वळर्पिऱै यिल्तेवर् तम्पालिऩ् मऩ्ऩि उळरॊळिप् पाऩुवि ऩुळ्ळे यॊटुङ्कित् तळर्विल् पितिर्पतम् तङ्किच् चचियुळ् उळतुऱुम् योकि उटल् विट्टाल् ताऩे.
|
1
|
ताऩिवै यॊक्कुम् चमातिकै कूटातु पोऩवि योकि पुकलिटम् पोन्तुपिऩ् आऩवै तीर निरन्तर मायोकम् आऩवै चेर्वर् अरुळिऩ्चार् वाकिये.
|
2
|
ताऩिव् वकैये पुवियोर् नॆऱितङ्कि आऩ चिवयोकत्ताम् आऱाम् अव्विन्तु ताऩतिल् अन्तच् चिवयोकि याकुमुऩ् ऊऩत्तोर् चित्तिवन् तोर्काय माकुमे.
|
3
|
चिवयोकि ञाऩि चितैन्तुटल् विट्टाल् तवलोकम् चार्न्तु पिऩ्ताऩ्वन्तु कूटिच् चिवयोक ञाऩत्ताल् चेर्न्तवर् निऱ्पऩ् पुवलोकम् पोऱ्ऱुनर् पुण्णियत् तोरे.
|
4
|
ऊऩमिल् ञाऩिनल् योकि उटल्विट्टाल् ताऩऱ मोऩच् चमातियुळ् तङ्किये ताऩव ऩाकुम् परकायञ् चाराते ऊऩमिल् मुत्तऩाय् `मीळाऩ् उणर्वुऱ्ऱे.
|
5
|
Go to top |
चॆत्तार् पॆऱुम्पय ऩावति यातॆऩिल् चॆत्तुनीर् चेर्वतु चित्तिऩैक् कूटिटिल् चॆत्तार् इरुन्तार् चॆकत्तिल् तिरिमलम् चॆत्तार् चिवमाय तिण्चित्तर् तामे.
|
6
|
उऩ्ऩक्करुविट् टुरवोऩ् अरऩ्अरुळ् पऩ्ऩप् परऩे अरुट्कुलम् पालिप्पऩ् ऎऩ्ऩप् पुतल्वर्क्कुम् वेण्टियिटुम् ञाऩि तऩ्ऩिच्चैक् कीचऩ् उरुच्चॆय्युन् ताऩे.
|
7
|
ऎङ्कुम् चिवमाय् अरुळाम् इतयत्तुत् तङ्कुम् चिवञाऩिक्(कु) ऎङ्कुमाम् तऱ्परम् अङ्कङ् कॆऩनिऩ् ऱकमुण्ट वाऩ्तोय्तल् इङ्के यिऱन्तॆङ्कु माय्निऱ्कुम् ईचऩे. 19,
|
8
|