एऱिय वाऱे मलम्ऐन् तिटैअटैन् ताऱिय ञाऩम् चिवोकम् अटैन्तिट्टु वेऱुमॆऩ् मेल्मुच् चॊरूपत्तु वीटुऱ्ऱङ्(कु) ईऱतिल् पण्टैप् परऩ्उण्मै ऎय्तुमे.
|
1
|
मूऩ्ऱुळ माळिकै मूवर् इरुप्पिटम् मूऩ्ऱिऩिल् मुप्पतो राऱु मुतिर्वुळ मूऩ्ऱिऩिऩि ऩुळ्ळे मुळैत्तॆऴुम् चोतियैक् काण्टलुम् कायक् कणक्कऱ्ऱ वाऱे.
|
2
|
उलकम् पुटैपॆयर्न्(तु) ऊऴियुम् पोऩ निलवुम् चुटरॊळि मूऩ्ऱुम्ऒऩ् ऱाय पलवुम् परिचोटु पाऩ्मैयुळ् ईचऩ् अळवुम् पॆरुमैयुम् आर्अऱि वारे.
|
3
|
पॆरुवाय् मुतल् ऎण्णुम् पेतमे पेतित्(तु) अरुवाय् उरुवाय् अरुवुरु वाकिक् कुरुवाय् वरुम्चत्ति कोऩ्उयिर्प् पऩ्मै उरुवाय् उटऩ्इरुन्(तु) ऒऩ्ऱाय् अऩ् ऱामे.
|
4
|
मणिऒळि चोपै इलक्कणम् वाय्त्तु अणियॆऩ लाय्निऩ्ऱ आऱतु पोलत् तणिमुच् चॊरुपाति चत्तियाल् चारप् पणिवित्त पेर्नन्ति पातम्पऱ् ऱाये.
|
5
|
Go to top |
कल्लॊळि मानिऱम् चोपैक् कतिर्तट्टल् नल्ल मणिऒऩ्ऱिल् नाटिल्ऒण् मुप्पतम् चॊल्लऱु पाऴिल् चॊल्लऱु पेर्उरैत्(तु) अल्लऱु मुत्तिरान् तत्तऩु पूतिये.
|
6
|
उटन्तचॆन् तामरै युळ्ळुऱु चोति नटन्तचॆन् तामरै नातम् तकैन्ताल् अटैन्त पयोतरि अट्टि अटैत्त इटन्तरु वाचलै मेल्तिऱ वीरे. 25,
|
7
|