मीळा अटिमै उमक्के आळ् आय्, पिऱरै वेण्टाते, मूळात् तीप् पोल् उळ्ळे कऩऩ्ऱु, मुकत्ताल् मिक वाटि, आळ् आय् इरुक्कुम् अटियार् तङ्कळ् अल्लल् चॊऩ्ऩक्काल् वाळा(आ)ङ्कु इरुप्पीर्; तिरु आरूरीर्! वाऴ्न्तुपोतीरे!
|
1
|
विऱ्ऱुक् कॊळ्वीर्; ऒऱ्ऱि अल्लेऩ्; विरुम्पि आट्पट्टेऩ्; कुऱ्ऱम् ऒऩ्ऱुम् चॆय्ततु इल्लै; कॊत्तै आक्किऩीर्; ऎऱ्ऱुक्कु-अटिकेळ्!-ऎऩ् कण् कॊण्टीर्? नीरे पऴिप्पट्टीर्; मऱ्ऱैक् कण्ताऩ् तारा तॊऴिन्ताल्, वाऴ्न्तुपोतीरे!
|
2
|
अऩ्ऱिल् मुट्टातु अटैयुम् चोलै आरूर् अकत्तीरे! कऩ्ऱु मुट्टि उण्णच् चुरन्त कालि अवै पोल, ऎऩ्ऱुम् मुट्टाप् पाटुम् अटियार् तम् कण् काणातु कुऩ्ऱिल् मुट्टिक् कुऴियिल् विऴुन्ताल्, वाऴ्न्तुपोतीरे!
|
3
|
तुरुत्ति उऱैवीर्; पऴऩम् पतिया, चोऱ्ऱुत्तुऱै आळ्वीर्; इरुक्कै तिरु आरूरे उटैयीर्; मऩमे ऎऩ वेण्टा: अरुत्ति उटैय अटियार् तङ्कळ् अल्लल् चॊऩ्ऩक्काल्, वरुत्ति वैत्तु, मऱुमै पणित्ताल्, वाऴ्न्तुपोतीरे!
|
4
|
चॆन् तण् पवळम् तिकऴुम् चोलै इतुवो, तिरु आरूर्? ऎम्तम् अटिकेळ्! इतुवे आम् आऱु, उमक्कु आट्पट्टोर्क्कु? चन्तम् पलवुम् पाटुम् अटियार् तम् कण् काणातु वन्तु, ऎम्पॆरुमाऩ्! मुऱैयो? ऎऩ्ऱाल्, वाऴ्न्तुपोतीरे!
|
5
|
Go to top |
तिऩैत्ताळ् अऩ्ऩ चॆङ्काल् नारै चेरुम् तिरु आरूर्प् पुऩैत् तार् कॊऩ्ऱैप् पॊऩ् पोल् मालैप् पुरिपुऩ् चटैयीरे! तऩत्ताल् इऩ्ऱि, ताम्ताम् मॆलिन्तु, तम् कण् काणातु, मऩत्ताल् वाटि, अटियार् इरुन्ताल्, वाऴ्न्तुपोतीरे!
|
6
|
आयम् पेटै अटैयुम् चोलै आरूर् अकत्तीरे! ए, ऎम्पॆरुमाऩ्! इतुवे आम् आऱु, उमक्कु आट्पट्टोर्क्कु? मायम् काट्टि, पिऱवि काट्टि, मऱवा मऩम् काट्टि, कायम् काट्टि, कण् नीर् कॊण्टाल्, वाऴ्न्तुपोतीरे!
|
7
|
कऴि आय्, कटल् आय्, कलऩ् आय्, निलऩ् आय्, कलन्त चॊल् आकि,- इऴियाक् कुलत्तिल् पिऱन्तोम्-उम्मै इकऴातु एत्तुवोम्; पऴिताऩ् आवतु अऱियीर्: अटिकेळ्! पाटुम् पत्तरोम्; वऴिताऩ् काणातु, अलमन्तु इरुन्ताल्, वाऴ्न्तुपोतीरे!
