वणङ्कुतुम् वाऴि नॆञ्चे पुणर्न्तुटऩ् पॊरुकटल् मुकन्तु करुमुकिऱ् कणम्नऱ् पटअर वॊटुङ्क मिऩ्ऩिक् कुटवरैप् पॊऴिन्तु कॊऴित्तिऴि अरुवि कुणकटल् मटुक्कुङ् काविरि मटन्तै वार्पुऩल् उटुत्त मणिनीर् वलञ्चुऴि अणिनीर्क् कॊऩ्ऱै अण्णल तटिये.
|
1
|
अटिप्पोतु तम् तलैवैत् तव्वटिकळ् उऩ्ऩिक् कटिप्पोतु कैक्कॊण्टार् कण्टार् मुटिप्पोता वाणाकञ् चूटुम् वलञ्चुऴियाऩ् वाऩोरुम् काणात चॆम्पॊऱ् कऴल्.
|
2
|
कऴल्वण्ण मुम्चटैक् कऱ्ऱैयुम् मऱ्ऱवर् काणकिल्लात् तऴल्वण्णङ् कण्टे तळर्न्तार् इरुवर् अन् तामरैयिऩ् निऴल्वण्णम् पॊऩ्वण्णम् नीर्निऱ वण्णम् नॆटियवण्णम् अऴल्वण्णम् मुन्नीर् वलञ्चुऴि आळ्किऩ्ऱ अण्णलैये.
|
3
|
अण्णलतु पॆरुमै कण्टऩम् कण्णुतऱ् कटवुळ् मऩ्ऩिय तटम्मल्कु वलञ्चुऴिप् पऩिप्पॊरुट् पयन्तु पल्लवम् पऴिक्कुम् तिकऴॊळि मुऱुवल् तेमॊऴिच् चॆव्वाय्त् तिरुन्तिरुङ् कुऴलियैक् कण्टु वरुन्तिऎऩ् उळ्ळम् वन्तअप् पोते.
|
4
|
पोतॆलाम् पूङ्कॊऩ्ऱै कॊण्टिरुन्त पूङ्कॊऩ्ऱैत् तातॆलाम् तऩ्मेऩि तैवरुमाल् तीतिल् मऱैक्कण्टऩ् वाऩोऩ् वलञ्चुऴियाऩ् चॆऩ्ऩिप् पिऱैक्कण्टङ् कण्टणैन्त पॆण्.
|
5
|
Go to top |
पॆण्कॊण् टिरुन्तु वरुन्तुङ्कॊ लाम् पॆरु माऩ्तिरुमाल् वण्कॊण्ट चोलै वलञ्चुऴि याऩ् मति चूटिनॆऱ्ऱिक् कण्कॊण्ट कोपङ् कलन्तऩ पोल्मिऩ्ऩिक् कार्प्पुऩत्तुप् पण्कॊण्टु वण्टिऩम् पाटनिऩ् ऱार्त्तऩ
|
6
|
मुकिऱ्कणम् मुऴङ्क मुऩिन्त वेऴम् ऎयिऱ्ऱिटै अटक्किय वॆकुळि आऱ्ऱ अणिनटै मटप्पिटि अरुकुवन् तणैतरुम् चारल् तण्पॊऴिल् अणैन्तु चेरुम् तटम्माचु तऴीइय तकलिटम् तुटैत्त तेऩुकु तण्तऴै तॆय्वम् नाऱुम् चरुवरि वारल्ऎम् पॆरुमनीर् मल्कु चटैमुटि ऒरुवऩ् मरुविय वलञ्चुऴि अणितिकऴ् तोऱ्ऱत् तङ्कयत् तॆऴुन्त मणिनीर्क् कुवळै अऩ्ऩ अणिनीर्क् करुङ्कण् आयिऴै पॊरुट्टे.
|
7
|
पॊरुळ्तक्कीर् चिल्पलिक्कॆऩ् ऱिल्पुकुन्ती रेऩुम् अरुळ्तक्कीर् यातुनुम्ऊर् ऎऩ्ऱेऩ् मरुळ्तक्क मामऱैयम् ऎऩ्ऱार् वलञ्चुऴिनम् वाऴ्वॆऩ्ऱार् ताम्मऱैन्तार् काणेऩ्कैच् चङ्कु.
