माऩुम्, मरै इऩमुम्, मयिल् इऩमुम्, कलन्तु ऎङ्कुम् तामे मिक मेय्न्तु(त्) तटञ् चुऩै नीर्कळैप् परुकि, पू मा मरम् उरिञ्चि, पॊऴिल् ऊटे चॆऩ्ऱु, पुक्कु, तेमाम् पॊऴिल् नीऴल्-तुयिल् ची पर्प्पत मलैये.
|
1
|
मलैच् चारलुम् पॊऴिल् चारलुम् पुऱमे वरुम् इऩङ्कळ् मलैप् पाल् कॊणर्न्तु इटित्तु ऊट्टिट मलङ्कि, तऩ कळिऱ्ऱै अऴैत्तु ओटियुम्, पिळिऱीयवै अलमन्तु वन्तु ऎय्त्तु, तिकैत्तु ओटि, तऩ् पिटि तेटिटुम् ची पर्प्पत मलैये.
|
2
|
मऩ्ऩिप् पुऩम् कावल् मटमॊऴियाळ् पुऩम् काक्क, कऩ्ऩिक् किळि वन्तु(क्) कवैक् कोलिक् कतिर् कॊय्य, ऎऩ्ऩैक् किळि मतियातु ऎऩ ऎटुत्तुक् कवण् ऒलिप्प, तॆऩ् नल् किळि तिरिन्तु एऱिय ची पर्प्पत मलैये.
|
3
|
मै आर् तटङ्कण्णाळ् मट मॊऴियाळ् पुऩम् काक्कच् चॆव्वे तिरिन्तु, आयो! ऎऩप् पोकाविट, विळिन्तु, कै पाविय कवणाल् मणि ऎऱिय(व्) इरिन्तु ओटिच् चॆव्वायऩ किळि पाटिटुम् ची पर्प्पत मलैये.
|
4
|
आऩैक् कुलम् इरिन्तु ओटि, तऩ् पिटि चूऴलिल्-तिरिय, ताऩप् पिटि चॆवि ताऴ्त्तिट, अतऱ्कु(म्) मिक इरङ्कि, माऩक् कुऱ अटल् वेटर्कळ् इलैयाल् कलै कोलि, तेऩैप् पिऴिन्तु इऩितु ऊट्टिटुम् ची पर्प्पत मलैये.
|
5
|
Go to top |
माऱ्ऱुक् कळिऱु अटैन्ताय् ऎऩ्ऱु मतवेऴम् कै ऎटुत्तु, मूऱ्ऱित् तऴल् उमिऴ्न्तुम् मतम् पॊऴिन्तुम् मुकम् चुऴिय, तूऱ्ऱत् तरिक्किल्लेऩ् ऎऩ्ऱु चॊल्लि(य्) अयल् अऱियत् तेऱ्ऱिच् चॆऩ्ऱु, पिटि चूळ् अऱुम् ची पर्प्पत मलैये.
|
6
|
अप्पोतु वन्तु उण्टीर्कळुक्कु, अऴैयातु मुऩ् इरुन्तेऩ्; ऎप्पोतुम् वन्तु उण्टाल्, ऎमै ऎमर्कळ् चुळियारो? इप्पोतु उमक्कु इतुवे तॊऴिल् ऎऩ्ऱु ओटि, अक् किळियैच् चॆप्पु एन्तु इळमुलैयाळ् ऎऱि ची पर्प्पत मलैये.
|
7
|
तिरियुम् पुरम् नीऱु आक्किय चॆल्वऩ् तऩ कऴलै अरिय तिरुमालोटु अयऩ् ताऩुम्(म्) अवर् अऱियार्; करियिऩ्(ऩ्) इऩमोटुम् पिटि तेऩ् उण्टु अवै कळित्तुत् तिरि तन्तवै, तिकऴ्वाल् पॊलि ची पर्प्पत मलैये.
|
8
|
एऩत्तिरळ् किळैक्क(व्), ऎरि पोल(म्) मणि चितऱ, एऩल्(ल्) अवै मलैच्चारल् इऱ्ऱु इरियुम् करटीयुम्, माऩुम्, मरै इऩमुम्, मयिल् मऱ्ऱुम्, पल ऎल्लाम्, तेऩ् उण् पॊऴिल्-चोलै(म्) मिकु ची पर्प्पत मलैये.
|
9
|
नल्लार् अवर् पलर् वाऴ्तरु वयल् नावल ऊरऩ् चॆल्लल्(ल्) उऱ अरिय चिवऩ् ची पर्प्पत मलैयै अल्लल् अवै तीरच् चॊऩ तमिऴ् मालैकळ् वल्लार् ऒल्लैच् चॆल, उयर् वाऩकम् आण्टु अङ्कु इरुप्पारे.
|
10
|
Go to top |