वारु मऩ्ऩुम् मुलै मङ्कै ओर् पङ्किऩऩ्;
ऊरु मऩ्ऩुम् पलि उण्पतुम् वॆण्तलै
कारु मऩ्ऩुम् पॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
नीरु मऩ्ऩुम् चटै निमलर् तम् नीर्मैये!
|
1
|
निरुत्तऩार्, नीळ् चटै मतियॊटु पाम्पु अणि
करुत्तऩार् कटिपॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
अरुत्तऩार्; अऴकु अमर् मङ्कै ओर्पाकमाप्
पॊरुत्तऩार्, कऴल् इणै पोऱ्ऱुतल् पॊरुळते.
|
2
|
पण्णिऩ् आर् अरुमऱै पाटिऩार्, नॆऱ्ऱि ओर्
कण्णिऩार् कटिपॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
विण्णिऩ् आर् विरिपुऩल् मेविऩार्, चटैमुटि
अण्णलार्, ऎम्मै आळ् उटैय ऎम् अटिकळे
|
3
|
पणम् कॊळ् नाकम् अरैक्कु आर्प्पतु; पल् पलि
उणङ्कल् ओटु उण्कलऩ्; उऱैवतु काट्टु इटै
कणङ्कळ् कूटित् तॊऴुतु एत्तु काट्टुप्पळ्ळि
निणम् कॊळ् चूलप्पटै निमलर् तम् नीर्मैये!
|
4
|
वरै उलाम् चन्तॊटु वन्तु इऴि काविरिक्
करै उलाम् इटु मणल् चूऴ्न्त काट्टुप्पळ्ळि
तिरै उलाम् कङ्कैयुम् तिङ्कळुम् चूटि, अङ्कु
अरै उलाम् कोवणत्तु अटिकळ् वेटङ्कळे
|
5
|
Go to top |
वेतऩार्, वॆण्मऴु एन्तिऩार्, अङ्कम् मुऩ्
ओतिऩार्, उमै ऒरु कूऱऩार्, ऒण्कुऴैक्
कातिऩार् कटि पॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
नातऩार्; तिरुवटि नाळुम् निऩ्ऱु एत्तुमे!
|
6
|
मैयिऩ् आर् मिटऱऩार्, माऩ् मऴु एन्तिय
कैयिऩार् कटिपॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
तैयल् ओर्पाकमात् तण्मति चूटिय
ऐयऩार्; अटि तॊऴ, अल्लल् ऒऩ्ऱु इल्लैये.
|
7
|
चिलैतऩाल् मुप्पुरम् चॆऱ्ऱवऩ्, चीरिऩ् आर्
मलैतऩाल् वल् अरक्कऩ् वलि वाट्टिऩाऩ्,
कलैतऩाल् पुऱवु अणि मल्कु काट्टुप्पळ्ळि
तलैतऩाल् वणङ्किट, तवम् अतु आकुमे.
|
8
|
चॆङ्कण् माल्, तिकऴ्तरु मलर् उऱै तिचैमुकऩ्,
तम् कैयाल्-तॊऴुतु ऎऴ, तऴल् उरु आयिऩाऩ्-
कङ्कै आर् चटैयिऩाऩ्-करुतु काट्टुप्पळ्ळि
अम् कैयाल् तॊऴुमवर्क्कु, अल्लल् ऒऩ्ऱु इल्लैये.
|
9
|
पोतियार्, पिण्टियार्, ऎऩ्ऱ अप्पॊय्यर्कळ्
वातिऩाल् उरै अवै मॆय् अल; वैकलुम्,
कारिऩ् आर् कटि पॊऴिल् चूऴ्न्त काट्टुप्पळ्ळि
एरिऩाल्-तॊऴुतु ऎऴ, इऩ्पम् वन्तु ऎय्तुमे.
|
10
|
Go to top |
पॊरु पुऩल् पुटै अणि पुऱव नऩ् नकर् मऩऩ्-
अरुमऱै अवै वल अणि कॊळ् चम्पन्तऩ्-चॊल्,
करुमणि मिटऱ्ऱिऩऩ् करुतु काट्टुप्पळ्ळि
परविय तमिऴ् चॊल, पऱैयुम्, मॆय्प् पावमे.
|
11
|