This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
Gujarathi
Oriya
Singala
Tibetian
Thai
Urdu
Cyrillic/Russian
Hebrew
Korean
तिरुक्कयिलाय ञाऩ उला
11.008 तिरुक्कयिलाय ञाऩ उला (तिरुक्कयिलायम् )
Back to Top
चेरमाऩ् पॆरुमाळ् नायऩार् तिरुक्कयिलाय ञाऩ उला
11.008  
तिरुक्कयिलाय ञाऩ उला पण् - (तिरुत्तलम् तिरुक्कयिलायम् ; अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्ऱि )
तिरुमालुम् नाऩ्मुकऩुम् तेर्न्तुणरातङ्कण् अरुमाल् उऱ अऴलाय् निऩ्ऱ पॆरुमाऩ्
[1]
पिऱवाते तोऩ्ऱिऩाऩ् काणाते काण्पाऩ् तुऱवाते याक्कै तुऱन्ताऩ् मुऱैमैयाल्
[2]
आऴाते आऴ्न्ताऩ् अकला तकलियाऩ् ऊऴाल् उयराते ओङ्किऩाऩ् चूऴॊळिनूल्
[3]
ओता तुणर्न्ताऩ् नुणुकातु नुण्णियाऩ् यातुम् अणुकातु अणुकियाऩ् आति
[4]
अरियाकिक् काप्पाऩ् अयऩाय्प् पटैप्पाऩ् अरऩाय् अऴिप्पवऩुन् ताऩे परऩाय
[5]
तेवर् अऱियात तोऱ्ऱत्ताऩ् तेवरैत्ताऩ् मेविय वाऱे वितित्तमैत्ताऩ् ओवाते
[6]
ऎव्वुरुविल् यारॊरुवर् उळ्कुवार् उळ्ळत्तुळ् अव्वुरुवाय्त् तोऩ्ऱि अरुळ्कॊटुप्पाऩ् ऎव्वुरुवुम्
[7]
ताऩेयाय् निऩ्ऱळिप्पाऩ् तऩ्ऩिऱ् पिऱितुरुवम् एऩोर्क्कुक् काण्परिय ऎम्पॆरुमाऩ् आऩात
[8]
चीरार् चिवलोकन् तऩ्ऩुळ् चिवपुरत्तिल् एरार् तिरुक्कोयि लुळ्ळिरुप्प आराय्न्तु
[9]
चॆङ्कण् अमरर् पुऱङ्कटैक्कण् चॆऩ्ऱीण्टि ऎङ्कट्कुक् काट्चिअरुळ् ऎऩ्ऱिरप्प अङ्कॊरुनाळ्
[10]
पूमङ्कै, पॊय्तीर् तरणि पुकऴ्मङ्कै, नामङ्कै ऎऩ्ऱिवर्कळ् नऩ्कमैत्त चेमङ्कॊळ्
[11]
ञाऩक् कॊऴुन्तु नकराचऩ् तऩ्मटन्तै तेऩ्मॊय्त्त कुञ्चियिऩ्मेल् चित्तिरिप्प ऊऩमिल्चीर्
[12]
नन्ता वऩमलरुम् मन्ता किऩित्तटञ्चेर् चॆन्ता मरैमलर्नू ऱायिरत्ताल् नொन्ता
[13]
वयन्तऩ् तॊटुत्तमैत्त वाचिकै चूट्टि नयन्तिकऴुम् नल्लुऱुप्पुक् कूट्टिप् पयऩ्कॊळ्
[14]
कुलमकळिर् चॆय्त कॊऴुञ्चान्तम् कॊण्टु तलमलिय आकन् तऴीइक् कलैमलिन्त
[15]
कऱ्पकम् ईऩ्ऱ कमऴ्पट् टिऩैयुटुत्तुप् पॊऱ्कऴल्कळ् काल्मेऱ् पॊलिवित्तु विऱ्पकरुम्
[16]
चूळा मणिचेर् मुटिकवित्तुच् चुट्टिचेर् वाळार् नुतऱ्पट्टम् मऩ्ऩुवित्तुत् तोळा
[17]
मणिमकर कुण्टलङ्कळ् कातुक् कणिन्ताङ् कणिवयिरक् कण्टिकै पॊऩ्ऩाण् पणिपॆरिय
[18]
आरम् अवैपूण् टणितिक ऴुम्चऩ्ऩ वीरन् तिरुमार्पिल् विल्इलक एरुटैय
[19]
ऎण्तोट्कुम् केयूरम् पॆय्तुउतर पन्तऩमुम् कण्टोर् मऩम्मकिऴक् कट्टुऱीइक् कॊण्टु
[20]
कटिचूत् तिरम्पुऩैन्तु कङ्कणम्कैप् पॆय्तु वटिवुटैय कोलम् पुऩैन्ताङ्कु अटिनिलैमेल्
[21]
नन्तिमा काळर् कटैकऴिन्त पोऴ्तत्तु वन्तु वचुक्कळ् इरुक्कुरैप्प अन्तमिल्चीर्
