरुक्करैक् काणा कण्वाय् पेचा(तु)अप् पेय्क ळोटे. | [7] |
चॆक्कर्ऒत्(तु) इरवि नूऱा यिरत्तिरळ् ऒप्पाम् तिल्लैच् चॊक्कर्अम् पलवर् ऎऩ्ऩुम् चुरुतियैक् करुत माट्टा ऎक्करैक् कुण्ट मिण्ट ऎत्तरैप् पुत्त रातिप् पॊक्करैक् काणा कण्वाय् पेचातु अप् पेय्क ळोटे. | [8] |
ऎच्चऩैत् तलैयैक् कॊण्टु चॆण्टटित्(तु) इटपम् एऱि अच्चङ्कॊण्(टु) अमरर् ओट निऩ्ऱअम् पलवऱ्(कु) अल्लाक् कच्चरैक् कल्लाप् पॊल्लाक् कयवरैप् पचुनूल् कऱ्कुम् पिच्चरैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [9] |
विण्णवर् मकुट कोटि मिटैन्तॊळिर् मणिकळ् वीचुम् अण्णल्अम् पलवऩ् कॊऱ्ऱ अरचऩुक्(कु) आचै इल्लात् तॆण्णरैत् तॆरुळा उळ्ळत्(तु) इरुळरैत् तिट्टै मुट्टैप् पॆण्णरैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [10] |
चिऱप्पुटै अटियार् तिल्लैच् चॆम्पॊऩ्अम् पलवऱ्(कु) आळाम् उऱैप्पुटै यटियार् कीऴ्क्कीऴ् उऱैप्पर्चे वटिनी(ऱु) आटार् इऱप्पॊटु पिऱप्पि ऩुक्के इऩियराय् मीण्टुम् मीण्टुम् पिऱप्परैक् काणा कण्वाय् पेचा(तु) अप् पेय्क ळोटे. | [11] |