मेलाऱु चॆञ्चटैमेल्
वैत्तवर्ताम् विरुम्पियतु
नूलाऱु नऩ्कुणर्वोर्
ताम्पाटुम् नोऩ्मैयतु
कोलाऱु तेऩ्पॊऴियक्
कॊऴुङ्कऩियिऩ् चाऱॊऴुकुम्
कालाऱु वयऱ्करुम्पिऩ्
कमऴ्चाऱूर् कञ्चाऱूर्.
|
1
|
कण्णीलक् कटैचियर्कळ्
कटुङ्कळैयिऱ् पिऴैत्तॊतुङ्कि
उण्णीर्मैप् पुणर्च्चिक्कण्
उऱैत्तुमलर्क् कण्चिवक्कुम्
तण्णीर्मॆऩ् कऴुनीर्क्कुत्
तटञ्चालि तलैवणङ्कुम्
मण्णीर्मै नलञ्चिऱन्त
वळवयल्कळ् उळअयल्कळ्.
|
2
|
पुयल्काट्टुङ् कून्तल्चिऱु
पुऱङ्काट्टप् पुऩमयिलिऩ्
इयल्काट्टि इटैऒतुङ्क
इऩङ्काट्टुम् उऴत्तियर्कण्
मुयल्काट्टुम् मतितोऱ्कुम्
मुकङ्काट्टक् कण्मूरिक्
कयल्काट्टुन् तटङ्कळ्पल
कतिर्काट्टुन् तटम्पणैकळ्.
|
3
|
चेऱणितण् पऴऩवयल्
चॆऴुनॆल्लिऩ् कॊऴुङ्कतिर्पोय्
वेऱरुकु मिटैवेलिप्
पैङ्कमुकिऩ् मिटऱुरिञ्चि
माऱॆऴुतिण् कुलैवळैप्प
वण्टलैतण् टलैयुऴवर्
ताऱरियुम् नॆटुङ्कॊटुवाळ्
अऩैयवुळ तऩियिटङ्कळ्.
|
4
|
पाङ्कुमणिप् पलवॆयिलुम् चुलवॆयिलुम् उळमाटम्
ञाङ्करणि तुकिऱ्कॊटियुम्
नकिऱ्कॊटियुम् उळवरङ्कम्
ओङ्कुनिलैत् तोरणमुम्
पूरणकुम् पमुम्उळवाल्
पूङ्कणैवी तियिल्अणैवोर्
पुलमऱुकुञ् चिलमऱुकु.
|
5
|
Go to top |
मऩैचालुम् निलैयऱत्तिऩ्
वऴिवन्त वळम्पॆरुकुम्
विऩैचालुम् उऴवुतॊऴिल्
मिक्कपॆरुङ् कुटितुवऩ्ऱिप्
पुऩैचायल् मयिलऩैयार्
नटम्पुरियप् पुकल्मुऴवङ्
कऩैचाऱु मिटैवीतिक्
कञ्चाऱु विळङ्कियताल्.
|
6
|
अप्पतियिऱ् कुलप्पतियाय्
अरचर्चे ऩापतियाम्
चॆप्पवरुङ् कुटिविळङ्कत्
तिरुअवता रञ्चॆय्तार्
मॆय्प्पॊरुळै अऱिन्तुणर्न्तार्
विऴुमियवे ळाण्कुटिमै
वैप्पऩैय मेऩ्मैयिऩार्
माऩक्कञ् चाऱऩार्.
|
7
|
पणिवुटैय वटिवुटैयार्
पणियिऩॊटुम् पऩिमतियिऩ्
अणिवुटैय चटैमुटियार्क्
काळाकुम् पतम्पॆऱ्ऱ
तणिविल्पॆरुम् पेऱुटैयार्
तम्पॆरुमाऩ् कऴल्चार्न्त
तुणिवुटैय तॊण्टर्क्के
एवल्चॆयुन् तॊऴिल्पूण्टार्.
|
8
|
माऱिल्पॆरुञ् चॆल्वत्तिऩ् वळम्पॆरुक मऱ्ऱतॆलाम्
आऱुलवुञ् चटैक्कऱ्ऱै
अन्तणर्तम् अटियाराम्
ईऱिल्पॆरुन् तिरुवुटैयार्
उटैयारॆऩ् ऱियावैयुनेर्
कूऱुवतऩ् मुऩ्ऩवर्तम्
कुऱिप्पऱिन्तु कॊटुत्तुळ्ळार्.
|
9
|
विरिकटल्चूऴ् मण्णुलकिल्
विळक्कियइत् तऩ्मैयराम्
पॆरियवर्क्कु मुऩ्चिलनाळ्
पिळ्ळैप्पे ऱिऩ्मैयिऩाल्
अरियऱिया मलर्क्कऴल्कळ्
अऱियामै यऱियातार्
वरुमकवु पॆऱऱ्पॊरुट्टु
मऩत्तरुळाल् वऴुत्तिऩार्.