[22]
ऎण्णरुङ् कीर्त्ति ऎऴुवर् इरुटिकळुम् अण्णल्मेल् आचिकळ् ताम् उणर्त्त ऒण्णिऱत्त
[23]
पऩ्ऩिरुवर् आतित्तर् पल्लाण् टॆटुत्तिचैप्प मऩ्ऩुम् मकतियऩ्याऴ् वाचिप्पप् पॊऩ्ऩियलुम्
[24]
अङ्कि कमऴ्तूपम् एन्त यमऩ्वन्तु मङ्कल वाचकत्ताल् वाऴ्त्तुरैप्पच् चॆङ्कण्
[25]
निरुति मुतलोर् निकऴ्कलऩ्कळ् एन्त वरुणऩ् मणिक्कलचन् ताङ्कत् तॆरुवॆलाम्
[26]
वायु नऩिविळक्क मामऴै नीर्तॆळिप्पत् तूयचीर्च् चोमऩ् कुटैयेटुप्प मेवियचीर्
[27]
ईचाऩऩ् वन्तटैप्पै कैक्कॊळ्ळ अच्चुऩिकळ् वायार्न्त मन्तिरत्ताल् वाऴ्त्तुरैप्पत् तूय
[28]
उरुत्तिरर्कळ् तोत्तिरङ्कळ् चॊल्लक् कुपेरऩ् तिरुत्तकु मानितियञ् चिन्तक् करुत्तमैन्त
[29]
कङ्का नतियमुऩै उळ्ळुऱुत्त तीर्त्तङ्कळ् पॊङ्कु कवरि पुटैइरट्टत् तङ्किय
[30]
पैन्नाकम् ऎट्टुम् चुटरॆटुप्पप् पैन्तऱुकण् कैन्नाकम् ऎट्टुम् कऴल्वणङ्क मॆय्न्नाक
[31]
मेकम् विताऩमाय् मिऩ्ऩॆलाञ् चूऴ्कॊटियाय् मोकत् तुरुमु मुरचऱैयप् पोकम्चेर्
[32]
तुम्पुरु नारतर्कळ् पाटत् तॊटर्न्तॆङ्कुम् कॊम्पुरुव नुण्णिटैयार् कूत्ताट ऎम्पॆरुमाऩ्
[33]
विण्णार् पणिय उयर्न्त विळङ्कॊळिचेर् वॆण्णार् मऴविटैयै मेल्कॊण्टाङ्कु ऎण्णार्
[34]
करुत्तुटैय पारिटङ्कळ् काप्पॊत्तुच् चॆय्यत् तिरुक्कटैकळ् एऴ्कटन्त पोतिल् चॆरुक्कुटैय
[35]
चेऩा पतिमयिल्मेल् मुऩ्चॆल्ल याऩैमेल् आऩाप्पोर् इन्तिरऩ् पिऩ्पटर आऩात
[36]
अऩ्ऩत्ते एऱि अयऩ्वलप्पाल् कैपोतक् कऩ्ऩविलुम् तिण्टोळ् करुटऩ्मेल् मऩ्ऩिय
[37]
माल्इटप्पाऱ् चॆल्ल मलरार् कणैऐन्तु मेल्इटप्पाल् मॆऩ्करुप्पु विल्इटप्पाल् एल्वुटैय
[38]
चङ्कणैयुम् मुऩ्कैत् तटमुलैयार् मेल्ऎय्वाऩ् कॊङ्कणैयुम् पूवाळि कोत्तमैत्त ऐङ्कणैयाऩ्
[39]
कामऩ् कॊटिप्पटैमुऩ् पोतक् कतक्कारि वामऩ् पुरविमेल् वन्तणैय नामञ्चेर्
[40]
वेऴ मुकत्तु विनायकऩै उळ्ळुऱुत्तुच् चूऴ्वळैक्कैत् तॊण्टैवाय्क् कॆण्टैयॊण्कण् ताऴ्कून्तल्
[41]
मङ्कै ऎऴुवरुञ् चूऴ मटनीलि चिङ्क अटलेऱ्ऱिऩ् मेऱ्चॆल्लत् तङ्किय
[42]
विच्चा तरर्इयक्कर् किऩ्ऩरर् किम्पुरुटर् अच्चा रणर्अरक्क रोटुअचुरर् ऎच्चार्वुम्
[43]
चल्लरि ताळम् तकुणितम् तत्तळकम् कल्ललकु कल्ल वटमॊन्तै नल्लिलयत्
[44]
तट्टऴि चङ्कम् चलञ्चलन् तण्णुमै कट्टऴियाप् पेरि करताळम् कॊट्टुम्
[45]
कुटमुऴवम् कॊक्करै वीणै कुऴल्याऴ् इटमाम् तटारि पटकम् इटविय
[46]
मत्तळम् तुन्तुपि वाय्न्त मुरु टिवऱ्ऱाल् ऎत्तिचै तोऱुम् ऎऴुन्तियम्प ऒत्तुटऩे
[47]
मङ्कलम् पाटुवार् वन्तिऱैञ्च मल्लरुम् किङ्कररुम् ऎङ्कुङ् किलुकिलुप्पत् तङ्किय
