சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Hebrew   Korean  
Easy version Classic version

11.029   पट्टिऩत्तुप् पिळ्ळैयार्   तिरुएकम्पमुटैयार् तिरुवन्ताति

कच्चि एकम्पम् (काञ्चिपुरम्)
Add audio link Add Audio
मॆय्त्तॊण्टर् चॆल्लुम् नॆऱियऱि
येऩ्मिक नऱ्‌पणिचॆय्
कैत्तॊण्टर् तम्मिलुम् नऱ्‌ऱॊण्
टुवन्तिलऩ् उण्पतऱ्‌के
पॊय्त्तॊण्टु पेचिप् पुऱम्पुऱ
मेयुऩ्ऩैप् पोऱ्‌ऱुकिऩ्ऱ
इत्तॊण्ट ऩेऩ्पणि कॊळ्ळुति
योकच्चि एकम्पऩे.


1


एकम्प ऩेयॆऩ्ऩै आळ्पव
ऩेयिमै योर्क्किरङ्कि
पोकम्पऩ् ऩाळुम् कॊटुक्किऩ्ऱ नायक
पॊङ्कुम्ऐवाय्
नाकम्पॊऩ् ऩारम् ऎऩप्पॊलि
वुऱ्‌ऱुनल् नीऱणियुम्
आकम्पॊऩ् मामलै ऒप्पव
ऩेयॆऩ्पऩ् आतरित्ते.


2


तरित्तेऩ् मऩत्तुऩ् तिकऴ्तिरु
नामम् तटम्पॊऴिल्वाय्
वरित्तेऩ् मुरल्कच्चि एकम्प
ऩेयॆऩ्ऱऩ् वल्विऩैयै
अरित्तेऩ् उऩैप्पणि यातवर्
एऴैमै कण्टवरैच्
चिरित्तेऩ् उऩक्कटि यारटि
पूणत् तॆळिन्तऩऩे.


3


तॆळितरु किऩ्ऱतु चॆऩ्ऱॆऩ्
मऩम्निऩ् तिरुवटिवम्
अळितरु निऩ्ऩरुट् कैयम्
इऩियिल्लै अन्तिच्चॆक्कर्
ऒळितरु मेऩियॆम् एकम्प
ऩेयॆऩ् ऱुकन्तवर्ताळ्
तळितरु तूळियॆऩ् ऱऩ्तलै
मेल्वैत्त तऩ्मैपॆऱ्‌ऱे.


4


पॆऱ्‌ऱुकन् तेऩॆऩ्ऱुम् अर्च्चऩै
चॆय्यप् पॆरुकुनिऩ्चीर्
कऱ्‌ऱुकन् तेऩॆऩ् करुत्तिऩि
ताक्कच्चि एकम्पत्तिऩ्
पऱ्‌ऱुकन् तेऱुम् उकन्तव
ऩेपट नाकक्कच्चिऩ्
चुऱ्‌ऱुकन् तेर्विटै मेल्वरु
वाय्निऩ् तुणैयटिये.


5


Go to top
अटिनिऩ्ऱ चूऴल् अकोचरम्
मालुक् कयऱ्‌कलरिऩ्
मुटिनिऩ्ऱ चूऴ्मुटि काण्परि
तायिऱ्‌ऱुक् कार्मुकिलिऩ्
इटिनिऩ्ऱ चूऴ्कुरल् एऱुटै
एकम्प यामॆङ्ङऩे
वटिनिऩ्ऱ चूलप् पटैयुटै
यायै वणङ्कुवते.


6


वणक्कम् तलैनिऩ् तिरुवटिक्
केचॆय्युम् मैयल्कॊण्टोर्
इणक्कऩ्ऱि मऱ्‌ऱोर् इणक्कऱि
वोमल्लम् वल्लरविऩ्
कुणक्कुऩ्ऱ विल्लि कुळिर्कच्चि
एकम्पम् पाटिऩल्लाल्
कणक्कऩ्ऱु मऱ्‌ऱॊरु तेवरैप्
पाटुम् कविनलमे.


7


नलन्तर नाऩॊऩ्ऱु चॊल्लुवऩ्
केण्मिऩ्नल् लीर्कळऩ्पु
कलन्तर ऩार्कच्चि एकम्पम्
कण्टु कऩल्तिकिरि
चलन्तरऩ् आकम् ऒऴिक्कवैत्
ताय्तक्कऩ् वेळ्वियॆल्लाम्
निलन्तर माकच्चॆय् तायॆऩ्ऱु
पूचित्तु निऩ्मिऩ्कळे.


8


मिऩ्कळॆऩ् ऱार्चटै कॊण्टलॆऩ्
ऱार्कण्टम् मेऩिवण्णम्
पॊऩ्कळॆऩ् ऱार्वॆळिप् पाटुतम्
पॊऩ्ऩटि पूण्टुकॊण्ट
ऎऩ्कळॆऩ् ऱालुम् पिरिन्तऱि
यार्कच्चि एकम्पत्ताऩ्
तऩ्कळॆऩ् ऱारुल कॆल्लाम्
निलैपॆऱ्‌ऱ तऩ्मैकळे.


9


तऩ्मैयिऱ्‌ कुऩ्ऱात् तवत्तोर्
इमैयवर् ताम्वणङ्कुम्
वऩ्मैयिऱ्‌ कुऩ्ऱा मतिऱ्‌कच्चि
एकम्पर् वण्कयिलैप्
पॊऩ्मयिऱ्‌ चायलुञ् चेयरिक्
कण्णुम् पुरिकुऴलुम्
मॆऩ्मैयिऱ्‌ चायुम् मरुङ्कुलुम्
कातल् विळैत्तऩवे.


10


Go to top
तऩमिट् टुमैतऴु वत्तऴुम्
पुऱ्‌ऱवर् तम्मटियार्
मऩम्विट् टकला मतिऱ्‌कच्चि
एकम्पर् वाऩ्कयिलैच्
चिऩम्विट् टकलाक् कळिऱु
विऩावियॊर् चेयऩैयार्
पुऩम्विट् टकलार् पकलाम्
पॊऴुतुम्नम् पूङ्कॊटिये.


11


पूङ्कॊत् तिरुन्तऴै यार्पॊऴिल्
कच्चिये कम्पर्पॊऱ्‌पार्
कोङ्कत् तिरुन्त कुटुमिक्
कयिलैयॆम् पॊऩ्ऩॊरुत्ति
पाङ्कॊत् तिरुन्तऩै आरणङ्
केपटर् कल्लरुवि
आङ्कत् तिरुन्तिऴै आटिवन्
ताऱ्‌कण् टटिवरुत्ते.


