சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

11.008   चेरमाऩ् पॆरुमाळ् नायऩार्   तिरुक्कयिलाय ञाऩ उला

तिरुक्कयिलायम् -
तिरुमालुम् नाऩ्मुकऩुम् तेर्न्तुणरातङ्कण्
अरुमाल् उऱ अऴलाय् निऩ्ऱ पॆरुमाऩ्


[ 1 ]


पिऱवाते तोऩ्ऱिऩाऩ् काणाते काण्पाऩ्
तुऱवाते याक्कै तुऱन्ताऩ् मुऱैमैयाल्


[ 2 ]


आऴाते आऴ्न्ताऩ् अकला तकलियाऩ्
ऊऴाल् उयराते ओङ्किऩाऩ् चूऴॊळिनूल्


[ 3 ]


ओता तुणर्न्ताऩ् नुणुकातु नुण्णियाऩ्
यातुम् अणुकातु अणुकियाऩ् आति


[ 4 ]


अरियाकिक् काप्पाऩ् अयऩाय्प् पटैप्पाऩ्
अरऩाय् अऴिप्पवऩुन् ताऩे परऩाय


[ 5 ]


Go to top
तेवर् अऱियात तोऱ्‌ऱत्ताऩ् तेवरैत्ताऩ्
मेविय वाऱे वितित्तमैत्ताऩ् ओवाते


[ 6 ]


ऎव्वुरुविल् यारॊरुवर् उळ्कुवार् उळ्ळत्तुळ्
अव्वुरुवाय्त् तोऩ्ऱि अरुळ्कॊटुप्पाऩ् ऎव्वुरुवुम्


[ 7 ]


ताऩेयाय् निऩ्ऱळिप्पाऩ् तऩ्ऩिऱ्‌ पिऱितुरुवम्
एऩोर्क्कुक् काण्परिय ऎम्पॆरुमाऩ् आऩात


[ 8 ]


चीरार् चिवलोकन् तऩ्ऩुळ् चिवपुरत्तिल्
एरार् तिरुक्कोयि लुळ्ळिरुप्प आराय्न्तु


[ 9 ]


चॆङ्कण् अमरर् पुऱङ्कटैक्कण् चॆऩ्ऱीण्टि
ऎङ्कट्कुक् काट्चिअरुळ् ऎऩ्ऱिरप्प अङ्कॊरुनाळ्


[ 10 ]


Go to top
पूमङ्कै, पॊय्तीर् तरणि पुकऴ्मङ्कै,
नामङ्कै ऎऩ्ऱिवर्कळ् नऩ्कमैत्त चेमङ्कॊळ्


[ 11 ]


ञाऩक् कॊऴुन्तु नकराचऩ् तऩ्मटन्तै
तेऩ्मॊय्त्त कुञ्चियिऩ्मेल् चित्तिरिप्प ऊऩमिल्चीर्


[ 12 ]


नन्ता वऩमलरुम् मन्ता किऩित्तटञ्चेर्
चॆन्ता मरैमलर्नू ऱायिरत्ताल् नொन्ता


[ 13 ]


वयन्तऩ् तॊटुत्तमैत्त वाचिकै चूट्टि
नयन्तिकऴुम् नल्लुऱुप्पुक् कूट्टिप् पयऩ्कॊळ्


[ 14 ]


कुलमकळिर् चॆय्त कॊऴुञ्चान्तम् कॊण्टु
तलमलिय आकन् तऴीइक् कलैमलिन्त


[ 15 ]


Go to top
कऱ्‌पकम् ईऩ्ऱ कमऴ्पट् टिऩैयुटुत्तुप्
पॊऱ्‌कऴल्कळ् काल्मेऱ्‌ पॊलिवित्तु विऱ्‌पकरुम्


[ 16 ]


चूळा मणिचेर् मुटिकवित्तुच् चुट्टिचेर्
वाळार् नुतऱ्‌पट्टम् मऩ्ऩुवित्तुत् तोळा


[ 17 ]


मणिमकर कुण्टलङ्कळ् कातुक् कणिन्ताङ्
कणिवयिरक् कण्टिकै पॊऩ्ऩाण् पणिपॆरिय


[ 18 ]


आरम् अवैपूण् टणितिक ऴुम्चऩ्ऩ
वीरन् तिरुमार्पिल् विल्इलक एरुटैय


[ 19 ]


ऎण्तोट्कुम् केयूरम् पॆय्तुउतर पन्तऩमुम्
कण्टोर् मऩम्मकिऴक् कट्टुऱीइक् कॊण्टु


[ 20 ]


Go to top
कटिचूत् तिरम्पुऩैन्तु कङ्कणम्कैप् पॆय्तु
वटिवुटैय कोलम् पुऩैन्ताङ्कु अटिनिलैमेल्


[ 21 ]


नन्तिमा काळर् कटैकऴिन्त पोऴ्तत्तु
वन्तु वचुक्कळ् इरुक्कुरैप्प अन्तमिल्चीर्


[ 22 ]


ऎण्णरुङ् कीर्त्ति ऎऴुवर् इरुटिकळुम्
अण्णल्मेल् आचिकळ् ताम् उणर्त्त ऒण्णिऱत्त


[ 23 ]


पऩ्ऩिरुवर् आतित्तर् पल्लाण् टॆटुत्तिचैप्प
मऩ्ऩुम् मकतियऩ्याऴ् वाचिप्पप् पॊऩ्ऩियलुम्


[ 24 ]


अङ्कि कमऴ्तूपम् एन्त यमऩ्वन्तु
मङ्कल वाचकत्ताल् वाऴ्त्तुरैप्पच् चॆङ्कण्


[ 25 ]


Go to top
निरुति मुतलोर् निकऴ्कलऩ्कळ् एन्त
वरुणऩ् मणिक्कलचन् ताङ्कत् तॆरुवॆलाम्


[ 26 ]


