पॊरुप्पळ्ळि, वरै विल्लाप् पुरम् मूऩ्ऱु ऎय्तु, पुलन्तु अऴिय, चलन्तरऩैप् पिळन्ताऩ्, पॊऩ् चक्- करप्पळ्ळि, तिरुक्काट्टुप्पळ्ळि, कळ् आर् कमऴ् कॊल्लि अऱैप्पळ्ळि, कलवम् चारल् चिरप्पळ्ळि, चिवप्पळ्ळि, चॆम्पॊऩ्पळ्ळि, चॆऴु नऩिपळ्ळि, तवप्पळ्ळि, चीर् आर् परप्पळ्ळि, ऎऩ्ऱु ऎऩ्ऱु पकर्वोर् ऎल्लाम् परलोकत्तु इऩितु आकप् पालिप्पारे.
|
1
|
काविरियिऩ् करैक् कण्टिवीरट्टाऩम्, कटवूर् वीरट्टाऩम्, कामरु चीर् अतिकै मेविय वीरट्टाऩम्, वऴुवै वीरट्टम्, वियऩ् पऱियल् वीरट्टम्, विटै ऊर्तिक्कु इटम् आम् कोवल् नकर् वीरट्टम्, कुऱुक्कै वीरट्टम्, कोत्तिट्टैक् कुटिवीरट्टाऩम्, इवै कूऱि नाविल् नविऩ्ऱु उरैप्पार्क्कु नणुकच् चॆऩ्ऱाल्, नमऩ् तमरुम्, चिवऩ्तमर्! ऎऩ्ऱु अकल्वर्, नऩ्के.
|
2
|
नल् कॊटि मेल् विटै उयर्त्त नम्पऩ् चॆम्पङ्कुटि, नल्लक्कुटि, नळि नाट्टियत्ताऩ् कुटि, कऱ्कुटि, तॆऩ्कळक्कुटि, चॆङ्काट्टङ्कुटि, करुन्तिट्टैक्कुटि, कटैयक्कुटि, काणुङ्काल् विऱ्कुटि, वेळ्विक्कुटि, नल् वेट्टक्कुटि, वेतिकुटि, माणिकुटि, विटैवाय्क्कुटि, पुऱ्कुटि, माकुटि, तेवऩ्कुटि, नीलक्कुटि, पुतुक्कुटियुम्, पोऱ्ऱ इटर् पोकुम् अऩ्ऱे.
|
3
|
पिऱै ऊरुम् चटैमुटि ऎम्पॆरुमाऩ् आरूर्, पॆरुम्पऱ्ऱप् पुलियूरुम्, पेरावूरुम्, नऱैयूरुम्, नल्लूरुम्, नल्लाऱ्ऱूरुम्, नालूरुम्, चेऱूरुम्, नारैयूरुम्, उऱैयूरुम्, ओत्तूरुम्, ऊऱ्ऱत्तूरुम्, अळप्पूर्, ओमाम्पुलियूर्, ऒऱ्ऱियूरुम्, तुऱैयूरुम्, तुवैयूरुम्, तोऴूर्ताऩुम्, तुटैयूरुम्, तॊऴ इटर्कळ् तॊटरा अऩ्ऱे.
|
4
|
पॆरुक्कु आऱु चटैक्कु अणिन्त पॆरुमाऩ् चेरुम् पॆरुङ्कोयिल् ऎऴुपतिऩोटु ऎट्टुम्, मऱ्ऱुम् करक्कोयिल्, कटिपॊऴिल् चूऴ् ञाऴऱ्कोयिल्, करुप्पऱियल् पॊरुप्पु अऩैय कॊकुटिक्कोयिल्, इरुक्कु ओति मऱैयवर्कळ् वऴिपट्टु एत्तुम् इळङ्कोयिल्, मणिक्कोयिल्, आलक्कोयिल्, तिरुक्कोयिल् चिवऩ् उऱैयुम् कोयिल् चूऴ्न्तु, ताऴ्न्तु, इऱैञ्च, तीविऩैकळ् तीरुम् अऩ्ऱे.