12


वरुत्तन् तरुम्मॆय्युङ् कैयिल्
तऴैयुम्वऩ् माविऩवुम्
करुत्तन् तरिक्कुम् नटक्कविऩ्
ऱैय कऴल्निऩैयत्
तिरुत्तन् तरुळुम् तिकऴ्कच्चि
एकम्पर् चीर्क्कयिलैत्
तुरुत्तन् तिरुप्पतऩ् ऱिप्पुऩम्
काक्कुम् तॊऴिलॆमक्के.


13


ऎम्मैयुम् ऎम्मैप् पणिकॊळ्ळुम्
कम्पर् ऎऴिऱ्‌कयिलै
उम्मैयुम् माऩिटम् इप्पुऩत्
तेविट्टु वन्तमैन्तर्
तम्मैयुम् माऩैयुम् चिन्तैयुम्
नोक्कम् कवर्कवॆऩ्ऱो
अम्मैयुम् अम्मलर्क् कण्णुम्
पॆरियीर् अरुळुमिऩे.


14


अरुळैत् तरुकम्पर् अम्पॊऱ्‌
कयिलैऎम् ऐयर्अम्पु
इरुळैक् करिमऱिक् कुम्मिवर्
ऐयर् उऱुत्तियॆय्य
वॆरुळक् कलैकणै तऩ्ऩॊटुम्
पोयिऩ विल्लिमैक्कु
मरुळैत् तरुचॊल्लि ऎङ्को
विलैयुण्टिव् वैयकत्ते.


15


Go to top
वैयार् मऴुप्पटै एकम्पर्
ईङ्कोय् मलैप्पुऩत्तुळ्
ऐयार् वरुकलै एऩङ्
करितॊटर् वेट्टैयॆल्लाम्
पॊय्याऩ ऐयर् मऩत्ततॆम्
पूङ्कॊटि कॊङ्कैपॊऱाप्
पैयार् अरविटै आयिऱ्‌ऱु
वन्तु परिणमित्ते.


16


परुमुत् तुतिर्त्तिटुम् चीर्मत्त
याऩै नुतल्पकुन्तिट्
टुरुमॊत्त तिण्कुरऱ्‌ चीयम्
तिरिनॆऱि ओङ्कुवैवाय्प्
पॊरुमुत् तलैवेऱ्‌ पटैक्कम्पर्
पूङ्कयि लैप्पुऩत्तुळ्
तरुमुत् तऩनकै तऩ्नचै
याल्वॆऱ्‌पु चार्वरिते.


17


अरितऩ् तिरुक्कण् इटनिरम्
पायिरम् पोतणिय
अरितऩ् तिरुवटिक् कर्च्चित्त
कण्णुक् करुळुकम्पर्
अरितऩ् तिरुक्कङ् कुलियाल्
अऴिन्त कयिलैयल्लिङ्
करितॆऩ् ऱिप्पतॆम् पाल्वॆऱ्‌प
ऎम्मैयर्क् कञ्चुतुमे.


18


अञ्चरत् ताऩ्पॊटि याय्विऴत्
तीविऴित् तऩ्पुचॆय्वोर्
नॆञ्चरत् ताऴ्वुकन् तोर्कच्चि
एकम्पर् नीळ्कयिलैक्
कुञ्चरत् ताऴ्वरै वीऴनुङ्
कॊम्पुय्यक् कुम्पमूऴ्कुम्
वॆञ्चरत् तारऩ वोवल्ल
वोविव् वियऩ्मुरचे.


19


चेय्तन्त अम्मै उमैकण
वऩ्तिरु एकम्पत्ताऩ्
ताय्तन्तै यायुयिर् काप्पोऩ्
कयिलैत् तयङ्किरुळ्वाय्
वेय्तन्त तोळिनम् ऊच
लॊटुम्विरै वेङ्कैतऩ्ऩैप्
पाय्तन्तु पूचलुण् टाङ्कॊण्ट
तोचैप् पकटुवन्ते.


20


Go to top
वन्तुम् मणम्पॆऱिऱ्‌ पॊऩ्ऩऩै
यीर्मऩ्ऩुम् एकम्पर्तम्
मुन्तुम् अरुविक् कयिलै
मलैयुयर् तेऩिऴिच्चित्
तन्तुम् मलर्कॊय्तुम् तण्तिऩै
मेयुङ् किळिकटिन्तुम्
चिन्तुम् पुकर् मलै कैच्चुमिच्
चारल् तिरिकुवऩे.


21


तिरियप् पुरमॆय्त एकम्प
ऩार्तिक ऴुङ्कयिलैक्
किरियक् कुऱवर् परुवत् तिटुतर
ळम्विऩैयोम्
विरियच् चुरुळ्मुत लाऩुम्
अटैन्तोम् विरैविरैन्तु
विरियक् कतिर्मुत्तिऩ् नीर्पॆऱ्‌ऱ
तॆऩ्ऩङ्कुप् पेचुमिऩे.


22


पेचुक यावर् उमैक्कणि
यारॆऩ्ऱु पित्तरॆङ्कुम्
पूचुकै यार्तिरु नीऱ्‌ऱॆऴिल्
एकम्पर् पॊऱ्‌कयिलैत्
तेचुकै यार्चिलै वॆऱ्‌पऩ्
पिरियुम् परिचिलर्अक्
कूचुकै यातुमिल् लार्क्कुलै
वेङ्कैप् पॆयर्नुम्मैये.


23


पॆयरा नलत्तॆऴिल् एकम्प
ऩार्पिऱै तोय्कयिलैप्
पॆयरा तिरुक्कप् पॆऱुकिळि
काळ्पुऩ मेपिरिविऩ्
तुयराल् वरुन्ति मऩमुमिङ्
कोटित् तॊऴुतुचॆऩ्ऱ
तयरा तुरैयुम्वॆऱ्‌ पऱ्‌कटि
येऱ्‌कुम् विटैतमिऩे.


24


तम्मैप् पिऱविक् कटल्कटप्
पिप्पवर् ताम्वणङ्कुम्
मुम्मैत् तिरुक्कण् मुकत्तॆऴिल्
एकम्पर् मॊय्कयिलै
अम्मैक् करुङ्कण्णि तऩ्ऩॊटिऩ्
पन्तरुन् तण्पुऩमे
ऎम्मैक् कवलै चॆयच्चॊल्लि
योवल्लि ऎय्तियते.


25


Go to top
इयङ्कुन् तिरिपुरम् ऎय्तवे
कम्पर् ऎऴिऱ्‌कयिलैत्
तयङ्कुम् मलर्प्पॊऴिल् काळ्तैयल्
आटरु वित्तटङ्काळ्
मुयङ्कु मणियऱै काळ्मॊऴि
यीरॊऴि यातुनॆञ्चम्
मयङ्कुम् परिचुपॊऩ् ऩार्चॆऩ्ऱ
चूऴल् वकुत्तॆमक्के.