|
8
|
चङ्कम् पुरळत् तिरैचुमन् तेऱुङ् कऴियरुके वङ्कम् मलियुन् तुऱैयिटैक् काण्टिर् वलञ्चुऴिया ऱङ्कम् पुलऩ्ऐन्तुम् आकिय नाऩ्मऱै मुक्कण्नक्कऩ् पङ्कऩ् ऱिरुवर्क् कॊरुवटि वाकिय
|
9
|
पावै आटिय तुऱैयुम् पावै मरुवॊटु वळर्न्त वऩ्ऩमुम् मरुवित् तिरुवटि अटियेऩ् तीण्टिय तिऱऩुम् कॊटियेऩ् उळङ्कॊण्ट चूऴलुङ् कळ्ळक् करुङ्कण् पोऩ्ऱ कावियुम् नॆरुङ्कि अवळे पोऩ्ऱ तऩ्ऱे तवळच् चाम्पल् अम्पॊटि चान्तॆऩत् तैवन्तु तेम्पल् वॆण्पिऱै चॆऩ्ऩिमिचै वैत्त वॆळ्ळेऱ् ऱुऴवऩ् वीङ्कुपुऩल् वलञ्चुऴि वण्टिऩम् पाटुञ् चोलैक् कण्ट अम्मअक् कटिपॊऴिल् ताऩे.
|
10
|
Go to top |
ताऩेऱुम् आऩेऱु कैतॊऴेऩ् तऩ्चटैमेल् तेऩेऱु कॊऩ्ऱैत् तिऱम्पेचेऩ् वाऩेऱु मैयारुञ् चोलै वलञ्चुऴियाऩ् ऎऩ्कॊल्ऎऩ् कैयार् वळैकवर्न्त वाऱु.
|
11
|
आऱुकऱ् ऱैच्चटैक् कॊण्टॊरॊऱ् ऱैप्पिऱै चूटिमऱ्ऱैक् कूऱुपॆण् णायवऩ् कण्णार् वलञ्चुऴिक् कॊङ्कुतङ्कु नाऱुतण् कॊम्परऩ् ऩीर्कळ्इऩ् ऩेनटन् तेकटन्तार् चीऱुवॆऩ् ऱिच्चिलैक् काऩवर् वाऴ्किऩ्ऱ चेण्नॆऱिये.
|
12
|
नॆऱितरु कुऴलि विऱलियॊटु पुणर्न्त चॆऱितरु तमिऴ्नूऱ् चीऱियाऴ्प् पाण पॊय्कै यूरऩ् पुतुमणम् पुणर्तर मूवोम् मूऩ्ऱु पयऩ्पॆऱ् ऱऩमे नी अवऩ् पुऩैतार् मालै पॊरुन्तप् पाटि इल्लतुम् उळ्ळतुम् चॊल्लिक् कळ्ळ वाचकम् वऴामऱ् पेच वऩ्मैयिल् वाऩ्अर मकळिर् वाऩ्पॊरुळ् पॆऱ्ऱऩै अवरेल् ऎङ्कैयर् कॊङ्कैक् कुङ्कुमन् तऴीइ विऴैया इऩ्पम् पॆऱ्ऱऩर् याऩेल् अरऩ्अमर्न् तुऱैयुम् अणिनीर् वलञ्चुऴिच् चुरुम्पिवर् नऱवयऱ् चूऴ्न्तॆऴु करुम्पिऩ् तीनीर् अऩ्ऩ वाय्नीर् चोरुम् चिलम्पुकुरऱ् चिऱुपऱै पूण्ट अलम्पुकुरऱ् किण्किणिक् कळिऱुपॆऱ् ऱऩऩे.
|
13
|
तऩमेऱिप् पीर्पॊङ्कित् तऩ्अङ्कम् वेऱाय् मऩम्वेऱु पट्टॊऴिन्ताळ् मातो इऩमेऱिप् पाटालम् वण्टलम्पुम् पाय्नीर् वलञ्चुऴियाऩ् कोटालम् कण्टणैन्त कॊम्पु.
|
14
|
कॊम्पार् कुळिर्मऱैक् काटऩै वाऩवर् कूटिनिऩ्ऱु नम्पा ऎऩ वणङ् कप्पॆऱु वाऩै नकर्ऎरिय अम्पाय्न् तवऩै वलञ्चुऴि याऩैयण् णामलैमेल् वम्पार् नऱुङ्कॊऩ्ऱैत् तारुटै याऩै वणङ्कुतुमे.
|
15
|
Go to top |