अलै आर् कटल् नञ्चम् उण्टार् तामे; अमरर्कळुक्कु अरुळ्चॆय्युम् आति तामे; कॊलै आय कूऱ्ऱम् उतैत्तार् तामे; कॊल् वेङ्कैत् तोल् ऒऩ्ऱु अचैत्तार् तामे; चिलैयाल् पुरम् मूऩ्ऱुम् ऎरित्तार् तामे; ती नोय् कळैन्तु ऎऩ्ऩै आण्टार् तामे; पलि तेर्न्तु अऴकु आय पण्पर्तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
1
|
वॆळ्ळम् ऒरु चटैमेल् एऱ्ऱार् तामे; मेलार्कळ् मेलार्कळ् मेलार् तामे; कळ्ळम् कटिन्तु ऎऩ्ऩै आण्टार् तामे; करुत्तु उटैय पूतप्पटैयार् तामे; उळ्ळत्तु उवकै तरुवार् तामे उऱु नोय् चिऱु पिणिकळ् तीर्प्पार् तामे पळ्ळप् परवै नञ्चु उण्टार् तामे पऴऩ नकर् ऎम्पिराऩार् तामे.
|
2
|
इरवुम् पकलुम् आय् निऩ्ऱार् तामे; ऎप्पोतुम् ऎऩ् नॆञ्चत्तु उळ्ळार् तामे; अरवम् अरैयिल् अचैत्तार् तामे; अऩल् आटि अङ्कै मऱित्तार् तामे; कुरवम् कमऴुम् कुऱ्ऱालर् तामे; कोलङ्कळ् मेल् मेल् उकप्पार् तामे; परवुम् अटियार्क्कुप् पाङ्कर् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
3
|
माऱु इल् मतिल् मूऩ्ऱुम् ऎय्तार् तामे; वरि अरवम् कच्चु आक आर्त्तार् तामे; नीऱु चेर् तिरुमेऩि निमलर् तामे; नॆऱ्ऱि नॆरुप्पुक् कण् वैत्तार् तामे; एऱु कॊटुञ् चूलक् कैयार् तामे; ऎऩ्पु आपरणम् अणिन्तार् तामे; पाऱु उण् तलैयिल् पलियार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
4
|
चीराल् वणङ्कप्पटुवार् तामे; तिचैक्कु ऎल्लाम् तेवु आकि निऩ्ऱार् तामे; आरा अमुतम् आऩार् तामे; अळवु इल् पॆरुमै उटैयार् तामे; नीर् आर् नियमम् उटैयार् तामे; नीळ्वरै विल् आक वळैत्तार् तामे; पारार् परवप्पटुवार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
5
|
| Go to top |
कालऩ् उयिर् वௌव वल्लार् तामे; कटितु ओटुम् वॆळ्ळै विटैयार् तामे; कोलम् पलवुम् उकप्पार् तामे; कोळ् नाकम् नाण् आकप् पूण्टार् तामे; नीलम् पॊलिन्त मिटऱ्ऱार् तामे; नीळ्वरैयिऩ् उच्चि इरुप्पार् तामे; पाल विरुत्तरुम् आऩार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
6
|
एय्न्त उमै नङ्कै पङ्कर् तामे; एऴ् ऊऴिक्कु अप् पुऱम् आय् निऩ्ऱार् तामे; आय्न्तु मलर् तूव निऩ्ऱार् तामे; अळवु इल् पॆरुमै उटैयार् तामे; तेय्न्त पिऱै चटैमेल् वैत्तार् तामे; ती वाय् अरवु अतऩै आर्त्तार् तामे; पाय्न्त पटर् कङ्कै एऱ्ऱार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
7
|
ओरातार् उळ्ळत्तिल् निल्लार् तामे; उळ् ऊऱुम् अऩ्पर् मऩत्तार् तामे; पेरातु ऎऩ् चिन्तै इरुन्तार् तामे; पिऱर्क्कु ऎऩ्ऱुम् काट्चिक्कु अरियार् तामे; ऊर् आरुम् मूउलकत्तु उळ्ळार् तामे; उलकै नटुङ्कामल् काप्पार् तामे; पार् आर् मुऴवत्तु इटैयार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
8
|
नीण्टवर्क्कु ओर् नॆरुप्पु उरुवम् आऩार् तामे; नेरिऴैयै ऒरु पाकम् वैत्तार् तामे; पूण्टु अरवैप् पुलित्तोल् मेल् आर्त्तार् तामे; पॊऩ् निऱत्त वॆळ्ळच्चटैयार् तामे; आण्टु उलकु एऴ् अऩैत्तिऩैयुम् वैत्तार् तामे; अङ्कु अङ्के चिवम् आकि निऩ्ऱार् तामे; पाण्टवरिल् पार्त्तऩुक्कुप् परिन्तार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
9
|
विटै एऱि, वेण्टु उलकत्तु इरुप्पार् तामे; विरिकतिरोऩ् चोऱ्ऱुत् तुऱैयार् तामे; पुटै चूऴ् तेवर् कुऴात्तार् तामे; पून्तुरुत्ति, नॆय्त्ताऩम्, मेयार् तामे; अटैवे पुऩल् चूऴ् ऐयाऱ्ऱार् तामे; अरक्कऩैयुम् आऱ्ऱल् अऴित्तार् तामे; पटैयाप् पल्पूतम् उटैयार् तामे पऴऩनकर् ऎम्पिराऩार् तामे.
|
10
|
| Go to top |