|
5
|
| Go to top |
मलैयार् तम् मकळॊटु मातेवऩ् चेरुम् मऱैक्काटु; वण्पॊऴिल् चूऴ् तलैच्चङ्काटु; तलैयालङ्काटु; तटङ्कटल् चूऴ् अम् तण् चाय्क्काटु; तॆळ्ळु पुऩल् कॊळ्ळिक्काटु; पलर् पाटुम् पऴैयऩूर् आलङ्काटु; पऩङ्काटु; पावैयर्कळ् पावम् नीङ्क, विलै आटुम् वळै तिळैक्क, कुटैयुम् पॊय्कै वॆण्काटुम्; अटैय विऩै वेऱु आम् अऩ्ऱे.
|
6
|
कटु वायर् तमै नीक्कि ऎऩ्ऩै आट्कॊळ् कण् नुतलोऩ् नण्णुम् इटम् अण्णल् वायिल्, नॆटुवायिल्, निऱै वयल् चूऴ् नॆय्तल् वायिल्, निकऴ् मुल्लै वायिलॊटु, ञाऴल् वायिल्, मटु आर् तॆऩ् मतुरै नकर् आलवायिल्, मऱिकटल् चूऴ् पुऩवायिल्, माटम् नीटु कुटवायिल्, कुणवायिल्, आऩ ऎल्लाम् पुकुवारैक् कॊटुविऩैकळ् कूटा अऩ्ऱे.
|
7
|
नाटकम् आटि(इ)टम् नन्तिकेच्चुरम्, मा काळेच्चुरम्, नाकेच्चुरम्, नाकळेच्चुरम्, नऩ्कु आऩ कोटीच्चुरम्, कॊण्टीच्चुरम्, तिण्टीच्चुरम्, कुक्कुटेच्चुरम्, अक्कीच्चुरम्, कूऱुङ्काल् आटकेच्चुरम्, अकत्तीच्चुरम्, अयऩीच्चुरम्, अत्तीच्चुरम्, चित्तीच्चुरम्, अम् तण् काऩल् ईटु तिरै इरामेच्चुरम्, ऎऩ्ऱु ऎऩ्ऱु एत्ति इऱैवऩ् उऱै चुरम् पलवुम् इयम्पुवोमे.
|
8
|
कन्त मातऩम्, कयिलैमलै, केतारम्, काळत्ति, कऴुक्कुऩ्ऱम्, कण् आर् अण्णा, मन्तम् आम् पॊऴिल् चारल् वटपर्प्पतम्, मकेन्तिर मा मलै नीलम्, एमकूटम् विन्त मा मलै, वेतम्, चैयम्, मिक्क वियऩ् पॊतियिल् मलै, मेरु, उतयम्, अत्तम्, इन्तु चेकरऩ् उऱैयुम् मलैकळ् मऱ्ऱुम् एत्तुवोम्, इटर् कॆट निऩ्ऱु एत्तुवोमे.
|
9
|
नळ्ळाऱुम्, पऴैयाऱुम्, कोट्टाऱ्ऱोटु, नलम् तिकऴुम् नालाऱुम्, तिरु ऐयाऱुम्, तॆळ्ळाऱुम्; वळैकुळमुम्, तळिक्कुळमुम्, नल् इटैक्कुळमुम्, तिरुक्कुळत्तोटु; अञ्चैक्कळम्, विळ्ळात नॆटुङ्कळम्, वेट्कळम्; नॆल्लिक्का, कोलक्का, आऩैक्का, वियऩ् कोटि(क्)का; कळ् आर्न्त कॊऩ्ऱैयाऩ् निऩ्ऱ आऱुम्, कुळम्, कळम्, का, ऎऩ अऩैत्तुम् कूऱुवोमे.
|
10
|
| Go to top |
कयिलायमलै ऎटुत्ताऩ् करङ्कळोटु चिरङ्कळ् उरम् नॆरियक् काल्विरलाल् चॆऱ्ऱोऩ् पयिल्वु आय पराय्त्तुऱै, तॆऩ्पालैत् तुऱै, पण्टु ऎऴुवर् तवत्तुऱै, वॆण्तुऱै, पैम्पॊऴिल् कुयिल् आलन्तुऱै, चोऱ्ऱुत्तुऱै, पून्तुऱै, पॆरुन्तुऱैयुम्, कुरङ्काटु तुऱैयिऩोटु, मयिलाटुतुऱै, कटम्पन्तुऱै, आवटुतुऱै, मऱ्ऱुम् तुऱै अऩैत्तुम् वणङ्कुवोमे.
|
11
|