पूवऩूर्प् पुऩितऩ् तिरुनामम्ताऩ् नाविल् नूऱु-नूऱायिरम् नण्णिऩार्, पावम् आयिऩ पाऱिप् पऱैयवे, तेवर्कोविऩुम् चॆल्वर्कळ् आवरे.
|
1
|
ऎऩ्ऩऩ्, ऎऩ् मऩै, ऎन्तै, ऎऩ् आर् उयिर्, तऩ्ऩऩ्, तऩ् अटियेऩ् तऩम् आकिय पॊऩ्ऩऩ् पूवऩूर् मेविय पुण्णियऩ्; इऩ्ऩऩ् ऎऩ्ऱु अऱिवु ऒण्णाऩ्, इयऱ्कैये!
|
2
|
कुऱ्ऱम् कूटिक् कुणम्पल कूटातीर्! मऱ्ऱुम् तीविऩै चॆय्तऩ माय्क्कल् आम्; पुऱ्ऱु अराविऩऩ् पूवऩूर् ईचऩ् पेर् कऱ्ऱु वाऴ्त्तुम्, कऴिवतऩ् मुऩ्ऩमे!
|
3
|
आविल् मेविय ऐन्तु अमर्न्तु आटुवाऩ्, तू वॆण्नीऱु तुतैन्त चॆम्मेऩियाऩ्, मेव नूल्विरि-वॆण्णियिऩ् तॆऩ्करै- पूवऩूर् पुकुवार् विऩै पोकुमे.
|
4
|
पुल्लम् ऊर्ति ऊर्-पूवऩूर्, पूम् पुऩल् नल्लम्, मूर्त्ति नल्लूर्, नऩिपळ्ळि ऊर्, तिल्लै ऊर्, तिरु आरूर्, तीक्कालिनल्- वल्लम् ऊर् ऎऩ, वल्विऩै मायुमे.
|
5
|
Go to top |
अऩुचयप्पट्टु अतु इतु ऎऩ्ऩाते, कऩि मऩत्तॊटु कण्कळुम् नीर् मल्कि, पुऩितऩै-पूवऩूरऩै- पोऱ्ऱुवार् मऩितरिल्- तलैआऩ मऩितरे.
|
6
|
आतिनातऩ्; अमरर्कळ् अर्च्चितऩ्; वेतनावऩ्; वॆऱ्पिऩ् मटप्पावै ओर् पाति आऩाऩ्; परन्त पॆरुम् पटैप् पूतनातऩ् - तॆऩ्पूवऩूर् नातऩे.
|
7
|
पूवऩूर्, तण् पुऱम्पयम्, पूम्पॊऴिल् नावलूर्, नळ्ळाऱॊटु, नऩ्ऩिलम्, कोवलूर्, कुटवायिल्, कॊटुमुटि, मूवलूरुम्- मुक्कण्णऩ् ऊर्; काण्मिऩे!
|
8
|
एवम् एतुम् इला अमण् एतलर्- पावकारिकळ्-चॊल्वलैप्पट्टु, नाऩ्, तेवतेवऩ् तिरुनॆऱि आकिय पूवऩूर् पुकुतप्पॆऱ्ऱ नाळ् इऩ्ऱे!
|
9
|
नारण(ऩ्)ऩॊटु, नाऩ्मुकऩ्, इन्तिरऩ्, वारणऩ्, कुमरऩ्, वणङ्कुम् कऴल् पूरणऩ्तिरुप् पूवऩूर् मेविय कारणऩ्(ऩ्); ऎऩै आळ् उटैक् काळैये.
|
10
|
Go to top |
मैक् कटुत्त निऱत्तु अरक्कऩ् वरै पुक्कु ऎटुत्तलुम्, पूवऩूरऩ्(ऩ्) अटि मिक्कु अटुत्त विरल् चिऱितु ऊऩ्ऱलुम्, पक्कु, अटुत्त पिऩ् पाटि उय्न्ताऩ् अऩ्ऱे!
|
11
|