26


वकुप्पार् इवर्पोल् मणत्तुक्कु
नाळ्मणन् तऩ्ऩॊटिऩ्पम्
मिकुप्पार्कळ् आरुयिर् ऒऩ्ऱाम्
इरुवरै विळ्ळक्कळ्वाय्
नॆकुप्पाल् मलर्कॊण्टु निऩ्ऱार्
किटक्क निलावुकम्पर्
तॊकुप्पाल् मणिचिन् तरुविक्
कयिलैयिच् चूऴ्पुऩत्ते.


27


पुऩङ्कुऴै यातॆऩ्ऱु मॆऩ्तिऩै
कॊय्ततुम् पोकलुऱ्‌ऱ
कऩङ्कुऴै याळ्तऱ्‌ पिरिय
नमक्कुऱुम् कैयऱवाल्
मऩङ्कुऴै यावरुम् कण्कऩि
पण्पल पाटुन्तॊण्टर्
इऩङ्कुऴै यात्तॊऴुम् एकम्पर्
इक्कयि लायत्तुळ्ळे.


28


उळ्ळम् पॆरियरल् लाच्चिऱु
माऩुटर् उऱ्‌ऱचॆल्वम्
कळ्ळम् पॆरिय चिऱुमऩत्
तार्क्कऩ्ऱिक् कङ्कैयॆऩ्ऩुम्
वॆळ्ळम् पॆरिय चटैत्तिरु
एकम्पर् विण्णरणम्
तळ्ळम् पॆरिकॊण् टमैत्तार्
अटियवर् चार्वतऩ्ऱे.


29


अऩ्ऱुम् पकैयटर्क् कुम्परि
मावुम् मतवरुविक्
कुऩ्ऱुम् पतातियुन् तेरुङ्
कुलविक् कुटैनिऴऱ्‌कीऴ्
निऩ्ऱुम् पॊलियिऩुङ् कम्पर्नऩ्
नीऱु नुतऱ्‌किलरेल्
ऎऩ्ऱुम् अरचुम् मुरचुम्
पॊलिया इरुनिलत्ते.


30


Go to top
निलत्तिमै योरिल् तलैयाय्प्
पिऱन्तु मऱैयॊटङ्कम्
वलत्तिमैप् पोतुम् पिरियार्
ऎरिवळर्त् तालुम्वॆऱ्‌पऩ्
कुलत्तुमै योर्पङ्कर् कच्चियुळ्
एकम्पङ् कूटित्तॊऴुम्
नलत्तमै यातवर् वेट्टुवर्
तम्मिऩ् नटुप्पटैये.


31


पटैयाल् उयिर्कॊऩ्ऱु तिऩ्ऱु
पचुक्कळैप् पोलच्चॆल्लुम्
नटैयाल् अऱिविऩ्ऱि नाण्चिऱि
तिऩ्ऱिनकुम् कुलत्तिल्
कटैयाय्प् पिऱक्किऩुम् कच्चियुळ्
एकम्पत् तॆङ्कळैयाळ्
उटैयाऩ् कऴऱ्‌कऩ्प रेलवर्
यावर्क्कुम् उत्तमरे.


32


उत्तुङ्क याऩै उरियार्
विरलाल् अरक्कऩ्चॆऩ्ऩि
पत्तुङ्कै याऩ इरुपतुञ्
चोर्तर वैत्तिलयम्
ऒत्तुङ्कै यालवऩ् पाटक्
कयिलैयिऩ् ऊटुकैवाळ्
ऎत्तुङ्कै याऩॆऩ् ऱुकन्तळित्
तार्कच्चि एकम्परे.


33


अम्परम् काल्अऩल् नीर्निलम्
तिङ्कळ् अरुक्कऩ्अणु
वम्परङ् कॊळ्वतॊर् वेऴत्
तुरियवऩ् तऩ्ऩुरुवाम्
ऎम्परऩ् कच्चियुळ् एकम्पत्
ताऩिटै यातटैवाऩ्
नम्परऩ् तऩ्ऩटि यारऱि
वार्कट्कु नऱ्‌ऱुणैये.


34


तुणैत्ता मरैयटि युम्पव
ळत्तिरळ् नऩ्कुऱङ्कुम्
पणैत्तोळ् अकलमुङ् कण्टत्तु
नीलमुम् अण्टत्तुमिऩ्
पिणैत्ता लऩचटै युन्तिरु
मुक्कणुम् पॆण्णॊर्पक्कत्
तणैत्तार् ऎऴिऱ्‌कम्पर् ऎङ्कळ्
पिराऩार्क् कऴकियवे.


35


Go to top
अऴकऱि विऱ्‌पॆरि ताकिय
एकम्पर् अत्तर्कॊऱ्‌ऱम्
पऴकऱि विऱ्‌पॆरि योरतमैप्
पऱ्‌ऱलर् पऱ्‌ऱुमऩ्पिऩ्
कुऴकऱि वेऱ्‌पिऩुळ् ऒऩ्ऱऱि
यारऱि यामैतॆय्वम्
किऴकॆऱि यप्पट् टुलन्तार्
उलकिऱ्‌ किटन्तऩरे.


36


किटक्कुम् ऒरुपाल् इरैक्किऩ्ऱ
पाम्पॊरु पाल्मतियम्
तॊटक्कुण् टिलङ्कुम् मलङ्कुन्
तिरैक्कङ्कै चूटुङ्कॊऩ्ऱै
वटक्कुण्टु कट्टत् तलैमालै
वाळाल् मलैन्तवॆम्पोर्
कटक्कुम् विटैत्तिरु एकम्पर्
कऱ्‌ऱैच् चटैमुटिये.


37


कऱ्‌ऱैप् पवळच् चटैवलम्
पूक्कमऴ् कॊऩ्ऱैयन्तार्
मुऱ्‌ऱुऱ्‌ ऱिलामति यिऩ् कॊऴुन्
तेकम्पर् मॊय्कुऴलाम्
मऱ्‌ऱैत् तिचैयिऩ् मणिप्पॊऱ्‌
कॊऴुन्तत् तरङ्कऴुनीर्
तॆऱ्‌ऱिप् पॊलिकिऩ्ऱ चूट्टऴ
काकित् तिकऴ्तरुमे.


38


तरुमरुट् टऩ्मै वलप्पाऱ्‌
कमलक्कण् नॆऱ्‌ऱियिऩ्मेल्
तिरुमलर्क् कण्पिळ विऱ्‌ऱिक
ऴुन्तऴल् चॆल्वक्कम्पर्
करुमलर्क् कण्णिटप् पालतु
नीलङ् कऩिमतत्तु
वरुनुतऱ्‌ पॊट्टणङ् कुक्कुयर्न्
तोङ्कुम् मलर्क्कुऴले.