वायु नऩिविळक्क मामऴै नीर्तॆळिप्पत्
तूयचीर्च् चोमऩ् कुटैयेटुप्प मेवियचीर्


[ 27 ]


ईचाऩऩ् वन्तटैप्पै कैक्कॊळ्ळ अच्चुऩिकळ्
वायार्न्त मन्तिरत्ताल् वाऴ्त्तुरैप्पत् तूय


[ 28 ]


उरुत्तिरर्कळ् तोत्तिरङ्कळ् चॊल्लक् कुपेरऩ्
तिरुत्तकु मानितियञ् चिन्तक् करुत्तमैन्त


[ 29 ]


कङ्का नतियमुऩै उळ्ळुऱुत्त तीर्त्तङ्कळ्
पॊङ्कु कवरि पुटैइरट्टत् तङ्किय


[ 30 ]


Go to top
पैन्नाकम् ऎट्टुम् चुटरॆटुप्पप् पैन्तऱुकण्
कैन्नाकम् ऎट्टुम् कऴल्वणङ्क मॆय्न्नाक


[ 31 ]


मेकम् विताऩमाय् मिऩ्ऩॆलाञ् चूऴ्कॊटियाय्
मोकत् तुरुमु मुरचऱैयप् पोकम्चेर्


[ 32 ]


तुम्पुरु नारतर्कळ् पाटत् तॊटर्न्तॆङ्कुम्
कॊम्पुरुव नुण्णिटैयार् कूत्ताट ऎम्पॆरुमाऩ्


[ 33 ]


विण्णार् पणिय उयर्न्त विळङ्कॊळिचेर्
वॆण्णार् मऴविटैयै मेल्कॊण्टाङ्कु ऎण्णार्


[ 34 ]


करुत्तुटैय पारिटङ्कळ् काप्पॊत्तुच् चॆय्यत्
तिरुक्कटैकळ् एऴ्कटन्त पोतिल् चॆरुक्कुटैय


[ 35 ]


Go to top
चेऩा पतिमयिल्मेल् मुऩ्चॆल्ल याऩैमेल्
आऩाप्पोर् इन्तिरऩ् पिऩ्पटर आऩात


[ 36 ]


अऩ्ऩत्ते एऱि अयऩ्वलप्पाल् कैपोतक्
कऩ्ऩविलुम् तिण्टोळ् करुटऩ्मेल् मऩ्ऩिय


[ 37 ]


माल्इटप्पाऱ्‌ चॆल्ल मलरार् कणैऐन्तु
मेल्इटप्पाल् मॆऩ्करुप्पु विल्इटप्पाल् एल्वुटैय


[ 38 ]


चङ्कणैयुम् मुऩ्कैत् तटमुलैयार् मेल्ऎय्वाऩ्
कॊङ्कणैयुम् पूवाळि कोत्तमैत्त ऐङ्कणैयाऩ्


[ 39 ]


कामऩ् कॊटिप्पटैमुऩ् पोतक् कतक्कारि
वामऩ् पुरविमेल् वन्तणैय नामञ्चेर्


[ 40 ]


Go to top
वेऴ मुकत्तु विनायकऩै उळ्ळुऱुत्तुच्
चूऴ्वळैक्कैत् तॊण्टैवाय्क् कॆण्टैयॊण्कण् ताऴ्कून्तल्


[ 41 ]


मङ्कै ऎऴुवरुञ् चूऴ मटनीलि
चिङ्क अटलेऱ्‌ऱिऩ् मेऱ्‌चॆल्लत् तङ्किय


[ 42 ]


विच्चा तरर्इयक्कर् किऩ्ऩरर् किम्पुरुटर्
अच्चा रणर्अरक्क रोटुअचुरर् ऎच्चार्वुम्


[ 43 ]


चल्लरि ताळम् तकुणितम् तत्तळकम्
कल्ललकु कल्ल वटमॊन्तै नल्लिलयत्


[ 44 ]


तट्टऴि चङ्कम् चलञ्चलन् तण्णुमै
कट्टऴियाप् पेरि करताळम् कॊट्टुम्


[ 45 ]


Go to top
कुटमुऴवम् कॊक्करै वीणै कुऴल्याऴ्
इटमाम् तटारि पटकम् इटविय


[ 46 ]


मत्तळम् तुन्तुपि वाय्न्त मुरु टिवऱ्‌ऱाल्
ऎत्तिचै तोऱुम् ऎऴुन्तियम्प ऒत्तुटऩे


[ 47 ]


मङ्कलम् पाटुवार् वन्तिऱैञ्च मल्लरुम्
किङ्कररुम् ऎङ्कुङ् किलुकिलुप्पत् तङ्किय


[ 48 ]


आऱाम् इरुतुवुम् योकुम् अरुन्तवमुम्
माऱात मुत्तिरैयुम् मन्तिरमुम् ईऱार्न्त


[ 49 ]


कालङ्कळ् मूऩ्ऱुम् कणमुम् कुणङ्कळुम्
वाल किलियरुम् वन्तीण्टि मेलै


[ 50 ]


Go to top
इमैयोर् पॆरुमाऩे पोऱ्‌ऱि ऎऴिल्चेर्
उमैयाळ् मणवाळा पोऱ्‌ऱि ऎमैआळुम्


[ 51 ]


तीयाटि पोऱ्‌ऱि चिवऩे अटिपोऱ्‌ऱि
ईचऩे ऎन्ताय् इऱैपोऱ्‌ऱि तूयचीर्च्


[ 52 ]


चङ्करऩे पोऱ्‌ऱि चटामकुटत् ताय्पोऱ्‌ऱि
पॊङ्करवा पॊऩ्ऩङ् कऴल्पोऱ्‌ऱि अङ्कॊरुनाळ्


[ 53 ]