|
10
|
Go to top |
कुऴैक्कलैयुम् वटिकातिल्
कूत्तऩार् अरुळाले
मऴैक्कुतवुम् पॆरुङ्कऱ्पिऩ्
मऩैक्किऴत्ति यार्तम्पाल्
इऴैक्कुम्विऩैप् पयऩ्चूऴ्न्त इप्पिऱविक् कॊटुञ्चूऴल्
पिऴैक्कुनॆऱि तमक्कुतवप्
पॆण्कॊटियैप् पॆऱ्ऱॆटुत्तार्.
|
11
|
पिऱन्तपॆरु मकिऴ्च्चियिऩाल्
पॆरुमूतूर् कळिचिऱप्पच्
चिऱन्तनिऱै मङ्कलतू
रियम्मुऴङ्कत् तेवर्पिराऩ्
अऱन्तलैनिऩ् ऱवर्क्कॆल्लाम्
अळविल्वळत् तरुळ्पॆरुक्किप्
पुऱन्तरुवार् पोऱ्ऱिचैप्पप्
पॊऱ्कॊटियै वळर्क्किऩ्ऱार्.
|
12
|
काप्पणियुम् इळङ्कुऴविप् पतम्नीङ्किक् कमऴ्चुरुम्पिऩ्
पूप्पयिलुम् चुरुट्कुऴलुम्
पॊलङ्कुऴैयुम् उटऩ्ताऴ
याप्पुऱुमॆऩ् चिऱुमणिमे
कलैयणिचिऱ् ऱाटैयुटऩ्
कोप्पमैकिण् किणियचैयक्
कुऱुन्तळिर्मॆल् लटियॊतुङ्कि.
|
13
|
पुऩैमलर्मॆऩ् करङ्कळिऩाल्
पोऱ्ऱियता तियर्नटुवण्
मऩैयकत्तु मणिमुऩ्ऱिल्
मणऱ्चिऱ्ऱिल् इऴैत्तुमणिक्
कऩैकुरल्नू पुरम्अलैयक्
कऴल्मुतलाप् पयिऩ्ऱुमुलै
नऩैमुकञ्चॆय् मुतऱ्परुवम्
नण्णिऩळ्अप् पॆण्णमुतम्.
|
14
|
उऱुकविऩ्मॆय्प् पुऱम्पॊलिय
ऒळिनुचुप्पै मुलैवरुत्त
मुऱुवल्पुऱम् अलरात
मुकिण्मुत्त नकैयॆऩ्ऩुम्
नऱुमुकैमॆऩ् कॊटिमरुङ्कुल्
नळिर्च्चुरुळ्अम् तळिर्च्चॆङ्कै
मऱुविल्कुलक् कॊऴुन्तिऩुक्कु
मणप्परुवम् वन्तणैय.
|
15
|
Go to top |
तिरुमकट्कु मेल्विळङ्कुञ्
चॆम्मणियिऩ् तीपमॆऩुम्
ऒरुमकळै मण्णुलकिल्
ओङ्कुकुल मरपिऩराय्क्
करुमिटऱ्ऱु मऱैयवऩार्
तमराय कऴल्एयर्
पॆरुमकऱ्कु मकट्पेच
वन्तणैन्तार् पॆरुमुतियोर्.
|
16
|
वन्तमू तऱिवोरै
माऩक्कञ् चाऱऩार्
मुन्तैमुऱै मैयिऩ्विरुम्पि
मॊऴिन्तमणत् तिऱङ्केट्टे
ऎन्तमतु मरपिऩुक्कुत्
तकुम्परिचाल् एयुमॆऩच्
चिन्तैमकिऴ् वुऱउरैत्तु
मणनेर्न्तु चॆलविट्टार्.
|
17
|
चॆऩ्ऱवरुङ् कञ्चाऱर्
मणमिचैन्त पटिचॆप्पक्
कुऩ्ऱऩैय पुयत्तेयर्
कोऩारुम् मिकविरुम्पि
निऩ्ऱनिलै मैयिऩिरण्टु
तिऱत्तार्क्कुम् नेर्वाय
मऩ्ऱल्विऩै मङ्कलनाळ्
मतिनूल्वल् लवर्वकुत्तार्.
|
18
|
मङ्कलमाम् चॆयल्विरुम्पि
मकट्पयन्त वळ्ळलार्
तङ्कुलनीळ् चुऱ्ऱमॆलाम्
तयङ्कुपॆरुङ् कळिचिऱप्पप्
पॊङ्कियवॆण् मुळैप्पॆय्तु
पॊलङ्कलङ्कळ् इटैनॆरुङ्कक्
कॊङ्कलर्तण् पॊऴिल्मूतूर्
वतुवैमुकङ् कोटित्तार्.