39


मलर्न्त पटत्तुच्चि ऐन्तिऩुञ्
चॆञ्चुटर् मामणिविट्
टलर्न्त मणिक्कुण् टलम्वलक्
कातिऩिल् आटिवरुम्
नलन्तिरु नील्वयि रम्वॆयिऱ्‌
पाय नकुमणिकळ्
कलन्तचॆम् पॊऩ्मक रक्कुऴै
एकम्पर् कातिटमे.


40


Go to top
कातलैक् कुम्वलत् तोळ्पव
ळक्कुऩ्ऱम् अङ्कुयर्न्तु
पोतलैक् कुम्पऩिप् पॊऩ्मलै
नीऱ्‌ऱिऩ् पॊलियकलम्
तातलैक् कुङ्कुऴल् चेर्पणैत्
तोळ्नऱुञ् चान्तणिन्तु
चूतलैक् कुम्मुलै मार्पिटम्
एकम्पर् चुन्तरमे.


41


तरम्पॊऱ्‌ पऴियुम् उलकट्टि
ऎय्त्तुत् तरन्तळरा
उरम्पॊऱ्‌ पुटैय तिरुवयि
ऱाम्वलम् उम्पर्मुम्मैप्
पुरम्पॊऱ्‌ पऴित्तकम् पर्क्कुत्
तरत्तिटु पूण्मुलैयुम्
निरम्पप् पॊऱातु तळरिळ
वञ्चियुम् नेर्वुटैत्ते.


42


उटैप्पुलि आटैयिऩ् मेलुर
कक्कच्चु वीक्किमुञ्चि
वटत्तॊरु कोवणन् तोऩ्ऱुम्
अरैवलम् मऱ्‌ऱैयल्कुल्
तॊटक्कुऱु काञ्चित् तॊटुत्त
अरचिलै तूनुण्तुकिल्
अटल्पॊलि एऱुटै एकम्पम्
मेय अटिकळुक्के.


43


अटिवलप् पालतु चॆन्ता
मरैयॊत् ततिर्कऴल्चूऴ्न्
तिटिकुरऱ्‌ कूऱ्‌ऱिऩ् ऎरुत्तिऱ
वैत्त तिळन्तळिरिऩ्
अटियिटप् पालतु पञ्चुऱ
अञ्चुञ् चिलम्पणिन्त
वटिवुटैत् तार्कच्चि एकम्पम्
मेय वरतरुक्के.


44


तरुक्कवऱ्‌ ऱाऩ् मिक्क मुप्पुरम्
ऎय्तयऩ् तऩ्तलैयै
नॆरुक्कवऱ्‌ ऱोट मऴुवाळ्
विचैत्ततु नॆऱ्‌कळॆऩ्ऱुम्
परुक्कवऱ्‌ ऱाङ्कच्चि एकम्पर्
अत्तर्तम् पाम्पुकळिऩ्
तिरुक्कवऱ्‌ ऱालिट् टरुळुम्
कटकत् तिरुक्करमे.


45


Go to top
करत्तत् तमरुकत् तोचै
कटुत्तण्टम् मीपिळप्प
अरत्तत्त पातम् नॆरित्तिट्
टवऩि तलम्नॆरियत्
तरत्तत् तिचैकळुक् कप्पुऱम्
पोर्प्पच् चटैविरित्तु
वरत्तैत् तरुकम्पर्
आटुवर् ऎल्लियुम् मानटमे.


46


नटऩम् पिराऩुकन् तुय्यक्कॊण्
टाऩॆऩ्ऱु नाऩ्मऱैयोर्
उटऩ्वन्तु मूवा यिरवर्
इऱैञ्चि निऱैन्तउण्मैक्
कटऩऩ्ऱि मऱ्‌ऱऱि यात्तिल्लै
अम्पलङ् काळत्तियाम्
इटमॆम् पिराऩ्कच्चि एकम्पम्
मेयाऱ्‌ किऩियऩवे.


47


इऩियवर् इऩ्ऩार् अवरैयॊप्
पार्पिऱर् ऎऩ्ऩवॊण्णात्
तऩियवर् तैयल् उटऩाम्
उरुवर् अऱम्पणित्त
मुऩियवर् एऱुम् उकन्तमुक्
कण्णवर् चण्टियऩ्पुक्
किऩियवर् काय्मऴु वाट्पटै
यार्कच्चि एकम्परे.


48


परवित् तऩैनिऩै यक्कच्चि
एकम्पर् पण्णुम्मैयल्
वरवित् तऩैउळ्ळ ऎङ्कऱिन्
तेऩ्मुऩ् अवर्मकऩार्
पुरवित् तऩैयटिक् कक्कॊटि
ताय्विटि याविरविल्
अरवित् तऩैयुङ्कॊण् टार्मट
वार्मुऩ्ऱिल् आट्टिटवे.


49


इटवम् कऱुक्कॆऩप् पायुमुञ्
चॆऩ्ऩि नकुतलैकण्
टिटवञ् चुवर्मट वारिरि
किऩ्ऱऩर् एकम्पत्तीर्
पटमञ्चु वायतु नाकम्
इरैक्कुम् अतऩुक्कुमुऱ्‌
पटमञ् चुवरॆङ्ङ ऩेपलि
वन्तिटुम् पाङ्कुकळे.


50


Go to top
पाङ्कुटै कोळ्पुलि यिऩ्ऩतळ्
कॊण्टीर्नुम् पारिटङ्कळ्
ताङ्कुटै कॊळ्ळप् पलिकॊळ्ळ
वन्तीर् तटक्कमलम्
पूङ्कुटै कॊळ्ळप् पुऩऱ्‌कच्चि
एकम्पम् कोयिल्कॊण्टीर्
ईङ्किटै कॊळ्ळक् कलैकॊळ्ळ
वन्तीर् इटैकुमिऩ्ऱे.


51


इटैक्कुमिऩ् तोऱ्‌कुम् इणैमुलै
याय्मुतियार्कळ् तञ्चॊल्
कटैक्कण्नऩ् ऱाङ्कच्चि
एकम्पर् ऐयङ् कॊळक्कटवुम्
विटैक्कुमुऩ् तोऱ्‌ऱनिल् लेनिऩ्
ऱिऩियिन्त मॊय्कुऴलार्
किटैक्कुमुऩ् तोऱ्‌ऱनञ् चङ्कितु
वोतङ् किऱित्तुवमे.