आय विऴुप्पोर् अरुच्चुऩऩ् आऱ्‌ऱऱ्‌कुप्
पाचुपतम् ईन्त पतम्पोऱ्‌ऱि तूय


[ 54 ]


मलैमेलाय् पोऱ्‌ऱि मयाऩत्ताय् वाऩोर्
तलैमेलाय् पोऱ्‌ऱिताळ् पोऱ्‌ऱि निलैपोऱ्‌ऱि


[ 55 ]


Go to top
पोऱ्‌ऱिऎऩप् पूमारि पॆय्तु पुलऩ्कलङ्क
नाऱ्‌ऱिचैयुम् ऎङ्कुम् नलम्पॆरुक एऱ्‌ऱुक्


[ 56 ]


कॊटियुम् पताकैयुम् कॊऱ्‌ऱक् कुटैयुम्
वटिवुटैय तॊङ्कलुञ् चूऴक् कटिकमऴुम्


[ 57 ]


पूमाण् करुङ्कुऴलार् उळ्ळम् पुतितुण्पाऩ्
वामाऩ ईचऩ् वरुम्पोऴ्तिऱ्‌ चेमेले


[ 58 ]


वामाऩ ईचऩ् मऱुविल्चीर् वाऩवर्तम्
कोमाऩ् पटैमुऴक्कम् केट्टलुमे तूमाण्पिल्


[ 59 ]


वाऩनीर् ताङ्कि मऱैओम्पि वाऩ्पिऱैयो
टूऩमिल् चूलम् उटैयवाय् ईऩमिला


[ 60 ]


Go to top
वॆळ्ळै यणितलाल् वेऴत् तुरिपोर्त्त
वळ्ळले पोलुम् वटिवुटैय ऒळ्ळिय


[ 61 ]


माट नटुविल् मलर्आर् अमळिये
कूटिय पोर्क्कळ माक्कुऱित्तुक् केटिल्


[ 62 ]


चिलम्पु पऱैयाकच् चेयरिक्कण् अम्पा
विलङ्कु कॊटुम्पुरुवम् विल्ला नलन्तिकऴुम्


[ 63 ]


कूऴैपिऩ् ताऴ वळैआर्प्पक् कैपोन्तु
केऴ्किळरुम् अल्कुलाम् तेर्उन्तिच् चूऴॊळिय


[ 64 ]


कॊङ्कैमाप् पॊङ्कक् कॊऴुनर् मऩम्कवर
अङ्कम् पॊरुतचैन्त आयिऴैयार् चॆङ्केऴ्नऱ्‌


[ 65 ]


Go to top
पॊऱ्‌कलचत् तुळ्ळाल् मणिनीर् मुकम्चेर्त्ति
नऱ्‌पॆरुङ् कोलम् मिकप्पुऩैन्तु पॊऱ्‌पुटैय


[ 66 ]


पेतै मुतलाकप् पेरिळम्पॆण् ईऱाक
मातरवर् चॊल्लार् मकिऴ्न्तीण्टिच् चोतिचेर्


[ 67 ]


चूळिकैयुम् चूट्टुम् चुळिकैयुम् कट्टिकैयुम्
वाळिकैयुम् पॊऱ्‌ऱोटुम् मिऩ्विलक माळिकैयिऩ्


[ 68 ]


मेल्एऱि निऩ्ऱु तॊऴुवार् तुयर्कॊण्टु
माल्एऱि निऩ्ऱु मयङ्कुवार् नूलेऱु


[ 69 ]


ताममे तन्तु चटातारि नल्काऩेल्
याममेल् ऎम्मै अटुम्ऎऩ्पार् कामवेळ्


[ 70 ]


Go to top
आम्ऎऩ्पार् अऩ्ऱॆऩ्पार् ऐयुऱुवार् कैयॆऱिवार्
ताम्मुऩ्ऩै नाणோटु चङ्किऴप्पार् पूमऩ्ऩुम्


[ 71 ]


पॊऩ्ऩरि मालैयैप् पूण्पार्अप् पूण्कॊण्टु
तुऩ्ऩरि मालैयाच् चूटुवार् मुऩ्ऩम्


[ 72 ]


ऒरुकण् ऎऴुतिविट् टॊऩ्ऱॆऴुता तोटित्
तॆरुवम् पुकुवार् तिकैप्पार् अरुकिरुन्त


[ 73 ]


कण्णाटि मेऱ्‌पञ्चु पॆय्वार् किळियॆऩ्ऱु
पण्णाटिच् चॊऱ्‌पन्तुक् कुऱ्‌ऱुरैप्पार् अण्णल्मेऱ्‌


[ 74 ]


कण्णॆऩ्ऩुम् माचालङ् कोलिक् करुङ्कुऴलार्
तिण्णम् निऱैन्तार् तिऱन्तिट्टार् ऒण्णिऱत्त


[ 75 ]


Go to top
पेतैप् परुवम् पिऴैयाताळ् वॆण्मणलाल्
तूतैच् चिऱुचो ऱटुतॊऴिलाळ् तीतिल्


[ 76 ]


इटैयालुम् एक्कऴुत्तम् माट्टाळ् नलञ्चेर्
उटैयालुम् उळ्उरुक्क किल्लाळ् नटैयालुम्


[ 77 ]


कौवैनोय् काळैयरैच् चॆय्याळ् कतिर्मुलैकळ्
वॆव्वनोय् चॆय्युन् तॊऴिल्पूणाळ् चॆव्वऩ्नेर्


[ 78 ]


नोक्किलुम् नोय्नोक्कम् नोक्काळ् तऩ् चॆव्वायिऩ्
वाक्किऱ्‌ पिऱर्मऩत्तुम् वञ्चियाळ् पूक्कुऴलुम्


