कुरुट्टिऩै नीक्कुम् कुरुविऩैक् कॊळ्ळार् कुरुट्टिऩै नीक्काक् कुरुविऩैक् कॊळ्वार् कुरुटुङ् कुरुटुम् कुरुट्टाट्टम् आटिक् कुरुटुङ् कुरुटुम् कुऴिविऴु माऱे.
|
1
|
मऩत्तिल् ऎऴुन्ततोर् मायक्कण् णाटि निऩैप्पिऩ् अतऩिल् निऴलैयुम् काणार् विऩैप्पयऩ् पोक विळक्कियुम् कॊळ्ळार् पुऱक्कटै इच्चित्तुप् पोकिऩ्ऱ वाऱे.
|
2
|
एयॆऩिऩ् ऎऩ्ऎऩ माट्टार् पिरचैकळ् वाय्मुलै पॆय्य मतुरम्निऩ् ऱूऱिटुन् ताय्मुलै याव तऱियार् तमरुळोर् ऊऩिलै चॆय्युम् उरुविलि ताऩे.
|
3
|
वायॊऩ्ऱु चॊल्ल मऩमॊऩ्ऱु चिन्तिक्क नीयॊऩ्ऱु चॆय्यल् उऱुति नॆटुन्तकाय् तीयॆऩ्ऱिङ् कुऩ्ऩैत् तॆळिवऩ् तॆळिन्तपिऩ् पेयॆऩ्ऱिङ् कॆऩ्ऩैप् पिऱर्तॆळि यारे.
|
4
|
पञ्चत् तुरोकत्तिप् पातकर् तऩ्मैयुम् अञ्चच् चमैयत्तोर् वेन्तऩ् अरुन्तण्टम् विञ्चच्चॆय् तिप्पुवि वेऱुचॆय् याविटिऩ् पञ्चत्तु ळाय्प्पुवि मुऱ्ऱुम्पा ऴाकुमे.
|
5
|
Go to top |
तवत्तिटै निऩ्ऱवर् तामुऩ्ऩुम् कऩ्मम् चिवत्तिटै निऩ्ऱतु तेवर् अऱियार् तवत्तिटै निऩ्ऱऱि यातवर्क् कॆल्लाम् पवत्तिटै निऩ्ऱतोर् पाटतु वामे.
|
6
|
विटिव तऱियार् वॆळिकाण माट्टार् विटियिल् वॆळियिल् विऴिक्कवुम् माट्टार् कटियतोर् ऊऩ्इमै कट्टुमिऩ् काण्मिऩ् विटियामै काक्कुम् विळक्कतु वामे.
|
7
|
वैत्त पचुपाचम् माऱ्ऱुम् नॆऱिवैकिप् पॆत्तम् अऱमुत्त ऩाकिप् पिऱऴ्वुऱ्ऱुत् तत्तुवम् मुऩ्ऩित् तलैप्पटा तव्वाऱु पित्ताऩ चीटऩुक् कीयप् पॆऱाताऩे.
|
8
|
मऩ्ऩुम् मलम्ऐन्तुम् माऱ्ऱुम् वकैओराऩ् तुऩ्ऩिय कामाति तोयुम् तॊऴिल् नीङ्काऩ् पिऩ्ऩिय पॊय्यऩ् पिऱप्पिऱप् पञ्चाताऩ् अऩ्ऩिय ऩावाऩ् अतऱ्चीट ऩामे. 14,
|
9
|