[48]
आऱाम् इरुतुवुम् योकुम् अरुन्तवमुम् माऱात मुत्तिरैयुम् मन्तिरमुम् ईऱार्न्त
[49]
कालङ्कळ् मूऩ्ऱुम् कणमुम् कुणङ्कळुम् वाल किलियरुम् वन्तीण्टि मेलै
[50]
इमैयोर् पॆरुमाऩे पोऱ्ऱि ऎऴिल्चेर् उमैयाळ् मणवाळा पोऱ्ऱि ऎमैआळुम्
[51]
तीयाटि पोऱ्ऱि चिवऩे अटिपोऱ्ऱि ईचऩे ऎन्ताय् इऱैपोऱ्ऱि तूयचीर्च्
[52]
चङ्करऩे पोऱ्ऱि चटामकुटत् ताय्पोऱ्ऱि पॊङ्करवा पॊऩ्ऩङ् कऴल्पोऱ्ऱि अङ्कॊरुनाळ्
[53]
आय विऴुप्पोर् अरुच्चुऩऩ् आऱ्ऱऱ्कुप् पाचुपतम् ईन्त पतम्पोऱ्ऱि तूय
[54]
मलैमेलाय् पोऱ्ऱि मयाऩत्ताय् वाऩोर् तलैमेलाय् पोऱ्ऱिताळ् पोऱ्ऱि निलैपोऱ्ऱि
[55]
पोऱ्ऱिऎऩप् पूमारि पॆय्तु पुलऩ्कलङ्क नाऱ्ऱिचैयुम् ऎङ्कुम् नलम्पॆरुक एऱ्ऱुक्
[56]
कॊटियुम् पताकैयुम् कॊऱ्ऱक् कुटैयुम् वटिवुटैय तॊङ्कलुञ् चूऴक् कटिकमऴुम्
[57]
पूमाण् करुङ्कुऴलार् उळ्ळम् पुतितुण्पाऩ् वामाऩ ईचऩ् वरुम्पोऴ्तिऱ् चेमेले
[58]
वामाऩ ईचऩ् मऱुविल्चीर् वाऩवर्तम् कोमाऩ् पटैमुऴक्कम् केट्टलुमे तूमाण्पिल्
[59]
वाऩनीर् ताङ्कि मऱैओम्पि वाऩ्पिऱैयो टूऩमिल् चूलम् उटैयवाय् ईऩमिला
[60]
वॆळ्ळै यणितलाल् वेऴत् तुरिपोर्त्त वळ्ळले पोलुम् वटिवुटैय ऒळ्ळिय
[61]
माट नटुविल् मलर्आर् अमळिये कूटिय पोर्क्कळ माक्कुऱित्तुक् केटिल्
[62]
चिलम्पु पऱैयाकच् चेयरिक्कण् अम्पा विलङ्कु कॊटुम्पुरुवम् विल्ला नलन्तिकऴुम्
[63]
कूऴैपिऩ् ताऴ वळैआर्प्पक् कैपोन्तु केऴ्किळरुम् अल्कुलाम् तेर्उन्तिच् चूऴॊळिय
[64]
कॊङ्कैमाप् पॊङ्कक् कॊऴुनर् मऩम्कवर अङ्कम् पॊरुतचैन्त आयिऴैयार् चॆङ्केऴ्नऱ्
[65]
पॊऱ्कलचत् तुळ्ळाल् मणिनीर् मुकम्चेर्त्ति नऱ्पॆरुङ् कोलम् मिकप्पुऩैन्तु पॊऱ्पुटैय
[66]
पेतै मुतलाकप् पेरिळम्पॆण् ईऱाक मातरवर् चॊल्लार् मकिऴ्न्तीण्टिच् चोतिचेर्
[67]
चूळिकैयुम् चूट्टुम् चुळिकैयुम् कट्टिकैयुम् वाळिकैयुम् पॊऱ्ऱोटुम् मिऩ्विलक माळिकैयिऩ्
[68]
मेल्एऱि निऩ्ऱु तॊऴुवार् तुयर्कॊण्टु माल्एऱि निऩ्ऱु मयङ्कुवार् नूलेऱु
[69]
ताममे तन्तु चटातारि नल्काऩेल् याममेल् ऎम्मै अटुम्ऎऩ्पार् कामवेळ्
[70]
आम्ऎऩ्पार् अऩ्ऱॆऩ्पार् ऐयुऱुवार् कैयॆऱिवार् ताम्मुऩ्ऩै नाणோटु चङ्किऴप्पार् पूमऩ्ऩुम्
[71]
पॊऩ्ऩरि मालैयैप् पूण्पार्अप् पूण्कॊण्टु तुऩ्ऩरि मालैयाच् चूटुवार् मुऩ्ऩम्
[72]
ऒरुकण् ऎऴुतिविट् टॊऩ्ऱॆऴुता तोटित् तॆरुवम् पुकुवार् तिकैप्पार् अरुकिरुन्त
[73]
कण्णाटि मेऱ्पञ्चु पॆय्वार् किळियॆऩ्ऱु पण्णाटिच् चॊऱ्पन्तुक् कुऱ्ऱुरैप्पार् अण्णल्मेऱ्
[74]