[ 79 ]


पाटवम् तोऩ्ऱ मुटियाळ् इळवेय्त्तोळ्
आटवर् तम्मै अयर्वुचॆय्याळ् नाटोऱुम्


[ 80 ]


Go to top
ऒऩ्ऱुरैत् तॊऩ्ऱुऩ्ऩि ऒऩ्ऱुचॆय् तॊऩ्ऱिऩ्कण्
चॆऩ्ऱ मऩत्तिऩाळाञ् चेयिऴैयाळ् नऩ्ऱाकत्


[ 81 ]


तालि कऴुत्तणिन्तु चन्तऩत्ताल् मॆय्पूचि
नील अऱुवै विरित्तुटुत्तुक् कोलञ्चेर्


[ 82 ]


पन्तरिल् पावैकॊण् टाटुमिप् पावैक्कुत्
तन्तैयार् ऎऩ्ऱॊरुत्ति ताऩ्विऩव अन्तमिल्चीर्


[ 83 ]


ईचऩ् ऎरियाटि ऎऩ्ऩ अवऩैओर्
काय्चिऩ माल्विटैमेल् कण्णुऱ्‌ऱुत् ताय्चॊऩ्ऩ


[ 84 ]


इक्कणक्कु नोक्काळ् इवळ्पोल्वाळ् कामनूल्
नऱ्‌कणक्किऩ् मेऱ्‌चिऱिते नाट्चॆय्ताळ् पॊऱ्‌पुटैय


[ 85 ]


Go to top
पेरॊळिचेर् काट्चिप् पॆतुम्पैप् पिरायत्ताळ्
कारॊळिचेर् मञ्ञैक् कविऩियलाळ् चीरॊळिय


[ 86 ]


तामरै ऒऩ्ऱिऩ् इरण्टु कुऴैइरण्टु
कामरुवु कॆण्टैओर् चॆन्तॊण्टै तूमरुवु


[ 87 ]


मुत्तम् मुरिवॆञ् चिलैचुट्टि चॆम्पवळम्
वैत्ततु पोलुम् मतिमुकत्ताळ् ऒत्तमैन्त


[ 88 ]


कङ्कणम् चेर्न्तिलङ्कु कैयाळ् कतिर्मणियिऩ्
किङ्किणि चेर्न्त तिरुन्तटियाळ् ऒण्केऴ्नल्


[ 89 ]


अन्तुकिल् चूऴ्न्तचैन्त अल्कुलाळ् आय्पॊतियिल्
चन्तऩम् तोय्न्त तटन्तोळाळ् वन्तु


[ 90 ]


Go to top
तिटरिट्ट तिण्वरैक्कण् चॆय्त मुलैयाळ्
कटल्पट्ट इऩ्ऩमुतम् अऩ्ऩाळ् मटल्पट्ट


[ 91 ]


मालै वळाय कुऴलाळ् मणम्नाऱु
चोलै इळङ्किळिपोल् तूमॊऴियाळ् चालवुम्


[ 92 ]


वञ्चऩै चॆय्तु मऩङ्कवरुम् वाट्कण्णुक्
कञ्चऩत्तै यिट्टङ् कऴकाक्कि ऎञ्चा


[ 93 ]


मणिआरम् पूण्टाऴि मॆल्विरलिऱ्‌ चेर्त्ति
अणिआर् वळैतोळ्मेल् मिऩ्ऩ मणियार्न्त


[ 94 ]


तूवॆण् मणऱ्‌कॊण्टु तोऴियरुम् ताऩुमाय्क्
कामऩ् उरुवम् वरवॆऴुतिक् कामऩ्


[ 95 ]


Go to top
करुप्पुच् चिलैयुम् मलर् अम्पुम् तेरुम्
ऒरुप्पट्टु उटऩ्ऎऴुतुम् पोऴ्तिल् विरुप्पूरुम्


[ 96 ]


तेऩमरुङ् कॊऩ्ऱैयन्तार्त् तीर्त्तऩ् चिवलोकऩ्
वाऩमाल् एऱ्‌ऱिऩ्मेल् वन्तणैयत् ताऩमर


[ 97 ]


नऩ्ऱऱिवार् चॊऩ्ऩ नलन्तोऱ्‌ऱुम् नाण्तोऱ्‌ऱुम्
निऩ्ऱऱिवु तोऱ्‌ऱुम् निऱैतोऱ्‌ऱुम् नऩ्ऱाकक्


[ 98 ]


कैवण्टुम् कण्वण्टुम् ओटक् कलैओट
नॆय्विण्ट पूङ्कुऴलाळ् निऩ्ऱॊऴिन्ताळ् मॊय्कॊण्ट


[ 99 ]


मङ्कै इटम्कटवा माण्पिऩाळ् वाऩिऴिन्त
कङ्कैच् चुऴियऩैय उन्तियाळ् तङ्किय


[ 100 ]


Go to top
अङ्कै कमलम् अटिकमलम् माऩ्नोक्कि
कॊङ्कै कमलम् मुकम्कमलम् पॊङ्कॆऴिलार्


[ 101 ]


इट्टिटैयुम् वञ्चि इरुम्पणैत्तोळ् वेय्ऎऴिलार्
पट्टुटैय अल्कुलुम् तेर्त्तट्टु मट्टुविरि


[ 102 ]


कून्तल् अऱल्पवळम् चॆय्यवाय् अव्वायिल्
एय्न्त मणिमुऱुवल् इऩ्मुत्तम् वाय्न्तचीर्


[ 103 ]


वण्टु वळाय वळर्वा चिकैचूट्टिक्
कण्टि कऴुत्तिऱ्‌ कविऩ्चेर्त्तिक् कुण्टलङ्कळ्


[ 104 ]