|
19
|
कञ्चाऱर् मकट्कॊटुप्पक्
कैप्पिटिक्क वरुकिऩ्ऱ
ऎञ्चात पुकऴ्प्पॆरुमै
एयर्कुलप् पॆरुमाऩुम्
तञ्चाल्पु निऱैचुऱ्ऱन्
तलैनिऱैय मुरचियम्प
मञ्चालुम् मलर्च्चोलैक्
कञ्चाऱ्ऱिऩ् मरुङ्कणैय.
|
20
|
Go to top |
वळ्ळलार् मणमव्वूर्
मरुङ्कणैया मुऩ्मलर्क्कण्
ऒळ्ळिऴैयैप् पयन्तार्तम्
तिरुमऩैयिल् ऒरुवऴिये
तॆळ्ळुतिरै नीरुलकम्
उय्वतऱ्कु मऱ्ऱवर्तम्
उळ्ळनिलैप् पॊरुळाय
उम्पर्पिराऩ् तामणैवार्.
|
21
|
मुण्टनिऱै नॆऱ्ऱियिऩ्मेल्
मुण्टित्त तिरुमुटियिल्
कॊण्टचिकै मुच्चियिऩ्कण्
कोत्तणिन्त ऎऱ्पुमणि
पण्टॊरुवऩ् उटलङ्कम्
परित्तनाळ् अतुकटैन्त
वॆण्तरळम् ऎऩक्कातिऩ्
मिचैयचैयुङ् कुण्टलमुम्.
|
22
|
अव्वॆऩ्पिऩ् ऒळिमणिकोत्
तणिन्ततिरुत् ताऴ्वटमुम्
पैवऩ्पेर् अरवॊऴियत्
तोळिलिटुम् पट्टिकैयुम्
मैवन्त निऱक्केच
वटप्पूणु नूलुम्मऩच्
चॆव्वऩ्पर् पवमाऱ्ऱुन्
तिरुनीऱ्ऱुप् पॊक्कणमुम्.
|
23
|
ऒरुमुऩ्कैत् तऩिमणिकोत्
तणिन्तवॊळिर् चूत्तिरमुम्
अरुमऱैनूऱ् कोवणत्तिऩ्
मिचैयचैयुम् तिरुवुटैयुम्
इरुनिलत्तिऩ् मिचैतोय्न्त
ऎऴुतरिय तिरुवटियुम्
तिरुवटियिल् तिरुप्पञ्च
मुत्तिरैयुन् तिकऴ्न्तिलङ्क.
|
24
|
पॊटिमूटु तऴलॆऩ्ऩत्
तिरुमेऩि तऩिऱ्पॊलिन्त
पटिनीटु तिरुनीऱ्ऱिऩ्
परप्पणिन्त पाऩ्मैयराय्क्
कॊटिनीटु मऱुकणैन्तु तम्मुटैय कुळिर्कमलत्
तटिनीटुम् मऩत्तऩ्पर्
तम्मऩैयि ऩकम्पुकुन्तार्.
|
25
|
Go to top |
वन्तणैन्त माविरत
मुऩिवरैक्कण् टॆतिरॆऴुन्तु
चिन्तैकळि कूर्न्तुमकिऴ्
चिऱन्तपॆरुन् तॊण्टऩार्
ऎन्तैपिराऩ् पुरितवत्तोर्
इव्विटत्ते यॆऴुन्तरुळ
उय्न्तॊऴिन्तेऩ् अटियेऩ्ऎऩ्
ऱुरुकियअऩ् पॊटुपणिन्तार्.
|
26
|
नऱ्ऱवराम् पॆरुमाऩार्
नलमिकुम्अऩ् परैनोक्कि
उऱ्ऱचॆयल् मङ्कलमिङ्
कॊऴुकुवतॆऩ् ऎऩअटियेऩ्
पॆऱ्ऱतॊरु पॆण्कॊटितऩ्
वतुवैयॆऩप् पॆरुन्तवरुम्
मऱ्ऱुमक्कुच् चोपऩम्आ
कुवतॆऩ्ऱु वाय्मॊऴिन्तार्.
|
27
|
ञाऩच्चॆय् तवरटिमेऱ्
पणिन्तुमऩै यकम्नण्णि
माऩक्कञ् चाऱऩार्
मणक्कोलम् पुऩैन्तिरुन्त
तेऩक्क मलर्क्कून्तल्
तिरुमकळैक् कॊण्टणैन्तु
पाऩऱ्कन् तरमऱैत्तु
वरुमवरैप् पणिवित्तार्.
