किळर्न्तुन्तु वॆन्तुयर् वन्तटुम् पोतञ्चि नॆञ्चमॆऩ्पाय्त् तळर्न्तिङ् किरुत्तल् तविर्तिकण् टाय्तळ रातुवन्ति वळर्न्तुन्तु कङ्कैयुम् वाऩत् तिटैवळर् कोट्टुवॆळ्ळै इळन्तिङ् कळुम्ऎरुक् कुम्इरुक् कुञ्चॆऩ्ऩि ईचऩुक्के.
|
1
|
ईचऩ् अवऩल्लातु इल्लै ऎऩनिऩैन्तु कूचि मऩत्तकत्तुक् कॊण्टिरुन्तु - पेचि मऱवातु वाऴ्वारै मण्णुलकत् तॆऩ्ऱुम् पिऱवामै काक्कुम् पिराऩ्.
|
2
|
पिराऩॆऩ्ऱु तऩ्ऩैप्पऩ् ऩाळ्पर वित्तॊऴु वार्इटर्कण् टिराऩ्ऎऩ निऱ्किऩ्ऱ ईचऩ्कण् टीर्इऩ वण्टुकिण्टिप् पॊरानिऩ्ऱ कॊऩ्ऱै पॊतुम्पर्क् किटन्तुपॊम् मॆऩ्तुऱैवाय् अरानिऩ् ऱिरैक्कुञ् चटैच्चॆम्पॊऩ् नीळ्मुटि अन्तणऩे.
|
3
|
अन्तणऩैत् तञ्चम्ऎऩ् ऱाट्पट्टार् आऴामे वन्तणैन्तु कात्तळिक्कुम् वल्लाळऩ् - कॊन्तणैन्त पॊऩ्कण्टाल् पूणाते कोळ्अरवम् पूण्टाऩे ऎऩ्कण्टाय् नॆञ्चे इऩि.
|
4
|
इऩिवार् चटैयिऩिल् कङ्कैयॆऩ् पाळैअङ् कत्तिरुन्त कऩिवाय् मलैमङ्कै काणिल्ऎऩ् चॆय्तिकैयिऱ् चिलैयाल् मुऩिवार् तिरिपुरम् मूऩ्ऱुम्वॆन् तऩ्ऱुचॆन् तीयिऩ्मूऴ्कत् तऩिवार् कणैयॊऩ्ऱि ऩाल्मिकक् कोत्तऎम् चङ्करऩे.
|
5
|
Go to top |
चङ्करऩैत् ताऴ्न्त चटैयाऩै अच्चटैमेऱ् पॊङ्करवम् वैत्तुकन्त पुण्णियऩै - अङ्कॊरुनाळ् आवाऎऩ्ऱु आऴामैक् काप्पाऩै ऎप्पॊऴुतुम् ऒवातु नॆञ्चे उरै.
|
6
|
उरैक्कप् पटुवतुम् ऒऩ्ऱुण्टु केट्किऩ्चॆव् वाऩ्तॊटैमेल् इरैक्किऩ्ऱ पाम्पिऩै ऎऩ्ऱुन् तॊटेल्इऴिन् तोट्टत्तॆङ्कुम् तिरैक्किऩ्ऱ कङ्कैयुन् तेऩ्निऩ्ऱ कॊऩ्ऱैयुञ् चॆञ्चटैमेल् विरैक्किऩ्ऱ वऩ्ऩियुञ् चॆऩ्ऩित् तलैवैत्त वेतियऩे.
|
7
|
वेतियऩै वेतप् पॊरुळाऩै वेतत्तुक् कातियऩै आतिरैनऩ् ऩाळाऩैच् - चोतिप्पाऩ् वल्लेऩ माय्प्पुक्कु मालवऩुम् माट्टातु किल्लेऩ माऎऩ्ऱाऩ् कीऴ्.
|
8
|
कीऴा यिऩतुऩ्प वॆळ्ळक् कटल्तळ्ळि उळ्ळुऱप्पोय् वीऴा तिरुन्तिऩ्पम् वेण्टुमॆऩ् पीर् विर वार्पुरङ्कळ् पाऴा यिटक्कण्ट कण्टऩ् ऎण् तोळऩ्पैम् पॊऱ्कऴले ताऴा तिऱैञ्चिप् पणिन्तुपऩ् ऩाळुन् तलैनिऩ्मिऩे.
|
9
|
तलैयाय ऐन्तिऩैयुञ् चातित्तुत् ताऴ्न्तु तलैया यिऩवुणर्न्तोर् काण्पर् - तलैयाय अण्टत्ताऩ् आतिरैयाऩ् आलालम् उण्टिरुण्ट कण्टत्ताऩ् चॆम्पॊऱ् कऴल्.