कातुक् कणिन्तु कऩमे कलैतिरुत्तित्
तीतिल् चॆऴुङ्कोलञ् चित्तिरित्तु मातराळ्


[ 105 ]


Go to top
पॊऱ्‌कूट्टिऱ्‌ पूवैयै वाङ्कि अतऩोटुम्
चॊऱ्‌कोट्टि कॊण्टिरुन्त एल्वैक्कण् नऱ्‌कोट्टु


[ 106 ]


वॆळ्ळि विलङ्कल्मेल् वीऱ्‌ऱिरुन्त ञायिऱुपोल्
ऒळ्ळिय माल्विटैयै मेल्कॊण्टु तॆळ्ळियनीर्


[ 107 ]


ताऴुञ् चटैयाऩ् चटामकुटम् तोऩ्ऱुतलुम्
वाऴुमे मम्मर् मऩत्तळाय्च् चूऴॊळियाऩ्


[ 108 ]


तार्नोक्कुम् तऩ्तारुम् नोक्कुम् अवऩुटैय
एर्नोक्कुम् तऩ्ऩ तॆऴिल्नोक्कुम् पेररुळाऩ्


[ 109 ]


तोळ्नोक्कुम् तऩ्तोळुम् नोक्कुम् अवऩ्मार्पिऩ्
नीळ्नोक्कम् वैत्तु नॆटितुयिर्त्तु नाण्नोक्कातु


[ 110 ]


Go to top
उळ्ळम् उरुक ऒऴियात वेट्कैयाम्
वॆळ्ळत् तिटैयऴुन्ति वॆय्तुयिर्त्ताळ् ऒळ्ळिय


[ 111 ]


तीन्तमिऴिऩ् तॆय्व वटिवाळ् तिरुन्तियचीर्
वाय्न्त मटन्तैप् पिरायत्ताळ् एय्न्तचीर्


[ 112 ]


ईचऩ् चिलैयुम् ऎऴिल्वाऩ् पवळमुम्
चेय्वलङ्कै वेलुम् तिरळ्मुत्तुम् पाचिलैय


[ 113 ]


वञ्चियुम् वेयुम् वळर्ता मरैमॊट्टुम्
मञ्चिल्वरुम् मामतिपोल् मण्टलमुम् ऎञ्चाप्


[ 114 ]


पुरुवमुम् चॆव्वायुम् कण्णुम् ऎयिऱुम्
उरुव नुचुप्पुम्मॆऩ् तोळुम् मरुविऩिय


[ 115 ]


Go to top
कॊङ्कैयुम् वाण्मुकमु माक्कॊण्टाळ् कोलञ्चेर्
पङ्कयप् पोतऩैय चेवटियाळ् ऒण्केऴल्


[ 116 ]


वाऴैत्तण् टऩ्ऩ कुऱङ्किऩाळ् वाय्न्तचीर्
आऴित्तेर्त् तट्टऩैय अल्कुलाळ् ऊऴित्


[ 117 ]


तिरुमतियम् मऱ्‌ऱॊऩ्ऱाम् ऎऩ्ऱु मुकत्तै
उरुवुटैय नाण्मीऩ्चूऴ्न् ताऱ्‌पोल् पॆरुकॊळिय


[ 118 ]


मुत्तारम् कण्टत् तणिन्ताळ् अणिकलङ्कळ्
मॊय्त्तार वारम् मिकप्पॆरुकि वित्तकत्ताल्


[ 119 ]


कळ्ळुम् कटामुङ् कलवैयुङ् कैपोन्तिट्टु
उळ्ळुम् पुऱमुञ् चॆऱिवमैत्तुत् तॆळ्ळॊळिय


[ 120 ]


Go to top
काळिङ्कम् चोति किटप्पत् तॊटुत्तमैत्त
ताळिऩ्पत् तामम् नुतल्चेर्त्तित् तोळॆङ्कुम्


[ 121 ]


तण्णऱुञ् चन्तऩम्कॊण् टप्पिच् चतिर्चान्तै
वण्णम् पॆऱमिचैये मट्टित्ताङ् कॊण्णुतलाळ्


[ 122 ]


तऩ्अमर् तोऴियर्कळ् चूऴत् तविचेऱिप्
पिऩ्ऩुम्ओर् कामरम् याऴमैत्तु मऩ्ऩुम्


[ 123 ]


विटवण्णक् कण्टत्तु वेतियऩ्मेल् इट्ट
मटल्वण्णम् पाटुम् पॊऴुतुईण्टु अटल्वल्ल


[ 124 ]


वेल्वल्लाऩ् विल्वल्लाऩ् मॆल्लियलार्क् कॆञ्ञाऩ्ऱुम्
माल्वल्लाऩ् ऊर्किऩ्ऱ माल्विटैयिऩ् कोल


[ 125 ]


Go to top
मणियेऱु केट्टाङ्कु नोक्कुवाळ् चाल
अणिएऱु तोळाऩैक् कण्टाङ् कणियार्न्त


[ 126 ]


कोट्टि ऒऴिय ऎऴुन्तु कुऴैमुकत्तैक्
काट्टि नुतल्चिवप्प वाय्तुलक्कि नाट्टार्कळ्


[ 127 ]


ऎल्लारुम् कण्टार् ऎऩक्कटवुळ् इक्कायम्
नल्लाय् पटुमेऱ्‌ पटुमॆऩ्ऱु मॆल्लवे


[ 128 ]


चॆल्ल लुऱुम्चरणम् कम्पिक्कुम् तऩ्ऩुऱुनोय्
चॊल्ललुऱुम् चॊल्लि उटैचॆऱिक्कुम् नल्लाकम्


[ 129 ]


काण लुऱुम्कण्कळ् नीर्मल्कुम् काण्पार्मुऩ्
नाण लुऱुम्नॆञ्चम् ऒट्टातु पूणाकम्


[ 130 ]


