कटुम्पकल् नट्टम् आटि, कैयिल् ओर् कपालम् एन्ति,
इटुम् पलिक्कु इल्लम् तोऱुम् उऴि तरुम् इऱैवऩीरे!
नॆटुम् पॊऱै मलैयर् पावै नेरिऴै नॆऱि मॆऩ् कून्तल्
कॊटुङ्कुऴै पुकुन्त अऩ्ऱुम् कोवणम् अरैयतेयो?
|
1
|
कोवणम् उटुत्त आऱुम्, कोळ् अरवु अचैत्त आऱुम्,
ती वणच् चाम्पर् पूचित् तिरु उरु इरुन्त आऱुम्,
पूवणक् किऴवऩारै पुलि उरि अरैयऩारै,
ए वणच् चिलैयिऩारै, यावरे ऎऴुतुवारे?
|
2
|
विळक्किऩाल् पॆऱ्ऱ इऩ्पम् मॆऴुक्किऩाल् पतिऱ्ऱि आकुम्;
तुळक्कु इल् नल् मलर् तॊटुत्ताल्-तूय विण् एऱल् आकुम्;
विळक्कु इट्टार् पेऱु, चॊल्लिऩ्, मॆय्ञ्ञॆऱि ञाऩम् आकुम्;
अळप्पु इल कीतम् चॊऩ्ऩार्क्कु अटिकळ् ताम् अरुळुम् आऱे!
|
3
|
चन्तिरऩ् चटैयिल् वैत्त चङ्करऩ्, चामवेति,
अन्तरत्तु अमरर् पॆम्माऩ्, आऩ् नल् वॆळ् ऊर्तियाऩ् तऩ्
मन्तिरम् नमच्चिवाय आक, नीऱु अणियप् पॆऱ्ऱाल्,
वॆन्तु अऱुम्, विऩैयुम् नोयुम् वॆव् अऴल् विऱकु इट्टऩ्ऱे!
|
4
|
पुळ्ळुवर् ऐवर् कळ्वर् पुऩत्तु इटैप् पुकुन्तु निऩ्ऱु
तुळ्ळुवर्, चूऱै कॊळ्वर्; तू नॆऱि विळैय ऒट्टार्
मुळ् उटैयवर्कळ् तम्मै मुक्कणाऩ् पात नीऴल्
उळ् इटै मऱैन्तु निऩ्ऱु, अङ्कु उणर्विऩाल् ऎय्यल् आमे.
|
5
|
| Go to top |
तॊण्टऩेऩ् पिऱन्तु, वाळा तॊल् विऩैक् कुऴियिल् वीऴ्न्तु
पिण्टमे चुमन्तु, नाळुम् पॆरियतु ओर् अवाविल् पट्टेऩ्;
अण्टऩे! अमरर्कोवे! अऱिवऩे! अञ्चल् ऎऩ्ऩाय्-
तॆण् तिरैक् कङ्कै चूटुम् तिरुत् तकु चटैयिऩाऩे!
|
6
|
पाऱिऩाय्,-पावि नॆञ्चे!-पऩ्ऱि पोल् अळऱ्ऱिल् पट्टु
तेऱि नी निऩैति आयिऩ्, चिवकति तिण्णम् आकुम्;
ऊऱले उवर्प्पु नाऱि, उतिरमे ऒऴुकुम् वाचल्
कूऱैयाल् मूटक् कण्टु कोलमाक् करुतिऩाये!
|
7
|
उय्त्त काल् उतयत्तु उम्पर् उमै अवळ् नटुक्कम् तीर
वैत्त काल्, अरक्कऩो तऩ् वाऩ्मुटि तऩक्कु नेर्न्ताऩ्;
मॊय्त्त काऩ् मुकिऴ् वॆण् तिङ्कळ् मूर्त्ति ऎऩ् उच्चि तऩ् मेल्
वैत्त काल् वरुन्तुम् ऎऩ्ऱु वाटि नाऩ् ऒटुङ्किऩेऩे.
|
8
|