विञ्ञाऩर् नाल्वरुम् मॆय्प्पिरळ याकलत् तञ्ञाऩर् मूवरुम् ताङ्कु चकलत्तिऩ् अञ्ञाऩर् मूवरु माकुम् पतिऩ्मराम् विञ्ञाऩ रातियर् वेऱ्ऱुमै ताऩे.
|
1
|
विञ्ञाऩर् केवलत् तारातु विट्टवर् तञ्ञाऩर् अट्टवित् तेचुरम् चार्न्तुळोर् ऎञ्ञाऩर् एऴ्कोटि मन्तिर नायकर् मॆय्ञ्ञाऩर् आणवम् विट्टुनिऩ् ऱारे.
|
2
|
इरण्टा वतिल्मुत्ति ऎय्तुवर् अत्तऩै इरण्टाव तुळ्ळे इरुमल पॆत्तर् इरण्टाकु नूऱ्ऱॆट् टुरुत्तिरर् ऎऩ्पर् मुरण्चेर् चकलत्तर् मुम्मलत् तारे.
|
3
|
पॆत्तत्त चित्तॊटु पेण्मुत्तच् चित्ततु ऒत्तिट् टिरण्टिटै यूटुऱ्ऱार् चित्तुमाय् मत्तत्तु मुम्मलम् वाट्टुकै माट्टातार् चत्तत् तमिऴ्न्तु चकलत्तु ळारे.
|
4
|
विञ्ञाऩर् आणव केवल मेवुवोर् तञ्ञाऩर् मायैयिल् तङ्कुम् इरुमलर् अञ्ञाऩर् अच्चक लत्तर् अकलराम् विञ्ञाऩ रातिकळ् ऒऩ्पाऩ्वे ऱुयिर्कळे.
|
5
|
Go to top |
वॆञ्ञाऩ कऩ्मत्ताल् मॆय्यकङ् कूटिये तञ्ञाऩ कऩ्मत्ति ऩाल्चुवर् योऩिपुक् कॆञ्ञाऩ मॆय्तीण्टि येयिटै यिट्टुप्पोय्. मॆय्ञ्ञाऩ राकिच् चिवमेवल् उण्मैये.
|
6
|
आणवन् तुऱ्ऱ अवित्ता नऩवऱ्ऱोर् काणिय विन्तुवाम् नात चकलाति आणव माति यटैन्तोर्क्क वरऩ्ऱे चेणुयर् चत्ति चिवतत्व मामे
|
7
|
चिवमाकि ऐवकैत् तिण्मलञ् चॆऱ्ऱोर् अवमाकाच् चित्तर्मुत् तान्तत्तु वाऴ्वार् पवमाऩ तीर्वोर् पचुपाचम् अऱ्ऱोर् नवमाऩ तत्तुवम् नाटिक्कण् टोरे. 16,
|
8
|