कण्णॆऩ्ऩुम् माचालङ् कोलिक् करुङ्कुऴलार् तिण्णम् निऱैन्तार् तिऱन्तिट्टार् ऒण्णिऱत्त
[75]
पेतैप् परुवम् पिऴैयाताळ् वॆण्मणलाल् तूतैच् चिऱुचो ऱटुतॊऴिलाळ् तीतिल्
[76]
इटैयालुम् एक्कऴुत्तम् माट्टाळ् नलञ्चेर् उटैयालुम् उळ्उरुक्क किल्लाळ् नटैयालुम्
[77]
कौवैनोय् काळैयरैच् चॆय्याळ् कतिर्मुलैकळ् वॆव्वनोय् चॆय्युन् तॊऴिल्पूणाळ् चॆव्वऩ्नेर्
[78]
नोक्किलुम् नोय्नोक्कम् नोक्काळ् तऩ् चॆव्वायिऩ् वाक्किऱ् पिऱर्मऩत्तुम् वञ्चियाळ् पूक्कुऴलुम्
[79]
पाटवम् तोऩ्ऱ मुटियाळ् इळवेय्त्तोळ् आटवर् तम्मै अयर्वुचॆय्याळ् नाटोऱुम्
[80]
ऒऩ्ऱुरैत् तॊऩ्ऱुऩ्ऩि ऒऩ्ऱुचॆय् तॊऩ्ऱिऩ्कण् चॆऩ्ऱ मऩत्तिऩाळाञ् चेयिऴैयाळ् नऩ्ऱाकत्
[81]
तालि कऴुत्तणिन्तु चन्तऩत्ताल् मॆय्पूचि नील अऱुवै विरित्तुटुत्तुक् कोलञ्चेर्
[82]
पन्तरिल् पावैकॊण् टाटुमिप् पावैक्कुत् तन्तैयार् ऎऩ्ऱॊरुत्ति ताऩ्विऩव अन्तमिल्चीर्
[83]
ईचऩ् ऎरियाटि ऎऩ्ऩ अवऩैओर् काय्चिऩ माल्विटैमेल् कण्णुऱ्ऱुत् ताय्चॊऩ्ऩ
[84]
इक्कणक्कु नोक्काळ् इवळ्पोल्वाळ् कामनूल् नऱ्कणक्किऩ् मेऱ्चिऱिते नाट्चॆय्ताळ् पॊऱ्पुटैय
[85]
पेरॊळिचेर् काट्चिप् पॆतुम्पैप् पिरायत्ताळ् कारॊळिचेर् मञ्ञैक् कविऩियलाळ् चीरॊळिय
[86]
तामरै ऒऩ्ऱिऩ् इरण्टु कुऴैइरण्टु कामरुवु कॆण्टैओर् चॆन्तॊण्टै तूमरुवु
[87]
मुत्तम् मुरिवॆञ् चिलैचुट्टि चॆम्पवळम् वैत्ततु पोलुम् मतिमुकत्ताळ् ऒत्तमैन्त
[88]
कङ्कणम् चेर्न्तिलङ्कु कैयाळ् कतिर्मणियिऩ् किङ्किणि चेर्न्त तिरुन्तटियाळ् ऒण्केऴ्नल्
[89]
अन्तुकिल् चूऴ्न्तचैन्त अल्कुलाळ् आय्पॊतियिल् चन्तऩम् तोय्न्त तटन्तोळाळ् वन्तु
[90]
तिटरिट्ट तिण्वरैक्कण् चॆय्त मुलैयाळ् कटल्पट्ट इऩ्ऩमुतम् अऩ्ऩाळ् मटल्पट्ट
[91]
मालै वळाय कुऴलाळ् मणम्नाऱु चोलै इळङ्किळिपोल् तूमॊऴियाळ् चालवुम्
[92]
वञ्चऩै चॆय्तु मऩङ्कवरुम् वाट्कण्णुक् कञ्चऩत्तै यिट्टङ् कऴकाक्कि ऎञ्चा
[93]
मणिआरम् पूण्टाऴि मॆल्विरलिऱ् चेर्त्ति अणिआर् वळैतोळ्मेल् मिऩ्ऩ मणियार्न्त
[94]
तूवॆण् मणऱ्कॊण्टु तोऴियरुम् ताऩुमाय्क् कामऩ् उरुवम् वरवॆऴुतिक् कामऩ्
[95]
करुप्पुच् चिलैयुम् मलर् अम्पुम् तेरुम् ऒरुप्पट्टु उटऩ्ऎऴुतुम् पोऴ्तिल् विरुप्पूरुम्
[96]
तेऩमरुङ् कॊऩ्ऱैयन्तार्त् तीर्त्तऩ् चिवलोकऩ् वाऩमाल् एऱ्ऱिऩ्मेल् वन्तणैयत् ताऩमर
[97]
नऩ्ऱऱिवार् चॊऩ्ऩ नलन्तोऱ्ऱुम् नाण्तोऱ्ऱुम् निऩ्ऱऱिवु तोऱ्ऱुम् निऱैतोऱ्ऱुम् नऩ्ऱाकक्
[98]
कैवण्टुम् कण्वण्टुम् ओटक् कलैओट नॆय्विण्ट पूङ्कुऴलाळ् निऩ्ऱॊऴिन्ताळ् मॊय्कॊण्ट
[99]
मङ्कै इटम्कटवा माण्पिऩाळ् वाऩिऴिन्त कङ्कैच् चुऴियऩैय उन्तियाळ् तङ्किय