|
8
|
पेयोटेऩुम् पिरिवु ऒऩ्ऱु इऩ्ऩातु ऎऩ्पर्, पिऱर् ऎल्लाम्; काय्ताऩ् वेण्टिल्, कऩिताऩ् अऩ्ऱो, करुतिक् कॊण्टक्काल्? नाय्ताऩ् पोल नटुवे तिरिन्तुम्, उमक्कु आट्पट्टोर्क्कु वाय्ताऩ् तिऱवीर्; तिरु आरूरीर्! वाऴ्न्तुपोतीरे!
|
9
|
चॆरुन्ति चॆम्पॊऩ्मलरुम् चोलै इतुवो, तिरु आरूर्? पॊरुन्तित् तिरु मूलट्टाऩ(म्)मे इटमाक् कॊण्टीरे; इरुन्तुम्, निऩ्ऱुम्, किटन्तुम्, उम्मै इकऴातु एत्तुवोम्; वरुन्ति वन्तुम्, उमक्कु ऒऩ्ऱु उरैत्ताल्, वाऴ्न्तुपोतीरे!
|
10
|
Go to top |
कार् ऊर् कण्टत्तु ऎण्तोळ् मुक्कण् कलैकळ् पल आकि, आरूर्त् तिरु मूलट्टाऩत्ते अटिप्पेर् आरूरऩ्, पार् ऊर् अऱिय, ऎऩ् कण् कॊण्टीर्; नीरे पऴिप्पट्टीर्; वार् ऊर् मुलैयाळ् पाकम् कॊण्टीर्! वाऴ्न्तुपोतीरे!
|
11
|
Other song(s) from this location: तिरुवारूर्
1.091
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
चित्तम् तॆळिवीर्काळ्! अत्तऩ् आरूरैप् पत्ति
Tune - कुऱिञ्चि
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
1.105
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
पाटलऩ् नाल्मऱैयऩ्; पटि पट्ट
Tune - वियाऴक्कुऱिञ्चि
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
2.079
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
पवऩम् आय्, चोटै आय्,
Tune - कान्तारम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
2.101
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
परुक् कै याऩै मत्तकत्तु
Tune - नट्टराकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
3.045
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
अन्तम् आय्, उलकु आतियुम्
Tune - कौचिकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.004
तिरुनावुक्करचर्
तेवारम्
पाटु इळम् पूतत्तिऩाऩुम्, पवळच्चॆव्वाय्
Tune - कान्तारम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.005
तिरुनावुक्करचर्
तेवारम्
मॆय् ऎलाम् वॆण् नीऱु
Tune - कान्तारम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.017
तिरुनावुक्करचर्
तेवारम्
ऎत् तीप् पुकिऩुम् ऎमक्कु
Tune - इन्तळम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.019
तिरुनावुक्करचर्
तेवारम्
चूलप् पटै याऩै; चूऴ्
Tune - चीकामरम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.020
तिरुनावुक्करचर्
तेवारम्
काण्टले करुत्तु आय् निऩैन्तिरुन्तेऩ्
Tune - चीकामरम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.021
तिरुनावुक्करचर्
तेवारम्
मुत्तु विताऩम्; मणि पॊऩ्
Tune - कुऱिञ्चि
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.052
तिरुनावुक्करचर्
तेवारम्
पटु कुऴिप् पव्वत्तु अऩ्ऩ
Tune - तिरुनेरिचै
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.053
तिरुनावुक्करचर्
तेवारम्
कुऴल् वलम् कॊण्ट चॊल्लाळ्
Tune - तिरुनेरिचै
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
4.101
तिरुनावुक्करचर्
तेवारम्
कुलम् पलम् पावरु कुण्टर्मुऩ्ऩे
Tune - तिरुविरुत्तम्
(तिरुवारूर् ऎऴुत्तऱिन्तवीचुवरर् कॊन्तार्पूङ्कुऴलम्मै)
|
4.102
तिरुनावुक्करचर्
तेवारम्
वेम्पिऩैप् पेचि, विटक्किऩै ओम्पि,
Tune - तिरुविरुत्तम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
5.006
तिरुनावुक्करचर्
तेवारम्
ऎप्पोतुम्(म्) इऱैयुम् मऱवातु, नीर्;
Tune - तिरुक्कुऱुन्तॊकै
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
5.007
तिरुनावुक्करचर्
तेवारम्
कॊक्करै, कुऴल्, वीणै, कॊटुकॊट्टि,
Tune - तिरुक्कुऱुन्तॊकै
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.024
तिरुनावुक्करचर्
तेवारम्
कैम् माऩ मतकळिऱ्ऱिऩ् उरिवैयाऩ्काण्;
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.025