|
10
|
Go to top |
कऴऱ्कॊण्ट चेवटि काणलुऱ् ऱार्तम्मैप् पेणलुऱ्ऱार् निऴऱ्कण्ट पोऴ्तत्तुम् निल्ला विऩैनिकर् एतुमिऩ्ऱित् तऴऱ्कॊण्ट चोतिच्चॆम् मेऩियॆम् माऩैक्कैम् मामलर्तूय्त् तॊऴक्कण्टु निऱ्किऱ्कु मोतुऩ्ऩि नम्अटुन् तॊल्विऩैये.
|
11
|
तॊल्लै विऩैवन्तु चूऴामुऩ् ताऴामे ऒल्लै वणङ्कि उमैयॆऩ्ऩुम् - मॆल्लियलोर् कूऱ्ऱाऩैक् कूऱ्ऱुरुवङ्काय्न्ताऩै वाय्न्तिलङ्कु नीऱ्ऱाऩै नॆञ्चे निऩै.
|
12
|
निऩैया तॊऴितिकण् टाय्नॆञ्च मेइङ्कॊर् तञ्चमॆऩ्ऱु मऩैया ळैयुम्मक्कळ् तम्मैयुन् तेऱिओर् आऱुपुक्कु नऩैयाच् चटैमुटि नम्पऩ् नन् तातैनொन् तातचॆन्ती अऩैयाऩ् अमरर् पिराऩ्अण्ट वाणऩ् अटित्तलमे.
|
13
|
अटित्तलत्तिऩ् अऩ्ऱरक्कऩ् ऐन्नाऩ्कु तोळुम् मुटित्तलमुम् नीमुरित्त वाऱॆऩ् - मुटित्तलत्तिऩ् आऱाटि आऱाअऩलाटि अव्वऩलिऩ् नीऱाटि नॆय्याटि नी.
|
14
|
नीनिऩ्ऱु ताऩवर् मामतिल् मूऩ्ऱुम् निरन्तुटऩे तीनिऩ्ऱु वेवच् चिलैतॊट्ट वाऱॆऩ् तिरङ्कुवल्वाय्प् पेय्निऩ्ऱु पाटप् पॆरुङ्का टरङ्काप् पॆयर्न्तुनट्टम् पोय्निऩ्ऱु पूतन् तॊऴच्चॆय्युम् मॊय्कऴऱ् पुण्णियऩे.
|
15
|
Go to top |
पुण्णियङ्कळ् चॆय्तऩवुम् पॊय्न्नॆऱिक्कट् चारामे ऎण्णियो रैन्तुम् इचैन्तऩवाल् - तिण्णिय कैम्माविऩ् ईरुरिवै मूवुरुवुम् पोर्त्तुकन्त अम्माऩुक् काट्पट्ट अऩ्पु.
|
16
|
अऩ्पाल् अटैवतॆव् वाऱुकॊल् मेलतो राटरवम् तऩ्पाल् ऒरुवरैच् चारवॊट् टा ततुवेयुमऩ्ऱि मुऩ्पा यिऩतलै योटुकळ् कोत्तवै आर्त्तुवॆळ्ळै ऎऩ्पा यिऩवुम् अणिन्तङ्कोर् एऱुकन् तेऱुवते.
|
17
|
एऱलाल् एऱमऱ् ऱिल्लैये ऎम्पॆरुमाऩ् आऱॆलाम् पायुम् अविर्चटैयार् - वेऱोर् पटङ्कुलवु नाकमुमिऴ् पण्टमरर्च् चूऴ्न्त तटङ्कटल्नञ् चुण्टार् तमक्कु.
|
18
|
तमक्कॆऩ्ऱुम् इऩ्पणि चॆय्तिरुप् पेमुक्कुत् तामॊरुनाळ् ऎमक्कॆऩ्ऱु चॊऩ्ऩाल् अरुळुङ्कॊ लामिणै यातुमिऩ्ऱिच् चुमक्किऩ्ऱ पिळ्ळैवॆल् ळेऱॊप्प तॊऩ्ऱुतॊण् टैक्कऩिवाय् उमैक्कॆऩ्ऱु तेटिप् पॊऱातुट ऩेकॊण्ट उत्तमरे.
|
19
|
उत्तमराय् वाऴ्वार् उलन्तक्काल् उऱ्ऱार्कळ् चॆत्त मरमटुक्कित् तीयामुऩ् - उत्तमऩाय् नीळाऴि नञ्चुण्ट नॆय्याटि तऩ्तिऱमे केळाऴि नॆञ्चे किळर्न्तु.
|
20
|
Go to top |