पोतुकन् तेऱुम् पुरिचटै याऩटि यातुकन् तारम रापतिक् केचॆल्वर् एतुकन् ताऩिवऩ् ऎऩ्ऱरुळ् चॆय्तिटुम् मातुकन् ताटिटु माल्विटै योऩे.
|
1
|
पऱ्ऱिप् पतत्तऩ्पु वैत्तुप् परऩ्पुकऴ् कऱ्ऱिरुन् ताङ्के करुतु मवर्कट्कु मुऱ्ऱॆऴुन् ताङ्के मुऩिवर् ऎतिर्वरत् तॆऱ्ऱुञ् चिवपतम् चेरलु मामे.
|
2
|
वरुन्तित् तवञ्चॆय्तु वाऩवर् कोवाय्त् तिरुन्तम रापतिच् चॆल्वऩ् इवऩॆऩत् तरुन्तण् मुऴवङ् कुऴलुम् इयम्प इरुन्तिऩ्पम् ऎय्तुवर् ईचऩ् अरुळे.
|
3
|
चॆम्पॊऱ् चिवकति चॆऩ्ऱॆय्तुम् कालत्तुक् कुम्पत् तमरर् कुऴाम्वन् तॆतिर्कॊळ्ळ ऎम्पॊऱ् ऱलैवऩ् इवऩा मॆऩच्चॊल्ल इऩ्पक् कलवि इरुक्कलु मामे.
|
4
|
चेरुऱु कालन् तिचैनिऩ्ऱ तेवर्कळ् आरिवऩ् ऎऩ्ऩ अरऩाम् इवऩॆऩ्ऩ एरुऱु तेवर्कळ् ऎल्लाम् ऎतिर्कॊळ्ळक् कारुऱु कण्टऩै मॆय्कण्ट वाऱे.
|
5
|
Go to top |
नल्वऴि नाटि नमऩ्वऴि माऱ्ऱिटुञ् चॊल्वऴि याळर् चुरुङ्काप् पॆरुङ्कॊटै इल्वऴि याळर् इमैयवर् ऎण्टिचैप् पल्वऴि ऎय्तिऩुम् पार्वऴि याकुमे.
|
6
|
तूङ्कवल् लार्क्कुम् तुणैयेऴ् पुवऩमुम् वाङ्कवल् लार्क्कुम् वलिचॆय्तु निऩ्ऱिटन् तेङ्कवल् लार्क्कुम् तिळैक्कुम् अमुतम्मुऩ् ताङ्कवल् लार्क्कुन्तऩ् तऩ्इट मामे.
|
7
|
कारिय माऩ उपातियैत् ताऩ्कटन् तारिय कारणम् एऴुन्तऩ् पालुऱ वारिय कारणम् मायत् तवत्तिटैत् तारियल् तऱ्परञ् चेर्तल् चमातिये.11,
|
8
|