तिरुनावुक्करचर्
तेवारम्
उयिरा वणम् इरुन्तु, उऱ्ऱु
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.026
तिरुनावुक्करचर्
तेवारम्
पातित् तऩ् तिरु उरुविल्
Tune -
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.027
तिरुनावुक्करचर्
तेवारम्
पॊय्म् मायप्पॆरुङ्कटलिल् पुलम्पानिऩ्ऱ
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.028
तिरुनावुक्करचर्
तेवारम्
नीऱ्ऱिऩैयुम्, नॆऱ्ऱि मेल् इट्टार्पोलुम्;
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.029
तिरुनावुक्करचर्
तेवारम्
तिरुमणियै, तित्तिक्कुम् तेऩै, पालै,
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.030
तिरुनावुक्करचर्
तेवारम्
ऎम् पन्त वल्विऩैनोय् तीर्त्तिट्टाऩ्काण्;
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.031
तिरुनावुक्करचर्
तेवारम्
इटर् कॆटुम् आऱु ऎण्णुतियेल्,
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.032
तिरुनावुक्करचर्
तेवारम्
कऱ्ऱवर्कळ् उण्णुम् कऩिये, पोऱ्ऱि!
Tune - पोऱ्ऱित्तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.033
तिरुनावुक्करचर्
तेवारम्
पॊरुम् कै मतकरि उरिवैप्
Tune - अरनॆऱितिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
6.034
तिरुनावुक्करचर्
तेवारम्
ऒरुवऩाय् उलकु एत्त निऩ्ऱ
Tune - तिरुत्ताण्टकम्
(तिरुवारूर् मुल्लैवऩेचुवरर् करुम्पऩैयाळम्मै)
|
7.008
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
इऱैकळोटु इचैन्त इऩ्पम्, इऩ्पत्तोटु
Tune - इन्तळम्
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.012
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
वीऴक् कालऩैक् काल्कॊटु पाय्न्त
Tune - इन्तळम्
(तिरुवारूर् )
|
7.033
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
पाऱु ताङ्किय काटरो? पटुतलैयरो?
Tune - कॊल्लि
(तिरुवारूर् )
|
7.037
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
कुरुकु पाय, कॊऴुङ् करुम्पुकळ्
Tune - कॊल्लि
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.039
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
तिल्लै वाऴ् अन्तणर् तम्
Tune - कॊल्लिक्कौवाणम्
(तिरुवारूर् )
|
7.047
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
काट्टूर्क् कटले! कटम्पूर् मलैये!
Tune - पऴम्पञ्चुरम्
(तिरुवारूर् )
|
7.051
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
पत्तिमैयुम् अटिमैयैयुम् कैविटुवाऩ्, पावियेऩ्
Tune - पऴम्पञ्चुरम्
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.059
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
पॊऩ्ऩुम् मॆय्प्पॊरुळुम् तरुवाऩै, पोकमुम्
Tune - तक्केचि
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.073
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
करैयुम्, कटलुम्, मलैयुम्, कालैयुम्,
Tune - कान्तारम्
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.083
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
अन्तियुम् नण्पकलुम् अञ्चुपतम् चॊल्लि,
Tune - पुऱनीर्मै
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
7.095
चुन्तरमूर्त्ति चुवामिकळ्
तिरुप्पाट्टु
मीळा अटिमै उमक्के आळ्
Tune - चॆन्तुरुत्ति
(तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
|
8.139
माणिक्क वाचकर्
तिरुवाचकम्
तिरुप्पुलम्पल् - पूङ्कमलत् तयऩॊटुमाल्
Tune - अयिकिरि नन्तिऩि
(तिरुवारूर् )
|
9.018
पून्तुरुत्ति नम्पि काटनम्पि
तिरुविचैप्पा
पून्तुरुत्ति नम्पि काटनम्पि - तिरुवारूर् पञ्चमम्
Tune -
(तिरुवारूर् )
|
11.007
चेरमाऩ् पॆरुमाळ् नायऩार्
तिरुवारूर् मुम्मणिक्कोवै
तिरुवारूर् मुम्मणिक्कोवै
Tune -
(तिरुवारूर् )
|