[100]
अङ्कै कमलम् अटिकमलम् माऩ्नोक्कि कॊङ्कै कमलम् मुकम्कमलम् पॊङ्कॆऴिलार्
[101]
इट्टिटैयुम् वञ्चि इरुम्पणैत्तोळ् वेय्ऎऴिलार् पट्टुटैय अल्कुलुम् तेर्त्तट्टु मट्टुविरि
[102]
कून्तल् अऱल्पवळम् चॆय्यवाय् अव्वायिल् एय्न्त मणिमुऱुवल् इऩ्मुत्तम् वाय्न्तचीर्
[103]
वण्टु वळाय वळर्वा चिकैचूट्टिक् कण्टि कऴुत्तिऱ् कविऩ्चेर्त्तिक् कुण्टलङ्कळ्
[104]
कातुक् कणिन्तु कऩमे कलैतिरुत्तित् तीतिल् चॆऴुङ्कोलञ् चित्तिरित्तु मातराळ्
[105]
पॊऱ्कूट्टिऱ् पूवैयै वाङ्कि अतऩोटुम् चॊऱ्कोट्टि कॊण्टिरुन्त एल्वैक्कण् नऱ्कोट्टु
[106]
वॆळ्ळि विलङ्कल्मेल् वीऱ्ऱिरुन्त ञायिऱुपोल् ऒळ्ळिय माल्विटैयै मेल्कॊण्टु तॆळ्ळियनीर्
[107]
ताऴुञ् चटैयाऩ् चटामकुटम् तोऩ्ऱुतलुम् वाऴुमे मम्मर् मऩत्तळाय्च् चूऴॊळियाऩ्
[108]
तार्नोक्कुम् तऩ्तारुम् नोक्कुम् अवऩुटैय एर्नोक्कुम् तऩ्ऩ तॆऴिल्नोक्कुम् पेररुळाऩ्
[109]
तोळ्नोक्कुम् तऩ्तोळुम् नोक्कुम् अवऩ्मार्पिऩ् नीळ्नोक्कम् वैत्तु नॆटितुयिर्त्तु नाण्नोक्कातु
[110]
उळ्ळम् उरुक ऒऴियात वेट्कैयाम् वॆळ्ळत् तिटैयऴुन्ति वॆय्तुयिर्त्ताळ् ऒळ्ळिय
[111]
तीन्तमिऴिऩ् तॆय्व वटिवाळ् तिरुन्तियचीर् वाय्न्त मटन्तैप् पिरायत्ताळ् एय्न्तचीर्
[112]
ईचऩ् चिलैयुम् ऎऴिल्वाऩ् पवळमुम् चेय्वलङ्कै वेलुम् तिरळ्मुत्तुम् पाचिलैय
[113]
वञ्चियुम् वेयुम् वळर्ता मरैमॊट्टुम् मञ्चिल्वरुम् मामतिपोल् मण्टलमुम् ऎञ्चाप्
[114]
पुरुवमुम् चॆव्वायुम् कण्णुम् ऎयिऱुम् उरुव नुचुप्पुम्मॆऩ् तोळुम् मरुविऩिय
[115]
कॊङ्कैयुम् वाण्मुकमु माक्कॊण्टाळ् कोलञ्चेर् पङ्कयप् पोतऩैय चेवटियाळ् ऒण्केऴल्
[116]
वाऴैत्तण् टऩ्ऩ कुऱङ्किऩाळ् वाय्न्तचीर् आऴित्तेर्त् तट्टऩैय अल्कुलाळ् ऊऴित्
[117]
तिरुमतियम् मऱ्ऱॊऩ्ऱाम् ऎऩ्ऱु मुकत्तै उरुवुटैय नाण्मीऩ्चूऴ्न् ताऱ्पोल् पॆरुकॊळिय
[118]
मुत्तारम् कण्टत् तणिन्ताळ् अणिकलङ्कळ् मॊय्त्तार वारम् मिकप्पॆरुकि वित्तकत्ताल्
[119]
कळ्ळुम् कटामुङ् कलवैयुङ् कैपोन्तिट्टु उळ्ळुम् पुऱमुञ् चॆऱिवमैत्तुत् तॆळ्ळॊळिय
[120]
काळिङ्कम् चोति किटप्पत् तॊटुत्तमैत्त ताळिऩ्पत् तामम् नुतल्चेर्त्तित् तोळॆङ्कुम्
[121]
तण्णऱुञ् चन्तऩम्कॊण् टप्पिच् चतिर्चान्तै वण्णम् पॆऱमिचैये मट्टित्ताङ् कॊण्णुतलाळ्
[122]
तऩ्अमर् तोऴियर्कळ् चूऴत् तविचेऱिप् पिऩ्ऩुम्ओर् कामरम् याऴमैत्तु मऩ्ऩुम्
[123]
विटवण्णक् कण्टत्तु वेतियऩ्मेल् इट्ट मटल्वण्णम् पाटुम् पॊऴुतुईण्टु अटल्वल्ल
[124]
वेल्वल्लाऩ् विल्वल्लाऩ् मॆल्लियलार्क् कॆञ्ञाऩ्ऱुम् माल्वल्लाऩ् ऊर्किऩ्ऱ माल्विटैयिऩ् कोल