52


किऱिपल पेचिच् चतिराल्
नटन्तु विटङ्कुपटक्
कुऱिपल पाटिक् कुळिर्कच्चि
एकम्पर् ऐयङ्कॊळ्ळ
नॆऱिपल वार्कुऴ लार्मॆलि
वुऱ्‌ऱ नॆटुन्तॆरुविल्
चॆऱिपल वॆळ्वळै पोयिऩ
तायर्कळ् तेटुवरे.


53


तेटुऱ्‌ ऱिलकळ्ळ नोक्कन्
तॆरिन्तिल चॊऱ्‌कळ्मुटि
कूटुऱ्‌ ऱिलकुऴल् कॊङ्कै
पॊटित्तिल कूऱुमिवळ्
माटुऱ्‌ ऱिलमणि यिऩ्मट
वल्कुलुम् मऱ्‌ऱिवळ्पाल्
नाटुऱ्‌ ऱिलवॆऴिल् एकम्प
ऩार्क्कुळ्ळम् नल्किटत्ते.


54


नल्कुम् पुकऴ्क्कट वूर्नऩ्
मऱैयवऩ् उय्यनण्णिक्
कॊल्किऩ्ऱ कूऱ्‌ऱैक् कुमैत्तवॆङ्
कूऱ्‌ऱम् कुळिर्तिरैकळ्
मल्कुम् तिरुमऱैक् काट्टमिर्
तॆऩ्ऱुम् मलैमकळ्ताऩ्
पुल्कुम् पॊऴिऱ्‌कच्चि एकम्पम्
मेविय पॊऩ्मलैये.


55


Go to top
मलैयत् तकत्तियऩ् अर्च्चिक्क
मऩ्ऩि वटकयिलै
निलैयत् तमरर् तॊऴविरुन्
ताऩ्नॆटु मेरुवॆऩ्ऩुम्
चिलैयत्तऩ् पैम्पॊऩ् मतिल्तिरु
एकम्पत् ताऩ्तिकऴ्नीर्
अलैयत् तटम्पॊऩ्ऩि चूऴ्तिरु
वैयाऱ्‌ ऱरुमणिये.


56


मणियार् अरुवित् तटमिम
यङ्कुटक् कॊल्लिकल्लिऩ्
तिणियार् अरुवियिऩ् आर्त्त
चिरामलै ऐवऩङ्कळ्
अणियार् अरुवि कवर्किळि
ऒप्पुम्इऩ् चारल्विन्तम्
पणिवार् अरुविऩै तीर्क्कुमे
कम्पर् परुप्पतमे.


57


परुप्पतम् चार्तवऴ् मन्तरम्
इन्तिर नीलम्वॆळ्ळै
मरुप्पतङ् कार्करुङ् कुऩ्ऱियङ्
कुम्परङ् कुऩ्ऱम्विल्लार्
नॆरुप्पतङ् काकुति नाऱुम्
मकेन्तिरम् ऎऩ्ऱिवऱ्‌ऱिल्
इरुप्पतङ् कावुकन् ताऩ्कच्चि
एकम्पत् तॆम्मिऱैये.


58


इऱैत्तार् पुरमॆय्त विल्लिमै
नल्लिम वाऩ्मकट्कु
मऱैत्तार् करुङ्कुऩ्ऱम् वॆण्कुऩ्ऱम्
चॆङ्कुऩ्ऱ मऩ्ऩऱ्‌कुऩ्ऱम्
निऱैत्तार् नॆटुङ्कुऩ्ऱम् नीळ्कऴुक्
कुऩ्ऱमॆऩ् तीविऩैकळ्
कुऱैत्तार् मुतुकुऩ्ऱम् एकम्पर्
कुऩ्ऱॆऩ्ऱु कूऱुमिऩे.


59


कूऱुमिऩ् तॊण्टर्कुऱ्‌ ऱालम्नॆय्त्
ताऩम् तुरुत्तियम्पेर्
तेऱुमिऩ् वेळ्विक् कुटितिरुत्
तोणि पुरम्पऴऩम्
आऱुमिऩ् पोल्चटै वैत्तवऩ्
आरूर् इटैमरुतॆऩ्
ऱेऱुमिऩ् नीरॆम् पिराऩ्कच्चि
एकम्पम् मुऩ्निऩैन्ते.


60


Go to top
निऩैवार्क् करुळुम् पिराऩ्तिरुच्
चोऱ्‌ऱुत् तुऱैनियमम्
पुऩैवार् चटैयोऩ् पुकलूर्
पुऱम्पयम् पूवणम्नीर्प्
पऩैवार् पॊऴिल्तिरु वॆण्काटु
पाच्चिल् अतिकैयॆऩ्ऱु
निऩैवार् तरुनॆञ्चि ऩीर्कच्चि
एकम्पम् नण्णुमिऩे.


61


नण्णिप् परवुन् तिरुवा
वटुतुऱै नल्लम्नल्लूर्
मण्णिल् पॊलिकटम् पूर्कटम्
पन्तुऱै मऩ्ऩुपुऩ्कूर्
ऎण्णऱ्‌ करिय पराय्त्तुऱै
एर्कॊळ् ऎतिर्कॊळ्पाटि
कण्णिप् पिऱैच्चटै योऩ्कच्चि
एकम्पम् काण्मिऩ्चॆऩ्ऱे.


62


चॆऩ्ऱे विण्णुऱुम् अण्णा
मलैतिकऴ् वल्लम्मॆऩ्पू
विऩ्तेऱल् पाय्तिरु माऱ्‌पेऱु
पाचूर् ऎऴिलऴुन्तूर्
वऩ्ते रवऩ्तिरु विऱ्‌पॆरुम्
पेऱु मतिलॊऱ्‌ऱियूर्
निऩ्ऱेर् तरुकच्चि एकम्पम्
मेयार् निलावियवे.


63


निलावु पुकऴ्त्तिरु वोत्तूर्
तिरुआमात् तूर्निऱैनीर्
चुलावु चटैयोऩ् पुलिवलम्
विल्वलम् कॊच्चैतॊण्टर्
कुलावु तिरुप्पऩङ् काटुनऩ्
माकऱल् कूऱ्‌ऱम्वन्ताल्
अलायॆऩ् ऱटियार्क् करुळ्पुरि
एकम्पर् आलयमे.


64


आलैयङ् कार्करु कावैकच्
चूर्तिरुक् कारिकरै
वेलैयङ् केऱु तिरुवाऩ्मि
यूर्तिरु ऊऱल्मिक्क
चोलैयङ् कार्तिरुप् पोन्तैमुक्
कोणम् तॊटर्कटुक्कै
मालैयऩ् वाऴ्तिरु वालङ्का
टेकम्पम् वाऴ्त्तुमिऩे.


