वण्टु इरैक्कुम् मलर्क्कॊऩ्ऱै विरि चटैमेल् वरि अरवम्
कण्टु इरैक्कुम् पिऱैच् चॆऩ्ऩिक् कापालि कऩै कऴल्कळ्
तॊण्टु इरैत्तुत् तॊऴुतु इऱैञ्च, तुळङ्कु ऒळि नीर्च् चुटर्प् पवळम्
तॆण्तिरै(क्)कळ् कॊणर्न्तु ऎऱियुम् तिरु वेट्टक् कुटियारे.
|
1
|
पाय् तिमिलर् वलैयोटु मीऩ् वारिप् पयिऩ्ऱु ऎङ्कुम्
काचिऩियिल् कॊणर्न्तु अट्टुम् कैतल् चूऴ् कऴिक् काऩल्
पोय् इरविल् पेयोटुम् पुऱङ्काट्टिल् पुरिन्तु, अऴकु आर्
ती-ऎरि कै मकिऴ्न्तारुम् तिरु वेट्टक्कुटियारे.
|
2
|
तोत्तिरमा मणल् इलिङ्कम् तॊटङ्किय आऩ् निरैयिऩ् पाल्
पात्तिरमा आट्टुतलुम्, परञ्चोति परिन्तु अरुळि
आत्तम् ऎऩ मऱै नाल्वर्क्कु अऱम् पुरि नूल् अऩ्ऱु उरैत्त,
तीर्त्तम् मल्कु चटैयारुम् तिरु वेट्टक्कुटियारे.
|
3
|
कलवम् चेर् कऴिक् काऩल् कतिर् मुत्तम् कलन्तु ऎङ्कुम्
अलवऩ् चेर् अणै वारिक् कॊणर्न्तु ऎऱियुम् अकऩ् तुऱैवाय्
निलवु अम् चेर् नुण् इटैय नेरिऴैयाळ् अवळोटुम्
तिलकम् चेर् नॆऱ्ऱियिऩार् तिरु वेट्टक्कुटियारे.
|
4
|
पङ्कम् आर् कटल् अलऱ, परुवरैयोटु अरवु उऴल,
चॆङ्कण् माल् कटैय, ऎऴु नञ्चु अरुन्तुम् चिवमूर्त्ति;
अङ्कम् नाल्मऱै नाल्वर्क्कु अऱम् पॊरुळिऩ् पयऩ् अळित्त
तिङ्कळ् चेर् चटैयारुम् तिरु वेट्टक्कुटियारे.
|
5
|
Go to top |
नावाय पिऱैच् चॆऩ्ऩि, नलम् तिकऴुम् इलङ्कु इप्पि,
कोवात नित्तिलङ्कळ्, कॊणर्न्तु ऎऱियुम् कुळिर्काऩल्
ए आरुम् वॆञ्चिलैयाल् ऎयिल् मूऩ्ऱुम् ऎरिचॆय्त
तेवाति तेवऩार् तिरु वेट्टक्कुटियारे.
|
6
|
पाल् निलवुम् पङ्कयत्तुप् पैङ्काऩल् वॆण्कु
काऩ् निलवु मलर्प् पॊय्कैक् कैतल् चूऴ् कऴिक् काऩल्
माऩिऩ् विऴि मलैमकळोटु ऒरु पाकम् पिरिवु अरियार्
तेऩ् निलवु मलर्च्चोलैत् तिरु वेट्टक्कुटियारे.
|
7
|
तुऱै उलवु कटल् ओतम् चुरिचङ्कम् इटऱिप् पोय्,
नऱै उलवुम् पॊऴिल् पुऩ्ऩै नऩ्नीऴल् कीऴ् अमरुम्
इऱै पयिलुम् इरावणऩ् तऩ् तलै पत्तुम् इरुपतु तोळ
तिऱल् अऴिय अटर्त्तारुम् तिरु वेट्टक्कुटियारे.
|
8
|
अरुमऱै नाऩ् मुकत्ताऩुम्, अकलिटम् नीर् एऱ्ऱाऩुम्,
इरुवरुम् आय् अळप्पु अरिय ऎरि उरु आय् नीण्ट पिराऩ्;
वरुपुऩलिऩ् मणि उन्ति मऱितिरै आर् चुटर्प् पवळत्-
तिरु उरुविल् वॆण् नीऱ्ऱार् तिरु वेट्टक्कुटियारे.
|
9
|
इकऴ्न्तु उरैक्कुम् चमणर्कळुम्, इटुम् पोर्वैच् चाक्कियरुम्,
पुकऴ्न्तु उरैयाप् पाविकळ् चॊल् कॊळ्ळेऩ्मिऩ्, पॊरुळ् ऎऩ्ऩ!
निकऴ्न्तु इलङ्कु वॆण्मणलिऩ् निऱैत् तुण्टप्
पिऱैक्कऱ्ऱै
तिकऴ्न्तु इलङ्कु चॆञ्चटैयार् तिरु वेट्टक्कुटियारे.
|
10
|
Go to top |
तॆण्तिरै चेर् वयल् उटुत्त तिरु वेट्टक्कुटियारै,
तण्टलै चूऴ् कलिक् काऴित् तमिऴ् ञाऩचम्पन्तऩ्
ऒण् तमिऴ् नूल् इवै पत्तुम् उणर्न्तु एत्त वल्लार्, पोय्,
उण्टु उटुप्पु इल् वाऩवरोटु, उयर्वाऩत्तु
इरुप्पारे.
|
11
|