[125]
मणियेऱु केट्टाङ्कु नोक्कुवाळ् चाल अणिएऱु तोळाऩैक् कण्टाङ् कणियार्न्त
[126]
कोट्टि ऒऴिय ऎऴुन्तु कुऴैमुकत्तैक् काट्टि नुतल्चिवप्प वाय्तुलक्कि नाट्टार्कळ्
[127]
ऎल्लारुम् कण्टार् ऎऩक्कटवुळ् इक्कायम् नल्लाय् पटुमेऱ् पटुमॆऩ्ऱु मॆल्लवे
[128]
चॆल्ल लुऱुम्चरणम् कम्पिक्कुम् तऩ्ऩुऱुनोय् चॊल्ललुऱुम् चॊल्लि उटैचॆऱिक्कुम् नल्लाकम्
[129]
काण लुऱुम्कण्कळ् नीर्मल्कुम् काण्पार्मुऩ् नाण लुऱुम्नॆञ्चम् ऒट्टातु पूणाकम्
[130]
पुल्ललुऱुम् अण्णल्कै वाराऩ् ऎऩ् ऱिव्वकैये अल्ल लुऱुम्अऴुन्तुम् आऴ्तुयराल् मॆल्लियलाळ्
[131]
तऩ्उरुवम् पूङ्कॊऩ्ऱैत् तार्कॊळ्ळत् ताऩ्कॊऩ्ऱैप् पॊऩ्उरुवङ् कॊण्टु पुलम्पुऱ्ऱाळ् पिऩ्ऩॊरुत्ति
[132]
चॆङ्केऴ्नल् तामरैपोल् चीऱटियाळ् तीतिला अङ्केऴ् अरिवैप् पिरायत्ताळ् ऒण्केऴ्नल्
[133]
तिङ्कळुम् तारकैयुम् विल्लुम् चॆऴुम्पुयलुम् तङ्कॊळिचेर् चॆव्वायुम् उण्मैयाल् पॊङ्कॊळिचेर्
[134]
मिऩ्आर्वाऩ् काट्टुम् मुकवॊळियाळ् मॆय्म्मैये तऩ्आवार् इल्लात् तकैमैयाळ् ऎन्नाळुम्
[135]
इल्लारै ऎल्लारुम् ऎळ्कुवर् चॆल्वरै ऎल्लारुम् चॆय्वर् चिऱप्पॆऩ्ऩुम् चॊल्लाले
[136]
अल्कुऱ्कु मेकलैयैच् चूऴ्न्ताळ् अणिमुलैमेल् मल्किय चान्तॊटु पूण्पुऩैन्तु नल्कूर्
[137]
इटैइटैये उळ्ळुरुकक् कण्टाळ् ऎऴिलार् नटैपॆटै अऩ्ऩत्तै वॆऩ्ऱाळ् अटियिणैमेल्
[138]
पाटकम् कॊण्टु परिचमैत्ताळ् पऩ्मणिचेर् चूटकम् मुऩ्कै तॊटर्वित्ताळ् केटिल्चीर्प्
[139]
पॊऩ्अरि मालै तलैक्कणिन्तु पूण्कॊण्टु मऩ्ऩुम् कऴुत्तै मकिऴ्वित्ताळ् पॊऩ्ऩऩाळ्
[140]
इऩ्ऩिचै वीणैयै वाङ्कि इमैयवर्तम् अण्णल्मेल् ताऩ्इट्ट आचैयाल् मुऩ्ऩमे
[141]
पाटल् तॊटङ्कुम् पॊऴुतिल् परञ्चोति केटिला माल्विटैमेल् तोऩ्ऱुतलुम् कूटिय
[142]
इऩ्ऩिचैयुम् इप्पिऱप्पुम् पेणुम् इरुन्तमिऴुम् मऩ्ऩिय वीणैयैयुङ् कैविट्टुप् पॊऩ्ऩऩैयीर्
[143]
इऩ्ऱऩ्ऱे काण्प तॆऴिल्नलङ् कॊळ्ळेऩेल् नऩ्ऱऩ्ऱे पॆण्मै नमक्कॆऩ्ऱु चॆऩ्ऱवऩ्तऩ्
[144]
ऒण्कळपम् आटुम् ऒळिवाळ् मुकत्तिरण्टु कण्कळपम् आटुवपोल् कट्टुरैत्तुम् ऒण्केऴ्नल्
[145]
कून्तल् अविऴ्क्कुम् मुटिक्कुम् कलैतिरुत्तुम् चान्तम् तिमिरुम् मुलैयार्क्कुम् पून्तुकिलैच्
[146]
चूऴुम् अविऴ्क्कुम् तॊऴुम्अऴुम् चोर्तुयरुऱ् ऱाऴुम् अऴुन्तुम् अयावुयिर्क्कुम् चूऴॊळिय
[147]
अङ्कै वळैतॊऴुतु कात्ताळ् कलैकावाळ् नङ्कै इवळुम् नलम्तोऱ्ऱाळ् अङ्कॊरुत्ति
[148]
आरा अमुतम् अवयवम् पॆऱ्ऱऩैय चीरार् तॆरिवैप् पिरायत्ताळ् ओरा
[149]