65


Go to top
वाऴप् पॆरितॆमक् किऩ्ऩरुळ्
चॆय्युम् मलर्क्कऴलोर्
ताऴच् चटैत्तिरु एकम्पर्
तम्मैत् तॊऴातवर्पोय्
वाऴप् परऱ्‌चुरम् आऱ्‌ऱा
तळिरटि पूङ्कुऴलॆम्
एऴैक् किटैयिऱुक् कुङ्कुय
पारम् इयक्कुऱिऩे.


66


उऱुकिऩ्ऱ वॆव्वऴल् अक्कटम्
इक्कॊटिक् कुऩ्पिऩ्वरप्
पॆऱुकिऩ्ऱ वण्मैयि ऩालैय
पेररुळ् एकम्पऩार्
तुऱुकिऩ्ऱ मॆऩ्मलर्त् तण्पॊऴिऱ्‌
कच्चियैच् चूऴ्न्तिळैयोर्
कुऱुकिऩ्ऱ पूङ्कुव ळैक्कुऱुन्
तण्पणै ऎऩ्ऱुकॊळे.


67


कॊळ्ळुङ् कटुङ्कति रिऱ्‌कळ्ळि
तीच्चिल वेयुलऱि
विळ्ळुम् वॆटिपटुम् पालैयॆऩ्
पावै विटलैपिऩ्ऩे
तॆळ्ळुम् पुऩऱ्‌कच्चि युऱ्‌तिरु
एकम्पर् चेवटियै
उळ्ळुम् अतुमऱन् तारॆऩप्
पोव तुरैप्परिते.

68


परिप्परुन् तिण्मैप् पटैयतु
काऩर् ऎऩिऱ्‌चिऱकु
विरिप्परुन् तुक्किरै आक्कुम्वॆय्
येऩ्अञ्चल् चॆञ्चटैमेल्
तरिप्परुन् तिण्कङ्कै यार्तिरु
वेकम्पम् अऩ्ऩपॊऩ्ऩे
वरिप्परुन् तिण्चिलै येयुम
रायिऩ् मऱैकुवऩे.


69


वऩवरित् तिण्पुलि यिऩ्ऩतळ्
एकम्प मऩ्ऩरुळे
ऎऩवरु पॊऩ्ऩणङ् कॆऩ्ऩणङ्
किऱ्‌कॆऩ् ऎऴिऱ्‌कऴङ्कुम्
तऩवरिप् पन्तुङ् कॆटुत्तॆऩैप्
पुल्लियुम् इऱ्‌पिरिन्ते
इऩवरिक्कल्लतर् चॆल्वतॆङ्
केयॊल्लुम् एऴैनॆञ्चे.


70


Go to top
नॆञ्चार् तरविऩ्पम् चॆय्कऴल्
एकम्पर् कच्चियऩ्ऩाळ्
पञ्चार् अटिवैत्त पाङ्किवै
आङ्कवळ् पॆऱ्‌ऱॆटुत्त
वॆञ्चार् वॊऴियत्तऩ् पिऩ्चॆल
मुऩ्चॆल् वॆटुवॆटॆऩ्ऱ
अञ्चा अटुतिऱऱ्‌ काळैतऩ्
पोक्किवै अन्तत्तिले.


71


इलववॆङ् काऩ्उऩै यल्लाल्
तॊऴेञ्चरण् एकम्पऩार्
निलवुञ् चुटरॊळि वॆय्यव
ऩेतण् मलर्मितित्तुच्
चॆलवुम् परुक्कै कुळिरत्
तळिरटि चॆल्करत्तुऩ्
उलवुङ् कतिर्तणि वित्तरुळ्
चॆय्युऩ् उऱुतुणैक्के.


72


तुणैयॊत्त कोवैयुम् पोलॆऴिल्
पेतैयुम् तॊऩ्ऱलुमुऩ्
इणैयॊत्त कॊङ्कैयॊ टेयॊत्त
कातलॊ टेकिऩरे
अणैयत्तर् एऱॊत्त काळैयैक्
कण्टऩम् मऱ्‌ऱवरेल्
पिणैयॊत्त नोक्कुटैप् पॆण्णिवळ् तऩ्ऩॊटुम् पेचुमिऩे.


73


मिऩ्नलिक् कुम्वणक् कत्तिटै
याळैयुम् मीळियैयुम्
नॆऩ्ऩलिप् पाक्कैवन् तॆय्तिऩ
रेलॆम् मऩैयिऱ्‌कण्टीर्
पिऩ्ऩरिप् पोक्करुङ् कुऩ्ऱु
कटन्तवर् इऩ्ऱुकम्पर्
मऩ्अरि तेर्न्तु तॊऴुङ्कच्चि
नाट्टिटै वैकुवरे.


74


उवरच्चॊल् वेटुटैक् काटुकन्
ताटिय एकम्पऩार्
अवरक्कऩ् पोऩ विमाऩत्तै
आयिरम् उण्मैचुऱ्‌ऱुम्
तुवरच् चिकरच् चिवालयम्
चूलम् तुलङ्कुविण्मेल्
कवरक् कॊटितिळैक् कुङ्कच्चि
काणिऩुङ् कार्मयिले.


75


Go to top
कार्मिक्क कण्टत् तॆऴिल्तिरु
एकम्पर् कच्चियिऩ्वाय्
एर्मिक्क चेऱ्‌ऱॆऴिल् नॆल्नटु
वोरॊलि पॊऩ्मलैपोल्
पोर्मिक्क चॆन्नॆल् कुविप्पोर्
ऒलिकरुप् पालैयॊलि
नीर्मिक्क माक्कट लिऩ्ऩॊलि
येयॊक्कुम् नेरिऴैये.


76


नेर्त्तमै यामै विऱऱ्‌कॊटु
वेटर् नॆटुञ्चुरत्तैप्
पार्त्तमै यालिमै तीन्तकण्
पॊऩ्ऩे पकट्टुरिवै
पोर्त्तमै यालुमै नोक्करुङ्
कम्पर्कच् चिप्पॊऴिलुळ्
चेर्त्तमै यालिमैप् पोतणि
चीतञ् चिऱन्तऩवे.


77


चिऱैवण्टु पाटुङ् कमलम्
किटङ्किवै चॆम्पऴुक्काय्
निऱैकॊण्ट पाळैक् कमुकिऩ्
पॊऴिलिवै तीङ्कऩियिऩ्
पॊऱैकॊण्ट वाऴैप् पॊतुम्पुवै
पुऩ्चटै एकम्पऩार्
नऱैकॊण्ट पूङ्कच्चि नाटॆङ्कुम्
इव्वण्णम् नऩ्ऩुतले.


