उरुविऩ् आर् उमैयॊटुम् ऒऩ्ऱि निऩ्ऱतु ओर्
तिरुविऩाऩ्; वळर्चटैत् तिङ्कळ् कङ्कैयाऩ्;
वॆरुवि वाऩवर् तॊऴ, वॆकुण्टु नोक्किय
चॆरुविऩाऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
1
|
चिऱ्ऱिटै उमै ऒरुपङ्कऩ्; अङ्कैयिल्
उऱ्ऱतु ओर् ऎरियिऩऩ्; ऒरु चरत्तिऩाल्,
वॆऱ्ऱि कॊळ् अवुणर्कळ् पुरङ्कळ् वॆन्तु अऱच्
चॆऱ्ऱवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
2
|
ऐयऩ्; नल् अतिचयऩ्; अयऩ् विण्णோर् तॊऴुम्
मै अणि कण्टऩ्; आर् वण्णम्, वण्णवाऩ्;
पै अरवु अल्कुलाळ् पाकम् आकवुम्,
चॆय्यवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
3
|
वितैत्तवऩ्, मुऩिवरुक्कु अऱम्; मुऩ् कालऩै
उतैत्तु अवऩ् उयिर् इऴन्तु उरुण्टु वीऴ्तरप्
पुतैत्तवऩ्; नॆटु नकर्प्-पुरङ्कळ् मूऩ्ऱैयुम्
चितैत्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
4
|
मुन्तिऩाऩ्, मूवरुळ् मुतल्वऩ् आयिऩाऩ्,
कॊन्तु उलाम् मलर्प्पॊऴिल् कूकम् मेविऩाऩ्,
अन्ति वाऩ्पिऱैयिऩाऩ्, अटियर् मेल् विऩै
चिन्तुवाऩ्, उऱैवु इटम् तिरु विऱ्कोलमे.
|
5
|
| Go to top |
तॊकुत्तवऩ्, अरुमऱै अङ्कम्; आकमम्
वकुत्तवऩ्; वळर् पॊऴिल् कूकम् मेविऩाऩ्;
मिकुत्तवऩ्; मिकुत्तवर् पुरङ्कळ् वॆन्तु अऱच्
चॆकुत्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
6
|
विरित्तवऩ्, अरुमऱै; विरिचटै वॆळ्ळम्
तरित्तवऩ्; तरियलर् पुरङ्कळ् आचु अऱ
ऎरित्तवऩ्; इलङ्कैयर् कोऩ् इटर् पटच्
चिरित्तवऩ्; उऱैवु इटम् तिरु विऱ्कोलमे.
|
7
|
तिरि तरु पुरम् ऎरिचॆय्त चेवकऩ्,
वरि अरवॊटु मति चटैयिल् वैत्तवऩ्,
अरियॊटु पिरमऩतु आऱ्ऱलाल् उरुत्
तॆरियलऩ्, उऱैवु इटम् तिरु विऱ्कोलमे.
|
9
|
चीर्मै इल् चमणॊटु, चीवरक् कैयर्
नीर्मै इल् उरैकळ् कॊळ्ळातु, नेचर्क्कु
पार् मलि पॆरुञ् चॆल्वम् परिन्तु नल्किटुम्
चीर्मैयिऩाऩ् इटम् तिरु विऱ्कोलमे.
|
10
|
| Go to top |
कोटल् वॆण्पिऱैयऩै, कूकम् मेविय
चेटऩ चॆऴु मतिल् तिरु विऱ्कोलत्तै,
नाट वल्ल तमिऴ् ञाऩचम्पन्तऩ
पाटल् वल्लार्कळुक्कु इल्लै, पावमे.
|
11
|