मलैयिऩार् परुप्पतम्, तुरुत्ति, माऱ्पेऱु, माचु इलाच् चीर् मऱैक्काटु, नॆय्त् ताऩम्, निलैयिऩाऩ्, ऎऩतु उरै तऩतु उरै आक, नीऱु अणिन्तु एऱु उकन्तु एऱिय निमलऩ्- कलैयिऩ् आर् मटप्पिणै तुणैयॊटुम् तुयिल, काऩल् अम् पॆटै पुल्किक् कणमयिल् आलुम् इलैयिऩ् आर् पैम्पॊऴिल् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
1
|
तिरु मलर्क्कॊऩ्ऱैयाऩ्, निऩ्ऱियूर् मेयाऩ्, तेवर्कळ् तलैमकऩ्, तिरुक्कऴिप्पालै निरुमलऩ्, ऎऩतु उरै तऩतु उरै आक, नीऱु अणिन्तु एऱु उकन्तु एऱिय निमलऩ्- करुमलर्क् कमऴ् चुऩै नीळ् मलर्क्कुवळै कतिर् मुलै इळैयवर् मतिमुकत्तु उलवुम् इरुमलर्त् तण्पॊय्कै इलम्पैयङ्कोट्टूर्इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
2
|
पालऩ् आम्, विरुत्तऩ् आम्, पचुपतिताऩ् आम्, पण्टु वॆङ्कूऱ्ऱु उतैत्तु अटियवर्क्कु अरुळुम् कालऩ् आम्, ऎऩतु उरै तऩतु उरै आक, कऩल् ऎरि अङ्कैयिल् एन्तिय कटवुळ् नीलमामलर्च् चुऩै वण्टु पण् चॆय्य, नीर् मलर्क्कुवळैकळ् तातु विण्टु ओङ्कुम् एलम् नाऱुम् पॊऴिल् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
3
|
उळम् कॊळ्वार् उच्चि आर् कच्चि एकम्पऩ्, ऒऱ्ऱियूर् उऱैयुम् अण्णामलै अण्णल्, विळम्पुवाऩ् ऎऩतु उरै तऩतु उरै आक, वॆळ्ळ नीर् विरिचटैत् ताङ्किय विमलऩ्- कुळम्पु उऱक् कलै तुळ, मलैकळुम् चिलम्प, कॊऴुङ्कॊटि ऎऴुन्तु ऎङ्कुम् कूविळम् कॊळ्ळ, इळम्पिऱै तवऴ् पॊऴिल् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
4
|
तेऩुम् आय् अमुतम् आय्त् तॆय्वमुम् ताऩ् आय्त् तीयॊटु नीर् उटऩ् वायु आम् तॆरियिल् वाऩुम् आम्, ऎऩतु उरै तऩतु उरै आक, वरि अरा अरैक्कु अचैत्तु उऴितरु मैन्तऩ्- काऩमाऩ् वॆरु उऱक् करुविरल् ऊकम् कटुवऩोटु उकळुम् ऊर् कल् कटुञ्चारल् एऩम् आऩ् उऴितरुम् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
5
|
Go to top |
मऩम् उलाम् अटियवर्क्कु अरुळ् पुरिकिऩ्ऱ वकै अलाल् पलि तिरिन्तु उण्पु इलाऩ्, मऱ्ऱु ओर् तऩम् इलाऩ्, ऎऩतु उरै तऩतु उरै आक, ताऴ्चटै इळमति ताङ्किय तलैवऩ्- पुऩम् ऎलाम् अरुविकळ् इरुवि चेर् मुत्तम् पॊऩ्ऩॊटु मणि कॊऴित्तु, ईण्टि वन्तु, ऎङ्कुम् इऩम् ऎलाम् अटैकरै इलम्पैयङ् कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
6
|
नीर् उळाऩ्, ती उळाऩ्, अन्तरत्तु उळ्ळाऩ्, निऩैप्पवर् मऩत्तु उळाऩ्, नित्तमा एत्तुम् ऊर् उळाऩ्, ऎऩतु उरै तऩतु उरै आक, ऒऱ्ऱै वॆळ् एऱु उकन्तु एऱिय ऒरुवऩ्- पार् उळार् पाटलोटु आटल् अऱात पण् मुरऩ्ऱु अञ्चिऱै वण्टु इऩम् पाटुम् एर् उळार् पैम्पॊऴिल् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
7
|
वेर् उलाम् आऴ्कटल् वरु तिरै इलङ्कै वेन्तऩ तटक्कैकळ् अटर्त्तवऩ्, उलकिल् आर् उलाम् ऎऩतु उरै तऩतु उरै आक, आकम् ओर् अरवु अणिन्तु उऴि तरुम् अण्णल् वार् उलाम् नल्लऩ माक्कळुम् चार, वारणम् उऴितरुम् मल्लल् अम् काऩल्, एर् उलाम् पॊऴिल् अणि इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
8
|
किळर् मऴै ताङ्किऩाऩ्, नाऩ्मुकम् उटैयोऩ्, कीऴ् अटि मेल्मुटि तेर्न्तु अळक्किल्ला, उळम् अऴै ऎऩतु उरै तऩतु उरै आक, ऒळ् अऴल् अङ्कैयिल् एन्तिय ऒरुवऩ्- वळ मऴै ऎऩक् कऴै वळर् तुळि चोर, माचुणम् उऴितरु मणि अणि मालै, इळमऴै तवऴ् पॊऴिल् इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
9
|
उरिञ्चऩ कूऱैकळ् उटम्पिऩर् आकि उऴितरु चमणरुम् चाक्कियप्पेय्कळ् पॆरुञ्चॆल्वऩ्, ऎऩतु उरै तऩतु उरै आक, पॆय् पलिक्कु ऎऩ्ऱु उऴल् पॆरियवर् पॆरुमाऩ्- करुञ्चुऩै मुल्लै नऩ्पॊऩ् अटै वेङ्कैक् कळि मुक वण्टॊटु तेऩ् इऩम् मुरलुम्, इरुञ्चुऩै मल्किय इलम्पैयङ्कोट्टूर् इरुक्कैयाप् पेणि, ऎऩ् ऎऴिल् कॊळ्वतु इयल्पे?
|
10
|
Go to top |
कन्तऩै मलि कऩैकटल् ऒलि ओतम् काऩल् अम् कऴि वळर् कऴुमलम् ऎऩ्ऩुम् नन्तियार् उऱै पति नाल्मऱै नावऩ्-नल्-तमिऴ्क्कु इऩ्तुणै, ञाऩचम्पन्तऩ्- ऎन्तैयार् वळ नकर् इलम्पैयङ्कोट्टूर् इचैयॊटु कूटिय पत्तुम् वल्लार्, पोय् वॆन्तुयर् कॆटुकिट, विण्णवरोटुम् वीटु पॆऱ्ऱु, वीटु ऎळितु आमे.
|
11
|