78


नऩ्ऩुत लार्करुङ् कण्णुञ्चॆव्
वायुमिव् वाऱॆऩप्पोय्
मऩ्ऩित ऴार्तिरु नीलमुम्
आम्पलुम् पूप्पवळ्ळै
ऎऩ्ऩवॆ लामॊप्पुक् कातॆऩ्ऱु
वीऱिटुम् एकम्पऩार्
पॊऩ्ऩुत लार्विऴि यार्कच्चि
नाट्टुळ्इप् पॊय्कैयुळे.


79


उळ्वार् कुळिर नॆरुङ्किक्
करुङ्किटङ् किट्टनऩ्ऩीर्
वळ्वा ळैकळॊटु चॆङ्कयल्
मेय्किऩ्ऱ ऎङ्कळैयाट्
कॊळ्वार् पिऱवि कॊटातवे
कम्पर् कुळिर्कुवळै
कळ्वार् तरुकच्चि नाट्टॆऴिल्
एरिक् कळप्परप्पे.


80


Go to top
परप्पार् विचुम्पिऱ्‌ पटिन्त
करुमुकिल् अऩ्ऩनऩ्ऩीर्
तरप्पा चिकळ्मिकु पण्पॊटु
चेम्पटर् तण्पणैवाय्च्
चुरप्पार् ऎरुमै मलर्तिऩ्ऩत्
तुऩ्ऩु करावॊरुत्तल्
पॊरप्पार् पॊलिनुत लाय्चॆल्वक्
कम्पर्तम् पूङ्कच्चिये.


81


कच्चार् मुलैमलै मङ्कैकण्
णारऎण् णाऩ्कऱमुम्
वैच्चार् मकिऴ्तिरु एकम्पर्
तेवि मकिऴविण्णோर्
विच्चा तरर्तॊऴु किऩ्ऱ
विमाऩमुन् तऩ्ममऱा
अच्चा लैयुम्परप् पाङ्कणि
माटङ्कळ् ओङ्किऩवे.


82


ओङ्किऩ ऊरकम् उळ्ळकम्
उम्पर् उरुकिटमाम्
पाङ्किऩिल् निऩ्ऱ तरियुऱै
पाटकम् तॆव्इरिय
वाङ्किऩ वाट्कण्णि मऱ्‌ऱवर्
मैत्तुऩि वाऩ्कविकळ्
ताङ्किऩ नाट्टिरुन् ताळतु
तऩ्मऩै आयिऴैये.


83


इऴैयार् अरवणि एकम्पर्
नॆऱ्‌ऱि विऴियिऩ्वन्त
पिऴैया अरुळ्नम् पिराट्टिय
तिऩ्ऩ पिऱङ्कलुऩ्ऩुम्
नुऴैया वरुतिरि चूलत्तळ्
नोक्करुम् पॊऩ्कटुक्कैत्
तऴैयार् पॊऴिल्उतु पॊऩ्ऩे
नमक्कुत् तळर्विल्लैये.


84


तळरा मिकुवॆळ्ळम् कण्टुमै
ओटित् तमैत्ततऴुवक्
किळैयार् वळैक्कै वटुप्पटुम्
ईङ्कोर् किऱिपटुत्तार्
वळमाप् पॊऴिल्तिरु एकम्पम्
मऱ्‌ऱितु वन्तिऱैञ्चि
उळरा वतुपटैत् तोम्मट
वायिव् वुलकत्तुळे.


85


Go to top
उलविय मिऩ्वटम् वीचि
उरुमतिर् वुळ्मुऴङ्कि
वलविय मामतम् पाय्मुकिल्
याऩैकळ् वाऩिल्वन्ताल्
चुलविय वार्कुऴल् पिऩ्ऩरॆऩ्
पारिर् ऎऩनिऩैन्तु
निलविय एकम्पर् कोयिऱ्‌
कॊटियऩ्ऩ नीर्मैयऩे.


86


नीरॆऩ्ऩि लुम्अऴुङ् कण्मुकिल्
काळ्नॆञ्चम् अञ्चलैयॆऩ्
ऱारॆऩ्ऩि लुन्तम रायुरैप्
पार्अम रावतिक्कु
नेरॆऩ्ऩि लुन्तकुम् कच्चियुळ्
एकम्पर् नीळ्मतिल्वाय्च्
चेरॆऩ्ऩि लुन्तङ्कुम् वाट्कण्णि
ताऩऩ्पर् तेर्वरवे.


87


वरङ्कॊण् टिमैयोर् नलङ्कॊळ्ळुम्
एकम्पर् कच्चियऩ्ऩाय्
परङ्कॊङ्कै तूवऩ्मिऩ् नीर्मुत्तम्
अऩ्पर्तम् तेरिऩ्मुऩ्ऩे
तरङ्कॊण्टु पूक्कॊण्टु कॊऩ्ऱैपॊऩ्
ऩाकत्तण् कान्तट्कॊत्तिऩ्
करङ्कॊण्टु पॊऱ्‌चुण्णम् एन्तवुम्
पोन्तऩ कार्मुकिले.


88


कार्मुकम् आरवण् कैक्कॊण्ट
कम्पर् कऴल्तॊऴुतु
पोर्मुक माप्पकै वॆल्लच्चॆऩ्
ऱार्निऩै यार्पुणरि
नीर्मुक माक इरुण्टु
चुरन्ततु नेरिऴैनाम्
आर्मुक माक विऩैक्कटल्
नीन्तुम् अयर्वुयिर्प्पे.


89


उयिरा यिऩवऩ्पर् तेर्वरक्
केट्टुमुऩ् वाट्टमुऱ्‌ऱ
पयिरार् पुयल्पॆऱ्‌ऱ तॆऩ्ऩनम्
पल्वळै पाऩ्मैकळाम्
तयिरार्पाल् नॆय्यॊटुम् आटिय
एकम्पर् तम्मरुळ्पोल्
कैयिरा वळैयऴुन् तक्कच्
चिऱुत्तऩ कार्मयिले.


90


Go to top
कार्विटै वण्णत्तऩ् अऩ्ऱेऴ्
तऴुविऩुम् इऩ्ऱुतऩिप्
पोर्विटै पॆऱ्‌ऱॆतिर् माण्टार्
ऎऩवण्टर् पोतविट्टार्
तार्विटै एकम्पर् कच्चिप्
पुऱविटैत् तम्पॊऩ्नऩ्पूण्
मार्विटै वैकल् पॆऱुवार्
तऴुव मऴविटैये.


91


विटैपाय् कॊटुमैयॆण् णातुमे
लाङ्कऩ्ऩि वेल्करुङ्कण्
कटैपाय् मऩत्तिळङ् काळैयर्
पुल्कॊलि कम्पर्कच्चि
मटैपाय् वयलिळ मुल्लैयिऩ्
माऩ्कऩ्ऱॊ टाऩ्कऩ्ऱिऩम्
कटैपाय् तॊऱुम्पति मऩ्ऱिल्
कटल्पोऱ्‌ कलन्तॆऴुमे.