मरुळोचै यिऩ्मऴलै वाय्च्चॊलाल् ऎऩ्ऱुम् इरुळ्चीर् पुलरिये ऒप्पाळ् अरुळाले
[150]
वॆप्पम् इळैयवर्कट् काक्कुतलाल् उच्चियो टॊप्पमैयक् कॊळ्ळुम् उरुवत्ताळ् वॆप्पन्तीर्न्
[151]
तन्तळिर्पोऱ् चेवटियुम् अङ्कैयुम् चॆम्मैयाल् अन्तिवाऩ् काट्टुम् अऴकिऩाळ् अन्तमिल्
[152]
चीरार् मुकम्मतियम् आतलाल् चेयिऴैयाळ् एरार् इरविऩ् ऎऴिल्कॊण्टाळ् चीरारुम्
[153]
कण्णार् पयोतरमुम् नुण्णिटैयुम् उण्मैयाल् तण्णिळङ् कारिऩ् चविकॊण्टाळ् वण्णञ्चेर्
[154]
मान्तळिर् मेऩि मुरुक्कितऴ्वाय् आतलाल् वाय्न्त इळवेऩिल् वण्मैयाळ् मान्तर्
[155]
अऱिवुटैयीर् निऩ्मिऩ्कळ् अल्लार्पोम् ऎऩ्ऱु पऱैयऱैव पोलुम् चिलम्पु मुऱैमैयाल्
[156]
चीरार् तिरुन्तटिमेल् चेर्त्तिऩाळ् तेर्अल्कुल् ओरा तकलल् उऱातॆऩ्ऱु चीराले
[157]
अन्तुकिलुम् मेकलैयुम् चूऴ्न्ताळ् अणिमुलैकळ् मैन्तर् मऩङ्कवरुम् ऎऩ्पतऩाल् मुन्तुऱवे
[158]
पूङ्कच्चि ऩाल्अटैयप् पूट्टुऱीइप् पॊऱ्ऱॊटियाल् काम्पॊत्त तोळिणैयैक् काप्पेवि वाय्न्तचीर्
[159]
नऱ्कऴुत्तै नल्आरत् ताल्मऱैत्तुक् कातुक्कु विऱ्पकरुम् कुण्टलङ्कळ् मेवुवित्तु मैप्पकरुम्
[160]
कावियङ् कण्णैक् कतम्तणिप्पाळ् पोलत्तऩ् ताविय अञ्चऩत्तै मुऩ्ऩूट्टि यावरैयुम्
[161]
आकुलम् आक्कुम् अऴकिऩाळ् अऩ्ऩमुम् कोकिलमुम् पोलुम् कुणत्तिऩा ळाकिप्
[162]
पलकरुतिक् कट्टिक् करियवाय्क् कोटि अलर्चुमन्तु कूऴैय वाकिक् कलैकरन्
[163]
तुळ्यातुम् इऩ्ऱिप् पुऱङ्कमऴ्न्तु कीऴ्त्ताऴ्न्तु कळ्आवि नाऱुम् करुङ्कुऴलाळ् तॆळ्ळॊळिय
[164]
चॆङ्कऴुनीर्प् पट्टुटुत्तुच् चॆङ्कुङ् कुमम्ऎऴुति अङ्कऴुनीर्त् तामम् नुतल्चेर्त्तिप् पॊङ्कॆऴिलार्
[165]
पॊऱ्कवऱ्ऱिऩ् वॆळ्ळिप् पलकै मणिच्चूतु नऱ्कमैय नाट्टिप् पॊरुम्पॊऴुतिल् विऱ्पकरुम्
[166]
तोळाऩ् निलैपेऱु तोऱ्ऱम् केटाय्निऩ्ऱ ताळाऩ् चटामकुटम् तोऩ्ऱुतलुम् केळाय
[167]
नाणार् नटक्क नलत्तार्क् किटैयिल्लै एणार् ऒऴिक ऎऴिलॊऴिक पेणुम्
[168]
कुलत्तार् अकऩ्ऱिटुक कुऱ्ऱत्तार् वम्मिऩ् नलत्तीर् निऩैमिऩ्नीर् ऎऩ्ऱु चॊलऱ्करिय
[169]
तेवाति तेवऩ् चिवऩायिऩ् तेऩ्कॊऩ्ऱैप् पूवार् अलङ्कल् अरुळातु पोवाऩेल्
[170]
कण्टाल् अऱिवऩ् ऎऩच्चॊल्लिक् कैचोर्न्तु वण्टार्पूङ् कोतै वळन्तोऱ्ऱाळ् ऒण्टाङ्कु
[171]
पॆण्णरचाय्त् तोऩ्ऱिय पेरिळम् पॆण्मैयाळ् पण्णमरुम् इऩ्चॊऱ् पणिमॊऴियाळ् मण्णिऩ्मेल्
[172]
कण्टुकेट् टुण्टुयिर्त् तुऱ्ऱऱियुम् ऐम्पुलऩुम् ऒण्टॊटि कण्णे वुळवॆऩ्ऱु पण्टैयोर्
[173]
कट्टुरैयै मेम्पटुत्ताळ् कण्णाटि मण्टलम्पोल् विट्टिलङ्कु नल्लुकिर्चेर् मॆल्विरलाळ् कट्टरवम्
