आऴि मानिलत् तकिलम्ईऩ्
ऱळित्तवळ् तिरुमुलै यमुतुण्ट
वाऴि ञाऩचम् पन्तर्वन्
तरुळिय वऩप्पिऩ तळप्पिल्ला
ऊऴि माकटल् वॆळ्ळत्तु
मितन्तुल किऩुक्कॊरु मुतलाय
काऴि मानकर्त् तिरुमऱै
यवर् कुलक् कावलर् कणनातर्.
|
1
|
आय अऩ्पर्ताम् अणिमतिल्
चण्पैयि लमर्पॆरुन् तिरुत्तोणि
नाय ऩार्क्कुनल् तिरुप्पणि
यायिऩ नाळुम्अऩ् पॊटुचॆय्तु
मेय अत्तिरुत् तॊण्टिऩिल्
विळङ्कुवार् विरुम्पिवन् तणैवार्क्कुत्
तूय कैत्तिरुत् तॊण्टिऩिल्
अवर्तमैत् तुऱैतॊऱुम् पयिल्विप्पार्.
|
2
|
नल्ल नन्तऩ वऩप्पणि
चॆय्पवर् नऱुन्तुणर् मलर्कॊय्वोर्
पल्म लर्त्तॊटै पुऩैपवर्
कॊणर्तिरु मञ्चऩप् पणिक्कुळ्ळोर्
अल्लुम् नण्पक लुम् तिरु
वलकिट्टुत् तिरुमॆऴुक् कमैप्पोर्कळ्
ऎल्लै यिल्विळक् कॆरिप्पवर्
तिरुमुऱै ऎऴुतुवोर् वाचिप्पोर्.
|
3
|
इऩैय पल्तिरुप् पणिकळिल्
अणैन्तवर्क् केऱ्ऱवत् तिरुत्तॊण्टिऩ्
विऩैवि ळङ्किट वेण्टिय
कुऱैयॆलाम् मुटित्तुमे विटच्चॆय्ते
अऩैय अत्तिऱम् पुरितलिल्
तॊण्टरै याक्किअऩ् पुऱुवाय्मै
मऩैय ऱम्पुरिन् तटियवर्क्
किऩ्पुऱ वऴिपटुन् तॊऴिल्मिक्कार्.
|
4
|
इप्पॆ रुञ्चिऱप् पॆय्तिय
तॊण्टर्ताम् एऱुचीर् वळर्काऴि
मॆय्प्पॆ रुन्तिरु ञाऩपो
ऩकर्कऴल् मेविय विरुप्पाले
मुप्पॆ रुम्पॊऴु तरुच्चऩै
वऴिपाटु मूळुम्अऩ् पॊटुनाळुम्
ऒप्पिल् कातल्कूर् उळङ्कळि
चिऱन्तिट वॊऴुकिऩार् वऴुवामल्.
|
5
|
Go to top |
आऩ तॊण्टिऩिल् अमर्न्तपेर्
अऩ्परुम् अकलिटत् तिऩिल्ऎऩ्ऱुम्
ञाऩ मुण्टवर् पुण्टरी
कक्कऴल् अरुच्चऩै नलम्पॆऱ्ऱुत्
तून ऱुङ्कॊऩ्ऱै मुटियवर्
चुटर्नॆटुङ् कयिलैमाल् वरैयॆय्ति
माऩ नऱ्पॆरुङ् कणङ्कट्कु
नातराम् वऴित्तॊण्टिऩ् निलैपॆऱ्ऱार्.
|
6
|
उलकम् उय्यनञ् चुण्टवर्
तॊण्टिऩिल् उऱुतिमॆय् युणर्वॆय्ति
अलकिल् तॊण्टरुक् कऱिवळित्
तवर्तिऱ मवऩियिऩ् मिचैयाक्कुम्
मलर्पॆ रुम्पुकऴ्प् पुकलियिल्
वरुङ्कण नातऩार् कऴल् वाऴ्त्तिक्
कुलवु नीऱ्ऱुवण् कूऱ्ऱुव
ऩार्तिऱङ् कॊळ्कैयिऩ् मॊऴिकिऩ्ऱाम्.
|
7
|