Go to top
पुल्ललुऱुम् अण्णल्कै वाराऩ् ऎऩ् ऱिव्वकैये
अल्ल लुऱुम्अऴुन्तुम् आऴ्तुयराल् मॆल्लियलाळ्


[ 131 ]


तऩ्उरुवम् पूङ्कॊऩ्ऱैत् तार्कॊळ्ळत् ताऩ्कॊऩ्ऱैप्
पॊऩ्उरुवङ् कॊण्टु पुलम्पुऱ्‌ऱाळ् पिऩ्ऩॊरुत्ति


[ 132 ]


चॆङ्केऴ्नल् तामरैपोल् चीऱटियाळ् तीतिला
अङ्केऴ् अरिवैप् पिरायत्ताळ् ऒण्केऴ्नल्


[ 133 ]


तिङ्कळुम् तारकैयुम् विल्लुम् चॆऴुम्पुयलुम्
तङ्कॊळिचेर् चॆव्वायुम् उण्मैयाल् पॊङ्कॊळिचेर्


[ 134 ]


मिऩ्आर्वाऩ् काट्टुम् मुकवॊळियाळ् मॆय्म्मैये
तऩ्आवार् इल्लात् तकैमैयाळ् ऎन्नाळुम्


[ 135 ]


Go to top
इल्लारै ऎल्लारुम् ऎळ्कुवर् चॆल्वरै
ऎल्लारुम् चॆय्वर् चिऱप्पॆऩ्ऩुम् चॊल्लाले


[ 136 ]


अल्कुऱ्‌कु मेकलैयैच् चूऴ्न्ताळ् अणिमुलैमेल्
मल्किय चान्तॊटु पूण्पुऩैन्तु नल्कूर्


[ 137 ]


इटैइटैये उळ्ळुरुकक् कण्टाळ् ऎऴिलार्
नटैपॆटै अऩ्ऩत्तै वॆऩ्ऱाळ् अटियिणैमेल्


[ 138 ]


पाटकम् कॊण्टु परिचमैत्ताळ् पऩ्मणिचेर्
चूटकम् मुऩ्कै तॊटर्वित्ताळ् केटिल्चीर्प्


[ 139 ]


पॊऩ्अरि मालै तलैक्कणिन्तु पूण्कॊण्टु
मऩ्ऩुम् कऴुत्तै मकिऴ्वित्ताळ् पॊऩ्ऩऩाळ्


[ 140 ]


Go to top
इऩ्ऩिचै वीणैयै वाङ्कि इमैयवर्तम्
अण्णल्मेल् ताऩ्इट्ट आचैयाल् मुऩ्ऩमे


[ 141 ]


पाटल् तॊटङ्कुम् पॊऴुतिल् परञ्चोति
केटिला माल्विटैमेल् तोऩ्ऱुतलुम् कूटिय


[ 142 ]


इऩ्ऩिचैयुम् इप्पिऱप्पुम् पेणुम् इरुन्तमिऴुम्
मऩ्ऩिय वीणैयैयुङ् कैविट्टुप् पॊऩ्ऩऩैयीर्


[ 143 ]


इऩ्ऱऩ्ऱे काण्प तॆऴिल्नलङ् कॊळ्ळेऩेल्
नऩ्ऱऩ्ऱे पॆण्मै नमक्कॆऩ्ऱु चॆऩ्ऱवऩ्तऩ्


[ 144 ]


ऒण्कळपम् आटुम् ऒळिवाळ् मुकत्तिरण्टु
कण्कळपम् आटुवपोल् कट्टुरैत्तुम् ऒण्केऴ्नल्


[ 145 ]


Go to top
कून्तल् अविऴ्क्कुम् मुटिक्कुम् कलैतिरुत्तुम्
चान्तम् तिमिरुम् मुलैयार्क्कुम् पून्तुकिलैच्


[ 146 ]


चूऴुम् अविऴ्क्कुम् तॊऴुम्अऴुम् चोर्तुयरुऱ्‌
ऱाऴुम् अऴुन्तुम् अयावुयिर्क्कुम् चूऴॊळिय


[ 147 ]


अङ्कै वळैतॊऴुतु कात्ताळ् कलैकावाळ्
नङ्कै इवळुम् नलम्तोऱ्‌ऱाळ् अङ्कॊरुत्ति


[ 148 ]


आरा अमुतम् अवयवम् पॆऱ्‌ऱऩैय
चीरार् तॆरिवैप् पिरायत्ताळ् ओरा


[ 149 ]


मरुळोचै यिऩ्मऴलै वाय्च्चॊलाल् ऎऩ्ऱुम्
इरुळ्चीर् पुलरिये ऒप्पाळ् अरुळाले


[ 150 ]


Go to top
वॆप्पम् इळैयवर्कट् काक्कुतलाल् उच्चियो
टॊप्पमैयक् कॊळ्ळुम् उरुवत्ताळ् वॆप्पन्तीर्न्


[ 151 ]


तन्तळिर्पोऱ्‌ चेवटियुम् अङ्कैयुम् चॆम्मैयाल्
अन्तिवाऩ् काट्टुम् अऴकिऩाळ् अन्तमिल्


[ 152 ]


चीरार् मुकम्मतियम् आतलाल् चेयिऴैयाळ्
एरार् इरविऩ् ऎऴिल्कॊण्टाळ् चीरारुम्


[ 153 ]


कण्णार् पयोतरमुम् नुण्णिटैयुम् उण्मैयाल्
तण्णिळङ् कारिऩ् चविकॊण्टाळ् वण्णञ्चेर्


[ 154 ]


मान्तळिर् मेऩि मुरुक्कितऴ्वाय् आतलाल्
वाय्न्त इळवेऩिल् वण्मैयाळ् मान्तर्


[ 155 ]