[174]
अञ्चप् परन्तकऩ्ऱ अल्कुलाळ् आय्नलत्त वञ्चिक् कॊटिनुटङ्कु नुण्णिटैयाळ् ऎञ्चात
[175]
पॊऱ्चॆप् पिरण्टु मुकटु मणिअऴुत्ति वैत्तऩ पोल वळर्न्ते नीति ऒत्तुच्
[176]
चुणङ्कुम् चितलैयुञ् चूऴ्पोन्तु कण्टार्क् कणङ्कुम् अमुतमुमाय्त् तोऩ्ऱि इणङ्कॊत्त
[177]
कॊङ्कैयाळ् कोलङ्कट् कॆल्लाम्ओर् कोलमाम् नङ्कैयाळ् नाकिळवेय्त् तोळिऩाळ् अङ्कैयाल्
[178]
कान्तट् कुलम्पऴित्ताळ् कामवेळ् कातलाळ् चान्तम् इलङ्कुम् अकलत्ताळ् वाय्न्तुटऩे
[179]
एय्न्तु कुविन्तु तिरण्टु मऱिन्तिरुपाल् तेय्न्तु तुटित्तच् चॆऴुम्पवळम् काय्न्तिलङ्कु
[180]
मुत्तमुम् तेऩुम् पॊतिन्तु मुऩिवरैयुम् चित्तम् तिऱैकॊळ्ळुम् चॆव्वायाळ् ऒत्तु
[181]
वरिकिटन् तञ्चऩम् आटि मणिकळ् उरुवम् नटुवुटैय वाकिप् पॆरुकिय
[182]
तण्णङ् कयलुञ् चलञ्चलमुम् तोऩ्ऱुतलाल् वण्णङ् कटलऩैय वाट्कण्णाळ् ऒण्णिऱत्त
[183]
कुण्टलञ्चेर् कातिऩाळ् कोलक् कुळिर्मतिय मण्टलमे पोलुम् मतिमुकत्ताळ् वण्टलम्प
[184]
योचऩै नाऱुम् कुऴलाळ् ऒळिनुतल्मेल् वाचिकै कॊण्टु वटिवमैत्ताळ् माचिल्चीर्प्
[185]
पाताति केचम् पऴिप्पिलाळ् पाङ्कमैन्त चीतारि कॊण्टुतऩ् मॆय्पुकैत्ताळ् मातार्न्त
[186]
पण्कवरुम् चॊल्लार्पल् लाण्टेत्तप् पायॊळिचेर् वॆण्कवरि वॆळ्ळत् तिटैयिरुन्तु ऒण्केऴ्नल्
[187]
कण्अवऩै अल्लातु काणा चॆवियवऩ तॆण्णरुञ्चीर् अल्ल तिचैकेळा अण्णल्
[188]
कऴलटि यल्लतु कैतॊऴा अक़्ताल् अऴलङ्कैक् कॊण्टाऩ्माट् टऩ्पुऎऩ् ऱॆऴिलुटैय
[189]
वॆण्पा विरित्तुरैक्कुम् पोऴ्तिल् विळङ्कॊळिचेर् कण्पावु नॆऱ्ऱिक् कऱैक्कण्टऩ् विण्पाल्
[190]
अरिअरणञ् चॆऱ्ऱाङ् कलैपुऩलुम् पाम्पुम् पुरिचटैमेल् वैत्त पुराणऩ् ऎरिइरविल्
[191]
आटुम् इऱैवऩ् अमरर्कुऴाम् तऱ्चूऴ माट मऱुकिल् वरक्कण्टु केटिल्चीर्
[192]
वण्णच् चिलम्पटि मातरार् ताम्उण्ट कण्णॆच्चिल् ऎम्मैये ऊट्टुवाऩ् अण्णले
[193]
वन्ताय् वळैकवर्न्ताय् मालुम् अरुन्तुयरुम् तन्ताय् इतुवो तकवुऎऩ्ऱु नொन्ताळ्पोल्
[194]
कट्टुरैत्तुक् कैचोर्न्तु अकमुरुकि मॆय्वॆळुत्तु मट्टिवरुम् पूङ्कोतै माल्कॊण्टाळ् कॊट्टिमैचेर्
[195]
पण्णारुम् इऩ्चॊऱ् पणैप्पॆरुन्तोळ् चॆन्तुवर्वाय्प् पॆण्आर वारम् पॆरितऩ्ऱे विण्णோङ्कि
[196]
मञ्चटैयुम् नीळ्कुटुमि वाळ्निला वीऱ्ऱिरुन्त चॆञ्चटैयाऩ् पोन्त तॆरु. पॆण्णीर्मै कामिऩ् पॆरुन्तोळि णैकामिऩ् उण्णीर्मै मेकलैयुम् उळ्पटुमिऩ् - तॆण्णीर्क् कारेऱु कॊऩ्ऱैयन्तार्क् कावालि कट्टङ्कऩ् ऊरेऱु पोन्त तुला.
[197]
This page was last modified on Sun, 09 Mar 2025 21:44:56 +0000