|
28
|
तञ्चरणत् तिटैप्पणिन्तु
ताऴ्न्तॆऴुन्त मटक्कॊटितऩ्
मञ्चुतऴैत् तॆऩवळर्न्त
मलर्क्कून्तऱ् पुऱम्नोक्कि
अञ्चलिमॆय्त् तॊण्टरैप्पार्त् तणङ्किवळ्तऩ् मयिर्नमक्कुप्
पञ्चवटिक् कामॆऩ्ऱार्
परवअटित् तलङ्कॊटुप्पार्.
|
29
|
अरुळ्चॆय्त मॊऴिकेळा
अटऱ्चुरिकै तऩैयुरुविप्
पॊरुळ्चॆय्ता मॆऩप्पॆऱ्ऱेऩ्
ऎऩक्कॊण्टु पूङ्कॊटितऩ्
इरुळ्चॆय्त करुङ्कून्तल्
अटियिलरिन् तॆतिर्निऩ्ऱ
मरुळ्चॆय्त पिऱप्पऱुप्पार्
मलर्क्करत्ति ऩिटैनीट्ट.
|
30
|
Go to top |
वाङ्कुवार् पोल्निऩ्ऱ
मऱैप्पॊरुळाम् अवर्मऱैन्तु
पाङ्किऩ्मलै वल्लियुटऩ्
पऴैयमऴ विटैयेऱि
ओङ्कियविण् मिचैवन्तार्
ऒळिविचुम्पिऩ् निलम्नॆरुङ्कत्
तूङ्कियपॊऩ् मलर्मारि
तॊऴुम्पर्तॊऴु तॆतिर्विऴुन्तार्.
|
31
|
विऴुन्तॆऴुन्तु मॆय्म्मऱन्त
मॆय्यऩ्पर् तमक्कुमतिक्
कॊऴुन्तलैय विऴुङ्कङ्कै
कुतित्तचटैक् कूत्तऩार्
ऎऴुम्परिवु नम्पक्कल्
उऩक्किरुन्त परिचिन्तच्
चॆऴुम्पुवऩङ् कळिलेऱच्
चॆय्तोमॆऩ् ऱरुळ्चॆय्तार्.
|
32
|
मरुङ्कुपॆरुङ् कणनातर्
पोऱ्ऱिचैप्प वाऩवर्कळ्
नॆरुङ्कविटै मेल्कॊण्टु
निऩ्ऱवर्मुऩ् निऩ्ऱवर्ताम्
ऒरुङ्कियनॆञ् चॊटुकरङ्कळ्
उच्चियिऩ्मेऱ् कुवित्तैयर्
पॆरुङ्करुणैत् तिऱम्पोऱ्ऱुम्
पॆरुम्पेऱु नेर्पॆऱ्ऱार्.
|
33
|
तॊण्टऩार् तमक्करुळिच्
चूऴ्न्तिमैयोर् तुतिचॆय्य
इण्टैवार् चटैमुटियार्
ऎऴुन्तरुळिप् पोयिऩार्
वण्टुवार् कुऴऱ्कॊटियैक्
कैप्पिटिक्क मणक्कोलङ्
कण्टवर्कळ् कण्कळिप्पक्
कलिक्काम ऩार्पुकुन्तार्.
|
34
|
वन्तणैन्त एयर्कुल
मऩ्ऩवऩार् मऱ्ऱन्तच्
चिन्तैनिऩै वरियचॆयल्
चॆऱिन्तवर्पाल् केट्टरुळिप्
पुन्तियिऩिल् मिकवुवन्तु
पुऩितऩार् अरुळ्पोऱ्ऱिच्
चिन्तैतळर्न् तरुळ्चॆय्त
तिरुवाक्किऩ् तिऱङ्केट्टु.
|
35
|
Go to top |
मऩन्तळरुम् इटर्नीङ्कि
वाऩवर्ना यकररुळाल्
पुऩैन्तमलर्क् कुऴल्पॆऱ्ऱ
पूङ्कॊटियै मणम्पुणर्न्तु
तऩम्पॊऴिन्तु पॆरुवतुवै
उलकॆलान् तलैचिऱप्प
इऩम्पॆरुकत् तम्मुटैय
ऎयिऩ्मूतूर् चॆऩ्ऱणैन्तार्.
|
36
|
ऒरुमकळ् कून्तल् तऩ्ऩै
वतुवैनाळ् ऒरुवर्क् कीन्त
पॆरुमैयार् तऩ्मै पोऱ्ऱुम्
पॆरुमैऎऩ् अळविऱ् ऱामे
मरुविय कमरिऱ् पुक्क
मावटु विटेलॆऩ् ऩोचै
उरिमैयाल् केट्क वल्लार्
तिऱमिऩि युरैक्क लुऱ्ऱेऩ्.
|
37
|