Go to top
अऱिवुटैयीर् निऩ्मिऩ्कळ् अल्लार्पोम् ऎऩ्ऱु
पऱैयऱैव पोलुम् चिलम्पु मुऱैमैयाल्


[ 156 ]


चीरार् तिरुन्तटिमेल् चेर्त्तिऩाळ् तेर्अल्कुल्
ओरा तकलल् उऱातॆऩ्ऱु चीराले


[ 157 ]


अन्तुकिलुम् मेकलैयुम् चूऴ्न्ताळ् अणिमुलैकळ्
मैन्तर् मऩङ्कवरुम् ऎऩ्पतऩाल् मुन्तुऱवे


[ 158 ]


पूङ्कच्चि ऩाल्अटैयप् पूट्टुऱीइप् पॊऱ्‌ऱॊटियाल्
काम्पॊत्त तोळिणैयैक् काप्पेवि वाय्न्तचीर्


[ 159 ]


नऱ्‌कऴुत्तै नल्आरत् ताल्मऱैत्तुक् कातुक्कु
विऱ्‌पकरुम् कुण्टलङ्कळ् मेवुवित्तु मैप्पकरुम्


[ 160 ]


Go to top
कावियङ् कण्णैक् कतम्तणिप्पाळ् पोलत्तऩ्
ताविय अञ्चऩत्तै मुऩ्ऩूट्टि यावरैयुम्


[ 161 ]


आकुलम् आक्कुम् अऴकिऩाळ् अऩ्ऩमुम्
कोकिलमुम् पोलुम् कुणत्तिऩा ळाकिप्


[ 162 ]


पलकरुतिक् कट्टिक् करियवाय्क् कोटि
अलर्चुमन्तु कूऴैय वाकिक् कलैकरन्


[ 163 ]


तुळ्यातुम् इऩ्ऱिप् पुऱङ्कमऴ्न्तु कीऴ्त्ताऴ्न्तु
कळ्आवि नाऱुम् करुङ्कुऴलाळ् तॆळ्ळॊळिय


[ 164 ]


चॆङ्कऴुनीर्प् पट्टुटुत्तुच् चॆङ्कुङ् कुमम्ऎऴुति
अङ्कऴुनीर्त् तामम् नुतल्चेर्त्तिप् पॊङ्कॆऴिलार्


[ 165 ]


Go to top
पॊऱ्‌कवऱ्‌ऱिऩ् वॆळ्ळिप् पलकै मणिच्चूतु
नऱ्‌कमैय नाट्टिप् पॊरुम्पॊऴुतिल् विऱ्‌पकरुम्


[ 166 ]


तोळाऩ् निलैपेऱु तोऱ्‌ऱम् केटाय्निऩ्ऱ
ताळाऩ् चटामकुटम् तोऩ्ऱुतलुम् केळाय


[ 167 ]


नाणार् नटक्क नलत्तार्क् किटैयिल्लै
एणार् ऒऴिक ऎऴिलॊऴिक पेणुम्


[ 168 ]


कुलत्तार् अकऩ्ऱिटुक कुऱ्‌ऱत्तार् वम्मिऩ्
नलत्तीर् निऩैमिऩ्नीर् ऎऩ्ऱु चॊलऱ्‌करिय


[ 169 ]


तेवाति तेवऩ् चिवऩायिऩ् तेऩ्कॊऩ्ऱैप्
पूवार् अलङ्कल् अरुळातु पोवाऩेल्


[ 170 ]


Go to top
कण्टाल् अऱिवऩ् ऎऩच्चॊल्लिक् कैचोर्न्तु
वण्टार्पूङ् कोतै वळन्तोऱ्‌ऱाळ् ऒण्टाङ्कु


[ 171 ]


पॆण्णरचाय्त् तोऩ्ऱिय पेरिळम् पॆण्मैयाळ्
पण्णमरुम् इऩ्चॊऱ्‌ पणिमॊऴियाळ् मण्णिऩ्मेल्


[ 172 ]


कण्टुकेट् टुण्टुयिर्त् तुऱ्‌ऱऱियुम् ऐम्पुलऩुम्
ऒण्टॊटि कण्णे वुळवॆऩ्ऱु पण्टैयोर्


[ 173 ]


कट्टुरैयै मेम्पटुत्ताळ् कण्णाटि मण्टलम्पोल्
विट्टिलङ्कु नल्लुकिर्चेर् मॆल्विरलाळ् कट्टरवम्


[ 174 ]


अञ्चप् परन्तकऩ्ऱ अल्कुलाळ् आय्नलत्त
वञ्चिक् कॊटिनुटङ्कु नुण्णिटैयाळ् ऎञ्चात


[ 175 ]


Go to top
पॊऱ्‌चॆप् पिरण्टु मुकटु मणिअऴुत्ति
वैत्तऩ पोल वळर्न्ते नीति ऒत्तुच्


[ 176 ]


चुणङ्कुम् चितलैयुञ् चूऴ्पोन्तु कण्टार्क्
कणङ्कुम् अमुतमुमाय्त् तोऩ्ऱि इणङ्कॊत्त


[ 177 ]


कॊङ्कैयाळ् कोलङ्कट् कॆल्लाम्ओर् कोलमाम्
नङ्कैयाळ् नाकिळवेय्त् तोळिऩाळ् अङ्कैयाल्


[ 178 ]


कान्तट् कुलम्पऴित्ताळ् कामवेळ् कातलाळ्
चान्तम् इलङ्कुम् अकलत्ताळ् वाय्न्तुटऩे


[ 179 ]


एय्न्तु कुविन्तु तिरण्टु मऱिन्तिरुपाल्
तेय्न्तु तुटित्तच् चॆऴुम्पवळम् काय्न्तिलङ्कु