92


ऎऴुमलर्त् तण्पॊऴिल् एकम्पर्
कच्चि इरुङ्कटल्वाय्क्
कॊऴुमणप् पुऩ्ऩैत् तुणर्मणऱ्‌
कुऩ्ऱिल् परतर्कॊम्पे
चॆऴुमलर्च् चेलल्ल वाळल्ल
वेलल्ल नीलमल्ल
मुऴुमलर्क् कूरम्पिऩ् ओरिरण्
टालुम् मुकत्तऩवे.


93


मुकम्पाकम् पण्टमुम् पाकमॆऩ्
ऱोतिय मूतुरैयै
उकम्पार्त् तिरेलॆऩ् नलमुयर्
एकम्पर् कच्चिमुऩ्नीर्
अकम्पाक आर्विऩ् अळविल्लै
ऎऩ्ऩिऩ् पवळच्चॆव्वाय्
नकम्पाल् पॊऴिल्पॆऱ्‌ऱ नामुऱ्‌ऱ
वर्कॊळ्क नऩ्मयले.


94


मयक्कत्त नल्लिरुळ् कॊल्लुम्
चुऱवो टॆऱिमकरम्
इयक्कत् तिटुचुऴि ओतम्
कऴिकिळर् अक्कऴित्तार्
तुयक्कत् तवर्क्करु ळाक्कम्पर्
कच्चिक् कटलपॊऩ्ऩूल्
मुयक्कत् तकल्वु पॊऱाळ्कॊण्क
नीर्वरुम् ऊर्क्कञ्चुमे.


95


Go to top
मेयिरै वैकअक् कुरुकुण
रामतु उण्टुपुऩ्ऩै
मीयिरै वण्टो तमर्पुक्
कटिय विरिकटल्वाय्प्
पायिरै नाकम्कॊण् टोऩ्तॊऴुम्
कम्पर्कच् चिप्पव्वनीर्
तूयिरै काऩल्मऱ्‌ ऱारऱि वार्नन्
तुऱैवर्पॊय्ये.


96


पॊय्वरु नॆञ्चिऩर् वञ्चऩै
यारैयुम् पोकविटा
मॆय्वरुम् पेररुळ् एकम्पर्
कच्चि विरैयिऩवाय्क्
कैवरुम् पुळ्ळॊटु चङ्किऩम्
आर्प्पनम् चेर्प्पर्तिण्तेर्
अव्वरु तामङ् कळिऩम्वन्
तार्प्प अणैकिऩ्ऱते.


97


इऩ्ऱुचॆय् वोमित ऩिल्तिरु
एकम्पर्क् कॆत्तऩैयुम्
नऩ्ऱुचॆय् वोम्पणि नाळैयॆऩ्
ऱुळ्ळिनॆञ् चेयुटलिल्
चॆऩ्ऱुचॆ यारै विटुम्तुणै
नाळुम् विटातटिमै
निऩ्ऱुचॆय् वारवर् तङ्कळिऩ्
नीळ्नॆऱि काट्टुवरे.


98


काट्टिवैत् तार्तम्मै याम्कटिप्
पूप्पॆय्यक् कातल्वॆळ्ळम्
ईट्टिवैत् तार्तॊऴुम् एकम्पर्
एतुम् इलातवॆम्मैप्
पूट्टिवैत् तार्तमक् कऩ्पतु
पॆऱ्‌ऱुप् पतिऱ्‌ऱुप्पत्तुप्
पाट्टिवैत् तार्पर वित्तॊऴु
वामवर् पातङ्कळे.


99


पातम् परवियॊर् पित्तुप्
पितऱ्‌ऱिऩुम् पल्पणियुम्
एतम् पुकुता वकैयरुळ्
एकम्पर् एत्तॆऩवे
पोतम् पॊरुळाल् पॊलियात
पुऩ्चॊल् पऩुवल्कळुम्
वेतम् पॊलियुम् पॊरुळाम्
ऎऩक्कॊळ्वर् मॆय्त्तॊण्टरे.


100


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location: कच्चि एकम्पम् (काञ्चिपुरम्)
1.133   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वॆन्त वॆण्पॊटिप् पूचुम् मार्पिऩ्
Tune - मेकराकक्कुऱिञ्चि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
2.012   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मऱैयाऩै, माचु इलाप् पुऩ्चटै
Tune - इन्तळम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
3.041   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   करु आर् कच्चित् तिरु
Tune - कॊल्लि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
3.114   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पायुम् माल्विटैमेल् ऒरु पाकऩे;
Tune - पऴम्पञ्चुरम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.007   तिरुनावुक्करचर्   तेवारम्   करवु आटुम् वऩ्नॆञ्चर्क्कु अरियाऩै;
Tune - कान्तारम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.044   तिरुनावुक्करचर्   तेवारम्   नम्पऩै, नकरम् मूऩ्ऱुम् ऎरियुण
Tune - तिरुनेरिचै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.099   तिरुनावुक्करचर्   तेवारम्   ओतुवित्ताय्, मुऩ् अऱ उरै;
Tune - तिरुविरुत्तम्   (कच्चि एकम्पम् (काञ्चिपुरम्) चॆम्पॊऩ्चोतीचुरर् अऱम्वळर्त्तनायकियम्मै)
5.047   तिरुनावुक्करचर्   तेवारम्   पण्टु चॆय्त पऴविऩैयिऩ् पयऩ्
Tune - तिरुक्कुऱुन्तॊकै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
5.048   तिरुनावुक्करचर्   तेवारम्   पूमेलाऩुम् पूमकळ् केळ्वऩुम् नामे
Tune - तिरुक्कुऱुन्तॊकै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
6.064   तिरुनावुक्करचर्   तेवारम्   कूऱ्‌ऱुवऩ् काण्, कूऱ्‌ऱुवऩैक् कुमैत्त
Tune - तिरुत्ताण्टकम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
6.065   तिरुनावुक्करचर्   तेवारम्   उरित्तवऩ् काण्, उरक् कळिऱ्‌ऱै
Tune - तिरुत्ताण्टकम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
7.061   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   आलम् ताऩ् उकन्तु अमुतु
Tune - तक्केचि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
11.029   पट्टिऩत्तुप् पिळ्ळैयार्   तिरुएकम्पमुटैयार् तिरुवन्ताति   तिरुएकम्पमुटैयार् तिरुवन्ताति
Tune -   (कच्चि एकम्पम् (काञ्चिपुरम्) )

This page was last modified on Sun, 09 Mar 2025 21:48:18 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song lang hindi pathigam no 11.029