[ 180 ]


Go to top
मुत्तमुम् तेऩुम् पॊतिन्तु मुऩिवरैयुम्
चित्तम् तिऱैकॊळ्ळुम् चॆव्वायाळ् ऒत्तु


[ 181 ]


वरिकिटन् तञ्चऩम् आटि मणिकळ्
उरुवम् नटुवुटैय वाकिप् पॆरुकिय


[ 182 ]


तण्णङ् कयलुञ् चलञ्चलमुम् तोऩ्ऱुतलाल्
वण्णङ् कटलऩैय वाट्कण्णाळ् ऒण्णिऱत्त


[ 183 ]


कुण्टलञ्चेर् कातिऩाळ् कोलक् कुळिर्मतिय
मण्टलमे पोलुम् मतिमुकत्ताळ् वण्टलम्प


[ 184 ]


योचऩै नाऱुम् कुऴलाळ् ऒळिनुतल्मेल्
वाचिकै कॊण्टु वटिवमैत्ताळ् माचिल्चीर्प्


[ 185 ]


Go to top
पाताति केचम् पऴिप्पिलाळ् पाङ्कमैन्त
चीतारि कॊण्टुतऩ् मॆय्पुकैत्ताळ् मातार्न्त


[ 186 ]


पण्कवरुम् चॊल्लार्पल् लाण्टेत्तप् पायॊळिचेर्
वॆण्कवरि वॆळ्ळत् तिटैयिरुन्तु ऒण्केऴ्नल्


[ 187 ]


कण्अवऩै अल्लातु काणा चॆवियवऩ
तॆण्णरुञ्चीर् अल्ल तिचैकेळा अण्णल्


[ 188 ]


कऴलटि यल्लतु कैतॊऴा अक़्ताल्
अऴलङ्कैक् कॊण्टाऩ्माट् टऩ्पुऎऩ् ऱॆऴिलुटैय


[ 189 ]


वॆण्पा विरित्तुरैक्कुम् पोऴ्तिल् विळङ्कॊळिचेर्
कण्पावु नॆऱ्‌ऱिक् कऱैक्कण्टऩ् विण्पाल्


[ 190 ]


Go to top
अरिअरणञ् चॆऱ्‌ऱाङ् कलैपुऩलुम् पाम्पुम्
पुरिचटैमेल् वैत्त पुराणऩ् ऎरिइरविल्


[ 191 ]


आटुम् इऱैवऩ् अमरर्कुऴाम् तऱ्‌चूऴ
माट मऱुकिल् वरक्कण्टु केटिल्चीर्


[ 192 ]


वण्णच् चिलम्पटि मातरार् ताम्उण्ट
कण्णॆच्चिल् ऎम्मैये ऊट्टुवाऩ् अण्णले


[ 193 ]


वन्ताय् वळैकवर्न्ताय् मालुम् अरुन्तुयरुम्
तन्ताय् इतुवो तकवुऎऩ्ऱु नொन्ताळ्पोल्


[ 194 ]


कट्टुरैत्तुक् कैचोर्न्तु अकमुरुकि मॆय्वॆळुत्तु
मट्टिवरुम् पूङ्कोतै माल्कॊण्टाळ् कॊट्टिमैचेर्


[ 195 ]


Go to top
पण्णारुम् इऩ्चॊऱ्‌ पणैप्पॆरुन्तोळ् चॆन्तुवर्वाय्प्
पॆण्आर वारम् पॆरितऩ्ऱे विण्णோङ्कि


[ 196 ]


मञ्चटैयुम् नीळ्कुटुमि वाळ्निला वीऱ्‌ऱिरुन्त
चॆञ्चटैयाऩ् पोन्त तॆरु.

पॆण्णीर्मै कामिऩ् पॆरुन्तोळि णैकामिऩ्
उण्णीर्मै मेकलैयुम् उळ्पटुमिऩ् - तॆण्णीर्क्
कारेऱु कॊऩ्ऱैयन्तार्क् कावालि कट्टङ्कऩ्
ऊरेऱु पोन्त तुला.


[ 197 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location: तिरुक्कयिलायम्
1.068   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पॊटि कॊळ् उरुवर्, पुलियिऩ्
Tune - तक्केचि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
3.068   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वाळ वरि कोळ पुलि
Tune - चातारि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
4.047   तिरुनावुक्करचर्   तेवारम्   कऩकम् मा वयिरम् उन्तुम्
Tune - तिरुनेरिचै   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
6.055   तिरुनावुक्करचर्   तेवारम्   वे(ऱ्‌)ऱ्‌ऱु आकि विण् आकि
Tune - कुऱिञ्चि   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
6.056   तिरुनावुक्करचर्   तेवारम्   पॊऱै उटैय पूमि, नीर्,
Tune - पोऱ्‌ऱित्तिरुत्ताण्टकम्   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
6.057   तिरुनावुक्करचर्   तेवारम्   पाट्टु आऩ नल्ल तॊटैयाय्,
Tune - पोऱ्‌ऱित्तिरुत्ताण्टकम्   (तिरुक्कयिलायम् कयिलायनातर् पार्वतियम्मै)
7.100   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   ताऩ् ऎऩै मुऩ् पटैत्ताऩ्;
Tune - पञ्चमम्   (तिरुक्कयिलायम् )
11.008   चेरमाऩ् पॆरुमाळ् नायऩार्   तिरुक्कयिलाय ञाऩ उला   तिरुक्कयिलाय ञाऩ उला
Tune -   (तिरुक्कयिलायम् )
11.009   नक्कीरतेव नायऩार्   कयिलैपाति काळत्तिपाति अन्ताति   कयिलैपाति काळत्तिपाति अन्ताति
Tune -   (तिरुक्कयिलायम् )

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song